You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
yathāpi tad anyatarasminn āvāse saṃbahulā bhikṣavaḥ prativasanti |  teṣām evaṃ bhavati | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |  teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |  bhagavān āha | sa tair bhikṣubhiḥ ' bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |  sacet saṃpadyate ity evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āvāse anyat poṣadham āgamayitavyaṃ āgamayanti sātisārā bhavanti || 
’di lta ste gnas śig na dge sloṅ rab tu maṅ po dag ’khod pa  de dag ’di ltar (4) dge sloṅ che ge mo źig la so sor thar pa snaṅ ṅo || dge sloṅ che ge mo źig la so sor thar bsnaṅ ṅo || sñam pa las  de dag gi gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ su la yaṅ so sor thar pa mi snaṅ nas |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ de dag gis gnas bstabs pa (5) daṅ | gnas mal bstabs pa daṅ | las bstabs pa daṅ | rñed pa bstabs pa daṅ | bsñen bkur ba bstabs pa daṅ | dge sloṅ gaṅ la so sor thar pa snaṅ ba gñer bar bya’o ||  gal te dge sloṅ gaṅ la so sor thar pa snaṅ ba źig rñed na de lta na legs | ’on te ma rñed na dge sloṅ de (6) dag gis gnas de ñid du gso sbyoṅ gźan la bsdaṅ par mi bya’o || sdod par byed na ’gal tshabs can du ’gyur ro || 
Decision on who should recite the prātimokṣa when there are many monks assembled during the rainy season 
yathāpi tad anyatarasminn āvāse saṃbahulā bhikṣavaḥ pūrvikāṃ varṣām upagantukāmā bhavanti |  teṣām evaṃ bhavaty | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |  teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |  bhagavān āha | sa tair bhikṣubhir bhikṣuḥ paryeṣitavyo vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇa upasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |  sacet saṃpadyate ’ty evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āvāse pūrvikāṃ varṣām upagantavyaṃ | upagacchanti sātisārā bhavanti || 
’di lta ste gnas śig na dge sloṅ rab tu maṅ po dag dbyar sda mar gnas par khas blaṅ bar ’dod ciṅ  de dag ’di ltar dge sloṅ che ge mo źig la so sor thar pa snaṅ ṅo || dge (7) sloṅ che ge mo źig la so sor thar pa snaṅ ṅo sñam pa las |  de dag gis gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ su la yaṅ so sor thar pa mi snaṅ nas  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ de dag gis gnas bstabs pa daṅ | gnas mal bstabs pa daṅ | las bstabs pa daṅ | (148a1) rñed pa bstabs pa daṅ | bsñen bkur pa bstabs pas dge sloṅ gaṅ la so sor thar pa snaṅ ba gñer bar bya’o ||  gal te dge sloṅ gaṅ la so sor tar pa snaṅ ba źig rñed na de lta na legs | ’og te ma rñed na dge sloṅ de dag gis (2) gnas de ñid du dbyar sṅa mar gnas par khas blaṅ bar mi bya’o || khas len par byed na ’gal tshabs can du ’gyur ro || 
yathāpi tad anyatamasminn āvāse saṃbahulā bhikṣavaḥ pūrvikāṃ varṣām upagantukāmā bhavanti |  teṣām evaṃ bhavati | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |  teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |  bhagavān āha | sa tair bhikṣubhir bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |  sacet saṃpadyate ’ty evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āvāse pūrvikāṃ varṣām vastavyaṃ | vasanti sātisārā bhavanti | 
