You are here: BP HOME > TLB > Suvarṇavarṇāvadāna > fulltext
Suvarṇavarṇāvadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse Option§ 1-10
Click to Expand/Collapse Option§ 11-20
Click to Expand/Collapse Option§ 21-30
Click to Expand/Collapse Option§ 31-40
Click to Expand/Collapse Option§ 41-50
Click to Expand/Collapse Option§ 51-60
Click to Expand/Collapse Option§ 61-70
Click to Expand/Collapse Option§ 71-80
Click to Expand/Collapse Option§ 81-90
Click to Expand/Collapse Option§ 91-100
Click to Expand/Collapse Option§ 101-110
Click to Expand/Collapse Option§ 111-120
Click to Expand/Collapse Option§ 121-126
Click to Expand/Collapse OptionColophon
[21] suvarṇavarṇaś ca kumāro rājagṛhā(2)n niṣkramya svam udyānam anuprāptaḥ |  yāvat paśyati kāśisundarīṃ dārikām ita(3)ś cāmutaś ca samāhṛṣṭāṃ muktakeśīṃ niśceṣṭāṃ bhūmau nipatitāṃ dṛṣṭvā cāsya mahā(4)samvega utpannaḥ |  tenopalakṣitaṃ kenāpy eṣā durātmanā nirghṛṇahṛda(5)yena tyaktaparalokena vairānubaddhenāhānīya praghātitā bhaviṣyati |  dhik kaṣṭam īdṛśā a(1)pi nāma sattvā bhavanti | ya evaṃvidhe mātṛgrāme nirdayāḥ praharantīti |  tena tad udyā(2)naṃ sarvaṃ pratyavekṣitaṃ yāvan na kiñcit paśyati tasyaiva tad abhavad  eṣā strī pra(3)jñātā ’sminn udyāne praghātitā | atra na kiñcit paśyāmi |  sarvathā (4) durātmanā kenāpi svadaurātmyam antargataṃ prakaṭīkurvatā mana mastake ’yaśo ’śanir nipātita (5) iti |  sa caivaṃ samvignamanāḥ kare kapolaṃ dattvā cintāparo vyasthitaḥ | 
gźon nu gser mdog kyaṅ rgyal po’i khab nas byuṅ ste skyed mos tshal der phyin pa daṅ | ji srid cig na bu mo ka śi mdzes dga’ mo phan tshun du bśal źiṅ drud pa daṅ |  skra grol la sems med par sa la ’gyel (5) bar mthoṅ ba daṅ |  de skyo ba chen po skyes par gyur nas des bsams pa ni raṅ bźin ṅan pa sñiṅ rje med pa’i sems ’jig rten pha rol spaṅs pa śa khon daṅ bcas pa su źig gis ’dir khyer te ’oṅs nas bsad par gyur |  kyi hud ṅan ciṅ sdug bsṅal te | ’di lta bu’i bud (6) med brtse ba med pas gsod pa’i sems can su źig byuṅ sñam nas  skyed mos tshal de thams cad du bltas nas su yaṅ ma mthoṅ ba daṅ | de ’di sñam du sems te |  bud med ’di ni kun gyis śes pa yin la | ’di skyed mos tshal ’dir bsad nas ’dir su yaṅ mi snaṅ ba ni (7)  rnam pa thams cad du ’ga’ źig gis raṅ gi raṅ bźin ṅan pa spas nas grags pa ma yin pa’i ser ba ṅa’i mgor dbab pa’i phyir des ’dir mṅon du phyuṅ ṅo sñam nas  de de ltar mi dga’ bźin du lag pa ’gram pa la gtad de śin tu sems pa la źugs śiṅ ’dug pa daṅ | (180b1) 
[21] The lad, Suvarṇavarṇa, too, set out from Rājagṛha and arrived at his own park.  When he saw the maiden Kāśisundarī dragged hither and thither, her hair dishevelled, and fallen senseless upon the ground, he was greatly moved.  He reflected : "Having been brought here, she has been slain by somebody who is evil-natured, pitiless at heart, has given up all expectation of the future world, and is persistent in his enmity.  Oh! alas! There are indeed beings even such as these who would unmercifully strike a woman such as this".  He searched that entire park and when he did not see anyone, it occurred to him:  "This woman is well-known; she has been slain in this park, and I do not see anyone here.  In every way, revealing the evil nature within himself some wicked person has let fall this thunderbolt of disgrace upon my head."  Thus distracted in mind he remained lost in thought with his cheek resting upon his hand. 
