You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
|| vastūddānam* ||
pāṇḍulohitakānāṃ vastū pudgalānāṃ tathaiva ca ·
atha pārivāsikānāṃ poṣadhasthāpanena ca ·
śayanāsanam adhikaraṇaṃ saṃghabhedaś ca paścimam* || 
(140b4) phyir bcos pa’i gźi’i sdom ni ||
dmar ser can gyi gźi daṅ ni ||
de bźin gaṅ zag dag daṅ ni ||
de nas sbo ba bya ba daṅ ||
gso sbyog gźag par bya ba daṅ ||
gnas mal daṅ ni rtsod pa daṅ ||
dge ’dun ’byed pa phyi ma yin || 
Pratikriyāvastūddāna: This uddāna mentions the Pāṇḍulohitakavastūddāna section first, and then the following Vastus as concerned with pratikriyā: “retribution”, “retaliation”, here maybe better translated as “punishment”. 
|| pāṇḍulohitakavastūddānam* ||
pāṇḍulohitānāṃ tarjanīyaṃ śreyakasya ca nigarhaṇīyam* |
aśvakapunarvasukānāṃ pravāsam uttaraḥ pratisaṃhare ||
adarśanāyaṃ chandasas tathaivāpratikaraṇā |
ariṣṭapāpīkādṛṣṭir udāyipaṃcakarmakaḥ || || 
dmar ser can gyi gźi’i (5) sdom ni ||
dmar ser can dag bsdigs pa daṅ ||
legs ldan smad par bya ba daṅ ||
’gro mgyogs daṅ ni nab so gñis ||
bskrad daṅ chu stod phyir ’gyed daṅ ||
’dun pa yi ni ma mthoṅ daṅ ||
de bźin slar ni mi ’chos daṅ ||
’chi ltas sdig pa’i lta ba can ||
char ka daṅ ni las lṅa’o || 
Pāṇḍulohitakavastūddāna lists the contents of this Vastu, the establishment of diciplinary punishments. As a group of monks were always in conflict, and always created discord in the saṃgha, the Buddha defined how disciplinary punishments should be carried out. Panglung p. 74. In the following the various kinds of punishment and penance are connected with a certain figures among the monks. 
buddho bhagavāṃ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme |  tena khalu samayena śrāvastyāṃ pāṇḍulohitakā bhikṣavaḥ prativasanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | te saṃghe ’bhīkṣṇam adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | kuruta yūyaṃ bhikṣavaḥ pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigṛhītānāṃ vivādam āpannānām ādhikaraṇikānāṃ tarjanīyaṃ karma iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
saṅs rgyas bcom ldan ’das rgyal bu (6) rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra ba na bźugs so ||  de’i tshe mñan yod na dge sloṅ dmar ser can ’thab rkol byed pa mtshaṅ ’dru bar byed pa | rtsod par byed pa | ’gyed par byed pa | rtsod pa’i gźi byed pa (7) rnams gnas te | de rnams dge ’dun la yaṅ daṅ yaṅ du rtsod pa’i gźi skyed pas des na dge ’dun ’thab krol daṅ | mtshaṅ ’dru ba daṅ | rtsod pa daṅ | ’gyed pa byuṅ źiṅ gnas so ||  skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das kyis (141a1) bka’ stsal pa | dge sloṅ dag khyed kyis dmar ser can gyid ge sloṅ thab rkol byed pa | mtshaṅ ’dru bar byed pa | rtsod par byed pa | ’gyed par byed pa | rtsod pa’i gźi byed pa rnams daṅ | gźan yoṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la bsdigs pa’i las byos śig | 
Pāṇḍulohitaka: tarjanīyaṃ karma, act of rebuke or threat1
paṃcabhiḥ kāraṇais tarjanīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ |  katamaiḥ paṃcabhiḥ | acodayitvā kurvanty asmārayitvā avastukam apratijñayā asaṃmukhībhūtasya kurvanti | 
(2) rgyu lṅas bsdigs pa’i las byas na de ni chos ma yin pa li las daṅ | ’dul ba ma yin pa’i las yin te | des ni dge ’dun yaṅ ’gal tshabs can du ’gyur ro ||  lṅa gaṅ gis źe na | gleṅ ba ma byas pa daṅ | dran par ma byas pa daṅ | gźi med pa daṅ | khas ma blaṅs pa daṅ | (3) mṅon sum du ma gyur par byed pa’o || 
paṃcabhis tu kāraṇais tarjanīyaṃ karma kṛtaṃ dharmakarma ca tad vinayakarma ca saṃghaś ca tena na sātisāraḥ |  katamaiḥ paṃcabhiḥ | codayitvā kurvanti smārayitvā savastukaṃ pratijñayā saṃmukhībhūtasya kurvanti | 
yaṅ rgyu ldas bsdigs pa’i las byas na de chos kyi las daṅ ’dul ba’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du mi ’gyur ro ||  lṅa gaṅ gis źe na | gleṅ ba byas pa daṅ | dran par byas pa daṅ | gźi daṅ bcas pa daṅ | (4) khas blaṅs pa daṅ | mṅon sum du gyur par byed pa’o || 
evaṃ ca punaḥ kartavyaṃ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* | 
’di ltar yaṅ bya ste | gnas mal bśams la gaṇ+ḍi brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgol | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ gcig gis gsol (5) ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigrahakārakāṇāṃ vivādakārakāṇām ādhikaraṇikānāṃ tarjanīyaṃ karma kuryād ity eṣā jñaptiḥ || 
dge ’dun btsun pa rnams gsan du gsol || dge sloṅ dmar ser can ’di dag ni ’thab krol bgyid pa | mtshaṅ ’dru bar ’gyid pa | rtsod par bgyid pa | ’gyed par bgyid pa | rtsod pa’i gźi bgyid pa dag lags te | ’di dag gis dge ’dun la yaṅ daṅ (6) yaṅ du rtsod pa’i gźi skyed par bgyiṅ de | des na dge ’dun ’thab krol daṅ | mtshaṅ ’brub daṅ | rtsod pa daṅ | ’gyed pa byuṅ źiṅ gnas na |  gal te dge ’dun gyi dus la bab cig bzod na dge ’dun gyi gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ dmar ser can ’thab (7) krol bgyid pa | mtshaṅ ’dru bar bgyid pa | rtsod par bgyid pa | ’gyed par bgyid pa | rtsod pa’i gźi bgyid pa rnams la bsdigs pa’i phrin las mdzad do || ’di ni gsol ba’o || 
tataḥ karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto viharati vigṛhīto vivādam āpannaḥ | tat saṃghaḥ pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigrahakārakāṇāṃ vivādakārakāṇām ādhikaraṇikānāṃ tarjanīyakarma karoti |  yeṣām (289r1 = GBM 890) āyuṣmatāṃ kṣamate pāṇḍulohitakānāṃ bhikṣūṇāṃ pūrvavad yāvat tarjanīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā || kṛtaṃ saṃghena pāṇḍulohitakānāṃ bhikṣūṇāṃ pūrvavad yāvat tarjanīyaṃ karma | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi | 
de nas las bya ste | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ dmar ser can ’di (141b1) dog ni ’thab krol bgyid pa | mtshaṅ ’dru bar bgyid pa | rtsod par bgyid pa | ’gyed par bgyid pa | rtsod pa’i gźi bgyid pa lags te | ’di dag gis dge ’dun la yaṅ daṅ yaṅ du rtsod pa’i gźi skyed par bgyid de des na dge ’dun ’thab krol daṅ | mtshaṅ ’dru ba daṅ | rtsod (2) pa daṅ | ’gyed pa byu ba źiṅ gnas pa | de’i slad du dge ’dun gyis dge sloṅ dmar ser can ’thab krol bgyid pa | mtshaṅ ’dru bar bgyid pa | rtsod par bgyid pa | ’gyed par bgyid pa | rtsod pa’i gźi bgyid pa rnams la bsdigs pa’i phrin las mdzad na |  tshe daṅ ldan pa gaṅ (3) dag dge sloṅ dmar ser can rnams la źes bya ba nas | bsdigs pa’i phrin las mdzad par źes bya ba’i bar goṅ ma bźin du ste | bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las (4) brjod pa gñis pa daṅ | gsum pa’i bar du brjod par bya’o || dge ’dun gyis bzod cig gnaṅ nas dge ’dun gyis dge sloṅ dmar sor can źes bya ba nas bsdigs pa’i phrin las mdzad lags te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to źes bya ba’i bar goṅ (5) ma bźin no || 
tarjanīyakarmakṛtasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi · tarjanīyakarmakṛtena bhikṣuṇā na pravrājayitavyaṃ | nopasaṃpādayitavyaṃ · na niśrayo deyaḥ | na śramaṇoddeśa upasthāpayitavyaḥ | na bhikṣuṇy avavādayitavyā | na bhikṣuṇyavavādakaḥ saṃmantavyo | nāpi pūrvasaṃmatena bhikṣuṇy avavādayitavyā |  na bhikṣuś codayitavyaḥ smārayitavyaḥ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā sthāpayitavyo | na poṣadho na pravāraṇā na jñaptikarma na jñapticaturthaṃ karma |  tarjanīyakarmakṛto bhikṣur yathā prajñaptān āsamudācārikān dharmān na samādāya vartate sātisāro bhavati | 
dge sloṅ dag ṅas bsdigs pa’i las byas pa’i dge sloṅ gi kun tu spyod pa’i chos bca’ bar bya ste | bsdigs pa’i las byas pa’i dge sloṅ gis rab tu dbyuṅ bar mi bya | bsñen par rdzogs par mi bya | gnas mi sbyin dge tshul gźag par mi bya | dge sloṅ (6) ma rnams la gdams par mi bya | dge sloṅ ma rnams kyi gdams ṅag dbog par bsko par mi bya | sṅar bskos na yaṅ dge sloṅ ma rnams la gdams par mi bya’o ||  dge sloṅ la tshul khrims ñams pa daṅ | lta bñams pa daṅ | spyod pa ñams pa daṅ | ’tshob ñams pas (7) gleṅ ba daṅ | dran par mi bya | gdams ṅag sbyin par mi bya ste | gso spyod mayina | dgag dbye ma yin | gsol ba daṅ gñis pa ma yin | gsol ba daṅ bźi’i las ma yin no ||  bsdigs pa’i las byas pa’i dge sloṅ gis kun tu spyod pa’i chos ji ltar bcas pa bźin (142a1) yaṅ dag par blaṅs nas ’jug par mi byed na ’gal tshabs can du ’gyur ro || 
ta evaṃ tarjanīyakarmakṛtā utkacaprakacāḥ saṃghe roma pātayanti niḥsaraṇaṃ pravartayanti sāmīcīm upadarśayanty antaḥsīmāyāṃ sthitvā osāraṇāṃ yācante kalahakārakatvāc ca prativiramāma iti kathayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti · bhagavān āha | osārayata yūyaṃ bhikṣavaḥ pāṇḍulohitakān bhikṣūn kalahakārakāṃs tarjanīyakarmakṛtān iti · yo vā punar anyo ’py evaṃjātīyaḥ | 
de ltar bsdigs pa’i las byas pa de rnams skra gyen du ’greṅ ba lta bu daṅ skra źig pa lta bu dge ’dun la spu sa la ltuṅ ba lta bur byed | ’byuṅ bar bskyod mtshuṅs par ñe bar ston (2) la mtshams kyi naṅ du ’dug nas bslaṅ ba gsol te | ’thab krol byed pa ñadi spoṅ ṅo źes pi skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ dmar ser can ’thab krol byed pa (3) bsdigs pa’i las byas pa rnams daṅ gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la bslaṅ bar gyis śig | 
paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ | katamaiḥ paṃcabhiḥ | notkacaprakacaḥ saṃghe roma pātayati · na niḥsaraṇaṃ pravartayati na sāmīcīm upadarśayati nāntaḥsīmāyāṃ sthitvā osāraṇāṃ yācate · tasmāc ca kalahakārakatvāc ca na prativiramāmīti vadaty | ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* | 
bsdigs pa’i las byas pa chos lṅa daṅ ldan pa ni bslaṅ bar mi bya’o || lṅa gaṅ źe na | sgra gye na du ’greṅ blta bu daṅ | skra źig pa lta bu daṅ | dge ’dun la spu (4) sa la ltuṅ ba lta bur mi byed pa daṅ | ’byuṅ bar mi bskyod pa daṅ | mtshuṅs par ñe bar mi ston pa daṅ | mtshams kyi naṅ du ’dug ste bslaṅ ba mi gsol ba daṅ | ’thab krol byed pa de mi spoṅ ba ste | chos ’di lṅa daṅ ldan pa ni źes bya ba goṅ ma bźin du’o || 
aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ | katamaiḥ paṃcabhiḥ | rājakulapratisaraṇo bhavati yuktakulapratisaraṇas tīrthikapratisaraṇaḥ pudgalapratisaraṇo na saṃghapratisaraṇaḥ | ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* | 
gźan yaṅ (5) bsdigs pa’i las byas pa chos lṅa daṅ ldan ba ni bslaṅ bar mi bya ste | lṅa gaṅ źe na | pho braṅ ’khor du rton pa daṅ | bskos pa ’dus pa’i sar rton pa daṅ | mu stegs can la rton pa daṅ | gaṅ zag la rton pa daṅ | dge ’dun la mi rton pa ste | chos ’di lṅa daṅ ldan pa ni źes (6) bya ba goṅ ma bźin no || 
aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ | katamaiḥ paṃcabhiḥ | āgārikadhvajaṃ dhārayati tīrthikadhvajaṃ dhārayati tīrthyān sevate bhajate paryupāste anadhyācāram ācarati bhikṣuśikṣāyāṃ na śikṣate | ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* | 
