You are here: BP HOME > TLB > MSV 1,03: Pravāraṇāvastu > fulltext
MSV 1,03: Pravāraṇāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna 1
Click to Expand/Collapse OptionUddāna 2. Background for the establishemnet of the Pravāraṇākarma
Click to Expand/Collapse OptionCourse of the Pravāraṇā
Click to Expand/Collapse OptionThe two premisses for Pravāraṇā
Click to Expand/Collapse OptionPravāraṇā of a sick monk
Click to Expand/Collapse OptionThree kinds of Pravāraṇā according to the number of the participants
Click to Expand/Collapse OptionAntaroddāna 3. The right moment for Pravāraṇāsthāpanā
Click to Expand/Collapse OptionVarious forms of the ceremony in accordance with the numbers of repetition in the recitation of the Pravāraṇā fromula
Click to Expand/Collapse OptionAntaroddāna 4
Click to Expand/Collapse OptionCanceling the Pravāraṇā because of absence
Click to Expand/Collapse OptionPravāraṇā only in the complete and pure congreagtion
Click to Expand/Collapse OptionUddāna 5
Click to Expand/Collapse OptionConditions for the just accusation (codanā) of a Bhikṣu and making the reality of the case clear
Click to Expand/Collapse OptionUddāna 6
Click to Expand/Collapse OptionNot performing the Pravāraṇā befor all the recident monks are assembled
Click to Expand/Collapse OptionUddāna 7
Click to Expand/Collapse OptionThe cancelling of the Pravāraṇā because of disagreement
Click to Expand/Collapse OptionThe cancelling of the Pravāraṇā because of, and against, a sick monk
Click to Expand/Collapse OptionFour possible states of the matters when disagreement
antaroddānam* ||
adhārmikaṃ sthāpanīyam ekavācā pravāraṇā |
kasminn ekā hi kā vācā kriyā upagate hi ca || || 
bar sdom la |
gnas par dam ni (7) bca’ ba la ||
chos ma yin pa gźag pa daṅ ||
tshig gcig pa yi dgag dbye daṅ ||
gaṅ phyir tshig gcig bya ba’o || 
Antaroddāna 3. The right moment for Pravāraṇāsthāpanā 
ekaṃ dhārmikaṃ pravāraṇāsthāpanam ekam adhārmikam. trīṇī vā dhārmikāni pravāraṇāsthāpanāny ekam adhārmikam. pañca vā dhārmikāṇi pravāraṇāsthāpanāny ekam adhārmikam. 
dgag dbye gźag pa chos daṅ mthun pa gcig daṅ chos daṅ mi mthun pa gcig daṅ | dgag dbye gźag pa chos daṅ mthun pa gsum daṅ | (227a1) chos daṅ mi mthun pa gcig daṅ | dgag dbye gźag pa chos daṅ mthun pa lṅa daṅ chos daṅ mi mthun pa gcig go || 
或有一如法止住隨(9)意。一是非法。三是法。一非法。五是法。一非(10)法。 
ekaṃ dhārmikaṃ pravāraṇāsthāpanam ekam adhārmikaṃ katamat*. 
dgag dbye gźag pa chos daṅ mthun pa gcig daṅ chos daṅ mi mthun pa gcig gaṅ źe na | 
云何一如法止住隨意。一是非法。 
ekavācikāyāṃ pravāraṇāyām vāci bhāṣyamāṇāyāṃ aparyavasitāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanam. 
dgag dbye lan gcig bzlas pa la (2) brjod pa ma rdzogs par dgag dbye ’jog pa ni dgag dbye ’jog pa chos daṅ mthun pa yin no || 
但一説(11)已。即便止住。是名非法。 
vāci bhāṣitāyāṃ paryavasitāyāṃ pravāraṇāṃ sthāpayaty adhārmikaṃ pravāraṇāsthāpanam. 
brjod pa rdzogs nas dgag dbye ’jog pa ni chos daṅ mi mthun pa ste | 
若具足説。是名如法(12)隨意。 
itīma ekaṃ dhārmikaṃ pravāraṇāsthāpanam ekam adhārmikaṃ | 
’di ni dgag dbye gźag pa’i chos daṅ mthun pa gcig daṅ chos daṅ mi mthun pa gcig yin (3) no|| 
trīṇī vā dhārmikāni pravāraṇāsthāpanāni ekam adhārmikaṃ katamat*. 
dgag dbye gźag pa chos daṅ mthun pa gsum daṅ chos daṅ mi mthun pa’i gcig gaṅ źe na | 
云何三是法。一是非法。 
dvivācikāyāṃ pravāraṇāyāṃ prathamāyāṃ vāci bhāṣyamāṇāyām aparyavasitāyāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanam. 