[22] te ca rājapuru(1)ṣāḥ saṃprāptaḥ | praviśya ca tad udyānaṃ pratyavekṣitum ārabdhāḥ |  yāvat paśyanti kāśisundarīṃ (2) dārikām itaś cāmutaś ca samāhṛṣṭāṃ muktakeśīṃ niśceṣṭāṃ bhūmau nipatitāṃ |  dṛṣṭvā suva(3)rṇavarṇasya kumārasya pūrvakarmavipākasāmarthyān na tāṃ kaścit paricchinatti | (4) yatheyaṃ mūrcchiteti | kintarhi kālagateti |  tatas te rājapuruṣāḥ parasparam ūcuḥ |  bhava(5)ntaḥ eṣā strī kenāpi praghātiteti |  tais tad udyānaṃ sarvaṃ pratyavekṣitaṃ | suvarṇavarṇaṃ (1) kumāraṃ muktvā na kañcid anyaṃ paśyanti |  taiḥ suvarṇavarṇaḥ kumāraḥ pṛṣṭaḥ |  kumāra eṣā strī ke(2)na praghātiteti |  sa kathayati bhavanto ’ham api na jāne mayāpy eṣā eva dṛṣṭe(3)ti | 
rgyal po’i skyes bu de rnams kyaṅ phyin nas der źugs te| skyed mos tshal de blta bar brtsams pa daṅ |  ji tsam du bu mo ka śi mdzes dga’ mo phan tshun bśal nas drud pa daṅ | skra grol źiṅ sa la drud pa daṅ ’gyel ba mthoṅ ba daṅ |  gźon nu gser mdog gi sdon gyi las kyi rnam (2) par smin pa’i stobs kyis de sus kyaṅ ṅes pa ma rñed ciṅ brgyal ba yin nam | ’on te dus byas pa yin par śes par yaṅ ma gyur to ||  de nas rgyal po’i skyes bu de dag phan tshun du smras pa |  śes ldan dag bud med ’di ni ’ga’ źig gis bsad do źes te |  de rnams kyis skyed (3) mos tshal kun du bltas nas gźon nu gser mdog ma gtogs pa su yaṅ mthoṅ bar ma gyur pa daṅ |  de rnams kyis gser mdog la dris pa |  gźon nu bud med ’di sus bsad |  des smras pa | śes ldan dag ṅas kyaṅ mi śes te | ’di kho bos kyaṅ ’di kho na ltar mthoṅ (4) ṅo || 
[22] The king’s officers, too, arrived there and having entered it began to search that park.  Now they saw the maiden Kāśisundarī dragged hither and thither, her hair dishevelled, and fallen senseless upon the ground.  On account of the power of the fruition of the former deeds of the lad Suvarṇavarṇa nobody ascertained whether she was just unconscious or whether she was dead at that time.  Then the king’s officers said to one another:  "Sirs, this woman has been slain by someone".  They searched that whole park and did not see anyone other than the lad Suvarṇavarṇa.  They questioned the lad Suvarṇavarṇa:  "Lad, who killed this woman?"  He replied: "Sirs, I, too, do not know, I, too, saw her just so." 
[23] atha te rājapuruṣāḥ parasparaṃ saṃjalpaṃ kartum ārabdhāḥ |  bhavanta eṣa kumāro (4) ’tyantavinīto nāsyedaṃ karma saṃbhāvyate |  atra ca na kañcid anyaṃ paśyāmaḥ (5) sarvathā paramasaṅkaṭam anupraviṣṭāḥ smaḥ | kathamatra pratipatavyam iti |  tatraikaḥ kathayati | (1) bhavanto na vayaṃ paricchettuṃ samarthā |  etāṃ striyaṃ kumārañ ca karaṇamaṇḍapaṃ nayāmas tatrāmātyā (2) eva paricchetsyantīti |  tatas te rājapuruṣās tāṃ striyaṃ śivikām āropya suvarṇava(3)rṇañ ca kumāram ādāya karaṇamaṇḍapaṅ gatās  tatra ca karaṇamaṇḍape pracaṇḍo ’mā(4)tyaḥ pratipattyaivānukūlair vyavahāribhiḥ sārddhaṃ sanniṣaṇṇo ’bhūt |  sannipa(5)tito yadbhūyasā tān eva rājapuruṣān āgamayamānas  tena te dūrata eva dṛṣṭāḥ | pṛṣṭāś ca (1) bhavantaḥ kim idam iti |  tair ākhyātam eṣāsmābhiḥ strī divārakasya sārthavāhasyodyāne kāla(2)gatā dṛṣṭā tañ codyānam asmābhiḥ pratyavekṣitatam |  suvarṇavarṇaṃ kumāraṃ muktvā na ka(3)ñcid anyaṃ paśyāmaḥ eṣa cāsmābhiḥ pṛṣṭaḥ kumāraḥ |  iyaṃ strī kena praghātiteti | (4) anenākhyātam aham api bhavanto na jāne mayāpy eṣā evam eva dṛṣṭeti |  tad idānīṃ (5) svāmina evaṃ pravicārayantv iti | 
de nas rgyal po’i skyes bu de dag phan tshun smra bar rtsom pa |  śes ldan dag gźon nu ’di ni śin tu dul ba yin pas ’di ni las ’di byed par mi srid pa |  ’dir gźan su yaṅ ma mthoṅ bas yu bu cag ni rnam pa thams cad du śin tu ñam ṅa bźugs la ’di la ji ltar bsgrub (5) par bya |  de la gcig gis smras pa | śes ldan dag yu bu cag gis ’di yoṅs su gcod nus pa ma yin gyi |  bud med ’di dag gźon nu źal mchu’i gnas su khyer na der blon po rnams kyi sa yoṅs su gcod par ’gyur ro ||  de nas rgyal po’i skyes bu rnams kyis bud (6) med de khyogs la bteg pa daṅ | gźon nu gser mdog kyaṅ khyer te| źal mchu’i gnas su soṅ ṅo ||  źal mchu’i gnas de na yaṅ blon po rab gtum rjes su mthun pa’i las byed pa rnams daṅ lhan cig ’dug par gyur ciṅ  ’dug par gyur pa daṅ | rgyal po’i skyes bu de rnams (7) ’oṅ ba  des riṅ po ñid nas mthoṅ nas dris pa | śes ldan dag ’di ci źig yin |  bud med ’di bdag cag rnams kyis ded dpon ñi ma’i skyed mos tshal du dus byas pa mthoṅ lags te | skyed mos tshal der bdag cag rnams kyis bltas na  gźon nu gser mdog ma gtogs pa su (181a1) yaṅ ma mthoṅ nas ’di ñid la bdag cag gis  gźon nu bud med ’di su źig gis bsad ces dris pa | śes ldan dag ṅas kyaṅ mi śes te | kho bos kyaṅ ’di kho na ltar mthoṅ ṅo źes  gleṅ na da ni gtso bo khyed rnams kyis rnam par dpyod cig | 