gźan yaṅ bsdigs pa’i las byas pa chos lṅa daṅ ldan pa ni bslar bar mi bya ste | lṅa gaṅ źe na | kyim pa’i rtags ’chaṅ ba daṅ | mu stegs can gyi rtags ’chaṅ ba daṅ | mu stegs can la sten ciṅ bsñen la bsñen bkur byed pa daṅ | spyod par (7) bya ba ma yin pa spyod pa daṅ | dge sloṅ gi bslab pa la mi slob pa ste | chos ’di lṅa źes bya ba ba goṅ ma bźin du’o || 
aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛto nosārayitavyaḥ | katamaiḥ paṃcabhiḥ | bhikṣūn ākrośati roṣayati paribhāṣate · saṃghasya ca alābhāya avasādāya cetayati | ebhiḥ paṃcabhir dharmaiḥ pūrvavat* | 
gźan yaṅ bsdigs pa’i las byas pa chos lṅa daṅ ldan pa ni bslaṅ bar mi bya ste | lṅa gaṅ źe na | dge sloṅ rnams la gśe bar byed pa daṅ | khro bar byed pa (142b1) daṅ | kha ze bar byed pa daṅ | dge ’dun gyi rñiṅ ba med par byed pa daṅ | gnas med par brtson par byed pa ste | chos ’di lṅa daṅ źes bya ba’i bar goṅ ma bźin du’o || 
paṃcabhis tu dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ | katamaiḥ paṃcabhir dharmaiḥ | utkacaprakacaḥ saṃghe roma pātayati niḥsaraṇaṃ pravartayati sāmīcīm upadarśayaty antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate | kalahakārakatvāc ca prativiramāmīti · vadati · ebhiḥ paṃcabhir dharmaiḥ samanvāgatas (289v1 = GBM 891) tarjanīyakarmakṛta osārayitavyaḥ | 
yaṅ bsdigs pa’i las byas pa chos lṅa daṅ ldan pa ni bslaṅ bar bya ste | lṅa gaṅ źe na | skra gyen du (2) ’greṅ pa lta bu daṅ | skra źig pa lta bu daṅ | dge ’dun la spu sa la t+luṅa ba lta bur byed padaṅa | ’byuṅ bar bskyod pa daṅ | mtshuṅs par ñe bar ston pa daṅ | mtshams kyi naṅ du ’dug ste bslaṅ ba gsol ba daṅ | ’thab krol byed pa ñid speṅ ba ste chos ’di lṅa daṅ źes bya ba (3) goṅ ma bźin du’o || 
aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ | katamaiḥ paṃcabhiḥ | na rājakulapratisaraṇo bhavati na yuktakulapratisaraṇo na tīrthikapratisaraṇaḥ saṃghapratisaraṇo na pudgalapratisaraṇaḥ | ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ pūrvavat* || 
gźan yaṅ bsdigs pa’i las byas pa chos lṅa daṅ ldan pa ni bslaṅ bar bya ste | lṅa gaṅ źe na | pho braṅ ’khor du mi rton pa daṅ | bskos pa ’dus pa’i sar mi rton pa dag | mu stegs can la mi rton pa daṅ | gaṅ zag la mi rton pa daṅ | dge ’dun (4) la rton pa ste | chos ’di lṅa daṅ ldan pa ni źes bya ba goṅ ma bźin du’o || 
aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ | katamaiḥ paṃcabhiḥ | nāgārikadhvajaṃ dhārayati na tīrthikadhvajaṃ dhārayati na tīrthyāṃ sevate na bhajate na paryupāste adhyācāram ācarati bhikṣuśikṣāyāṃ śikṣate · ebhiḥ paṃcabhir dharmaiḥ pūrvavat* | 
gźan yaṅ bsdigs pa’i las byas pa chos lṅa daṅ ldan pa ni bslaṅ bar bya ste | lṅa gaṅ źaśe na | khyim pa’i rtas mi ’chaṅ ba daṅ | mu stegs can gyi rtags mi ’chaṅ pa daṅ | mu stegs can (5) la mi sten cig mi bsñen la bsñen bkur mi byed pa daṅ | spyad par bya ba spyod pa daṅ | dge sloṅ gi bslab pa la slob pa ste | chos ’di lṅa daṅ źes bya ba goṅ ma bźin du’o || 
aparair api paṃcabhir dharmaiḥ samanvāgatas tarjanīyakarmakṛta osārayitavyaḥ | katamaiḥ paṃcabhiḥ | na bhikṣūn ākrośati na roṣayati na paribhāṣate saṃghasya lābhāya anavasādāya cetayate | ebhiḥ paṃcabhir dharmaiḥ pūrvavat* | 
gźan yaṅ bsdig pa’i las byas pa chos lṅa daṅ ldan pa ni bslaṅ bar bya ste | lṅa gaṅ źe na | dge (6) sloṅ rnams la mi gśe ba daṅ | mi khro ba daṅ | kha mi zer ba daṅ | dge ’dun gyi rñed pa’i phyir daṅ | gnas kyi phyir brtson pa ste | chos ’di lṅa daṅ źes bya ba goṅ ma bźin du’o || 
evaṃ ca punar osārayitavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite pāṇḍulohitakair bhikṣubhir yathāvṛddhikayā sāmīcīṃ kṛtvā vṛddhānte utkuṭukena sthitvā añjaliṃ pragṛhya idaṃ syād vacanīyaṃ | 
bslaṅ ba ni ’di ltar ste | gnas mal bśams la gaṇ+ṭī brduṅs te dris pa’i tshig (7) gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ dmar ser can rnams kyis rgan rims ji lta ba bźin du gdud pa byas la | rgan rims kyi mdun du tsog tsog por ’dug ste thal mo sbyar ba btud nas tshig (143a1) ’di skad ces | 
śṛṇotu bhadantāḥ saṃghaḥ | vayaṃ pāṇḍulohitakā bhikṣavaḥ kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ |  te vayam abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayāmo yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ |  teṣām asmākaṃ pāṇḍulohitakānāṃ bhikṣūṇāṃ kalahakārakāṇāṃ bhaṇḍanakārakāṇāṃ vigrahakārakāṇāṃ vivādakārakāṇām ādhikaraṇikānāṃ saṃghena tarjanīyaṃ karma kṛtaṃ |  te vayaṃ tarjanīyakarmakṛtā utkacaprakacāḥ saṃghe roma pātayāmo niḥsaraṇaṃ pravartayāmaḥ sāmīcīm upadarśayāmaḥ antaḥsīmāyāṃ sthitvā osāraṇāṃ yācāmahe · kalahakārakatvāc ca prativiramāmaḥ  osārayatv asmākaṃ bhadantāḥ saṃghaḥ pāṇḍulohitakān bhikṣūn kalahakārakān vivādakārakān ādhikaraṇikāṃs tarjanīyakarmakṛtān anukaṃpakaḥ anukaṃpām upādāya | evaṃ dvir api trir api | 
dge ’dun btsun pa rnams gsan du gsol | bdag cag dge sloṅ dmar ser can ’thab krol bgyid pa | mtshad ’dru bar bgyid pa | rtsod par bgyid pa | ’gyed par bgyid pa | rtsod pa’i gźi bgyid pa lags pas |  bdag cag gis (2) dge ’dun la yaṅ daṅ yaṅ du rtsod pa’i gźi bskyed de | des na dge ’dun ’thab krol daṅ | mtshaṅ ’dru ba daṅ | rtsod pa daṅ | ’gyed pa byuṅ źiṅ gnas pas |  dge ’dun gyis bdag cag dge sloṅ dmar ser can ’thab rkol bgyid pa | mtshaṅ ’dru bar bgyid pa | rtsod par (3) bgyid pa | ’gyed par bgyid pa | rtsod pa’i gźi bgyid pa rnams la bsdigs pa’i phrin las mdzad lags te |  bdag cag bsdigs pa’i phrin las mdzad lags pa rnams skra gyen du ’greṅ pa lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ bar lta bur bgyid | (4) ’byuṅ bar bskyod | mtshuṅs gyi naṅ du mchis nas bslaṅ ba gsol te | ’thab krol bgyid pa ñid kyaṅ spog na dge ’dun btsun ba thugs brtse ba can thugs brtse ba ñe bar bzuṅ nas |  bdag cag dge sloṅ dmar ser can ’thab krol bgyid pa | mtshaṅ (5) ’dru bar bgyid pa | rtsod par bgyid pa | ’gyed par bgyid pa | rtsod pa’i gźi bgyid pa bsdigs pa’i phrin las mdzad pa lags pa bslaṅ bar gsol | de skad lan gñis lan gsum du bzlas so || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā yāvad ādhikaraṇikāḥ | ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti · yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ |  tad eṣāṃ saṃghena kalahakāraka iti tarjanīyakarma kṛtaṃ | ta ete tarjanīyakarmakṛtā utkacaprakacāḥ saṃghe roma pātayanti · niḥsaraṇaṃ pravartayanti sāmīcīm upadarśayanty antaḥsīmāyāṃ sthitvā osāraṇāṃ yācante | kalahakārakatvāc ca prativiramāma iti vadanti ·  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ pāṇḍulohitakān bhikṣūn osārayati niḥsaraṇaṃ pravartayati | eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge (6) ’dun btsun pa rnams gsan du gsol |  dge sloṅ dmar ser can ’di dag ni ’thab krol bgyid pa nas rtsod pa’i gźi bgyid pa’i bar du ste | de dag gis dge ’dun la yaṅ daṅ yaṅ du rtsod pa’i gźi skyed de | des na dge ’dun ’thab krol daṅ | mtshaṅ ’dru ba daṅ | rtsod pa (7) daṅ | ’gyed pa byuṅ źiṅ gnas pas |  dge ’dun gyis ’thab krol bgyid pa ’di rnams la bsdigs pa’i phrin las mdzad lags te | bsdigs pa’i phrin las mdzad lags pa ’di rnams skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba (143b1) lta bur bgyid | ’byuṅ bar bskyod | mtshuṅs par ñe bar ston | mtshams kyi nag du mchis nas bslaṅ ba gsol te | ’thab krol bgyid pa ñid kyaṅ spoṅ ṅo źes mchi na |  gal te dge ’dun gyi dus la ba ba ciṅ bzod na dge ’dun gyis gnad bar mdzod cig daṅ | dge (2) ’dun gyis dge sloṅ dmar ser can rnams bslaṅ bar mdzad do || ’di ni gsol ba’o || 
tataḥ karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ |  ime pāṇḍulohitakā bhikṣavaḥ kalahakārakā yāvad (290r1 = GBM 892) ādhikaraṇikāḥ | ta ete abhīkṣṇaṃ saṃghe adhikaraṇāny utpādayanti yena saṃghaḥ kalahajāto viharati bhaṇḍanajāto vigṛhīto vivādam āpannaḥ | tad eṣāṃ saṃghena kalahakārakā iti tarjanīyakarma kṛtaṃ |  ta ete tarjanīyakarmakṛtā utkacaprakacāḥ saṃghe roma pātayanti niḥsaraṇaṃ pravartayanti sāmīcīm upadarśayanti antaḥsīmāyāṃ sthitvā osāraṇāṃ yācante | kalahakārakatvāc ca prativiramāma iti vadanti |  tat saṃghaḥ pāṇḍulohitakān bhikṣūn kalahakārakāṃs tarjanīyakarmakṛtān osārayati | yeṣām āyuṣmatāṃ kṣamate pāṇḍulohitakān bhikṣūn kalahakārakāṃs tarjanīyakarmakṛtān osārayituṃ te tūṣṇīṃ na kṣamante bhāṣantāṃ |  osāritāḥ saṃghena pāṇḍulohitakā bhikṣavaḥ kalahakārakās tarjanīyakarmakṛtāḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || || 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol ||  dge sloṅ dmar ser can ’di dag ni ’thab krol bgyid pa źes bya ba nas rtsod pa’i gźi bgyid pa’i bar du ste | de dag (3) gis dge ’dun la rtsod pa’i gźi skyed de | des na dge ’dun ’thab krol daṅ | mtshaṅ ’dru ba daṅ | rtsod pa daṅ | ’gyed pa byuṅ źiṅ gnas pas | dge ’dun gyis ’thab krol bgyid pa ’di rnams la bsdigs pa’i phrin las mdzad lags te |  bsdigs pa’i phrin las | (4) mdzad lags pa ’di rnams skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba lta bur bgyid | ’byuṅ bar bskyod | mtshuṅs par ñe par ston | mtshams kyi naṅ du mchis nas bslaṅ ba gsol te | ’thab krol bgyid pa ñid kyaṅ spoṅ ṅo | (5) źes mchi nas |  de’i slad du dge ’dun gyis dge slog dmar ser can ’thab krol bgyid pa bsdigs pa’i phrin las mdzad lags pa rnams bslaṅ bar mdzad na tshe daṅ ldan pa gaṅ dag dge sloṅ dmar ser can ’thab krol bgyid pa bsdigs pa’i phrin las mdzad lags pa (6) rnams bslaṅ bar bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po ste | de bźin du las brjod pa gñis daṅ gsum gyi bar du brjod par bya’o || dge ’dun gyi bzod cig gnaṅ nas dge ’dun gyis dge (7) sloṅ dmar ser can ’thab krol bgyid pa bsdigs pa’i phrin las mdzad lags pa rnams bslaṅ bar mdzad lags te | ’di ltar cad mi gsuṅ bas de de bźin du ’dzin to || || 
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme ·  tena khalu samayena śreyako bhikṣur abhīkṣṇāpattiko ’bhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate ·  tasya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamatham* | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣavaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
’dul ba gźi | bam po bdun bcu pa |
saṅs rgyas bcom ldan ’das (144a1) rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so || 
de’i tshe dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa źig ste |  dge ’dun lhag ma’i ltuṅ ba ’byin pas de la dge sloṅ rnams kyis spo ba daṅ | gźi nas spo ba daṅ | mgu (2) bar bya ba sbyin pa daṅ | ’byin pas bya ba maṅ źiṅ byed pa maṅ por gyur pas luṅ nod pa daṅ | klog pa daṅ | ’don pa daṅ | rnal ’byor daṅ | yid la bya ba daṅ | nag gi sems źi gnas su bya ba śor bar gyur pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la (3) gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la smad pa’i las byos śig | 
Śreyaka: nigarhanīyaṃ karma, act of subordination, action of (severe) condemnation (more serious than the tarjanīya). 
