You are here: BP HOME > MSV 1,03: Pravāraṇāvastu > fulltext
MSV 1,03: Pravāraṇāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna 1
Click to Expand/Collapse OptionUddāna 2. Background for the establishemnet of the Pravāraṇākarma
Click to Expand/Collapse OptionCourse of the Pravāraṇā
Click to Expand/Collapse OptionThe two premisses for Pravāraṇā
Click to Expand/Collapse OptionPravāraṇā of a sick monk
Click to Expand/Collapse OptionThree kinds of Pravāraṇā according to the number of the participants
Click to Expand/Collapse OptionAntaroddāna 3. The right moment for Pravāraṇāsthāpanā
Click to Expand/Collapse OptionVarious forms of the ceremony in accordance with the numbers of repetition in the recitation of the Pravāraṇā fromula
Click to Expand/Collapse OptionAntaroddāna 4
Click to Expand/Collapse OptionCanceling the Pravāraṇā because of absence
Click to Expand/Collapse OptionPravāraṇā only in the complete and pure congreagtion
Click to Expand/Collapse OptionUddāna 5
Click to Expand/Collapse OptionConditions for the just accusation (codanā) of a Bhikṣu and making the reality of the case clear
Click to Expand/Collapse OptionUddāna 6
Click to Expand/Collapse OptionNot performing the Pravāraṇā befor all the recident monks are assembled
Click to Expand/Collapse OptionUddāna 7
Click to Expand/Collapse OptionThe cancelling of the Pravāraṇā because of disagreement
Click to Expand/Collapse OptionThe cancelling of the Pravāraṇā because of, and against, a sick monk
Click to Expand/Collapse OptionFour possible states of the matters when disagreement
yathāpi tat tad eva pravāraṇāyāṃ pañcadaśyāṃ naivāsikā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāḥ paṃca vā uttare vā. teṣām evaṃ bhavati. santi bhikṣavo ye ’nāgatakā iti. ye ’nāgatakāḥ kalpaty asmākaṃ tair vinā jñaptiṃ kṛtvā pravārayituṃ, te kalpārthinaḥ kalpaniṣkārā jñaptiṃ kṛtvā pravārayanti. 
’di ltar yaṅ dgag dbye bco lṅa pa de ñid (2) la gñug mar gnas pa’i dge sloṅ lṅa’am lhag pa dag ’dug ciṅ mthun par gyur la | de dag ’di sñam du sems te | dge sloṅ ma ’oṅs pa dag yod de | de dag ma ’oṅs te med kyaṅ bdag cag gis gsol ba byas te dgag dbye byar ruṅ ṅo sñam nas | rtogs pas don du (3) gñer ba rtog pa’i yo byad can de dag gis gsol ba byas te dgag dbye byed na | 
若至十五日作隨意時。衆(13)多舊住苾芻集在一處。若五或過。而爲隨意。(14)復有少許舊住苾芻。不來共集隨意苾芻即(15)作是念。此有苾芻。不來至此。遂共生疑。我等(16)不待彼來。今此隨意。爲成不成。作如是疑。即(17)便隨意。 
Not performing the Pravāraṇā before all the recident monks are assembled 
tataḥ paścān naivāsikā bhikṣavaḥ sanniṣaṇṇāḥ sannipatitā āgacchaṃty alpatarakās. taiḥ punar api jñaptiṃ kṛtvā pravārayitavyaṃ. pūrvikā bhikṣavaḥ sātisārāḥ kalpasāmantakāḥ. 
de’i ’og tu gñug mar gnas pa’i dge sloṅ ñuṅ zad cig ’oṅs na | de dag gis kyaṅ gsol ba byas te dgag dbye bya’o || dge sloṅ sṅa ma rtog pa’i ñer bsdogs can dag la ni ’gal (4) tshabs can du ’gyur te | 
彼少苾芻後來至衆。應更隨意。其先(18)隨意人得越法罪。由非法故。 
pūrvavad yāvad yathā poṣadhavastuny evaṃ yathoktā uddānagāthā vācyaṃ. ekas tu viśeṣaḥ. tatra naivāsikā bhikṣavaḥ sanniṣaṇṇāḥ sannipatitāḥ catvāro vā uttare vā, ihāpi vācyaṃ paṃca vā uttare veti : || || 
sṅer gso sbyoṅ gi gźi las sdom gyi tshigs su bcad pa las ji skad gsuṅs pa de bźin du brjod par bya’o || khyad par gcig yod pa ni der gñug mar gnas pa’i dge sloṅ bźi’am lhag pa źig ’dug ciṅ mthun par gyur la źes smos pa (5) ’dir ni lṅa’am lhag par brjod par bya ba yin no || || 
餘如長淨法中(19)已説。 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login