[23] Then, the king’s officers began to speak to one another:  "Sirs, this lad is extremely well-behaved. This action cannot be thought possible of him.  But we do not see anyone else here. In every way, we are in extreme difficulty. How should we proceed in this matter?"  Then, one of them said: "Sirs, as we are unable to decide,  let us take this woman and the lad to the hall of justice so that the ministers themselves may decide."  Then, the king’s officers raised that woman on to a litter and went with the lad Suvarṇavarṇa to the hall of justice.  There, at the hall of justice, the minister, Pracaṇḍa, was seated together with magistrates who by their very conduct were well-disposed,  assembled for the most part in expectation of the arrival of the king’s officers themselves.  Having seen them while yet at a distance he asked: "Sirs, what is this?"  They said: "We saw this woman dead in the park of the caravan leader Divākara.  We examined the park but saw no one other than the lad Suvarṇavarṇa.  We asked him: ’Who killed this woman" and he replied: ’Sirs, I, too, do not know. Even I found her thus.’  Now, therefore, may your lordships yourselves investigate." 
[24] pracaṇḍo ’mātyaḥ kathayati | bhavanto mūhūrtaṃ tāvad avī(1)kṣadhvaṃ yāvad ahaṃ rājño nivedayāmīti |  tena rājño ’jātaśatror gṛhaṃ gatvā daurvārikaḥ (2) puruṣaḥ pṛṣṭo bhoḥ puruṣadevaḥ kiṃ karotīti |  tenākhyātam upariprāsāda(3)talagato niḥpuruṣeṇa tūryeṇa krīḍati ramate paricārayati |  labdhapraṇa(4)yo ’sau tena pratihārī preṣitā gaccha devasya nivedayāmātyā vijñapaya(5)nti |  divākarasya sārthavāhasya putreṇodyāne kāśisundarī dārikā praghātitā |  sa ca na_(1)ubhyupagacchati | katham atrāsmābhiḥ pratipattavyam iti |  tayā gatvā rājño niveditaṃ rā(2)jā tatra ratikrīḍāyām atīva śaktaḥ kathayati |  gacchāmātyān evam vada yūyam e(3)vaṃ nipuṇaṃ pravicārayadhvam iti |  tayā nirgatya pracaṇḍasyāmātyasya niveditam e(4)vaṃ devaḥ samājñāpayatīti | 
blon po rab gtum (2) gyis smras pa | khyed rnams ’dir yud tsam cig sdod cig | ṅas rgyal po la źu bar bya’o źes smras nas |  des rgyal po ma skyes dgra’i pho braṅ du soṅ ste | sgo sruṅs kyi skyes bu la dris pa | kye skyes bu lha ci źig mdzad |  der smras pa | steṅ gi khaṅ bzaṅs kyi gźin skyes pa (3) med par bud med kyi rol mos rtse bar mdzad dga’ bar mdzad dga’ mgur spyad par mdzad do ||  des skabs rñed pas sgo dpon mo chen po źig la smras pa | soṅ la lha la blon po rnams kyis źu ba ’di skad źus śig |  ded dpon ñi ma’i bus bskyed mos tshal du bu mo ka (4) śi mdzes dga’ mo bkum la de yaṅ g-yar gyis ’ches par mi bgyid na |  ’di la bdag cag rnams kyis ci ltar bsgrub par bgyi |  de soṅ ste rgyal po la źus pa | rgyal po dga’ ba’i rol mo de la śin tu chags nas smras pa |  soṅ la blon po la khyed rnams ñid kyis (5) legs par dpyod cig ces smras so ||  de phyir byuṅ ste | blon po rab gtum lhas ’di skad ces bka’ stsal to źes smras so || 
[24] The minister, Pracaṇḍa, said: "Sirs, wait a moment, till I inform the king."  He went to the palace of the king Ajātaśatru and asked the door-keeper: "What is his majesty doing?"  He said: "He is on the terrace at the top of the palace playing and amusing himself with musical entertainment provided by women alone."  As he was one who had gained (the king’s) confidence, he despatched a female door-keeper saying: "Go, inform his majesty of this request of his ministers:  ’The maiden Kāśisundarī has been slain in the park by the son of the caravan leader Divākara.  He, however, does not admit (of the crime). How should we proceed in this matter?’"  She went and informed the king. The king, being too occupied in amorous sport, said:  "Go, say thus to the ministers: ’May you yourselves carefully investigate.’"  She came out and informed the minister, Pracaṇḍa, saying: "His majesty authorizes thus." 