paṃcabhiḥ kāraṇair nigarhaṇīyaṃ karma kṛtam adharmadharma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ | katamaiḥ paṃcabhiḥ | acodayitvā kurvanti asmārayitvā avastukam apratijñayā asaṃmukhībhūtasya kurvanti · 
rgyu lṅas smad pa’i las byas na de ni chos ma yin pa’i (4) las daṅ ’dul ba ma yin pa’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du mi ’gyur ro || lṅa gaṅ gis źe na | gleṅ ba ma byas pa daṅ | dran par ma byas pa daṅ | gźi med pa daṅ | khas ma blaṅs pa daṅ | mṅon sum du ma gyur par byed pa’o || 
paṃcabhis tu kāraṇair nigarhaṇīyaṃ karma kṛtaṃ dharmakarma ca tad vinayakarma ca saṃghaś ca tena na sātisāraḥ | katamaiḥ paṃcabhiḥ | codayitvā smārayitvā kurvanti savastukaṃ pratijñayā saṃmukhībhūtasya | 
yaṅ rgyu lṅas (5) smad pa’i las byas na de ni chos kyi las daṅ ’dul ba’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du mi ’gyur ro || lṅa gaṅ gis źe na | gleṅ ba byas pa daṅ | dran par byas pa daṅ | gźi daṅ bcas pa daṅ | khas blaṅs pa daṅ | mṅon sum du gyur pa’i’o || 
evaṃ ca punaḥ kartavyam* | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
(6) ’di ltar yaṅ bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate | tad asya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan (7) du gsol | dge sloṅ legs ldan ’di ltuṅ ba yaṅ daṅ yaṅ du bgyid de | yaṅ daṅ yaṅ du dge ’dun lhag ma’i ltuṅ ba ’byin pas dge sloṅ rnams ’di la spo ba daṅ | gźi nas spo ba daṅ | mgu ba stsol ba daṅ | ’byin pa mdzad pas bgyi ba maṅ źiṅ bgyid pa maṅs bas lud nod ba daṅ | (144b1) klog ba daṅ | ’don pa daṅ | rnal ’byor daṅ | yid la bgyi ba daṅ | naṅ du sems źi gnas su bgyi ba śor bar gyur lags na | gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ | (2) yaṅ du lhuṅ ba ’byin pa la smad pa’i phrin las mdzad do || ’di ni gsol ba’o || 
evaṃ ca karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate | tad asya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ |  tat saṃghaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma karoti | yeṣām āyuṣmatāṃ kṣamate śreyakasya (290v1 = GBM 893) bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā | kṛtaṃ saṃghena śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || 
las ni ’di ltar bya ste | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ legs ldan ’di yaṅ daṅ yaṅ du ltuṅ ba bgyid de | yaṅ daṅ yaṅ du dge ’dun lhag ma’i ltuṅ ba ’byin nas dge (3) sloṅ rnams ’di la spo ba daṅ | gźi nas spo ba daṅ | mgu bar bgyi ba stsal ba daṅ | ’byin par mdzad pas bgyi ba maṅ źiṅ bgyid pa maṅs pas luṅ nod pa daṅ | klog pa daṅ | ’don pa daṅ | rnal ’byor daṅ | yid la bgyi ba daṅ | nag du sems źi gnas su bgyi (4) ba śor nas |  de’i slad du dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid pa la smad pa’i phrin las mdzad na tshe daṅ ldan pa gaṅ dag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa la smad pa’i phrin las mdzad par bzod pa de dag ni tsaṅ ma gsuṅ śig |  (5) gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum kyi bar du brjod par bya’o || dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa la (6) smad ba’i phrin las mdzad lags te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
nigarhaṇīyakarmakṛtasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi | nigarhaṇīyakarmakṛtena bhikṣuṇā na pravrājayitavyaṃ | nopasaṃpādayitavyaṃ | na niśrayo deyo | na śramaṇoddeśa upasthāpayitavyaḥ pūrvavad yāvat tarjanīyakarmakṛtasya vaktavyaṃ |  nigarhaṇīyakarmakṛto bhikṣur yathā prajñaptān āsamudācārikān dharmān na samādāya vartate sātisāro bhavati || 
dge sloṅ dag ṅas dge sloṅ smad pa’i las byas pa’i kun tu spyod pa’i chos bca’ bar bya ste | dge sloṅ smad pa’i las byas pas rab tu dbyuṅ bar mi bya | bsñen par rdzogs par mi bya | (7) gnas sbyin par mi bya | dge tshul gźag par mi bya | źes bya ba’i bar goṅ ma bźin du bsdigs pa’i las byas pa la gsuṅs pa de bźin du brjod par bya’o ||  smad pa’i las byas pa’i dge sloṅ gis kun tu spyod pa’i chos ji ltar bcas pa bźin yaṅ dag par blaṅs te ’jug par mi (145a1) byed na ’gal tshabs can du ’gyur ro || 
sa evaṃ nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvat* antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate | abhīkṣṇāpattikatvāc ca prativiramāmīti vadati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | osārayata yūyaṃ bhikṣavaḥ śreyakasya bhikṣor nigarhaṇīyakarmakṛtasya iti yo vā punar anyo ’py evaṃjātīyaḥ | 
de ltar smad pa’i las byas pa de skra gyen ’greṅ ba lta bu daṅ | skra źig pa lta bu daṅ | dge ’dun la spus la ltuṅ ba lta bur byed ces bya ba nas | mtshams kyi naṅ du ’dug nas bslaṅ bar gsol te | yaṅ daṅ yaṅ du ltuṅ ba byed pa (2) ñid kyaṅ spoṅ ṅo źes ba’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge slog legs ldan smad pa’i las byas pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la bslaṅ ba’i las (3) byos śig | 
paṃcabhir dharmaiḥ samanvāgato nigarhaṇīyakarma kṛtaḥ osārayitavyaḥ | katamaiḥ paṃcabhiḥ | utkacaprakacaḥ saṃghe roma pātayati · niḥsaraṇaṃ pravartayati sāmīcīm upadarśayati antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate · abhīkṣṇāpattikatvāc ca prativiramāmīti · vadati · 
smad pa’i las byas pa chos lṅa daṅ ldan pa bslaṅ bar bya ste | lṅa gaṅ źe na | spa gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bu dge ’dun la spu sa la ltuṅ ba lta bur byed pa daṅ | ’byuṅ bar bskyod pa daṅ | mtshuṅs par ñe bar ston pa daṅ | mtshams kyi naṅ du (4) ’dug nas bslaṅ ba gsol pa daṅ | yaṅ daṅ yaṅ du ltuṅ ba ’byin pa yaṅ spoṅ ba’o || 
evaṃ ca punar osārayitavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite śreyakena bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ | 
bslaṅ ba ni ’di ltar bya ste | gnas mal bśams la gaṇḍhi brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa (5) daṅ | dge sloṅ legs ldan gyis rgan rims kyi mdun du tsog tsog por ’dug la thal mo sbyar ba btud la ’di skad ces brjod par bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ahaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadye | tan me bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyāvarhaṇaś ceti | bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ | mama saṃghena nigarhaṇīyaṃ karma kṛtaṃ | so ’haṃ nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayāmi | niḥsaraṇaṃ pravartayāmi | sāmīcīm upadarśayāmi · antaḥsīmāyāṃ sthitvā osāraṇāṃ yāce | abhīkṣnāpattikatvāc ca prativiramāmi | osārayatu māṃ bhadantāḥ saṃghaḥ śreyakaṃ bhikṣum abhikṣṇāpattikaṃ nigarhaṇīyakarmakṛtam anukaṃpako ’nukaṃpām upādāya | evaṃ dvir api trir api | 
dge ’dun btsun pa rnams gsan du gsol | bdag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid de | yaṅ daṅ yaṅ du dge ’dun lhag (6) ma’i ltuṅ ba ’byin pas | de’i slad du bdag la dge sloṅ rnams kyis spo ba daṅ | gźi nas spo ba daṅ | mgu bar bgyi bar stsol ba daṅ | ’byin pas bgyib maṅ źiṅ bgyid ma maṅs pas luṅ nod pa daṅ | klog pa dag | ’don pa daṅ | rnal ’byor daṅ | yiṅ la bgyi bdag naṅ du sems | (7) źi gnas su bgyi ba śor nas dge ’dun gyis bdag la smad pa’i phrin las mdzad lags te | smad pa’i phrin las mdzad lags pa bdag skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba lta bur bgyid | ’byuṅ bar bskyod | mtshuṅs par ñe bar ston (145b1) mtshams kyi nag du mchis nas bslaṅ ba gsol te | yaṅ daṅ yaṅ du ltuṅ ba ’byin pa yaṅ spoṅ bar bgyid na | dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa smad pa’i phrin las mdzad lags(2) pa bslaṅ bar gsol | de skad ces lan gñis lan gsum dub rjod par bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ |  ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ pūrvavad yāvad adhyātmaṃ cetaḥśamathaṃ | tasya saṃghenābhīkṣṇāpattika iti nigarhaṇīyaṃ karma kṛtam osārayed ity eṣā jñaptiḥ | evaṃ ca karma kartavyam* |  nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvad abhīkṣṇāpattikatvāc ca prativiramāmīti vadati ·  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ legs ldan ’di yaṅ daṅ yaṅ du ltuṅ ba ’byin te źes bya ba nas (3) naṅ du sems źi gnas su bgyi bar źes bya ba’i bar goṅ ma bźin du ste | dge ’dun gyis ’di yaṅ daṅ yaṅ du ltuṅ ba bgyid pas smad pa’i phrin las mdzad de |  smad pa’i phrin las mdzad lags pa ’di skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spu sa la (4) ltuṅ ba lta bur bgyid ces bya ba nas | yaṅ daṅ yaṅ du ltuṅ ba ’byin pa ñid kyaṅ spoṅ ṅo źes mchis na źes bya ba’i bar goṅ ma bźin du ste |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ legs ldan yaṅ (5) daṅ yaṅ du ltuṅ ba ’byin pa smad pa’i phrin las mdzad lags pa sloṅ bar mdzad do | ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayaṃ (291r1 = GBM 889) bhadanta śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate | dadatāsya bhikṣavaḥ parivāsaṃ bhadanta pūrvavad yāvad adhyātmaṃ cetaḥśamathaṃ | tad asya saṃghenābhīkṣṇāpattika iti nigarhaṇīyaṃ karma kṛtaṃ so ’yaṃ śreyako bhikṣur abhīkṣṇāpattiko nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayati niḥsaraṇaṃ pravartayati · sāmīcīm upadarśayati antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate abhīkṣṇāpattikatvāc ca prativiramāmīti vadati |  tat saṃghaḥ śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayati · yeṣām āyuṣmatāṃ kṣamate śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayituṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā kartavyā || osāritaḥ saṃghena śreyako bhikṣur abhīkṣṇāpattiko nigarhaṇīyakarmakṛtaḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || || 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa smad pa’i phrin las mdzad lags pa ’di skra gyen du ’greṅ (6) ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba lta bur bgyid | ’byuṅ bar bskyod | mtshuṅs par ñe bar ston | mtshams kyi naṅ du mchis nas bslaṅ ba gsol te | yaṅ daṅ yaṅ du ltuṅ ba bgyid pa ñid kyaṅ spoṅ ṅo źes mchi nas  de’i slad du dge ’dun gyis dge (7) sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid pa smad pa’i phrin las mdzad lags pa sloṅ bar mdzad na | tshe daṅ ldan pa gaṅ dag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid pa smad pa’i phrin las mdzad lags pa bslaṅ bar bzod pa de dag ni cad ma gsuṅ śig | (146a1) gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po ste | de bźin du las brjod pa gñis pa gñis daṅ gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ yaṅ daṅ yaṅ du ltuṅ ba bgyid pa smad (2) ba’i phrin las mdzad lags pa bslaṅ ste | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme · tena khalu samayena kiṭāgirīyakāv aśvakapunarvasukau bhikṣū prativasataḥ kuladūṣakau pāpadharmasamudācārau |  tāv imāny evaṃrūpāṇy aśrāmaṇakāni karmāṇi kurutaḥ kārayataḥ |  tadyathā mātṛgrāmeṇa sārdhaṃ saṃcagghataḥ saṃkrīḍataḥ saṃkilikilāyete · auddhatyaṃ dravaṃ kāyatāntyaṃ kurutaḥ apīdānīm ekāsane niṣīdataḥ | ekapaṃktyāṃ bhuṃjāte | ekaśirāvake vividhāni madyapānāni pibataḥ | puṣpāṇy uccinutaḥ uccāyataḥ | mālā grathnītaḥ grathnāpayataḥ | avataṃsakān badhnītaḥ badhnayataḥ |  nṛtyataḥ nartayataḥ | gāyataḥ gāyāpayataḥ | vādataḥ vādāpayataḥ | sunṛtyeṣu sugīteṣu suvāditeṣu lālāṭikām anuprayacchataḥ | cīvarakāni saṃhṛtya dhāvataḥ dravataḥ pradravataḥ | ūruparivartam api kurutaḥ bāhuparivartam api | rohitāvartam api | jalaśikyakayāpi vidhyataḥ | jalayantrakaṃ jalabherikām api vādayataḥ | hastikrauñcam api krūñcataḥ aśvaheṣitam api heṣataḥ | ṛṣabhagarjitam api garjataḥ | mukhadundubhikām api vādayataḥ | mukhaśaṅkhaṃ mukhabherīṃ mayūravirutam api kekāyete | kokilavirutam api bikūjataḥ |  hastiyuddham api kurutaḥ | aśvayuddham ṛṣabhayuddhaṃ mahiṣayuddham ajayuddhaṃ piṇḍakayuddhaṃ strīyuddhaṃ puruṣayuddhaṃ kumārakayuddhaṃ kumārikāyuddhaṃ kukkuṭayuddhaṃ vartakayuddhaṃ lāvakayuddhaṃ kurutaḥ kārayataḥ | imāni cānyāni cāśrāmaṇakāni karmāṇi kurutaḥ kārayataḥ |  tayos tayā īryayā caryayā pratipattyā kiṭāgirim anāgatāś ca bhikṣavo nāgacchanty | āgatāś ca nābhiramante tyajanti kiṭāgirau vāsaṃ |  kiṭāgirinivāsinaś ca brāhmaṇagṛhapatayo nāttamanaso nābhirāddhāḥ | naivāsikānām api cirānugatānāṃ kṛcchreṇa piṇḍakaṃ dātavyaṃ kartavyaṃ manyante | kaḥ punar vāda āgantukānāṃ | 
saṅs rgyas bcom ldan ’das mñan yod na rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra ba na bźugs so || de’i tshe ri nag po la dge sloṅ ’gro mgyogs daṅ (3) nab so khyim sun ’byin pa sdig pa’i cos kun du spyod pa gnas so ||  de gñis dge sbyoṅ gi las ma yin pa ’di lta bu dag byed ciṅ byed du ’jug ste |  ’di lta ste bud med daṅ lhan cig kha dpya zer | rtse bar byed | ze sloṅ bar byed | mig zur gyis lta bar byed | ’phyar bar byed | (4) lus kyis sñogs par byed | stan gcig la yaṅ lhan cig ’dug par byed | snod gcig tu loṅs spyod par byed | phor bu gcig tu chaṅ rnam pa sna tshogs ’thuṅ bar byed | me tog ’thog bar byed | ’thog tu ’jug | me tog phreṅ rgyud par byed | rgyud du ’jug | me tog (6) gi thum bu’i rna rgyan byed | byed du ’jug |  gar byed | gar byed du ’jug | glu len par byed | glu lan du ’jug | rol mo’i cha byed ’bud par byed | ’bud du ’jug | gar mkhas pa daṅ | glu sñan pa daṅ | rol mo’i cha byad ’bud pa mkhas pa la gla sbyin par byed | gos (7) yaṅ ’byin | glaṅ po che’i skad kyaṅ ’byin | rta’i skad kyaṅ ’byin | khyu mchog ’gyiṅ ba’i skad kyaṅ ’byin | khas rdza rṅa’i skad kyaṅ ’byin | khas duṅ daṅ | khas rṅa daṅ | rma bya’i skad kyaṅ kyaṅ ’byin | khu byug gi skad kyaṅ ’byin |  glaṅ po che’i ’thab mo yaṅ byed | rta’i ’thab mo daṅ | khyu (146b1) mchog gi ’thab mo daṅ | ma he’i ’thab mo daṅ | ra’i ’thab mo daṅ | lug gi ’thab mo daṅ | bud med kyi ’thab mo daṅ | gźon nu’i ’thab mo daṅ | gźon nu ma’i ’thab mo daṅ | bya gag gi ’thab mo daṅ | sreg pa’i ’thab mo daṅ | byi khra’i ’thab (2) mo yaṅ phyed ciṅ byed du ’jug ste | de rnams daṅ gźan yaṅ dge sbyoṅ gi las ma yin pa byed cig byed du ’jug go ||  de gñis kyi tshul daṅ | spyod pa daṅ | log par sgrub pa des ri nag po la dge sloṅ ma ’oṅs pa rnams mi ’oṅ źiṅ ’oṅs pa rnams kyaṅ mi ’dod pas ri nag po’i (3) gnas ’dor bar byed do ||  ri nag po na gnas pa’i bram ze daṅ khyim bdag rnams kyaṅ yid ma raṅs śiṅ ma mgu bas ’oṅs nas riṅ du lon pa gñug mar gnas pa rnams la yaṅ bka’ ’khor du bsod sñoms sbyin par bya bar mi sems na glo bur ba rnams la lta smos kyaṅ ci (4) ’tshal | 
Aśvaka & Punarvasaka: pravāsanīyaṃ karma, action leading to banishment (from the monkish community). 
yāvad apareṇa samayenāyuṣmān ānandaḥ kāśīṣu janapadeṣu cārikāṃ caraṃ kiṭāgirim anuprāptaḥ | kiṭāgirau viharati (291v1 = GBM 895) kiṭāgirīyake dāve |  athāyuṣmān ānandaḥ pūrvāhṇe nivāsya pātracīvaram ādāya kiṭāgiriṃ piṇḍāya praviṣṭaḥ · sa yathā dhautena pātreṇa kiṭāgiriṃ piṇḍāya praviṣṭas tathā dhautenaiva pātreṇa pratiniṣkrānto ’labdhvā dānam alabdhvāpratyākhyānam* antata ekabhikṣām api |  athāyuṣmata ānandasyaitad abhavat* | pūrve cāyaṃ kiṭāgiri ṛddhaś cābhūt* sphītaś ca kṣemaś ca subhikṣaś cākīrṇabahujanamanuṣyaś ca sulabhaś cārupiṇḍako yācanakena | etarhy apy ayaṃ kiṭāgiri ṛddhaś ca sphītaś ca kṣemaś ca subhikṣaś cākīrṇabahujanamanuṣyaś ca |  atha ca punar ahaṃ yathā dhautenaiva pātreṇa praviṣṭas tathā dhautena pātreṇa pratiniṣkrānto ’labdhvā dānam alabdhvā pratyākhyānaṃ antata ekabhikṣām api |  mā haivātra kenacid bhagavataḥ śrāvakena mūḍhenāvyaktenākuśalena kleśavaśāt kulastrī vā kulakumārī vā ābhāṣitā vā bhaviṣyaty āmṛṣṭā vā paribhāṣitā | 
ji tsam dus gźan źig na tshe daṅ ldan ba kun dga’ bo yul ka śi nas ljoṅs rgyu źiṅ soṅ ba daṅ ri nag por phyin nas ri nag po’i tshal na ’dug go ||  tshe daṅ ldan pa kun dga’ bo sṅa dro śam thabs bgos chos gos daṅ lhuṅ bzed thogs nas ri nag por bsod sñoms (5) kyi phyir źugs pa las | de ji ltar ltuṅ bzed bkrus pas ri nag por bsod sñoms kyi phyir źugs pa ltuṅ bzed bkrus pa de bźin du slar log ste sbyin pa yaṅ ma rñed | tshig kyaṅ ma ster te chuṅ du na bsod sñoms gcig kyaṅ ma rñed do ||  de nas tshe daṅ ldan ba kun dga’ bo (6) ’di sñam du sems te | ri nag po ’di sṅon yaṅ ’byor ciṅ rgyas pa | lo legs pa | skye bo daṅ mi maṅ pos gaṅ bar gyur ciṅ bsod sñoms pa daṅ sloṅ mo pas rñed bla bar gyur la | da duṅ yaṅ ri nag po ’di ’byor cig rgyas pa | bde ba daṅ lo legs pa daṅ | skye bo daṅ mi (7) maṅ pos gaṅ bar gyur na |  ’on kyaṅ bdag ni ji ltar ltuṅ bzed bkrus pas ri nag por bsod sñoms kyi phyir źugs pa ltuṅ bzed bkrus pa de bźin du slar log ste sbyin pa yaṅ ma rñed do || tshig kyaṅ ma ster te chuṅ du na bsod sñoms gcig tsam yaṅ ma rñeṅ na |  ’dir bcom (147a1) ldan ’das kyi ñas thos byis pa | blun pa mi gsal ba | mi mkhas pa ’ga’ źig gis ñon moṅs pa’i dbaṅ gis rigs kyi bud med dam | rigs kyi na chuṅ la smras sam | reg gam | kha ṅan smras par ma gyur graṅ sñam mo || 
tena khalu samayena kiṭāgirīyakānāṃ brāhmaṇagṛhapatīnāṃ saṃsthāgāre paṃcamātrāṇi brāhmaṇagṛhapatiśatāni saṃniṣaṇṇāni saṃnipatitāni kenacid eva karaṇīyena |  athāyuṣmān ānando yena kiṭāgirīyakānāṃ brāhmaṇagṛhapatīnāṃ saṃsthāgāras tenopasaṃkrāntaḥ | upasaṃkramya kiṭāgirīyakān brāhmaṇagṛhapatīn idam avocat* |  pūrve cāyaṃ bhavanta kiṭāgiriḥ pūrvavad yāvad alabdhvā ekabhikṣām api |  evam uktāḥ kiṭāgirīyakā brāhmaṇagṛhapataya indriyāṇy utkṣipyāvasthitāḥ · 
de’i tshe ri nag po’i (2) bram ze daṅ khyim bdag rnams kyi ’dun khaṅ du dge bsñen lṅa brgya tsam dgos pa ’ga’ źig gi phyir ’dus śiṅ ’khor par gyur to ||  de nas tshe daṅ ldan pa kun dga’ bo ri nag po’i bram ze daṅ khyim bdag rnams kyi ’dun khaṅ ga la ba der soṅ ste phyin pa daṅ | ri nag po’i (3) bram ze daṅ khyim bdag rnams la ’di skad ces smras so ||  śes ldan ṅag sṅon ni ri nag po ’di źes bya ba nas bsod sñoms gcig kyaṅ ma rñed do || źes bya ba’i bar goṅ ma bźin du’o ||  de skad ces smras pa daṅ ri nag po’i bram ze daṅ khyim bdag rnams mig gnas du bltas (4) nas ’dug go || 
tena khalu samayenodakaplotika upāsakas tasyām eva pariṣadi saṃniṣaṇṇo ’bhūt saṃnipatitaḥ |  athodakaplotika upāsika āyuṣmantam ānandaṃ bāhuṃ gṛhītvā ekānte prakramyāyuṣmantam ānandam idam avocat* |  yat khalu bhadantānanda jānīyā asmin kiṭāgirāv aśvakapunarvasukau bhikṣū prativasataḥ kuladūṣakau pāpadharmasamudācārau tau mātṛgrāmeṇa sārdhaṃ saṃcagghataḥ pūrvavad yāvad | 
de’i tshe dge bsñen chu la rtse źes bya ba ’khor de ñid du ’dus śiṅ ’dug par gyur to ||  de nas dge bsñen chu la rtses tshe daṅ ldan pa kun dga’ po’i lag nas bzuṅ ste mtha’ gcig tu doṅ nas | tshe daṅ ldan pa kun dga’ bo la ’di skad ces smras so ||  btsun (5) ba mkhyen par mdzod cig | ri nag po ’di na dge sloṅ ’gro mgyogs daṅ nab so khyim sun ’byin pa sdig pa’i chos kun tu spyod pa dag cig gnas te de gñis kyis bud med rnams daṅ lhan cig kha dpya zer źes bya ba nas 
āyuṣmann ānanda pūrvavad yāvad yathā saṃghāvaśeṣe kuladūṣakaśikṣāpade aśvakapunarvasukayor bhikṣvoḥ pravāsanīyaṃ karma kuru | 
tshe daṅ ldan pa kun dga’ bo źes bya ba nas | ji ltar goṅ | (6) du khyim sun ’byin pa’i dge ’dun lhag ma’i bslab pa la bstan pa bźin du ste | dge sloṅ ’gro mgyogs daṅ nab so gñis bskrad pa’i las byos śig 
evaṃ ca punaḥ kartavyaṃ | antarmārge sthitvā codako bhikṣuḥ saṃmantavyaḥ | paṃcabhir dharmaiḥ samanvāgataś codako bhikṣuḥ pūrvavad yāvat karma kurvanti | 
