You are here: BP HOME > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
sa teṣām ekaikaṃ gatvā śabdāpayati |  bhagavān āha | naikaikaḥ śabdāpayitavyaḥ | gaṇḍī ākoṭayitavyā | 
de dag re re’i gan du soṅ ste ’bod par byed nas  bcom ldan ’das kyis bka’ stsal pa | re re nas boṅ par mi bya bar gaṇḍī rgya cher brduṅ bar bya’o || 
Use of the gong and its types 
tena vistareṇa gaṇḍī dattā | yāvad + + + + + + + + + + + + + + + + + + sannahyāgatāḥ | āryāḥ kiṃ corāḥ patitāḥ |  te kathayanti | bhavanto na caurāḥ patitā api tu prahāṇaṃ pratijāgarīma |  te kathayanti | āryā viheṭhaṃ pratijāgṛtha | kuto ’tra prahāṇam*  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | gaṇḍī na vistareṇa dātavyā | 
des gaṇḍī rgya cher brduṅs pa daṅ ji tsam na spyod yul gyi groṅ mi rnams chom rkun pa ma (7) ’oṅs sam źes sdaṅs nas | de rnams go bgos te lhags nas ’phags pa dag ci chom rkun pa dag mchis sam |  de rnams kyis smras pa | śes ldan dag chom rkun pa dag ma lhags te | ’di ltar spoṅ ba la tron byed do ||  de rnams kyis smras pa | ’phags pa dag rnam par ’tshe ba la (136a1) tron mdzad kyi | ’din spoṅ ba ga la mchis źes  zer ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | gaṇḍī rgya che rab rduṅ bar mi bya ste | 
evam atra paṃca gaṇḍyaḥ | sārvasaṃghikā | karmagaṇḍī | aṃsagaṇḍī | prahāṇagaṇḍī | āpadgaṇḍī ca |  tatra sārvasaṃghikā tidroghumāḥ tisraḥ prahārāḥ | karmagaṇḍī tidroghumā dve prahāre | aṃsagaṇḍī muṇḍikā | prahāṇagaṇḍī khakkharaṃ | āpadgaṇḍī yāvat tuṣṭaṃ | 
’di ltar gaṇḍī de ni lṅa ste | dge ’dun bsdu ba’i gaṇḍī daṅ (2) las kyi gaṇḍī daṅ | śi ba’i gaṇḍī daṅ | spoṅ ba’i gaṇḍī daṅ | gnod pa byuṅ ba’i gaṇḍī’o ||  de la dge ’dun bsdu ba’i gaṇḍī de ni rgyud gsum daṅ tog gsum mo || las kyi gaṇḍī de ni rgyu dag cig daṅ tog gsum mo || śi ba’i gaṇḍī de ni byi bo’o || sṅoṅ pa’i gaṇḍī de ni khar (3) sil lo || gnod pa byuṅ ba’i gaṇḍī de ni ji tsam gyis chog pa’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login