[25] tataḥ pracaṇḍo ’mātyaḥ karaṇamaṇḍapam āgatya (5) tān rājapuruṣān uvāca |  gacchata bhavanto vadhyaghātakān āhūyateti |  tair āhūtāḥ pracaṇḍo(1) ’mātyo vadhyaghātakān uvāca |  bhavanto ’nena kumāreṇeyaṅ kāśisundarī dārikā udyā(2)ne praghātitā |  gacchatainaṃ durācāraṃ paścād bāhubandhanaṃ gāḍhaṃ kṛtvā  kharasvareṇa paṭena vādyamānena rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇamukheṣv anuśrā(4)vya  dakṣiṇena nagaradvāreṇa nirṇamayya mahāśmaśān nītvā  śūle samāropa(5)yata mṛtañ cainaṃ kāśisundaryā dārikayā sahaikāñ citām āropya dhyāpayateti |  atha te vadhyaghātakāḥ (1) suvarṇavarṇaṃ kumāram atyartham abhirūpam uttaptasuvarṇaparvvataśṛṅgam iva paramayā śriyā jvalanta(2)m udvīkṣya samvignāḥ parasparam ūcuḥ |  bhavantaḥ kiñcāpi vayam vadhyaghātakās tat katham ī(3)dṛśamatidurllabhadarśanaṃ puruṣaviśeṣaṃ praghātayiṣyāmaḥ |  sarvathā kāmam asmākaṃ (4) svajīvitavināśo na tv evainaṃ praghātayiṣyāmaḥ iti | 
de nas blon po rab gtum źal che’i gnas su ’oṅs nas rgyal po’i skyes bu rnams la smras pa |  śes ldan dag khyed soṅ la gsod ma pa (6) rnams sbron cig |  de rnams kyis kyaṅ sgran pa daṅ blon po rab gtum gyis gsod ma ba rnams la smras pa |  gźon nu ’dis bu mo ka śi mdzes dga’ mo ’di bsad kyi  khyed rnams soṅ la ṅan par spyod pa ’di rgya ba lag dam por chiṅs la  sgra rtsub pa’i rṅa brduṅs śiṅ lam (7) po che daṅ | tshoṅ ’dus daṅ | bźi mdo[?] daṅ | sum mdo rnams su bsgrags pa’i sgor bsgrags la  groṅ khyer gyi lho phyogs kyi sgor phyuṅ ste | dur khrod chen por khyer la  gsal śiṅ la skyon cig |śi ba daṅ bu mo ka śi mdzes dga’ mo daṅ lhan cig ro bsregs pa’i (181b1) gnas cig na źog la sregs śig |  de nas gsod ma pa rnams kyis gźon nu gser mdog śin tu gzugs bzaṅ ba gser btso ma’i ri’i rtse mo lta bur dpal gyis ’bar ba la bltas te kun du yi mug par gyur nas phan tshun smras pa |  śas ldan dag ji ltar yu bu (2) cag gsod ma pa yin yaṅ skyes bu mthoṅ bar dka’ ba khyad par can ’di lta bu ji ltar gsad par bya |  rnam pa thams cad yu bu cag ñid raṅ gi srog dor ba ni bla’i ’di lta bu gsad par ni mi bya’o || 
[25] Then, the minister, Pracaṇḍa, returned to the hall of justice and said to those royal officers:  "Go, Sirs, summon the executioners."  They were summoned by them and the minister, Pracaṇḍa, said to the executioners:  "Sirs, this maiden Kāśisundarī was killed in the park by this lad.  Go, make firm the bonds on the hands behind the back of this ill-behaved man  and, with the sounding of a harsh-noised kettle-drum, having made proclamations at the points for proclamations on carriage-roads, streets, junctions, and cross-roads,  wend your way through the southern city-gate. Taking him to the great cemetery,  place him upon a stake. When dead, place him together with the maiden Kāśisundarī upon the same pyre and cremate."  Then, those executioners looked at the lad Suvarṇavarṇa who was exceedingly handsome and, like the peak of the mountain of purified gold, was radiant with extreme lustre. Become despondent, they said to one another:  "Sirs, though we are executioners, indeed, how could we kill an excellent person such as this, the sight of whom is extremely difficult to obtain.  In every way, it is better that we should lose our lives than that we should, indeed, kill him." 