’di ltar yaṅ bya ste | dge sloṅ gnas brtan rnams daṅ ltan cig tu lam ka ra ’dug la gleṅ bar byed pa’i dge sloṅ bsko (7) bar bya ste | chos lṅa daṅ ldan pa’i dge sloṅ ni źes bya ba nas las bya ba ni źes bya ba’i bar goṅ ma bźin du’o || 
śṛṇotu bhadantāḥ saṃghaḥ | imāv aśvakapunarvasukau bhikṣū kuladūṣakau pāpadharmasamudācārau | ābhyāṃ kulāni dūṣitāni dṛśyante ’pi śrūyante ’pi prajñāyante ’pi |  pāpakāś cānayoḥ samudācārā dṛśyante ’pi śrūyante ’pi prajñāyante ’pi | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ aśvakapunarvasukayor bhikṣvoḥ kuladūṣakayoḥ pāpadharmasamudācāriṇoḥ pravāsanīyaṃ karma kuryād ity eṣā jñaptiḥ ||  evaṃ ca karma kartavyaṃ pūrvavad yāvad evaṃ dvitīyā tṛtīyā karmavācanā kartavyā · || || 
dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’gro mgyogs daṅ nab so ’di gñis khyim su na ’byin pa sdig pa’i chos kun tu spyod pa lags te | (147b1) ’di gñis kyis khyim sun phyuṅ bar yaṅ snaṅ źiṅ thos la ’tshal |  ’di gñis sdig pa’i chos kun tu spyod par yaṅ snaṅ źiṅ thos la ’atsala na | gal te dge ’dun gi dus la bab cig bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’gro (2) mgyogs daṅ na bso khyim sun ’byin pa sdig pa’i cos kun tu spyod pa la bskrad pa’i phrin las mdzad do || ’di ni gsol ba’o ||  las ni ’di ltar bya ste źes bya ba nas de bźin du las brjod pa gñis daṅ gsum gyi bar du brjod par bya’o || źes bya ba’i bar goṅ ma bźin du’o || 
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārame ·  tena khalu samayena śrāvastyām anyatama śreṣṭhī prativasati āḍhyo mahādhano mahābhogaḥ |  (292r1 = GBM 896) tena sadṛśāt kulāt kalatram ānītaṃ | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā |  sā aṣṭānāṃ vā navānāṃ vā māsānām atyayād uttare nakṣatre prasūtā | dārako jātaḥ |  tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāny ekaviṃśatidivasāṃ jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti | kiṃ bhavatu dārakasya nāmeti |  teṣām etad abhavat* | yasmād ayaṃ daraka uttare nakṣatre jātas tasmād bhavatu dārakasya uttara iti nāmeti · tasya uttara iti nāmadheyaṃ vyavasthāpitaṃ |  sa unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśur vardhyate hradastham iva paṃkajaṃ |  sa yadā mahān saṃvṛttas tadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ uddhāre nyāse niḥkṣepe lipyāḥ pāraṃ gataḥ | udghāṭako vācakaḥ paṇḍitaḥ paṭupracāro ’ṣṭāsu parīkṣāsu kṛtāvī saṃvṛttaḥ | tadyathā ratnaparīkṣāyāṃ vastraparīkṣāyāṃ vastuparīkṣāyāṃ dāruparīkṣāyāṃ hastiparīkṣāyām aśvaparīkṣāyāṃ strīparīkṣāyāṃ puruṣaparīkṣāyāṃ ca kṛtāvī saṃvṛttaḥ |  yāvad asya pitā kālagataḥ | uttaro gṛhasvāmī saṃvṛttaḥ | tenāpaṇaḥ prasāritaḥ krīṇāti vikrīṇīte | krayavikrayeṇa jīvikāṃ kalpayati | 
(3) saṅs rgyas bcom ldan ’das rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra ba na bźugs so ||  de’i tshe mñan yod na tshog dpon phyug cig nor maṅ la loṅs spyod ce ba źig yod pa  des rigs mñam pa las chuṅ ma blaṅs te | de de daṅ lhan cig tu rtse bar (4) byed | dga’ bar byed | dga’ mgur spyod par byed de | de rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed pa las chug ma sems can daṅ ldan par gyur te |  de zla ba brgyad dam dgu ’das nas rgyu skar chu stod la khye’u źig btsas te |  de’i ñe du rnams tshogs śiṅ (5) ’dus nas ñi ma bdun gsum ni su gcig tu btsas pa’i btsas ston rgya cher byas nas miṅ ’dogs par byed de | khye’u’i miṅ cir gdags |  de dag ’di sñam du sems te | khye’u ’di ni rgyu skar chu stoṅ la btsas pas de bas na khye’u’i miṅ chu stod ces bya bar gdags so || źes (6) de’i miṅ chu stod ces bya bar btags lo ||  de ’o ma daṅ | źo daṅ | mar dkar daṅ | mar gyi sñiṅ po daṅ gźan yaṅ yo byad kyi khyad par gtso bo gtso bo dag gis skyed par byed | sriṅ bar byed cig rdziṅ na gnas pa’i pad ma bźin myur du skyed par byed do ||  de gaṅ gi (7) tshe chen por gyur ba de’i tshe yi ge daṅ | graṅs daṅ | rtsis daṅ | lag rtsis daṅ | dbyuṅ ba daṅ | gźug pa daṅ | gźag pa la ñe bar źugs nas | de yi ge mthar phyin ciṅ ’byed pa daṅ | klog pa daṅ | mkhas pa daṅ | spyod pa gsal ba daṅ | brtag pa brgyad po la mkhas (148a1) par gyur te | ’di lta ste rin po che brtag pa daṅ | gos brtag pa daṅ | gźi brtag pa daṅ | śiṅ brtag pa daṅ | glaṅ po che brtag pa daṅ | rta brtag pa daṅ | bud med brtag pa daṅ | skyes pa brtag pa la mkhas par gyur to ||  ji tsam na de’i pha śi nas chu (2) stod khyim gyi dpon por gyur nas des tshoṅ khaṅ du ño tshoṅ gi zoṅ bkram ste | ñe tshoṅ gis ’tsho bar byed do || 
Uttara: pratisaṃharanīyaṃ karma, action leading to withdrawal 
so ’pareṇa samayena bhagavataḥ sakāśam upasaṃkrāntaḥ | tasya bhagavaddarśanāt saddharmaśravaṇāc ca bhagavacchāsane prasādo jātaḥ | prasādajātaś ca pravrajyābhilāṣī saṃvṛttaḥ |  sa mātuḥ sakāśam upasaṃkramya kathayaty aṃbānujānīhi svākhyāte dharmavinaye pravrajāmīti |  sā kathayati tvaṃ mamaikaputro yāvad ahaṃ jīvāmi tāvan na pravrajitavyaṃ | mṛtāyāṃ mayi yatheṣṭaṃ kariṣyasīti ·  sa kathayaty aṃba samayenāhaṃ na pravrajāmi yadi tvaṃ divase divase saṃghoddiṣṭakān bhikṣūn bhājayasīti |  sā kathayati putra evaṃ karomīti · sa cottaro yat kiṃcid upārjayati tat sarvaṃ mātre ’nuprayacchati · ambānena śramaṇabrāhmaṇān pratipādayeti ·  sāsya mātā matsarī kuṭukuṃcikā āgṛhītapariṣkārā kākāyāpi baliṃ na pradātuṃ vyavasyati prāg eva śramaṇabrāhmaṇān pratipādayiṣyati · ye tu śramaṇabrāhmaṇāḥ piṇḍārthinas taṃ gṛhaṃ praviśanti tān paribhāṣate tarjayati ca | pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhikṣām aṭateti |  taṃ ca putraṃ vipralaṃbhayati adya mayā iyanto bhikṣavo bhojitā iyatāṃ śramaṇabrāhmaṇānāṃ bhikṣā datteti ·  sā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṃ kṛtvā preteṣūpapannā |  uttaro ’pi mātṛviyogād dānāni datvā puṇyāni kṛtvā svākhyāte dharmavinaye pravrajitaḥ | 
de dus gźan źig na bcom ldan ’das kyi spyan sṅar soṅ ba daṅ | des bcom ldan ’das mthoṅ źiṅ dam pa’i chos thos pas bcom ldan ’das kyi bstan pa la dad ba skyes (3) to | dad pa skyes pas rab tu ’byuṅ ba mṅon bar ’dod par gyur nas  de ma’i druṅ du soṅ ste smras pa | yum mkhyen par mdzod cig | bdag ni legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ bar bgyi’o ||  des smras pa | khyod ni kho mo’i bu gcig pa yin pas ji (4) tsam kho mo gson gyi bar du rab du rab tu ma ’byuṅ śig | kho mo śi nas ci dga’ ba gyis śig |  des smras pa | yum gal te dam źig bcas na bdag rab tu mi ’byuṅ ste | khyod kyis ñi ma re re źiṅ dge ’dun gyis bskos pa’i dge sloṅ rnams la gdugs tshod gsol lam  des (5) smras pa | bu de bźin du bya’o || chu stod des kyaṅ cuṅ zad ci bsags pa de thams cad ma la gtad nas yum ’dis dge sbyoṅ daṅ bram ze rnams la stobs śig |  de’i ma de ser sna can spar ’chums pa źig ste | yo byad la źen bas khwa la gtor ma sbyin pa’i spro ba (6) yaṅ med na | dge sbyoṅ daṅ bra ma ze rnams la sbyin pa lta smos kyaṅ ci dgos te | dge sbyoṅ daṅ bram ze gaṅ dag bsod sñoms kyi phyir de’i khyim du źugs pa de rnams la khyed ni yi dgas daṅ mtshuṅs te rtag par gźan gyi khyim du skur ’oṅ ṅo źes kha yaṅ zer ro ||  bu de (7) la slu bar byed de | kho mos deṅ dge sloṅ ’di sñed cig lan gdugs tshod gsol to || dge sbyoṅ daṅ bram ze ’di sñed cig la ni bsod sñoms phul lo zer re ||  de ser sna bsten cig goms pa dag lan maṅ du byas pas des na śi nas yi dgas rnams su skyes so ||  chu stod (148b1) kyaṅ ma daṅ bral nas sbyin pa dag byin bsod nams dag byas nas legs par gsuṅs pa’i chos ’dul ba la rab tu byuṅ ṅo | 
so ’pareṇa samayena mrakṣaṣaṇḍāyāṃ vyavasthitaḥ | tam āgamya mrakṣaṣaṇḍānivāsī citro gṛhapatir bhagavacchāsane prasannaḥ | so ’tīva buddhadharmasaṃgheṣu kārān karoti | mrakṣaṣaṇḍānānādeśābhyāgatānāṃ bhikṣūṇāṃ pratisaraṇaṃ saṃvṛttaḥ |  yāvad apareṇa samayenāyuṣmata (292v1 = GBM 897) uttarasyānyatamasmin karvaṭake kiṃcit karaṇīyam utpannaṃ | sa tatra gataḥ |  āyuṣmāṃś copaseno valgantīputro paṃcaśataparivāro janapadacārikāṃ caraṃ mrakṣaṣaṇḍām anuprāptaḥ |  aśrauṣīc citro gṛhapatir yathā upaseno valgantīputraḥ paṃcaśataparivāro janapadacārikāṃ carann ihānuprāpta iti |  śrutvā ca punar yenāyuṣmān upasenas tenopasaṃkrāntaḥ | upasaṃkramyāyuṣmata upasenasya pādau śirasā vanditvaikānte niṣaṇṇaḥ |  ekāntaniṣaṇṇaṃ citraṃ gṛhapatim āyuṣmān upaseno dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayaty | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm |  atha citro gṛhapatir utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā yenāyuṣmān upasenas tenāṃjaliṃ praṇamayyāyuṣmantam upasenam idam avocat* |  adhivāsayatu me ārya upasenaś cāntargṛhe bhaktena sārdhaṃ bhikṣusaṃghenety |  adhivāsayati āyuṣmān upasenaś citrasya gṛhapates tūṣṇīṃbhāvena |  atha citro gṛhapatir āyuṣmata upasenasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā śucipraṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyam evotthāyāsanakāni prajñapayaty | 
