You are here: BP HOME > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |  kati bhadanta prātimokṣasūtroddeśāḥ |  paṃcopāliṃ |  a. jñaptiṃ kṛtvā nidānam uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |  b. jñaptiṃ kṛtvā nidānam uddiśya catvāraḥ pārājikān dharmān uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |  c. jñaptiṃ kṛtvā nidānam uddiśya catvāraḥ pārājikān dharmān uddiśya trayodaśa saṃghāvaśeṣān dharmān uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |  d. jñaptiṃ kṛtvā nidānam uddiśya catvāraḥ pārājikān dharmān uddiśya trayodaśa saṃghāvaśeṣān dharmān uddiśya dvāv aniyatau dharmāv uddiśya avaśiṣṭaṃ śrutena śrāvayanti | uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ |  e. vistareṇa prātimokṣasūtroddeśa eva pañcamaḥ || || 
saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa |  btsun pa so sor thar pa’i mdo gdon pa du mchis |  ñe ba ’khor lṅa ste |  gsol ba byas te gleṅ gźi bton nas (7) lhag ma thos pas sgrogs par byed na dge ’dun gyis so sor thar pa bton ciṅ gso sbyoṅ byas pa yin no ||  gsol ba byas te gleṅ gźi yaṅ bton | pham par ’gyur ba’i chos bźi yaṅ bton nas lhag mthos pas sgrogs par byed na dge ’dun gyis so sor thar pa bton ciṅ gso sbyoṅ (147b1) byas pa yin no ||  gsol ba byas te gleṅ gźi yaṅ bton | pham par ’gyur ba’i chos bźi yaṅ bton | dge ’dun lhag ma’i chos bcu gsum yaṅ bton nas lhag ma thos pas sgrogs par byed na dge ’dun gyis so sor thar pa gton ciṅ gso sbyoṅ byas pa yin no ||  gsol ba byas te (2) gleṅ gźi yaṅ bton | pham par ’gyur pa’i chos bźi yaṅ bton | pha ma par ’gyur ba’i chos bźi yaṅ bton | dge ’dun lhag ma’i chos bcu gsum yaṅ bton | ma ṅes pa’i chos gñis kyaṅ bton nas lhag ma thos pas sgrogs par byed na dge ’dun gyis so sor thar pa bton ciṅ gso sbyoṅ byas pa yin no ||  so sor thar (3) pa’i ’don pa rgyas par bton pa ni lṅa pa yin no || 
Four ways of reciting the Prātimokṣasūtra 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login