[26] pracaṇḍo ’mātyas tān pa(5)rasparaṃ saṃjalpaṃ kurvāṇāṅ dṛṣṭvā pṛcchati |  bhavantaḥ kiṃ sthīyate | śīghramenaṃ nayatheti |  (1) te kṛtāñjalayo vijñapayitum ārabdhāḥ |  prasīda svāmin | kiñcāpi vayam vadhyaghātakā (2) api notsahāmahe īdṛśaṃ puruṣaviśeṣaṃ mahājanavallabhaṃ praghātayitum iti |  (3) pracaṇḍo ’mātyaḥ kupitaḥ kathayati |  bhavanto yadi yūyam enaṃ na praghātayi(4)ṣyatha | yuṣmākam evādya saputrakalatrabāndhavānāṃ jīvitāni na bhaviṣyantīti |  (5) te santrastāḥ parasparam ūcuḥ | bhavanto ’syāmātyasyānyāyānurūpo vyavahāraḥ |  yo (1) hi nāma suvarṇavarṇaṃ kumāram evam atidurlabhadarśanaṃ puruṣaviśeṣaṃ parityaktum udyataḥ (2) yo ’smān saputrakalatrabandhavān praghātayiṣyatīti |  kuta etat | tad atisaṅkaṭam a(3)nupraviṣṭāḥ smaḥ | katham atra pratipattavyam iti |  teṣāṃ maraṇabhayabhītānāṃ buddhir u(4)tpannā |  eṣā kumāro mahājanavallbhas tad enan tāvad vīthīm avatarāmaḥ |  sthānam etad vi(5)dyate yan mahājanakāya evainaṃ pratimocayiṣyati |  ko hy enaṃ praghātyamānam upekṣituṃ sama(1)rtha iti |  te tasya samīpam upasṛṣṭāḥ | paścād bāhum enam badhnīma iti |  tañ ca tathā rūpau(2)dāryasampadā vibhrājamānam ālokya na śaknuvanti spraṣṭuṃ  tato vepamānāṅgapra(3)tyaṅgā bāṣpoparudhyamānagadgadakaṇṭhāḥ kranditum ārabdhāḥ |  hā kaṣṭam īdṛśā (4) api vayaṃ pāpakarmakāriṇo yenaivamvidhe kārye niyojyāmahe iti | 
blon po rab gtum gyis phan tshun gcig la gcig smra bar byed pa de (3) mthoṅ ba daṅ de rnams la smras pa |  śes ldan dag ci ste ’dug ’di myur du khyer cig  de rnams kyis thal mo sbyar te gsol ba btab pa |  bdag po bzod par mdzod cig |ji ltar bdag cag gsod ma pa rnams lags kyaṅ ’di lta bu’i skyes bu khyad par can skye ba (4) maṅ po’i yid du ’oṅ ba gsod par rṅo mi thogs so ||  blon po rab gtum śin tu ’khrugs nas  gal te khyed rnams kyis ’di ma bsad na deṅ khyed rnams ñid bu daṅ naṅ mi daṅ gñen ’dun daṅ bcas pa rnams kyi srog med par bya’o źes smras pa daṅ |  de rnam skrag pas phan (5) tshun smras pa | śes ldan dag blon po ’di’i rtsom pa na rigs pa daṅ mi ldan pa ste |  gaṅ ’di gźon nu gser mdog ’di ltar mthoṅ bar dka’ ba skyes bu khyad par can yoṅs su spoṅ bar brtson na de yu bu cag rnams kyi bu daṅ chuṅ ma daṅ gñen ’dun daṅ bcas pa (6) gsod par ci ste mi byed de ||  ’di lta bu śin tu ñam pa bar źugs na | ’di la ji lta bur bsgrub par bya |  yaṅ de rnams ’chi bas ’jig skrag pas blo skyes pa |  gźon nu ’di skye bo maṅ po’i yid du ’oṅ ba yin ’di re źig lam po cher dgyer gyi  skye bo maṅ po’i tshogs gaṅ yin pa (7) ’di thar bar byed pa’i gnas ni yod do ||  ’di gsod pa la btaṅ sñoms su ’jog pa su źig gis nus sñam nas  de rnams de’i gan du soṅ nas ’di rgyab lag bciṅ ṅo sñam pa daṅ |  de’i gzugs phun sum tshogs pa rgya chen por mdzes pa mthoṅ ba daṅ reg par ma nus so || (182a1)  de nas yan lag daṅ ñiṅ lag ’dar źiṅ mchi ma ’dzag la skad ’dzer bźin du smre sṅags ’don par rtsom pa |  kyi hud ’di lta bu’i sdig pa byad du bcug pa bdag cag ni śin tu sdug bsṅal te | su źig gis ’di lta bu’i bya ba ma yin pa la sbyar bar ’gyur | 
[26] The minister, Pracaṇḍa, seeing them talking to one another, asked:  "Sirs, why do you just stand there? Take him away quickly."  With clasped hands, they began to request him:  "Lord, be pleased. Though we are executioners, indeed, we nevertheless cannot bear to kill an excellent person such as this one who is dear to the populace."  The minister, Pracaṇḍa became very angry and said:  "Sirs, should you not kill him, today your very lives and those of your children, wives and kinsmen will cease to be."  They trembled and said to one another: "Sirs, the undertakings of this minister do not conform with justice.  Whence could it be that he who would strive to forsake thus the lad Suvarṇavarṇa, an excellent person, the sight of whom is extremely difficult to obtain, would not kill us together with our children, wives and kinsmen?  We are, therefore, in great danger. How should we proceed in this matter?"  To them, frightened by the fear of death, the thought arose:  "This lad is dear to the populace. Therefore, let us now take him to the street.  There is the chance that the mass of the populace itself will set him free.  Who, indeed, is able to be indifferent towards him when he is about to be killed."  They approached near him to tie his hands behind,  but having seen him resplendent on account of the excellence of the nobility of his figure, they were not able to touch him.  Then, trembling in every limb, and their voices faltering on account of being choked with tears, they began to utter lamentations.  "Ah, alas! such evil-doers, indeed, are we, that we are ordered to carry out a deed that should not be done such as this." 
