You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | 
saṅs rgyas bcom ldan ’das rgyal po’i khab na ’od ma’i tshal ka lan dka’i gnas na bźugs so || 
The lay community ask niṣadyā, kriyā and poṣadha to be introduced 
tena khalu samayena saṃbahulā rājagṛhīyakā upāsakā divādivaṃ evodyuktā abhūvan bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāyai | 
de’i tshe na rgyal po’i khab kyi dge bsñen rab tu maṅ po dag naṅ par naṅ bar źiṅ bcom ldan ’das la (6) bltab daṅ | bsñen bkur bya ba’i phyir ’gro bar brtson par gyur to || 
atha saṃbahulānāṃ rājagṛhīyakānām upāsakānām etad abhavat* atiprātas tāvad asmākaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāyai | pratisaṃlīno bhagavān pratisaṃlīnāś ca manobhāvanīyāś ca bhikṣavo yan nu vayaṃ yenānyatīrthikaparivrājakānām ārāmas tenopasaṃkramema | 
de nas rgyal po’i khab kyi dge bsñen rab tu maṅ po dag ’di sñam du sems te | de ltar bcom ldan ’das kyaṅ naṅ du yaṅ dag par ’jog par mdzad la | dge sloṅ yid du ’thad pa rnams kyaṅ naṅ du yaṅ (7) dag ’jog par byed pas bdag cag re źig bcom ldan ’das la blta ba daṅ bsñen bkur bya ba’i phyir ’doṅ ba sṅas kyis | bdag cag gźan mu stegs can kun du rgyu dag gi kun dga’ ra ba ga la der doṅ ṅo lham mo 
atha saṃbahulā rājagṛhīyakā upāsakā yenānyatīrthikaparivrājakānām ārāmas tenopasaṃkrāntā upasaṃkramyānyatīrthikaparivrājakais sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte niṣaṇṇāḥ | 
de nas rgyal po’i khab kyi dge bsñen rab tu maṅ po dag gźan (131b1) mu stegs can kun du rgyu dag gi kun dga’ rab ga la ba der doṅ ste phyin nas gźan mu stegs can kun du rgyu dag daṅ lhan cig mṅon du yaṅ dag par dga’ bar ’gyur ba daṅ | yaṅ dag par mgu bar ’gyur ba’i gtam sna tshogs byas te mtha’ gcig tu ’khod do || (2) 
athānyatamas tīrthyas tīrthyān idam avocat* kin nu bhavanto ’smākam eva niṣadyā kriyā poṣadhaś ca prajñāyate āhosvic chramaṇānām api śākyaputrīyāṇāṃ | 
de nas mu stegs can źig gis mu stegs can dag la ’di skad ces smras so || śes ldan dag bdag cag ’ba’ źig la ’dug pa daṅ bya ba daṅ gso spyod yod dam | ’on te śākya ’i bu’i dge sbyoṅ dag la yaṅ yod | 
athānyatamas tīrthyas tīrthyān idam avocat* asmākam eva bhavanto niṣadyā kriyā poṣadhaś ca prajñāyate na tv eva śramaṇānāṃ śākyaputrīyāṇāṃ | 
de nas mu stegs can źig gis mu stegs can (3) dag la ’di skad ces smras so || śes ldan dag bdag cag ’ba’ źig la ’dug pa dad bya ba daṅ gso sbyoṅ yod kyi | śākya ’i bu’i dge sbyoṅ dag la ni med do || 
atha saṃbahulā rājagṛhīyakā upāsakāḥ saṃbahulānām anyatīrthikaparivrājakānāṃ bhāṣitaṃ nābhinandanti na pratikrośanti anabhinandyāpratikrośya utthāyāsanebhyaḥ prakrāntāḥ | 
de nas rgyal po’i khab kyi dge bsñen rab tu maṅ po dag gźan mu stegs can kun du rgyu dag gis smras pa la (4) mṅon par bstod par yaṅ mi byed | phyir ldog par yaṅ mi byed ciṅ mṅon par bstod pa yaṅ ma byas | phyir bzlog par yaṅ ma byas par stan dag las laṅs nas 
te yena bhagavāṃs tenopasaṃkrāntāḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | ekāntaniṣaṇṇā rājagṛhīyakā upāsakā yāvān evaiṣām abhūt saṃbahulair anyatīrthikaparivrājakais sārdham antarākathāsamudāhāras tat sarvaṃ bhagavato vistareṇārocayanti | 
bcom ldan ’das ga la ba der soṅ ste phyin nas | bcom ldan ’das kyi źabs gñis la mgo bos (5) phyag ’tshal te mtha’ gcig tu ’khod do || mtha’ gcig tu ’khod nas rgyal po’i khab kyi dge bsñen rab tu maṅ po dag gis gźan mu stegs can kun du rgyu dag daṅ lhan cig bar skabs su gtam ci brjod pa de thams cad bcom ldan ’das la rgyas par gsol nas (6) ’di skad ces kyaṅ gsol to || 
evaṃ cāhur aho bata bhagavān asmākam api niṣadyāṃ kriyāṃ poṣadhaṃ ca prajñapayed anukaṃpām upādāya | 
kye ma bcom ldan ’das kyis thugs brtse ba’i slad du bdag cag gi la yaṅ mchis pa daṅ | bgyi pa daṅ | gso sbyoṅ bca’ bar gsol | 
adhivāsayati bhagavān saṃbahulānāṃ rājagṛhīyakānām upāsakānāṃ tūṣṇīṃbhāvena | 
bcom ldan ’das kyis rgyal po’i khab kyi dge bsñen rab tu maṅ po dag la caṅ mi gsuṅ pas (7) gnaṅ ṅo || 
atha saṃbahulā rājagṛhīyakā upāsakā bhagavataḥ tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavato bhāṣitam abhinandyānumodya bhagavato ’ntikāt prakrāntaḥ | 
de nas rgyal po’i khab kyi dge bsñen rab tu maṅ po dag gis bcom ldan ’das kyis caṅ mi gsug bas gnaṅ bar rig nas | bcom ldan ’das kyis bka’ stsal pa la mṅon par bstod pa daṅ rjes su yi daṅ ba byas nas bcom ldan ’das kyi spyan sṅa nas doṅ ṅo (132a1) 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login