dgag dbye lan gñis bzlas pa la bzlas pa daṅ po brjod pa ma rdzogs par dgag dbye ’jog pa ni dgag dbye ’jog pa chos daṅ mthun pa yin no || 
三遍説隨意已(13)止住。是名法。 
prathamāyāṃ vāci bhāṣitāyāṃ paryavasitāyāṃ pravāraṇāṃ sthāpayaty dhārmikaṃ pravāraṇāsthāpanam. 
brjod pa (4) rdzogs nas ’jog pa yaṅ dgag dbye ’jog pa chos daṅ mthun pa yin no || 
一遍説已。即便止住。是名非(14)法。 
dvitīyāyāṃ vāci bhāṣyamāṇāyāṃ aparyavasitāyāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanam. 
bzlas pa gñis brjod pa ma rdzogs par dgag dbye ’jog pa yaṅ dgag dbye ’jog pa chos daṅ mthun pa yin no || 
dvitīyāyāṃ vāci bhāṣitāyāṃ paryavasitāyāṃ pravāraṇāṃ sthāpayaty adhārmikaṃ pravāraṇāsthāpanam. 
brjod pa rdzogs nas dgag dbye ’jog pa ni dgag dbye ’jog pa (5) chos daṅ mi mthun pa ste | 
Cf. I.6.3.2.1 
itīmāni trīṇi dhārmikāṇi pravāraṇāsthāpanāny ekam adhārmikam. 
de ltar de dag ni dgag dbye ’jog pa chos daṅ mthun pa gsum daṅ chos daṅ mi mthun pa gcig yin no || 
pañca vā dhārmikāṇi pravāraṇāsthāpanāny ekam adhārmikaṃ katamat*. 
dgag dbye ’jog pa chos daṅ mthun pa lṅa daṅ chos daṅ mi mthun pa gcig gaṅ źe na | 
云何五是法。一非法。 
trivācikāyāṃ pravāraṇāyāṃ prathamāyāṃ vāci bhāṣyamāṇāyām aparyavasitāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanam. 
dgag dbye lan gsum bzlas pa la bzlas pa (6) daṅ po brjod pa ma rdzogs par dgag dbye ’jog pa ni dgag dbye ’jog pa chos daṅ mthun pa yin no || 
於中一是如法。合(15)三遍説隨意。 
prathamāyāṃ vāci bhāṣitāyāṃ paryavasitāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanam. 
brjod pa rdzogs nas dgag dbye ’jog pa yaṅ dgag dbye ’jog pa chos daṅ mthun pa yin no || brjod pa rdzogs nas dgag dbye ’jog pa yaṅ dgag dbye ’jog pa chos daṅ mthun pa yin no || 
Cf. I.6.3.2.1 
dvitīyāyāṃ vāci bhāṣyamāṇāyām aparyavasitāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanaṃ | 
bzlas pa gñis pa brjod pa ma rdzogs par dgag dbye ’jog pa yaṅ (7) dgag dbye ’jog pa chos daṅ mthun pa yin no || 
Cf. I.6.3.2.1 
dvitīyāyāṃ vāci bhāṣitāyāṃ paryavasitāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanam. 
brjod pa rdzogs nas dgag dbye ’jog pa yaṅ dgag dbye ’jog pa chos daṅ mthun pa yin no || 
Cf. I.6.3.2.1 
tṛtīyāyāṃ vāci bhāṣyamāṇāyām aparyavasitāyāṃ pravāraṇāṃ sthāpayati dhārmikaṃ pravāraṇāsthāpanam. 
bzlas pa gsum pa brjod pa ma rdzogs par dgag dbye ’jog pa yaṅ dgag dbye ’jog pa chos daṅ mthun pa yin no || 
Cf. I.6.3.2.1 
tṛtīyāyāṃ vāci bhāṣitāyāṃ paryavasitāyāṃ pravāraṇāṃ sthāpayaty adhārmikaṃ pravāraṇāsthāpanaṃ. 
(227b1) brjod pa rdzogs nas dgag dbye ’jog pa ni dgag dbye ’jog pa chos daṅ mi mthun pa ste | 
即一遍説。而便止住。是名非法(16)止住隨意。 
itīmāni pañca dhārmikāṇi pravāraṇāsthāpanāny ekam adhārmikam. 
de ltar na dgag dbye gźag pa chos daṅ mthun pa lṅa daṅ chos daṅ mi mthun pa gcig yin no || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login