[27] tataḥ (5) pracaṇḍenāmātyena bhūyaḥ sakarkaśam ājñaptāḥ kim parivilambadhve |  te santrastāḥ sakāśam abhyu(1)pagatāḥ |  tair asau bāṣpāmbupariplutekṣaṇair vepamānair gṛhītas tenaiva suvarṇapīte(2)na vastreṇa paścād bāhuko baddhaḥ |  tañ ca paścād bāhugāḍhabandhanabaddham ālokya (3) pracaṇḍam amātyaṃ muktvā sarva eva karaṇamaṇḍapastho janakāyas tadviyogamanyudra(4)vīkṛtasantāno ’śrūṇi prapātayitum ārabdho  hā kaṣṭam idānīm eva durlabhadarśanaḥ (5) kumāro na bhaviṣyatīti |  tatas tair vadhyaghātakair vīthyām avatārito yathāsminn antare (1) kolāhalo jātas tañ ca kolāhalam upaśrutya sastrīpuruṣadārakadārikā rājagṛhani(2)vāsīnānādigdeśābhyāgataś ca janakāyaḥ sannipatitaḥ |  suvarṇavarṇaṃ kumāraṃ pa(3)ścād bāhugāḍhabandhanabaddham ālokya samvignamanāḥ sasambhramaṃ praṣṭum ārabdha | bhavantaḥ (4) kim idam iti |  tatas te vadhyaghātakāḥ bāṣpoparudhyamānagadgadakaṇṭhāḥ kranda(5)nta ūcuḥ |  bhavanto ’nena kumāreṇa kila kāśisundarī dārikā praghātiteti vadhāya pari(1)tyakto rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyate |  na cirād eva mahāśmaśānaṃ nītvā (2) praghātyata iti | 
de (2) nas blon po rab gtum gyis śin tu rtsub pa daṅ bcas pa’i luṅ yaṅ bsgo ba | khyed rnams ci la ’gor  de nas de rnams skrag ciṅ kun du bred par gyur pas  de rnams mchi mas mig kheṅs śiṅ ’dar bźin du de bzuṅ ste | gser gyi mdog can gyi gos ser po de ñid kyis rgyab (3) lag tu bciṅs so ||  rgyab lag tu bciṅ bas bciṅs pa de mthoṅ ba daṅ | blon po rab gtum ma gtogs pa’i źal che’i gnas su tshogs pa’i skye bo’i tshogs de dag thams cad de daṅ bral ba’i gduṅ bas sems kyi rgyud źu bar gyur nas mchi ma klog par gyur te |  kyi (4) hud da ni mthoṅ bar dka’ ba’i gźon nu ’di lta bu med par ’gyur ro źes smras so ||  de nas gsod ma pa rnams kyis de lam po cher bteg pa daṅ | de nas bar skabs der ca co’i sgra byuṅ ba daṅ | ca co’i sgra de thos pas rgyal po’i khab na gnas pa daṅ | phyogs sna (5) tshogs pa nas lhags pa’i skyes pa daṅ | bud med daṅ | khye’u daṅ| bu mo daṅ | skye bo’i tshogs rnams ’dus par gyur pa daṅ |  gźon nu gser mdog rgyab lag tu bciṅ ba dam pos bciṅs pa bltas te | thams cad skyo ba’i yid kyis rtabs bag daṅ bcas (6) par ’dri bar rtsom pa | śes ldan dag ’di ci źig yin |  de nas gsod ma pa de rnams mchi ma śin tu ’dzag ciṅ skad ’dzer bźin du smre źiṅ smras pa |  gźon nu ’dis bu mo ka śi mdzes dga’ mo bsad do źes grag nas bsad pa’i phyir yoṅs su spaṅs te | lam po che (7) daṅ | tshoṅ ’dus daṅ | bźi mdo daṅ | sum mdo rnams su bsgrags pa’i sgor bsgrags nas  ’di dur khrod chen por khyer te riṅ po mi thogs par gsod pa yin no || 
[27] The minister, Pracaṇḍa, again ordered them harshly saying: "Why do you delay?"  Frightened, they went near him  and, their eyes filled with tears and trembling, seized and tied him, hands behind, with that same golden-yellow garment (he wore).  Seeing him firmly tied, hands behind, the entire mass of people at the hall of justice, except the minister, Pracaṇḍa, their thoughts moved by the distress of separation from him, began to shed tears:  "Ah, alas!" this lad, the sight of whom is difficult to obtain, will soon cease to be."  He was then taken to the street by the executioners. Just at that moment, an uproar arose and upon hearing it, a mass of people assembled there, the inhabitants of Rājagṛha and those that had come from the countries (of the) various quarters, women, men, boys and girls.  Seeing the lad, Suvarṇavarṇa, hands tied firmly behind him, they became distracted in mind and began to ask excitedly: "Sirs, what is this?"  Their voices faltering on account of being choked with tears, those executioners then said, lamenting:  "Sirs, alleging he killed the maiden, Kāśisundarī, the lad, Suvarṇavarṇa, has been given up for execution and is being proclaimed [as to his crime and punishment] in the carriage-roads, streets, junctions and cross-roads.  Before long, he will be taken to the great cemetery and executed." 
