You are here: BP HOME > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
bhikṣavaś ... |{Cf. SHT VIII (Erg.) 1033v1: bhikṣavaḥ caṃkramanti + + + + + kān dhārikāṃ baddhavy.}  bhagavān āha | ... | 
dge sloṅ dag ’chag pa na ’thom nas  bcom ldan ’das kyis bka’ stsal pa | phred dag la ’ju bar bya’o || 
Rules for meditating monks 
hastena dhārayanti |  bhagavān āha | ... dhārayantaś caṃkramitavyaṃ | 
lag pas chaṅ rgyud byed nas  bcom ldan ’das kyis bka’ stsal pa | sbu bu bskon la skud pas (3) btags pa la ’jus te bcag par bya’o || 
sopānatkāś caṃkramante | śabdaṃ kurvanti |  bhagavān āha | na sopānatkena caṃkramitavyaṃ | 
mchil lham daṅ bcas pas ’chag par byed pa na sgra byuṅ nas  bcom ldan ’das kyis bka’ stsal pa | mchil lha ma can gyis bcag par mi bya’o || 
pāṃsunā pādau naśyete |  bhagavān āha | kālakuthaḥ prāstārayitavyaḥ | 
rdul gyis rkaṅ pa gñis ma ruṅ nas  bcom ldan ’das kyis bka’ stsal (4) pa | bar thaṅ gdiṅ bar bya’o || 
snigdhaṃ bhavati |  bhagavān āha | prāhāṇikasyāhaṃ bhikṣavo bhikṣor āsamudācārikāṃ dharmāṃ prajñapayiṣyāmi | prāhāṇikena ' bhikṣuṇā tṛtīye tṛtīye divase pādau prakṣālayitavyau |  prāhāṇiko bhikṣuḥ yathāprajñaptān āsamudācārikāṃ dharmāṃ na samādāya vartate | sātisāro bhavati | 
snums par gyur nas  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag ṅas spoṅ ba pa’i kun du spyod pa’i chos dag bca’ bar bya ste | dge sloṅ spoṅ pa pas źag gsum źiṅ gsum źiṅ rkaṅ pa gñis bsku par bya’o ||  dge sloṅ (5) spoṅ ba pas kun du spyod pa’i chos ji ltar bcas pa dag yaṅ dag par blaṅs te ’jug par mi byed na ’gal tshabs can du ’gyur ro || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login