You are here: BP HOME > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
uktaṃ bhagavatā adyāgreṇa bhikṣubhir niṣadyā kriyā poṣadhaś ca pratijāgartavya iti | te na jānanti kā niṣadyā kā kriyā kaḥ poṣadha iti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
bcom ldan ’das kyis dge sloṅ rnams kyis deṅ phyin (2) chad ’dug pa daṅ | bya ba daṅ | gso sbyoṅ la tro na bya bar rjes su gnaṅ ṅo źes bka’ stsal nas | de dag gis ’dug pa ci lta bu yin pa daṅ | bya ba ci lta bu yin pa daṅ | gso sbyoṅ ci lta bu yin pa mi śes pa’i skabs de bcom ldan ’das la dge sloṅ rnams (3) kyis gsol ba daṅ | 
Definition of niṣadyā 
bhagavān āha | niṣadyā ucyate yogaḥ | eta yūyaṃ bhikṣava imam eva kāyam ūrdhvaṃ pādatalād adhaḥ keśamastakāt tvakparyantaṃ yathāsthitaṃ yathāpraṇihitaṃ pūrṇaṃ nānāprakārasyāśuceḥ pratyavekṣadhvaṃ | santy asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvaṅ māṃsam asthi snāyu sirā vṛkkā hṛdayaṃ plīhā klomaka āntrāṇy antraguṇāny āmāśayaḥ pakvāśaya audaryakaṃ yakṛt purīṣam aśru svedaḥ kheṭaś śiṃghāṇako vasā lasīkā majjā medaḥ pittaṃ śleṣmā pūyaḥ śoṇitaṃ mastakaṃ ' mastakaluṅgaṃ mūtraṃ ca iti | 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed tshur śog | ’dug pa ni rnal ’byor te | lus ’di ñid rkaṅ pa’i mthil yan chad klad pa’i skra man chad pags pa la thug gi bar du ji ltar gnas pa daṅ | ci ltar byas pa (4) bźin du mi gtsaṅ ba rnam pa sna tshogs kyis gaṅ ste | lus ’di la skra daṅ kha spu daṅ | sen mo daṅ so daṅ | rdul daṅ | dri ma daṅ | pags pa daṅ | śa daṅ | rus pa daṅ | rgyus pa daṅ | rtsa daṅ | mkhal ma daṅ | sñiṅ daṅ | mchin pa daṅ | glo ba daṅ | rgyu (5) ma daṅ | gñe ma daṅ | pho ba daṅ | loṅ ka daṅ | lgaṅ pa daṅ | mtshor pa daṅ | phyi sa daṅ | mchi ma daṅ | snabs daṅ | źag daṅ | chu ser daṅ | rkaṅ daṅ | tshil daṅ | mkhris pa daṅ | bad kan daṅ | rnag daṅ | khrag daṅ | klad pa daṅ | klad rgyas daṅ | (6) gcin ṅag yod do sñam du so sor rtogs śig | 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login