[28] tac chrutvā sa mahājanakāyas tadviyogaduḥkhābhyāhata eka(3)raveṇoccair vikroṣṭum ārabdhaḥ |  hā hā katham ayaṃ kumāra evamabhirūpo darśa(4)nīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopeta uttaptasuvarṇavarṇayā varṇapuṣkalata(5)yā samanvāgataḥ sarvajanamanonayanaharaḥ |  paṇḍito vinītaḥ peśalo dakṣaḥ kāru(1)ṇiko mahātmā dharmmakāmaḥ sattvavatsalaḥ praghātyate |  kim astaṅgatāḥ sādhavaḥ ki(2)m antarhito dharmaḥ kim adharmasyaiva niḥsapatnaṃ rājyaiśvaryādhipatyaṃ pratyupasthitaṃ |  (3) dhik kaṣṭam bhoḥ | 
de thos pa daṅ | skye bo’i tshogs chen po de dag de daṅ bral ba’i sdug bsṅal gyis gduṅs pas sgra gcig (182b1) tu gsaṅ mthon pos cho ṅes ’debs pa la źugs te |  kyi hud kyi hud ji ltar gźon nu ’di ’di ltar gzugs bzaṅ ba blta na sdug pa mdzes pa yan lag daṅ ñiṅ lag thams cad ’byes pa daṅ ldan pa | gser btso ma lta bu’i kha dog rgyas pa daṅ ldan pa | skye bo thams cad kyi (2) mig daṅ yid ’phrog pa |  mkhas pa | dul ba | des pa | sgrin pa| sñiṅ rje can | bdag ñid che ba | chos ’dod pa | skye dgu rnams la mñes gśin pa gsod na  ci ste dam pa rnams nub par gyur tam | ci’i phyir chos nub par gyur tam | ci’i phyir chos ma yin pa’i (3) sa ’byor par gyur ciṅ rgyal srid kyi dbaṅ phyug la gnas par gyur tam |  kyi hud sdug bsṅal lo || 
[28] On hearing that, the mass of the populace, smitten by the sorrow of separation from him, began to cry out in unison:  "This lad is so handsome, charming and pleasant, endowed with all the major and minor limbs, possessed of an excellence of a complexion, the colour of purified gold, and captivates the eyes and minds of all people.  He is learned, well-behaved, amiable, clever, compassionate and magnanimous. He is law-abiding, and dear to living beings. Ah, alas! how can he be executed!  Have the holy ones perished? Has the law disappeared and has there come into being unrivaled supremacy of the sovereignty of the kingdom of unrighteousness alone?  Ah, alas! Sirs: 
rūpalāvaṇyasampadbhir uttamābhir alaṃkṛtaṃ |
dṛṣṭvā dṛṣṭvā yam asmākaṃ (4)parā prītir abhūt purā |1| 
tam enaṃ sāmprataṃ dṛṣṭvā vadhyaghātair adhiṣṭhitaṃ |
tīvraśokā(5)bhibhūtāni sphuṭantīva manānsi naḥ |2| 
manonayanahāritvād yo mahājanavallabhaḥ |
tasyo(1)pari kathan nāma rājñā daṇḍo nipātyate |3| 
nirīkṣamāṇā yan nityaṃ tṛptin nāyānti dehinaḥ |
va(2)dhāya sa kathaṃ tyakto ghṛṇā tyaktādya mantribhiḥ |4| 
cāritryaṃ vinayopetaṃ yasya khyātaṃ muner i(3)va |
kathaṃ saṃbhāvyate tasya hy aparādho ’yam īdṛśaḥ |5| 
adharmo vata jāgarti dharmaḥ su(4)pto ’tha vā mṛtaḥ |
yad evaṃ guṇino ’py asya viyogo ’yam upasthitaḥ |6| 
’di yi gzugs daṅ mdog mdaṅs daṅ || phun tshogs rgyan gyi mchog rnams ni ||
mthoṅ źiṅ mthoṅ źiṅ bdag cag rnams || sṅon chad mchog tu dga’ bar gyur || 
da ltar (4) de ñid gsod ma pa’i || skyes bus zin pa mthoṅ pas na ||
mya ṅan drag pos zil mnan pas || bdag cag sñiṅ ni gas sñam byed || 
yid daṅ mig ni ’phrog byed ciṅ || skye bo maṅ po’i yid ’oṅ gaṅ ||
de la ci phyir rgyal po yi || chad pa dag ni ’bebs par ’gyur || (5) 
rtag tu bltas par gyur kyaṅ ni || lus can ṅoms par mi ’gyur ba ||
sñiṅ rje spaṅs pa’i blon po yis || gsod pa’i phyir ni ci yi phyir || 
gaṅ źig thub pa lta bu yi || kun spyod dul bar ldan grags pa’i ||
de la ñes pa ’di ’dra ba || ’byuṅ bar ’gyur ba gal (6) srid || 
’di ltar yon tan can ’di daṅ || ’bral ba ’dir ni ñer gnas pa ||
kye ma chos min mel rtse byed || chos ni śi’am gñid log gyur || 
With highest perfection of beauty and form is he adorned, whom whenever we beheld, great pleasure was ours. (1)  Now, beholding that same one, guarded by the executioners, our minds, overcome by intense grief, become rent asunder, as it were. (2)  How, indeed, is punishment inflicted by the king upon him who, by reason of captivating their minds and eyes, is dear to the populace. (3)  Today, abandoning compassion, how have the ministers given up for execution him, ever beholding whom, living creatures find no satisfaction? (4)  How, indeed, could a crime such as this be thought possible of him whose conduct is well mannered and famed as that of a sage? (5)  Unrighteousness is indeed awake, while righteousness sleeps or else is dead, that this separation from one that is even so virtuous is at hand." (6) 
