You are here: BP HOME > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
paṃcabhir dharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣuḥ asaṃmato na saṃmantavyaḥ | saṃmataś cāvakāśayitavyaḥ |  katamaiḥ paṃcabhiḥ | chandād gacchati dveṣān mohād bhayād gacchati | jāgṛtām ajāgṛtāṃ prahāṇaṃ na jānāti |  ebhiḥ paṃcabhir dharmais samanvāgataḥ prahāṇapratijāgrako bhikṣur asaṃmato na saṃmantavyaḥ | saṃmataś cāvakāśayitavyaḥ | 
dge sloṅ spoṅ ba’i źal ta byed pa chos lṅa daṅ ldan pa ni ma bskos pa yaṅ bsko bar mi bya la | bskos pa yaṅ dbyuṅ bar bya ste |  lṅa gaṅ źe na | ’dun pas ’gro ba daṅ | źe sṅaṅ gis ’gro ba daṅ | gti mug gis ’gro ba daṅ | ’jigs pas ’gro ba daṅ | spoṅ ba (3) la tron byas pa daṅ ma byas pa mi śes pa ste |  dge sloṅ spoṅ ba’i źal ta byed pa chos lṅa po dag daṅ ldan pa ni ma bskos pa yaṅ bsko bar mi bya la | bskos pa yaṅ dbyuṅ bar bya’o || 
Qualities of the prahāṇapratijāgraka 
paṃcabhir dharmais samanvāgataḥ prahāṇapratijāgrako bhikṣuḥ asaṃmatas saṃmantavyaḥ | saṃmataś ca nāvakāśayitavyaḥ |  katamaiḥ paṃcabhiḥ | na cchandād gacchati na dveṣān na mohān na bhayād gacchati | pratijāgṛtām apratijāgṛtāñ ca prahāṇaṃ jānāti |  ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣur asaṃmataḥ saṃmantavyaḥ | saṃmataś ca nāvakāśayitavyaḥ | 
dge sloṅ spod pa’i źal ta byed pa chos lṅa daṅ ldan pa ni ma bskos pa yaṅ bsko bar bya la | bskos (4) pa yaṅ dbyuṅ bar mi bya ste |  lṅa gaṅ źen | ’dun pas mi ’gro ba daṅ | źe sṅaṅ gis mi ’gro ba daṅ | gti mug gis mi ’gro ba daṅ | ’jigs pas mi ’gro ba daṅ | spoṅ ba la tron byas pa daṅ ma byas pa śes pa ste |  dge sloṅ spoṅ pa’i źal ta byed pa chos lṅa po dag daṅ | (5) ldan pa ni ma bskos pa yaṅ bsko bar bya la | bskos pa yaṅ dbyuṅ bar mi bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login