You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ yatra bkikṣavo bhavanti pariśuddhāḥ samānadṛṣṭayaḥ | 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas nas dge sloṅ daṅ bcas pa’i gnas gaṅ na | dge sloṅ yoṅs su (6) dag pa lta pa mthun pa dag ’khod par ’gro bar bya’o || 
Where to go and not to go during the Poṣadha day 
na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ yatra bkikṣavo bhavanti kalahakārakā bhaṇḍanakārakā vivādakārakā vigrahakārakā ādhikaraṇikāḥ sthāpayitvā āpatsu vā sarvasaṃghena tatra | 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas nas dge sloṅ daṅ bcas pa’i gnas gaṅ na | deg sloṅ ’thab krol byed pa | mtshaṅ ’dru bar byed pa | ’thab mo byed pa | ’thab (7) par byed pa | rtsod pa’i gźi byed pa dag ’khod par gnod pa byuṅ ba daṅ | dge ’dun thams cad der ’gro bam gtogs par ’gro bar mi bya’o || 
gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ anāvāsaṃ yatra bhikṣavo bhavanti pariśuddhāḥ samānadṛṣṭayaḥ | 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas nas dge sloṅ daṅ bcas pa’i gnas daṅ || (220b1) gnas ma yin pa gar na dge sloṅ yoṅs su dag pa lta ba mthun pa dag ’khod par ’gro bar bya’o || 
na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsāt sabhikṣukam āvāsaṃ sabhikṣukam anāvasaṃ yatra bkikṣavo bhavanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ sthāpayitvā āpatsu vā sarvasaṃghena tatra | 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas nas dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa gaṅ na dge sloṅ ’thab krol (2) byed pa | mtshaṅ ’dru bar byed pa | ’thab mo byed pa | ’thab par byed pa | rtson pa’i gźi byed pa dag ’khod par gnod pa byuṅ ba daṅ | dge ’dun thams cad der ’gro ba ma gtogs par ’gro bar mi bya’o || 
gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād anāvāsāt sabhikṣukam āvāsaṃ sabhikṣukam anāvāsaṃ sabhikṣukam avāsānāvāsaṃ yatra bhikṣavo bhavanti pariśuddhāḥ samānadṛṣṭayaḥ | 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la (3) dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa nas dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa gaṅ na dge sloṅ yoṅs su dag ba lta ba mthun pa dag ’khod par ’gro bar bya’o || 
na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād anāvāsāt sabhikṣukam āvāsaṃ sabhikṣukam anāvasaṃ sabhikṣukam āvāsānāvāsaṃ yatra bkikṣavo bhavanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | sthāpayitvā āpadāsu vā sarvasaṃghena tatra || 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i (4) gnas daṅ gnas ma yin pa nas dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa gaṅ na dge sloṅ ’thab krol byed pa | mtshaṅ ’dru thar byed pa | ’thab mo byed pa | ’thab par byed pa | rtson pa’i gźi byed pa dag ’khod par gnod pa byuṅ ba daṅ | dge ’dun (5) thams cad der ’gro ba ma gtogs par ’gro bar mi bya’o || 
gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam āvāsaṃ sabhikṣukam anāvāsaṃ sabhikṣukam āvāsam anāvāsaṃ yatra gatvā sparśo bhavati kāyena vā cittena vā || 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas daṅ | dge sloṅ daṅ bcas pa’i gnas ma yin pa daṅ | dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa nas dge sloṅ (6) med pa’i gnas gaṅ du soṅ na | lus sam sems reg par ’gyur ba der ’gro bar bya’o || 