[29] sa ca strīṇā(5)ṃ atīva priyas tatra kāścit striyas tadviyogaduḥkhābhyāhatāḥ pṛthivyām āvartanaparivarta(1)naṃ kurvanti |  kāścid uras tāḍayanti | kāścit sammoham āpadyante |  ekaikās tatra putraviyogasadṛśaṃ (2) viyogaduḥkham anubhavanti sma |  mahājanavallabho ’sau mahātmā rājagṛhanagara(3)nivāsī janakāyo yadbhūyasā tadviyogaduḥkhābhyāhato vikroṣṭum ārabdhaḥ |  rājagṛ(4)haṃ nagaram ākulākulaṃ jñāyate | tadviyogābhyāhataṅ kampata iti | 
de la bud med rnams śin tu dga’ ba yin pas der bud med la la ni de daṅ bral ba’i sdug bsṅal gyis gduṅs (7) pas sa la ’gre ldog par byed do ||  la la ni braṅ rduṅ ṅo || la la ni dran ba stor bar gyur te |  de re re źiṅ bu gcig pa daṅ bral ba lta bu’i sdug bsṅal ñams su myoṅ bar gyur to ||  bdag ñid chen po de ni skye bo maṅ po’i yid du ’oṅ ba yin pas rgyal po’i khab kyi groṅ (183a1) khyer na gnas pa’i skye bo’i tshogs chen po de daṅ bral ba’i sdug bsṅal gyis gduṅs pas cho ṅe ’debs pa la źugs pa’i phyir |  rgyal po’i khab kyi groṅ khyer śin tu ’khrugs par śes śiṅ de daṅ bral ba’i sdug bsṅal gyis gduṅs bas g-yo bar gyur (2) to || 
[29] He was very dear to women. Smitten by the sorrow of separation from him, some women there turned over and over upon the ground;  some beat their breasts; and others fell into a stupor.  There, one by one, they experienced the grief similar to that at separation from an only child.  As that magnanimous one was dear to the populace, the mass of people inhabiting the city of Rājagṛha, altogether smitten by the sorrow of separation from him, began to lament.  The city of Rājagṛha appeared to be in utter confusion and trembled smitten by the sorrow of separation from him. 
[30] divākara(5)sya sārthavāhasya gṛhād dārikā vīthīm avatīrṇā |  tayā eṣa vṛttāntaḥ śrutas tataḥ krandamānā uras tā(1)ḍayantī tvaritatvaritaṃ gṛhaṃ gatvā yena suvarṇavarṇasya kumārasya mātā tenopasaṃkrāntā upa(2)saṃkramya tasyāḥ purata ātmānaṃ kṣiptavatī |  tataḥ suvarṇavarṇasya kumārasya mātā (3) saṃtrastā pṛcchati |  dārike kiṃ kathayasīti |  sā uccair vikrośantī kathayitum ārabdhā |  (4) ārye suvarṇavarṇaḥ kumāraḥ paścād bāhugāḍhabandhanabaddho vadhyaghātakair adhiṣṭhito  (5) ’nena kilodyāne kāśisundarī dārikā praghātitety avicāryaiva vadhāya parityakto rathyā(1)vīthīcatvaraśṛṅgāṭakeṣv anuśrāvyate |  na cirād eva mahāśmaśānaṃ nītvā praghātyata iti | 
ded dpon ñi ma’i khyim nas bu mo gcig lam po che der soṅ ba daṅ |  des ji ltar gyur ba de thos pa daṅ | de braṅ brduṅs smre sṅags ’don te | riṅs pa riṅs par khyim du soṅ nas gźon nu gser mdog gi ma gaṅ na ba ṅer soṅ ste phyin pa daṅ | de’i mdun du bdag ñid (3) ’gyel to ||  de nas gźon nu gser mdog gi mas rtabs bag gis dris pa |  bu mo ci źig yin smros śig |  de gsaṅ mthon pos cho ṅes ’debs śiṅ  rje’i sras gźon nu gser mdog gis skyed mos tshal du bu mo ka śi mdzes dga’ mo bsad ces grag go źes zer nas (4) ma brtags par rgyab lag bciṅ ba dam pos bciṅ nas gsod pa’i phyir yoṅs su spaṅs te | gsod ma pa rnams kyis yoṅs su bskor nas lam po che daṅ | tshoṅ ’dus daṅ | bźi mdo daṅ | sum mdo rnams su bsgrags pa’i sgor bsgrags te |  (See previous sentence)  dur khrod chen por (5) khyer nas ’di yun riṅ po mi thogs par gsod par byed do || 
[30] A maid from the house of the caravan leader Divākara came to the street.  She heard of these events and, crying and beating her breasts, went home in all haste. She approached the mother of the lad Suvarṇavarṇa, and threw herself before her.  The mother of the lad Suvarṇavarṇa became alarmed and asked:  "What do you say, maid?"  Crying aloud, she began to relate:  "Noble lady, the lad Suvarṇavarṇa, his hands tied firmly behind him, is being guarded by the executioners.  Alleging that he killed the maiden, Kāśisundarī, in the park, he has been given up for execution even without investigation, and is being proclaimed (as to his crime and punishment) in the carriage-roads, streets, junctions and cross-roads.  Before long, he will be taken to the great cemetery and executed. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login