You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
antaroddānaṃ ||
yathāgantyā ca jñaptiś ca |
sāmagrī maṇḍalakaś ca || ||1  
bar sdom la | gral rims gsol tshogs dkyil ’khor ba’o || || 
yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |  teṣāṃ naivaṃ bhavati | santi bhikṣavo ye ’nāgatakāḥ | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |  tataḥ paścān naivāsikā bhikṣava āgacchanty bahutarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |  pūrvakā bhikṣavo na sātisāraḥ | 
(5) ’dul ba gźi | bam po bcu drug pa |
’di lta ste gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ gñug mar gnas pa bźi’am lhag pa dag ’dug ciṅ mthun par gyur pa na | 
de dag ’di sñam du dge sloṅ gaṅ dag ma lhags pa dag yod do sñam du mi sems śiṅ | chos (6) kyi ’du śes can mthun pa’i ’du śes can de dag gis gsol ba byas te gso sbyoṅ byed ciṅ so sor thar pa’i mdo gdon pa ’don par byed pa las |  de’i ’og tu dge sloṅ gñug mar gnas pa ches maṅ po dag lhags na | de dag gis yaṅ gsol ba byas te gso (7) sbyoṅ bya źiṅ so sor thar pa’i mdo gdon pa gdon par bya ste |  dge sloṅ sṅa ma dag la yaṅ ’gal tshabs can du mi ’gyur ro || 
yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś ' catvāro vā uttare vā |  teṣāṃ naivaṃ bhavati | santi bhikṣavo ye ’nāgatakā | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |  uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | avyutthitā sā parṣad aviprakrāntāś ca bhikṣavaḥ |  tataḥ paścān naivāsikā bhikṣava āgacchanti bahutarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |  pūrvakā bhikṣavo na sātisāraḥ | 
’di lta ste gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ gñug mar gnas pa bźi’am lhag pa dag ’dug ciṅ mthun par gyur pa na |  de dag (192a1) ’di sñam du dge sloṅ gaṅ dag ma lhags pa dag yod do sñam du mi sems śiṅ | chos kyi ’du śes can mthun pa’i ’du śes can de dag gis gsol ba byas te gso sbyoṅ byed ciṅ so sor thar pa’i mdo gdon pa ’don par byed na |  dge ’dun (2) gyis so sor thar pa bton ciṅ gso sbyoṅ byas pa yin no || ’khor de ma laṅs śiṅ dge sloṅ dag ma doṅ bar  de’i ’og tu dge sloṅ gñug mar gnas pa ches maṅ po dag lhags na | de dag gis yaṅ gsol ba byas te gso sbyoṅ bya źiṅ so sor thar pa’i mdo gdon pa (3) gdon par bya ste |  dge sloṅ sṅa ma dag la yaṅ ’gal tshabs can du mi ’gyur ro || 
yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāḥ catvāro vā uttare vā |  teṣāṃ naivaṃ bhavati | santi bhikṣavo ye ’nāgatakāḥ | te dharmasaṃjñinaḥ samagrasaṃjñino jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |  uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | vyutthitā sā parṣad ekatyā bhikṣavo viprakrāntāḥ ekatyā aviprakrāntāḥ |  tataḥ paścān naivāsikā bhikṣava āgacchanti bahutarakāḥ | taiḥ punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |  pūrvikā bhikṣavo na sātisāraḥ | 
’di lta ste gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ gñug mar gnas pa bźi’am lhag pa dag ’dug ciṅ mthun par gyur pa na |  de dag ’di sñam du dge sloṅ gaṅ dag ma lhags pa (4) dag yod do sñam du mi sems śiṅ | chos kyi ’du śes can mthun pa’i ’du śes can de dag gis gsol ba byas te gso sbyoṅ byed ciṅ so sor thar pa’i mdo gdon pa ’don par byed na |  dge ’dun gyis so sor thar pa bton ciṅ gso sbyoṅ byas pa yin no || ’khor (5) de laṅs śiṅ dge sloṅ kha cig ni doṅ | kha cig ni ma doṅ bar  de’i ’og tu dge sloṅ gñug mar gnas pa ches maṅ po dag lhags na | de dag gis yaṅ gsol ba byas te gso sbyoṅ bya źiṅ so sor thar pa’i mdo gdon pa gdon par bya ste |  dge sloṅ sṅa ma dag (6) la yaṅ ’gal tshabs can du mi ’gyur ro || 
yathāpi tad tad eva poṣadhe pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāś catvāro vā uttare vā |  teṣāṃ naivaṃ bhavati | santi bhikṣavo ye ’nāgatakās | te dharmasaṃjñinaḥ samagrasaṃjñinaḥ jñaptiṃ kṛtvā poṣadhaṃ kurvanti | prātimokṣasūtroddeśam uddiśanti |  uddiṣṭaḥ prātimokṣaḥ kṛtaḥ saṃghena poṣadhaḥ | vyutthitā sā parṣad viprakrāntā bhikṣavaḥ |  tataḥ paścān naivāsikā bhikṣava āgacchanti bahutarakāḥ | punar api jñaptiṃ kṛtvā poṣadhaḥ kartavyaḥ | prātimokṣasūtroddeśa uddeṣṭavyaḥ |  pūrvakā bhikṣavo na sātisārāḥ | 
’di lta ste gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ gñug mar gnas pa bźi’am lhag pa dag ’dug ciṅ mthun par gyur pa na |  de dag ’di sñam du dge sloṅ gaṅ dag ma lhags pa dag yod do sñam du mi sems śiṅ | chos kyi (7) ’du śes can mthun pa’i ’du śes can de dag gis gsol ba byas te gso sbyoṅ byed ciṅ so sor thar pa’i mdo gdon pa ’don par byed na |  dge ’dun gyis so sor thar pa bton ciṅ gso sbyoṅ byas pa yin no || ’khor de laṅs śiṅ dge sloṅ dag doṅ nas  de’i ’og tu dge (192b1) sloṅ gñug mar gnas pa ches maṅ po dag lhags na | de dag gis gsol ba byas te gso sbyoṅ bya źiṅ so sor thar pa’i mdo gdon pa gdon par bya ste |  dge sloṅ sṅa ma dag la yaṅ ’gal tshabs can du mi ’gyur ro || 
yathā naivāsikaiḥ sanniṣaṇṇaiḥ sannipatitaiḥ naivāsikā bhikṣava āgacchanti bahutarakāḥ |  evam āgantukā āgacchanti bahutarakāḥ |  āgantukanaivāsikā āgacchanti bahutarakāḥ |  āgantukaiḥ sanniṣaṇṇaiḥ sannipatitair āgantukā āgacchanti bahutarakāḥ |  naivāsikā āgacchanti bahutarakāḥ |  āgantukanaivāsikā āgacchanti bahutarakāḥ |  āgantukanaivāsikaiḥ sanniṣaṇṇaiḥ sannipatitaiḥ āgantukanaivāsikā āgacchanti bahutarakāḥ |  naivāsikā āgacchanti bahutarakāḥ |  āvāsikā āgacchaṃti bahutarakāḥ | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login