de dus gźan źig na śiṅ mrag śa’i tshal na gnas pa daṅ de la brten nas śiṅ mrag śa’i tshal na gnas pa’i khyim bdag nag pa bcom ldan ’das kyi (2) bstan pa la dad pa skyes te de saṅs rgyas daṅ | chos daṅ | dge ’dun la lhag par bya ba byed ciṅ | śiṅ mrag śa’i tshal du yul sna tshogs nas ’oṅs pa’i dge sloṅ rnams kyi rten du gyur to ||  ji tsam dus gźan źig na tshe daṅ ldan pa chu stod ri ’or gźan źig tu bya ba cuṅ zad cig (3) byuṅ ste de der soṅ ṅo ||  tshe daṅ ldan pa gar mkhan ma’i bu ñe sde ’khor lṅa brgya daṅ ljoṅs rgyu źiṅ soṅ ba daṅ śiṅ mrag śa’i tshal du phyin to ||  khyim bdag nag pas ’phags pa gar mkhan ma’i bu ñe sde ’khor lṅa brgya daṅ ljoṅs rgyu źiṅ soṅ soṅ ba daṅ ’dir phyin to źes thos so ||  (4) thos nas kyaṅ tshe daṅ ldan pa ñe sde gaṅ na ba der soṅ ste phyin pa daṅ | ñe sde’i rkaṅ pa gñis la mgo bos phyag byas te phyogs gcig tu ’dug go ||  phyogs gcig tu ’dug pa daṅ tshe daṅ ldan pa ñe sdes khyim bdag nag pa la chos daṅ ldan pa’i gtam gyis yaṅ dag par ston bar byed | (5) yaṅ dag par ’dzin du ’jug par byed | yaṅ dag par gzeṅs stod par byed | yaṅ dag par rab tu dga’ bar byed de | rnam graṅs du mar chos daṅ ldan pa’i gtam gyis yaṅ dag par bstan | yaṅ dag par ’dzin du bcug | yaṅ dag par gzeṅs bstod || yaṅ (6) dag par rab tu dga’ bar byas nas caṅ mi smra’o ||  de nas khyim bdag nag pa stan las laṅs te | bla gos phrag pa gcig tu gzar nas tshe daṅ ldan pa ñe sde gaṅ na ba de logs su thal mo sbyar ba btud de | tshe daṅ ldan pa ñe sde la ’di skad ces smras so ||  ’phags pa ñe (7) sde saṅ bdag gi sdum bar dge sloṅ gi dge ’dun daṅ thabs cig tu gdugs tshod sbyor źiṅ mchis na gnaṅ bar mdzad du gsol |  tshe daṅ ldan pa ñe sdes khyim bdag nag pa la caṅ mi smra bas khas blaṅs so ||  de nas khyim bdag nag pas tshe daṅ ldan pa ñe sdes cad mi smra (149a1) bas khas blaṅs par rig nas | tshe daṅ ldan pa ñe sde’i rkaṅ pa gñis la mgo bos phyag byas nas stan las laṅs nas soṅ ṅo || de nas khyim bdag nag pas de ñid kyi nub mo nas gtsaṅ źiṅ bsod pa’i bza’ ba daṅ bca’ ba dag sta gon byas nas naṅ bar (2) sṅar laṅs te stan bśams so || 
āyuṣmāṃś cottaras tasmāt karvaṭakād āgataḥ | yāvat paśyati na śayanāsanaprajñaptiṃ nāpy āhāram upānvāhṛtaṃ | sa ārāmikān āmantrayate |  bhavanta kim alpotsukās tiṣṭhatha nāsanaprajñaptiḥ kriyate nāpy āhāra upānvāhriyate | kiṃ bhikṣusaṃghena bhaktacchedaḥ karaṇīya iti |  te kathayanti citreṇa gṛhapatinā bhikṣusaṃgho ’ntargṛhe bhaktenopanimantritaḥ | kiṃ mamāgamya | na tvām āgamya ’pi tu āryam upasenaṃ valgantīputraṃ | paṃcasataparivāro janapadacārikāṃ carann ihānuprāptaḥ |  sa śrutvā saṃjātāmarṣaḥ kathayati | ahaṃ tasya sarvatra pūrvaṃgamaḥ · katham asau māṃ pratyākhyāyāyuṣmantam upasenaṃ valgantīputraṃ bhikṣusaṃgham upanimantrayati · gacchāmi tāvat paśyāmīti |  sa yena citro gṛhapatis tenopasaṃkrānto yāvat paśyati citraṃ gṛhapatim āsanaprajñaptiṃ kriyamāṇaṃ | sa bhūyasyā mātrayā paryavasthitaḥ | 
tshe daṅ ldan pa chu stod kyaṅ ri ’or de nas ’oṅs nas | dzi tsam na stan yaṅ ma bśams kha zas kyaṅ mi g-yo bar mthoṅ nas kun dga’i rab pa rnams la smras pa |  śes ldan dag ci ste stan yaṅ mi ’diṅs kha zas kyaṅ mi g-yo bar sems (3) las chuṅ dur ’dug | ci dge sloṅ gi dge ’dun rnams gdugs tshod bcad dam  smras pa | khyim bdag nag pas dge sloṅ gi dge ’dun źal zas la khyim du spyan draṅs so || ci kho bo las brten te’am khyod las brten te ni ma yin te | ’on kyaṅ ’phags pa gar mkhan (4) ma’i bu ñe sde ’khor lṅa brgya daṅ ljoṅs rgyu źiṅ gśegs pa na ’dir byon to ||  des thos nas mi bzod pa skyes te smras pa | kho bo ni de’i bya ba thams cad kyi sṅon du ’gro ba yin na ci’i phyir des kho bo sbaṅs tshe daṅ ldan pa gar mkhan ma’i bu ñe sde las brten te | dge sloṅ gi (5) dge ’dun sbyan ’dren re źig soṅ la blta’o źes  de khyim bdag nag pa gaṅ na ba der son pa daṅ | ji tsam na khyim bdag nag ba stan ’diṅs par byed pa mthoṅ ba daṅ de lhag par yaṅ kun nas dkris par gyur to || 
citreṇa gṛhapatinābhihitaḥ | ārya śobhanā āsanaprajñaptiḥ śobhanaś cāhāra iti |  citro gṛhapatis tilapūpalikāvaṇig āsīd | uttaraḥ kathayati gṛhapate śobhanā āsanaprajñaptiḥ śobhanaś cāhāra | kiṃ tu tilapūpalikā nāsti |  sa kathayati | bhadantottara vijñātaṃ | tena hy upamāṃ tāvac chṛṇu : upamayā ca punar ihaike vijñapuruṣā bhāṣitasyārtham ājānanti ·  bhūtapūrvaṃ bhadantottara saṃbahulā jāṃbūdvīpakā vaṇijaḥ sāmudraṃ yānapātraṃ pratipādya kākaṃ kukkuṭīṃ cādāya mahāsamudram avatīrṇā dhanahārakāḥ | yāvad asau kukkuṭī kukkuṭam alabhamānā kākena sārdhaṃ saṃvāsaṃ gatā :  tayoḥ saṃvāsāc chāvako jātaḥ | sa kākakukkuṭīkaṃ vāśyate na kāko na kukkuṭaḥ |  evam eva tvaṃ mokṣārthī pravrajito mokṣamārgam alabhamāno yad vā tad vā (293r1 = GBM 898) pralapas_iti |  evam ukte āyuṣmān uttaras tāḍakakuṃcikāṃ ca tasya purastād utsṛjya saṃprasthitaḥ | 
khyim bdag nag pas smras pa | ’phags pa gdan legs (6) par btiṅ ṅo || gdugs tshod bzaṅ por bgyis so ||  khyim bdag nag pa til gyi khur ba ’tshoṅ ba’i tshoṅ ba’i tshoṅ pa yin pas chu stod kyis smras pa | stan yaṅ legs par btiṅ gdugs tshod kyaṅ bzaṅ por byas na ’on kyaṅ til gyi khur ba med do ||  des smras pa | btsun (7) pa chu stod glo ra chud de ’din skyes bu mkhas pa gcig dpes smras pa’i don go bar ’gyur bas re źig de’i slad du dpe gson cig |  btsun pa chu stod sṅon byuṅ ba ’dzam bu’i gliṅ gi tshod pa rab tu maṅ po dag cig rgya mtsho’i gru bo che bsgrubs nas nor bsgrub pa’i phyir khwa (149b1) źig daṅ bya gaṅ mo źig thogs te rgya mtsho chen por źugs pa las | ci tsam na bya gaṅ mo de de pho ma rñed nas bya khwa daṅ lhan cig gcugs par gyur to ||  de gñis gcugs pa las phyug gu byuṅ ba de khwa’i skad daṅ bya gaṅ gi skad gñis ka ’byin pas khwa yaṅ ma yin bya gaṅ (2) kyaṅ ma yin pa  de bźin du khyod thar pa’i ched du rab tu byuṅ na thar pa’i las ni ma thob | byuṅ rgyu la ni smra’o ||  de skad ces smras pa daṅ | tshe daṅ ldan pa chu stod kyis lde mig daṅ lde mig kyog po dag de’i mdun du bor nas chas ba daṅ 
tenoktaḥ | bhadanta uttara kutra gacchasi | śrāvastīṃ | svacittaṃ pratilabhasva ihaiva tiṣṭha mā gaccha | sthānam etad vidyate yat tvayā punar āgatyāham eva kṣamayitavya iti |  tasya vacanam avacanīkṛtya samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrānto ’nupūrveṇa cārikāṃ caraṃ śrāvastīm anuprāptaḥ | sa bhikṣubhir dṛṣṭaḥ uktaś ca |  svāgataṃ svāgatam āyuṣmann uttara prītā vayaṃ tvaddarśanena no tv āgamanena |  kiṃ karaṇam* · tvam āgamya citro gṛhapatir mrakṣaṣaṇḍāyāṃ buddhadharmasaṃgheṣu kārān karoti | āgantukānāṃ ca gāmikānāṃ ca mrakṣaṣaṇḍā pratisaraṇam* |  asty etad evaṃ | mayā citro gṛhapatir avasphaṇḍitaḥ |  yathā kathaṃ tena yathāvṛttam ārocitaṃ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti ·  bhagavān āha · kuruta yūyaṃ bhikṣavaḥ uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma iti | yo vā punar anyo ’pi evaṃjātīyaḥ | 
des smras pa | btsun pa chu stod gar bźud | (3) mñan yod du’o || phyi laṅ thoṅ la ma bźud par ’dir bźugs śig | gaṅ khyod slar byon nas bdag kho na la bzod pa gsol bar gyur pa’i gnas ’di mchis so ||  des de’i tshig tshig tu ma brtsis te lhuṅ bzed daṅ chos gos blaṅs nas mñan yod gaṅ na pa der rgyu źiṅ (4) soṅ ste | rim gyis rgyu źiṅ sog ba na mñan yod du phyin pa daṅ de dge sloṅ rnams kyis mthoṅ nas smras pa | tshe daṅ ldan pa chu stod byon pa legs so ||  byon pa legs so || khyod mthoṅ ba ni bdag cag dga’ na byon pa ni ma yin no ||  ci’i phyir khyod la brten nas khyim bdag (5) nag ba śiṅ mrag śa’i tsal na saṅs rgyas daṅ chos daṅ dge ’dun la bya ba byed cig glo bur ba mrag śa’i tshal du lhags pa daṅ | cas pa rnams kyi yaṅ rten yin no ||  de ni mad na bdag gis khyim bdag nag pa la brñas thabs bgyis so ||  ji lta bu dag byas | des ji ltar (6) gyur ba smras pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ chu stod brñas thabs byed pa daṅ | gźan yaṅ de lta bu daṅ | mthun ba su yaṅ ruṅ ba la phyir ’gyed pa’i las (7) byos śig | 
paṃcabhiḥ kāraṇaiḥ pratisaṃharaṇīyakarmakṛtam adharmakarma ca tad avinayakarma ca bhavati pūrvavad yāvad asaṃmukhībhūtasya kurvanti |  evaṃ ca punaḥ kartavyam* | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
rgyu lṅas phyir ’gyed pa’i las byas na chos ma yin pa’i las yin te źes bya ba nas | mṅon sum du ma gyur par byed pa’i’o źes bya ba’i bar goṅ ma bźin du’o ||  ’di ltar yaṅ bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ (150a1) rnams la yaṅ dag par bsgol | dge ’dun thams cad tshogs śiṅ matuna par gyur pa daṅ dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | anenottareṇa bhikṣuṇā citro gṛhapatir avasphaṇḍitaḥ |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma kuryād ity eṣā jñaptiḥ · 
dge ’dun btsun pa rnams gsan du gsol | dge sloṅ chu stod ’dis mrag śa’i tshal gyi khyim bdag nag pa la (2) brñas thabs bgyis na |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ chu stod khyim bdag nag pa la brñas thabs bgyid pa la phyir ’gyed pa’i phrin las mdzad do || ’di ni gsol ba’o || 
tataḥ karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | anenottareṇa bhikṣuṇā mrakṣaṣaṇḍāyāṃ citro gṛhapatir avasphaṇḍitaḥ |  tat saṃgha uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma karoti | yeṣām āyuṣmatāṃ kṣamate uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma kartuṃ te tūṣṇīṃ | na kṣamate bhāṣantāṃ | iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā |  kṛtaṃ saṃghena uttarasya bhikṣor gṛhapati-r-avasphaṇḍakasya pratisaṃharaṇīyaṃ karma | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || 
las bya (3) ba ni dge ’dun btsun pa rnams gsan du gsol | dge sloṅ chu stod ’dis mrag śa’i tshal gyi khyim bdag nag pa la brñas thabs bgyis te |  de’i slad du dge ’dun gyis dge sloṅ chu stoṅ khyim bdag nag pa la brñas thabs bgyid pa la phyir ’gyed pa’i phrin las mdzad na | (4) tshe daṅ ldan pa gaṅ dag dge sloṅ chu stoṅ khyim bdag la brñas thabs bgyid pa la phyir ’gyed pa’i phrin las mdzad par bzod ba de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las mdzod pa daṅ po yin te | de bźin du las brjod pa (5) gñis pa daṅ | gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ chu stod khyim bdag la brñas thabs bgyid pa la phyir ’gyed pa’i phrin las mdzad lags te ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
pratisaṃharaṇīyakarmakṛtasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi | pratisaṃharaṇīyakarmakṛtena bhikṣuṇā na pravrājayitavyaṃ pūrvavad yāvat* |  sa evaṃ pratisaṃharaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayati | niḥsaraṇaṃ pravartayati |  sāmīcīm upadarśayati | antaḥsīmāyāṃ ca sthitvā osāraṇāṃ yācate | gṛhapati-r-avasphaṇḍakatvāc ca prativiramāmīti vadati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha · osārayata yūyaṃ bhikṣava uttaraṃ bhikṣuṃ pratisaṃharaṇīyakarmakṛtam iti | yo vā punar anyo ’pi evaṃjātīyaḥ | 
ṅas dge sloṅ (6) phyir ’gyed pa’i las byas ba’i kun tu spyod pa’i chos bca’ bar bya ste | phyir ’gyed pa’i las byas pa’i dge sloṅ gis rab tu dbyuṅ bar mi bya źes bya ba’i bar goṅ ma bźin du’o ||  de ltar phyir ’gyed pa’i las byas pa de | skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur (7) dag ’dun la sbus la ltuṅ ba lta bur byed | ’byuṅ bar bskyod ||  mtshuṅs par ñe bar ston | mtshams kyi naṅ du ’dug nas bslaṅ ba gsol bar byed de | khyim bdag la brñas thabs bgyid pa ñid kyaṅ spoṅ ṅo źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol (150b1) pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ chu stod phyir ’gyed pa’i las byas pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ bslaṅ bar byos śig | 
paṃcabhir dharmaiḥ pratisaṃharaṇīyakarmakṛta osārayitavyaḥ | katamaiḥ paṃcabhiḥ |  utkacaprakacaḥ pūrvavad yāvad gṛhapatyavasphaṇḍakatvāc ca prativiramāmīti vadati |  (293v1 = GBM 899) evaṃ ca punar osārayitavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ · 
rgyu lṅas phyir ’gyed pa’i las byas pa bslaṅ bar bya ste | lṅa gaṅ źen |  (2) skra gyen du ’greṅ blta bu daṅ | skra źig pa lta bur źes bya ba nas khyim bdag la brñas thabs byed pa ñid kyaṅ spoṅ ṅo źes smra na źes bya ba’i bar goṅ ma bźin du’o ||  bslaṅ ba ni ’di ltar bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag (3) par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | anenottareṇa bhikṣuṇā mrakṣaṣaṇḍāyāṃ citro gṛhapatir avasphaṇḍitaḥ | tad asya saṃghena gṛhapatir avasphaṇḍaka iti kṛtvā pratisaṃharaṇīyakarma kṛtaṃ | so ’yam uttaro bhikṣuḥ pratisaṃharaṇīyakarmakṛta utkacaprakacaḥ pūrvavad yāvad gṛhapatyavasphaṇḍakatvāc ca prativiramāmīti vadati |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ uttaraṃ bhikṣuṃ pratisaṃharaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ ||  tato vaktavyo gaccha taṃ gṛhapatiṃ kṣamaya osārito bhaviṣyasīti · 
dge ’dun btsun pa rnams gsan du gsol | dge sloṅ chu stod ’dis mrag śa’i tshal gyi khyim bdag nag pa la brñas thabs bgyis nas dge (4) ’dun gyis de khyim bdag la baR+ñasa thabs bgyid do źes phyir ’gyed pa’i phrin las mdzad lags te | dge sloṅ chu stod phyir ’gyed pa’i phrin las mdzad lags pa ’di skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur źes bya ba nas khyim bdag la brñas thabs bgyid pa ñid kyaṅ (5) ’dor ro źes maci na źes bya ba’i bar goṅ ma bźin du ste |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar madzado cig daṅ | dge ’dun gyis dge sloṅ chu stod phyir ’gyed pa’i phrin las mdzad lags pa bslaṅ bar mdzad do || ’di ni gsol ba’o ||  (6) de nas khyim bdag de’i druṅ du soṅ la bzod pa gsol cig daṅ bslaṅ bar ’gyur re źes brjod par bya’o || 
sa bhikṣubhir evam abhihito yena mrakṣaṣaṇḍā tena cārikāṃ prakrānto ’nupūrveṇa cārikāṃ caraṃ mrakṣaṣaṇḍām anuprāptaḥ |  tato mārgaśramaṃ prativinodya yena citro gṛhapatis tenopasaṃkrāntaḥ · upasaṃkramya dakṣiṇaṃ bāhum abhiprasārya kathayati ·  kṣamasva mama gṛhapate · kṣāntaṃ bhadantottara · yady evam ihaiva prativasa | gacchāmi tāvad yena mamāparāddhaṃ tasya nigrahaṃ karomi | kiṃ mayāparāddhaṃ | na tava yena mamāparāddhaṃ · 
dge sloṅ rnams kyis de la de skad smras pa daṅ de mrag śa’i tshal gaṅ na ba der rgyu źiṅ soṅ ste | rim gyis rgyu źiṅ soṅ ba daṅ mrag śa’i tsha du phyin to ||  de nas lam gyis (7) dub pa ṅal sos nas khyim bdag nag pa gaṅ na ba der soṅ ste phyin pa daṅ | lag pa g-yas pa brkyaṅ nas smras pa |  khyim bdag bzod bar mdzod cig | btsun ba chu stod bzod bar bgyis | gal te de lta na ’di ñid du bźugs śig | re źig gaṅ gis bdag la ñes pa (151a1) byuṅ ba de tshar gtsod ru ’gro’o || gaṅ gis bdag la ñes ba byuṅ ba źes bya ba źes bya ba ci bdag la mi zer ram sñam mo || 
athāyuṣmān uttaro gaṃgātīraṃ gatvā tribhis tālavṛndaiḥ kuṭikāṃ kṛtvā varṣā upagataḥ |  tena śavaśīrṣopamaṃ pātraṃ dhāritaṃ | tasya nātidūre mārgas tena satataṃ gopāṅganā gacchanti · sa tāsāṃ pātraṃ prasārayati ·  tasmin dadhiṃ vā kṣīraṃ vā udaśviṃ vānuprayacchanti · tat paribhujya dhyānasamādhisamāpattisukhāni abhināmayati · 
de nas tshe daṅ ldan pa chu stod chu bo gaṅ gā’i ’gram du soṅ nas śiṅ ta la’i lo ma gsum las spyil po byas te dbyar gnas par dam bcas nas  des mi ro’i (2) klad pa ’dra ba’i lhuṅ bzed bcaṅs te | de daṅ ha caṅ yaṅ mi riṅ ba na lam źig yod pa de nas rdzi’u mo rgyun du ’gro ba de dag la des lhuṅ bzed bzed pa daṅ |  de dag gis der ’o ma’am | źo’am | dar ba byin pa des de loṅs spyod nas bsam gtan daṅ | tiṅ ṅe ‘dzin daṅ | (3) sñoms par ’jug pa’i bde bas dus ’da’ bar byed do || 
yāvad apareṇa samayena dve gopāṅgane gacchato mātā duhitā ca · duhitā mātuḥ kathayaty amba eṣa āryo mūka iti ·  sā kathayati putri naiṣa mūkaḥ nūnam anena kasyacid vācā aparāddham* tasyā eṣa nigrahaṃ karotīti ·  amba kim etad evaṃ bhaviṣyati · putri svo ’haṃ tava pratyakṣīkariṣyāmīti ·  yāvad aparasmin divase mathitaghaṭaṃ gṛhītvā duhitṛsametā taṃ pradeśam āgatā | āyuṣmatā uttareṇa pātraṃ prasāritam* | sā tasya pātraṃ mathitasya pūrayitum ārabdhā ·  āyuṣmān uttaraḥ pātraṃ cālayati | sā dadāty eva na saṃtiṣṭhate | āyuṣmān uttaraḥ kathayati  alaṃ bhagini · kim anena nirarthakena choritena · santy anye ’smadvidhāḥ pratigrāhakā iti ·  sā kathayati · putri na tvaṃ mayā pūrvam uktā nāyaṃ mūko nūnam anena kasyacid vācā aparāddham* tasyā eva nigrahaṃ karotīti · | (294r1 = GBM 900) avocas tvam aṃba iti | 
ji tsam dus gźan źig na rji’u mo ma smad gñis doṅ ba daṅ bu mos ma la smras pa | ma ’phags pa ’di ni lkugs pa źig yin no ||  des smras pa | bu ’di ni lkugs pa ma yin te | gdon mi za bar ’dis ’ga’ źig (4) la tshig gis ñes pa byas pa de ñid tshar gcod par byed pa yin no ||  ma ci de de lta bu lags sam | bu saṅ ṅas khyod kyi mṅon sum du bya’o ||  ji tsam phyi de ñi na par de źo’i bum pa thogs te bu mo daṅ ma smad gñis phyogs der phyin pa daṅ tshe daṅ ldan pa chu stod kyis ltuṅ bzed bzed (5) bas des de’i lhuṅ bzed du źos dgaṅ bar brtsams so ||  tshe daṅ ldan pa chu stod kyis ltuṅ bzed bsgul kyaṅ des ma bźag par blugs pa daṅ tshe daṅ ldan pa chu stod kyis smas pa |  sriṅ mo chog don med par pho ba ’di cir ruṅ | kho bo lta bu’i len pa po gźan yaṅ yod mod |  des (6) smras pa | bu mo khyod la ṅas sṅar ’di lkugs pa ma yin gyi | gdon mi za bar ’dis ’ga’ źig la tshig gis ñes pa byas pa de kho na tshar gcod par byed pa yin no źes ma smras sam | ma khyod kyis smras so || 
tatrāyuṣmatā uttareṇa dvābhyām antarvarṣābhyām ekā vāg bhāṣitā |  tṛtīye ’ntarvarṣe idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhanya tamaḥskandhaḥ pradālitaḥ arhaṃ saṃvṛttaḥ pūrvavad yāvat pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ |  āyuṣmān uttaro ’rhatvaprāpto vimuktiprītisukhasaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate || 
de nas tshe daṅ ldan ba chu stod kyis lo gñis kyi naṅ logs su tshig (7) gcig smras nas  lo gsum pa la ’di ltar ’khor ba’i ’khor lo cha lṅa po g-yob dag mi g-yo ba ’di ñid rig ste | ’du byed kyi rnam pa thams cad ñams pa daṅ | ltuṅ ba daṅ | rnam par ’thor ba daṅ | rnam par ’jig pa’i chos ñid du zil gyis mnan nas mun pa’i phuṅ po (151b1) bcom ste dgra bcom par gyur nas źes bya ba nas mchod par bya ba daṅ | rjed par bya ba daṅ | mṅon du smra bar bya bar gyur to źes bya ba’i bar goṅ ma bźin ||  de nas tshe daṅ ldan pa chu stod kyis dgra bcom pa thob ste | rnam par grol ba’i dga’ ba daṅ bde ba ñams su myoṅ nas (2) de’i tshe tshigs su bcad nas smras pa | 
tribhir mayā tālavṛndair gaṅgātīre kuṭī kṛtā |
śavaśīrṣopamaṃ pātraṃ pāṃsukūlaṃ ca cīvaram* || 
bdag gis ta la’i śiṅ gsum las || gaṅ gā’i ’gram du spyil po byas ||
mi ro klad ’dra’i lhuṅ bzed daṅ || phyag dar khrod pa’i chos gos bcaṅs || 
dvābhyām antarvarṣābhyām ekā vāg bhāṣitā mayā |
tṛtīye ’ntarvarṣe tu tamaḥskandhaḥ pradālitaḥ || 
loṅ gñis kyi ni naṅ logs su || bdag gis tshig gcig smras nas ni ||
lo (3) gsum ba yi naṅ logs su || mun pa yi ni phuṅ po bcom || 
gaṅgātīranivāsī ’tra uttaraḥ sthaviro vaśī |
vimuktacitto hi arhann imā gāthā abhāṣata || || 
chu po gaṅ gā’i ’gram gnas pa’i || dgra bcom sems ni rnam grol ba ||
dbaṅ ldan gnas brtan chu stod kyis || tshigs su bcad pa ’di smras so || 
buddho bhagavāṃ kauśāmbyāṃ viharati ghoṣilārāme |  tena khalu samayenāyuṣmāṃ chanda āpattim āpanno na paśyati |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣavaḥ chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma iti yo vā punar anyo ’py evaṃjātīyaḥ | 
saṅs rgyas bcom ldan ’das kau śām+bī’i gdaṅs (4) can gyi kun dga’ ra ba na bźugs so ||  de’i tshe tshe daṅ ldan pa ’dun pa ltuṅ ba byuṅ ba ma mthoṅ ṅo  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’dun pa daṅ | (5) gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la ltuṅ ba mthoṅ bar bya ba’i phyir gnas nas dbyuṅ ba’i las byos śig | 
Chanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma, action of suspension from the saṃgha, 1. when not publicly admitting the wrongdoing, 2. when not counteracting the wrongdoing. 