na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam āvāsaṃ sabhikṣukam anāvāsaṃ sabhikṣukam avāsānāvāsaṃ sthāpayitvā āpatsu vā sarvasaṃghena vā || 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas daṅ | dge sloṅ daṅ bcas pa’i gnas ma yin pa daṅ | dge sloṅ daṅ bcas pa’i gnas ma yin pa daṅ | dge sloṅ daṅ bcas pa’i gnas daṅ | (7) gnas ma yin pa nas dge sloṅ med pa’i gnas su gnod pa byuṅ ba daṅ | dge ’dun thams cad der ’gro ba ma gtogs par ’gro bar mi bya’o || 
gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam anāvāsaṃ sabhikṣukam āvāsānāvāsaṃ yatra gatvā sparśo bhavati kāyena vā cittena vā || 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas daṅ | dge sloṅ daṅ bcas pa’i gnas ma (221a1) yin pa dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa daṅ | dge sloṅ med pa’i gnas nas dge sloṅ med pa’i gnas gaṅ du soṅ na | lus sam sems reg par ’gyur pa der ’gro bar bya’o || 
na gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād abhikṣukam āvāsaṃ abhikṣukam anāvāsaṃ abhikṣukam avāsānāvāsaṃ sthāpayitvā āpadāsu vā sarvasaṃghena vā || 
dge sloṅ gis gso spyoṅ bco lṅa pa de ñid la dge (2) sloṅ daṅ bcas pa’i gnas daṅ | dge sloṅ daṅ bcas pa’i gnas ma yin pa daṅ | dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa daṅ | dge sloṅ med pa’i gnas nas dge sloṅ med pa’i gnas su gnod pa byuṅ ba daṅ | dge ’dun thams cad der ’gro ba (3) ma gtogs par ’gro bar mi bya’o || 
gantavyaṃ bhikṣuṇā tad eva poṣadhe pañcadaśyāṃ sabhikṣukād āvāsād anāvāsād abhikṣukam āvāsaṃ abhikṣukam āvāsānāvāsaṃ yatra gatvā sparśo bhavati (67r) kāyena vā cittena vā || 
dge sloṅ gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas daṅ | dge sloṅ daṅ bcas pa’i gnas ma yin pa daṅ | dge sloṅ daṅ bcas pa’i gnas daṅ gsan ma yid pa daṅ | dge sloṅ med pa’i gnas daṅ | (4) dge sloṅ med pa’i gnas ma yin pa nas dge sloṅ med pa’i gnas daṅ gnas ma yin pa gaṅ du soṅ na | lus sam sems reg par ’gyur ba der ’gro bar bya’o || 
dge gis gso sbyoṅ bco lṅa pa de ñid la dge sloṅ daṅ bcas pa’i gnas daṅ | dge sloṅ daṅ bcas (5) pa’i gnas ma yin pa daṅ | dge sloṅ daṅ bcas pa’i gnas daṅ gnas ma yin pa daṅ | dge sloṅ med pa’i gnas daṅ | dge sloṅ med pa’i gnas daṅ | dge sloṅ med pa’i gnas ma yin pa nas dge sloṅ med pa’i gnas daṅ gnas ma yin par gnod pa byuṅ ba daṅ | dge ’dun thams cad der (6) ’gro ba ma gtogs par ’gro bar mi bya’o || 
dge sloṅ daṅ bcas pa’i gnas gaṅ źe na | gaṅ na las thams cad snaṅ ba’o || 
dge sloṅ daṅ pa’i gnas daṅ gnas ma yin pa gaṅ źe na | gaṅ na las thams cad mi snaṅ ba’o || 
dge sloṅ daṅ bcas pa’i gnas daṅ gnas (7) ma yin pa gaṅ źe na | gaṅ na las kha cig ni snaṅ la | kha cig ni mi snaṅ ba’o || 
dge sloṅ med pa’i gnas gaṅ źe na | dge sloṅ ma’i gnas so || 
dge sloṅ med pa’i gnas ma yin pa gaṅ źen | mu stegs can gyi gnas so || 
dge sloṅ med pa’i gnas daṅ gnas me (221b1) yin pa gaṅ źe na | bkar ba’i gnas so || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login