You are here: BP HOME > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
uktaṃ bhagavatā prahāṇaśālā māpayitavyeti | te na jānanti kīdṛśā prahāṇaśālā | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  (268) bhagavān āha | dve prahāṇaśāle | khuḍḍalikā mahantikā ca | khuḍḍalikā dve layane | madhye suruṃgā | mahantikā daśalayanikā dvādaśalayanikā vā | 
bcom ldan ’das kyis spoṅ khaṅ (3) brtsig par bya’o źes bka’ stsal nas | de dag gis spoṅ khaṅ rnam pa ji lta bu yin pa mi śes pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | spoṅ khaṅ ni gñis te | chuṅ du daṅ | chen po’o || (4) chuṅ ṅu ni gnas khaṅ gñis kyi bar du sraṅ btod pa’o || chen po ni gnas khaṅ bcu’am | bcu gñis kyi bar du sraṅ btod pa’o || 
The meditation room 
bhikṣavo layanaṃ kṛtvā dvāraṃ na yathāgrāhyaṃ muṃcanti |  bhagavān āha | dvāraṃ moktavyaṃ | 
dge sloṅ dag gis gnas khaṅ byas nas spyaṅ byed pa bźin du sgo dod par mi byed nas |  bcom ldan ’das kyis bka’ stsal pa | sgo (5) gdoṅ par bya’o || 
Placing the door 
bhikṣavo kavāṭikāṃ na dadanti |  bhagavān āha | kavāṭikā dātavyā | 
dge sloṅ dag sgo glegs mi ’dzud nas  bcom ldan ’das kyis bka’ stsal pa | sgo glegs gźug par bya’o || 
duḥkham udghāṭyate |  bhagavān āha | āyāmapaṭako dātavyaḥ | 
dbye dka’ nas  bcom ldan ’das kyis bka’ stsal pa | lag zuṅs gdags par bya’o || 
śabdaṃ karoti |  bhagavān āha | adhastāc carmakhaṇḍako dātavyaḥ | 
yaṅ mig sgra ’khrol nas  bcom ldan (6) ’das kyis bka’ stsal pa | ’og tu ko ba’i dum bu gźug par bya’o || 
duḥkhaṃ badhyate |  bhagavān āha | + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (54r10) 
gcad dga’ nas  bcom ldan ’das kyis bka’ stsal pa | gnam gzer daṅ | ’khor gtan daṅ | phred gtan gźug par bya’o || 
andhakāro bhavati |  bhagavān āha | vātāyano moktavyaḥ | 
mun gnag par gyur nas  bcom ldan ’das kyis bka’ (7) stsal pa | skar khuṅ gdoṅ bar bya’o || 
adhastān muṃcanti | coradhūrtasiṃhavyāghrāṇāṃ gamyā bhavanti |  bhagavān āha | nādhastān moktavyaḥ | 
dma’ bar btoṅ pa na chom rkun pa daṅ | g-yon can daṅ | seṅ ge daṅ | stag daṅ | guṅ rnams kyis bgroṅ par gyur nas  bcom ldan ’das kyis bka’ stsal pa | dma’ bar gdoṅ par mi bya’o || 
Placing the window 
upariṣṭān muṃcanti | sa evādīnavo bhavati |  bhagavān āha | nopariṣṭān moktavyaḥ | dvau bhāgau chorayitavyā | chorayitvā tṛtīye ' bhāge moktavye | 
mthon po gdod pa na snaṅ (133b1) ba mi gsal nas |  bcom ldan ’das kyis bka’ stsal pa | mthon por gdod par mi bya bar sum gñis dor bar bya źiṅ sum gñis dor nas su mchar gdod par bya’o || 
ta upariṣṭād dvau bhāgau chorayitvā adhastān muṃcanti |  bhagavān āha | adhastād dvau bhāgau cchorayitvā upariṣṭāt tṛtīye bhāge moktavyaḥ | 
de dag goṅ du sum gñis por te ’og gi sum char dod nas  bcom ldan ’das kyis bka’ stsal pa | (2) ’og tu sum gñis por te goṅ du sum cha por bar gdod par bya’o || 
bhikṣavo bahirvistīrṇam antaḥsaṃvṛtaṃ kurvanti |  bhagavān āha | vātāyanaḥ sāgarākāra iva moktavyaḥ | bahiḥsaṃvṛto antarvistīrṇaḥ | 
dge sloṅ dag phyi yaṅs śiṅ naṅ rub par byed nas  bcom ldan ’das kyis bka’ stsal pa | skar khuṅ rgya mtsho’i rnam pa lta bur gdod par bya ste | phyi rub la naṅ yaṅs par bya’o || 
kākakalantakakapotāḥ praviśanti |  bhagavān āha | jālavātāyanaṃ kartavyaḥ | 
khwa daṅ | mchil (3) pa daṅ | phug ron dag ’jug nas  bcom ldan ’das kyis bka’ stsal pa | skar khuṅ dra bcan du bya’o || 
tryaṃbukatrailāṭāḥ praviśanti |  bhagavān āha | kavāṭikā dātavyā | 
sbraṅ bu tre ma bu ka daṅ | tre la ta dag ’jug nas  bcom ldan ’das kyis bka’ stsal pa | sgo glegs gźug par bya’o || 
vātenodghāṭyate |  bhagavān āha | ... dātavyāḥ | 
rluṅ gis ’byed nas  bcom ldan (4) ’das kyis bka’ stsal pa | phreṅ gtan gźug par bya’o || 
duḥkhaṃ badhyate |  bhagavān āha | ... dātavyaḥ | 
gcad dka’ nas  bcom ldan ’das kyis bka’ stsal pa | gnam gzer daṅ ’khor gtan gźug par bya’o || 
duḥkham udghāṭyate |  bhagavān āha | ajapadakadaṇḍakāṃ kṛtvā ... badhayitavyā | ajapadakadaṇḍakair udghāṭayitavyā | 
dbye dka’ nas  bcom ldan ’das kyis bka’ stsal pa | dbyug gu skam ka byas te phred (5) gtan daṅ | gnam gzer daṅ | ’khor gtan dag gis ni gcad par bya’o || dbyug gu skam kas ni dbye bar bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login