You are here: BP HOME > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
tatrāsanena kāryam* |  bhagavān āha | mṛnmayāny āsanāni kartavyāni | 
der stan dgos par gyur nas  bcom ldan ’das kyis bka’ stsal pa | sa’i stegs bu dag bya’o || 
Place to sit when meditating 
khakkhaṭā bhavanti |  bhagavān āha | pīṭhikā kartavyā | 
mkhraṅ bar gyur nas  bcom ldan (6) ’das kyis bka’ stsal pa | khri’u bya’o || 
uktaṃ bhagavatā pīṭhikā kartavyeti | te na jānanti kīdṛśā pīṭhiketi |  bhagavān āha | + + + + + + + + + + + + + + + kā kartavyā | tataḥ paścād vānair dātavyā | 
bcom ldan ’das kyis khri’u bya’o źes bka’ stsal nas | de dag gis khri’u ci ’dra ba mi śes nas  bcom ldan ’das kyis bka’ stsal pa | khor khor yug tu khru bźis ’khor ba’i khri’u bya źiṅ de thags mas bla bar (7) bya’o || 
te na jānate kati vāṇa iti |  bhagavān āha | paṃca vāṇāḥ | muṃjaśāṇavālvajo paṭaḥ sūkṣṃo vetraḥ | 
de dag gis thags ma du yod mi śes nas  bcom lṅan ’das kyis bka’ stsal pa | thags ma ni lṅa ste | mun dza’i daṅ | śa na’i daṅ | gres ma’i daṅ | ras ma’i daṅ | spa phra mo’i ’o || 
khakkhaṭā bhavanti |  bhagavān āha | tūlikāḥ prāstārayitavyāḥ | 
de dag mkhraṅ bar gyur nas  bcom ldan ’das kyis bka’ stsal pa (134a1) stan naṅ tshaṅs can gdiṅ bar bya’o || 
uktaṃ bhagavatā tulikāḥ prāstārayitavyāḥ | te na jānate kīdṛśā tūliketi |  bhagavān āha | dairghe catvāro hastāḥ tiryag dve | dvipuṭāṃ kṛtvā sīvayitavyāḥ | tataḥ paścāt tūlikena pūrayitavyāḥ | 
bcom ldan ’das kyis stan naṅ tshaṅs can dag gdiṅ bar bya’o źes bka’ stsal nas | de dag gis stan ṅa tshaṅs can ci ’dra ba mi śes nas  bcom ldan ’das kyis bka’ stsal pa | srid du khru bźi pa źeṅ (2) du khru do yod pa ñis ltab tu byas te drub par bya’o || de’i naṅ du śiṅ bal gyis dgaṅ bar bya’o || 
te na jānate kati tūlikānīti |  bhagavān āha | paṃca tūlikāni | arkakāśikairakābakaśālmalītūlikāni | aparāṇy api paṃca tūlāni | ūrṇā śanaḥ karpāso nantakāni pāṃsutūlāni | 
de dag gis śiṅ bal du yod mi śes nas  bcom ldan ’das kyis bka’ stsal pa | śiṅ bal dag ni lṅa ste | arga’i śiṅ bal daṅ | ka śika’i śiṅ bal daṅ | er (3) ka’i śiṅ bal daṅ | spra ba’i śiṅ bal daṅ | śal ma li’i śiṅ bal dag yin no || gźan yaṅ lṅa ste | bal daṅ | śa na’i śiṅ bal daṅ | ras bal daṅ | ras ma daṅ | 
pūritā bhavanti | sarvan tat tūlam ekaṃ pradeśaṃ gacchati |  bhagavān āha | sūtreṇāntarā kākapadakā dātavyā | {Cf. SHT VIII (Erg.) 1033r1: sūtreṇāntarā kākapadakā dātavyā} 
lo ma’i tshogs dag gis bkaṅ pa dag yin no || śiṅ bal thams cad phyogs (4) gcig tu ’chugs nas  bcom ldan ’das kyis bka’ stsal pa | mdo mdor skud pas bya rog rkaṅ gi gzuṅs gdab par bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login