’di lta ste gnas śig nas dge sloṅ rab tu maṅ po dag dbyar sda mar gnas par kas blaṅs śiṅ  de dag ’di ltar dge sloṅ che ge mo źig la so (3) sor thar pa snaṅ ṅo || dge sloṅ che ge mo źig la so sor thar pa snaṅ ṅo sñam pa las |  de dag gis gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ su la yaṅ so sor thar pa mi snaṅ nas  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ de dag gis gnas bstabs pa daṅ | gnas mal (4) bstabs pa daṅ | las bstabs pa daṅ | rñed pa bstabs pa daṅ | bsñen bkur pa bstabs pas dge sloṅ gaṅ la so sor thar pa snaṅ ba gñer bar bya’o ||  gal te dge sloṅ gaṅ la so sor thar pa snaṅ ba źig rñed na de ltan legs | ’on te ma rñed na dge sloṅ de dag (5) gis gnas de ñid du dbyar sda mar gnas par mi bya’o || gnas par byed na ’gal tshabs can du ’gyur ro || 
(352) yathāpi tad anyatamasminn āvāse saṃbahulā bhikṣavaḥ paścimikāṃ varṣām upagantukāmā bhavanti |  teṣām evaṃ bhavaty | amukasya bhikṣor uddiśyate prātimokṣa amukasya bhikṣor uddiśyate prātimokṣa iti |  teṣāṃ tad eva poṣadhe pañcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |  bhagavān āha | sa tair bhikṣubhir bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |  sacet saṃpadyate ’ty evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhis tasminn āvāse paścimikāṃ varṣām upagantavyaṃ | upagacchanti sātisārā bhavanti | 
’di lta ste gnas śig na dge sloṅ rab tu maṅ po dag dbyar phyi mar gnas par bas blaṅ bar ’dod ciṅ  de dag ’di ltar dge sloṅ che ge mo źig la so sor thar pa snaṅ ṅo | (6) dge sloṅ che ge mo źig la so sor thar pa snaṅ ṅo sñam pa las |  de dag gi gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ su la yaṅ so sor thar pa mi snaṅ nas |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ de dag gis gnas bstabs pa daṅ | gnas mal bstabs pa daṅ | las (7) bstabs pa daṅ | rñed pa bstabs pa daṅ | bsñen bkur ba bstabs pas dge sloṅ gaṅ la so sor thar pa snaṅ ba gñer bar bya’o ||  gal te dge sloṅ gaṅ la so sor thar pa snaṅ ba źig rñed na de lta na legs | ’on te ma rñed na dge sloṅ de dag gis gnas de ñid du dbyar phyi mar gnas (148b1) bar khas blaṅ bar mi bya’o || khas len par byed na ’gal tshabs can du ’gyur ro || 
yathāpi tad anyatamasminn āvāse saṃbahulā bhikṣavaḥ paścimikāṃ varṣām upagantā bhavanti |  teṣām evaṃ bhavati | amukasya bhikṣor uddiśyate prātimokṣaḥ amukasya bhikṣor uddiśyate prātimokṣa iti |  teṣāṃ tad eva poṣadhe paṃcadaśyāṃ na kasyacid bhikṣor uddiśyate prātimokṣaḥ |  bhagavān āha | tair bhikṣubhiḥ tasminn āvāse dvau māsau pratisaṃkhyāya vastavyam*  dvayor māsayor atyayād bhikṣuḥ paryeṣitavyaḥ vastuparihāreṇa śayanāsanaparihāreṇa karmaparihāreṇa lābhaparihāreṇopasthāyakaparihāreṇa yasya bhikṣor uddiśyate prātimokṣaḥ |  (354) ::: sacet saṃpadyate ity evaṃ kuśalaṃ | nocet saṃpadyate na tair bhikṣubhir asminn āvāse anyaṃ poṣadhaṃ āgamayitavyaḥ | āgamayanti sātisārā bhavanti || || 
’di lta ste gnas śig na dge sloṅ rab tu maṅ po dag dbyar phyi mar gnas par khas blaṅs śiṅ  de dag ’di ltar dge sloṅ che ge mo źig la so sor thar pa snaṅ ṅo || dge sloṅ che ge mo źig la so sor thar pa (2) snaṅ ṅo sñam pa las  de dag gis gso sbyoṅ bcwa lṅa pa de ñid la dge sloṅ su la yar so sor thar pa mi snaṅ nas |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ de dag gis gnas de ñid du rgyu ba gñis so sor brtags te gnas par bya’o ||  zla ba gñis ’das nas dge sloṅ de dag (3) gis gnas bstabs pa daṅ | gnas mal bstabs pa daṅ | las bstabs pa daṅ | rñed pa bstabs pa daṅ | bsñen bkur ba bstabs pas dge sloṅ gaṅ la so sor thar pa snaṅ ba gñer bar bya’o ||  gal te dge sloṅ gaṅ la so sor thar pa snuṅ ba źig rñed na de lta na legs (4) ’on te ma rñed na dge sloṅ de dag gis gnas de ñid du gso sbyoṅ gźan la bsṅaṅ par mi bya’o || spyod par byed na ’gal tshabs can du ’gyur ro || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login