paṃcabhiḥ kāraṇair āpatter adarśanād utkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ |  katamaiḥ paṃcabhiḥ | acodayitvā kurvanti pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
rgyu lṅas ltuṅ ba mthoṅ bar bya ba’i phyir gnas nas dbyuṅ ba’i las byas na de ni chos ma yin pa’i las daṅ | ’dul ba ma yin ba’i las yin te | (6) ṅes na dge ’dun yaṅ ’gal tshabs can du ’gyur ro ||  lṅa gaṅ źe na | gleṅ ba ma byas pa daṅ źes bya ba’i bar goṅ ma bźin du’o || dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ ba (7) byaṅ ba la ltuṅ ba ma mthoṅ ba  de’i slad du dge ’dun gyis dge sloṅ ’dun pa ltuṅ ba mthoṅ bar bgyi ba’i slad du gnas nas dbyuṅ ba’i phrin las mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti | tat saṃghaś chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma karoti |  yeṣām āyuṣmatāṃ kṣamate chandasya bhikṣor āpatter adarśanāya utkṣepaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā pūrvavad yāvad yathā pāṇḍulohitakānāṃ | 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ ba byuṅ (152a1) bal ltuṅ ba ma mthoṅ ba de’i slad du dge ’dun gyis dge sloṅ ’dun pa ’di ltuṅ ba mthoṅ bar bgyi ba’i slad du gnas nas dbyuṅ ba’i phrin las mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’dun pa ltuṅ ba mthoṅ bar bgyi ba’i slad du gnas nas dbyuṅ ba’i phrin las mdzad (2) bar ṅa zod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te źes bya ba’i bar goṅ ma bźin du ste | ji ltar dmar ser can rnams kyi bźin no || 
etad eva nidānam* |  āyuṣmāṃ chando āpattim āpanno yathādharmaṃ na pratikaroti | sa sabrahmacāribhir arthakāmaiḥ pūrvavad yathā vibhaṃge |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣavaḥ chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma iti yo vā punar anyo ’py evaṃjātīyaḥ | 
gleṅ gźi ni de ñid na ste |  tshe daṅ ldan pa ’dun pa lduṅ ba byuṅ (3) ba chos bźin du phyir mi byed pa de la tshaṅs pa ma tshuṅs par spyod pa phan par ’dod pa rnams kyis źes bya ba’i bar goṅ ma bźin du ste |  ji ltar rnam par ’byed pa las ’byuṅ ba lta bu’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das (4) kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’dun pa ltuṅ ba byuṅ ba slar mi byed pa daṅ gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la gnas nas dbyuṅ ba’i las byos śig | 
paṃcabhiḥ kāraṇair āpatter apratikarmāyotkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ |  katamaiḥ paṃcabhiḥ | acodayitvā kurvanti pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* | 
rgyu lṅas ba byuṅ ba slar mi ’chos pa gnas nas dbyuṅ ba’i las byas na de ni chos (5) ma yin pa’i las daṅ ’dul ba ma yin pa’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du ’gyur ro ||  lṅa gaṅ źen | gleṅ ba ma byas pa dag źes bya ba’i bar goṅ ma bźin du ste | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno (294v1 = GBM 901) yathādharmaṃ na pratikaroti |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun btsun pa rnams (6) gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ ba byuṅ ba chos bźin du slar mi bgyid kyis |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’dun pa ltuṅ ba byuṅ ba phyir mi bgyid pa gnas nas dbyuṅ ba’i (7) phrin las mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti |  tat saṃghaś chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma karoti |  yeṣām āyuṣmatāṃ kṣamate chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā pūrvavad yāvat pāṇḍulohitakānām* || || 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ pa byuṅ ba chos bźin du phyir mi bgyid pas  de’i slad du dge ’dun gyis dge sloṅ ’dun pa ltuṅ ba byuṅ ba phyir mi bgyid pa gnas nas dbyuṅ ba’i (152b1) phrin las mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’dun pa ltuṅ ba byuṅ ba phyir mi bgyid pa gnas nas dbyuṅ ba’i phrin las mdzad par bzod pa de dag ni caṅ ma gsuṅ śig |  gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po yin te źes bya ba’i bar (2) goṅ ma bźin du ste | dmar ser can rnams kyi bźin no || 
buddho bhagavāṃ cchrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  tena khalu samayena ariṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye ’ntarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāyeti |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣava ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma iti yo vā punar anyo ’py evaṃjātīyaḥ | 
saṅs rgyas bcom ldan ’das rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  de’i tshe dge sloṅ ’chi ltas la ’di lta bu’i sdig pa’i lta bar soṅ ba skyes te |  ji ltar bcom ldan ’das (3) kyis bar du gcod pa’i chos su gsuṅs pa gaṅ dag yin pa de dag bsten kyaṅ bar du gcod par mi ’gyur ba de ltar bcom ldan ’das kyis chos bstan ba bdag gis śes so  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis (4) bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba daṅ | gźan yaṅ de lta bu dag mthun pa su yaṅ ruṅ la la gas nas dbyuṅ ba’i las byos śig | 
Ariṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma, action of suspension from the saṃgha, because of bad views which are not given up. 
paṃcabhiḥ kāraṇair apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ |  katamaiḥ paṃcabhiḥ | acodayitvā kurvanti | pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
rgyu lṅas sdig pa’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i las byas na (5) de ni chos ma yin pa’i las daṅ | ’dul ba ma yin pa’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du ’gyur ro ||  lṅa gaṅ źe na | gleṅ ba ma byas pa daṅ źes bya ba’i bar goṅ ma bźin du ste | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye ’ntarāyikā dharmā uktā bhagavatā pūrvavad yāvat saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun (6) btsun pa rnams gsan du gsol | dge sloṅ ’chi ltas ’di la ’di lta bu’i sdig pa’i lta bar soṅ bskyes te |  ji ltar bcom ldan ’das kyis bar du gcod pa’i chos su gsuṅs po gaṅ dag yin pa de dag bsten kyaṅ bar du gcod par mi ’gyur ba de ltar bcom ldan ’das (7) kyis chos bstan pa bdag gis śes te źes bya ba’i bar goṅ ma bźin du ste | gal te dge ’dun gyi dus la bab cig bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ dge ’dun gyis dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba la gnas nas dbyuṅ ba’i phrin las (153a1) mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi pūrvavad yāvat saṃgha ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma karoti |  yeṣām āyuṣmatāṃ kṣamate ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā pūrvavad yāvat pāṇḍulohitakānāṃ | 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’chi ltas ’di la ’di lta bu’i sdig pa’i lta bar sog pa skyes te źes bya ba nas  de ltar bcom ldan ’das kyis chos bstan pa bdag gis śes te źes bya ba’i bar (2) goṅ ma bźin du ste | dge ’dun gyis dge sloṅ ’chi las sdig pa’i lta bar soṅ ba mi ’dor ba la gnas nas dbyuṅ ba’i phrin las mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’chi ltas sdig pa soṅ pa mi ’dor pa la gnas nas dbyuṅ ba’i phrin las mdzad par bzod ba de dag (3) ni caṅ ma gsuṅ śig |  gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po yin te źes bya ba’i bar goṅ ma bźin du ste | dmar ser can rnams kyi bźin no || 
sa eṣaḥ apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvat* dṛṣṭigataṃ pratiniḥsṛjāmīti vadati |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | (295r1 = GBM 902) osārayata yūyaṃ bhikṣavaḥ ariṣṭaṃ bhikṣum apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam iti yo vā punar anyo ’py evaṃjātīyaḥ | 
de sdig pa’i lta bar soṅ ba phyir mi ’dor ba gnas nas dbyuṅ ba’i las byas pas skra gyen du ([153a4) ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus ltuṅ ba lta bur byed ces bya ba nas | sdig pa’i lta bur soṅ ba ’dor ro źes smra’o źes bya ba’i bar goṅ ma bźin du ste |  skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol ba daṅ |  bcom ldan ’das ([153a5) kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i las byas pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la bslaṅ ba’i las byos śig | 
paṃcabhir karaṇair apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛta osārayitavyaḥ |  katamaiḥ paṃcabhiḥ | utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
rgyu lṅas sdig pa’i lta bar soṅ ba mi ’dor ba de (6) gnas nas dbyuṅ ba’i las byas pa bslaṅ bar bya ste |  lṅa gaṅ źe na | skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba lta bur byed ces bya ba’i bar goṅ ma bźin du ste | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye ’ntarāyikā dharmā uktā bhagavatā te pratisevyamānā nālam antarāyāyeti |  tad asya saṃghena apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kṛtaṃ |  so ’yam ariṣṭo bhikṣur apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛta utkacaprakacaḥ pūrvavad yāvad dṛṣṭigataṃ pratiniḥsṛjāmīti vadati |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha ariṣṭaṃ bhikṣum apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ | 
dge ’dun btsun pa (7) rnams gsan du gsol | dge sloṅ ’chi ltas bu’i sdig pa’i lta bar soṅ ba skyes te |  ji ltar bcom ldan ’das kyis bar du gcod pa’i chos su gsuṅs pa gaṅ dag yin pa de dag bsten kyaṅ bar du gcod par mi ’gyur ba de ltar bcom ldan ’das kyis chos bstan (153b1) ba bdag gis śes so  źes sdig pa’i lta bar soṅ ba mi ’dor ba de gnas nas dbyuṅ pa’i phrin las mdzad lags te |  dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i phrin las mdzad lags pa ’di skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur (2) źes bya ba nas sdig pa’i lta ba yaṅ ’dor ro źes mchi na źes bya ba’i bar goṅ ma bźin du ste |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’chi ltas sdig pa’i lta bar sog ba mi ’dor ba gnas nas dbyuṅ (3) ba’i phrin las mdzad lags pa sloṅ bar mdzad do || ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ pūrvavad  yāvat tat saṃgha ariṣṭaṃ bhikṣum apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayati |  yeṣām āyuṣmatāṃ kṣamate ariṣṭam apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayituṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā pūrvavad yāvat tūṣṇīm evam etad dhārayāmi || || 
las ni ’di ltar bya ste | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’chi ltas ’di la ’di lta bu’i sdig pa’i lta bar soṅ ba skyes te źes bya ba’i bar goṅ ma bźin du ste |  dge ’dun (4) gyis dge sloṅ ’chi ltas sdig ba’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i phrin las mdzad lags pa ’di sloṅ bar mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba gnas nas dbyuṅ ba’i phrin las mdzad lags pa bslaṅ bar bzod pa de (5) ṅag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum pa źes bya ba nas caṅ mi gsuṅ bas de de bźin du ’dzin to || źes bya ba’i bar goṅ ma bźin du’o || 
buddho bhagavāṃ cchrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme |  tena khalu samayenāyuṣmān udāyī saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  sa etat prakaraṇaṃ bhikṣūṇām ārocayaty | aham āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitāṃ ardhamāsapraticchannāṃ | kiṃ mayā karaṇīyam ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam iti |  yo vā punar anyo ’py evaṃjātīyaḥ | 
saṅs rgyas (6) bcom ldan ’das mñan yod na rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  de’i tshe tshe daṅ ldan pa ’char ka ched du bsams te khu ba phyuṅ ba las gyur ba las gyur pa’i dge ’dun lhag ma’i lhud ba byuṅ ba zla ba phyed bcabs pa  des skabs de dge sloṅ rnams la smras pa | tshe (7) daṅ ldan pa dag bdag la ched du gsams te khu pa phyuṅ ba las gyur ba las gyur ba’i dge ’dun lhag ma’i lhuṅ ba byuṅ ba zla ba phyed bcabs na bdag gis ci dag bgyi  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dge khyed (154a1) kyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa daṅ |  gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la zla ba phyed kyi sbo ba byin cig 
Udayin: parivāsa, period of probation to which certain monks were subjected, as a disciplinary measure, for concealment of a sṃghāvaśeṣa offence. 
evaṃ ca punar dātavyāḥ | udāyinā bhikṣuṇā śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya parivāsaṃ yācitavyam* | 
sbyin pa ni ’di ltar bya ste || dge sloṅ ’char kas gnas mal bśams (2) la gaṇḍī brdus te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ rgan pa’i mthar tsog tsog por ’dug ste thal mo sbyar ba btud nas spo ba gsol bar bya’o || 
evaṃ ca punar yācitavyaṃ | śṛṇotu bhadantaḥ (295v1 = GBM 903) saṃghaḥ |  aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāsaṃ yāce |  dadātu me bhadantāḥ saṃghaḥ mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam anukaṃpako ’nukaṃpām upādāya | 
gsol ba ni ’di ltar bya ste | dge ’dun btsun pa (3) rnams gsan du gsol |  bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur ba las gyur ba las gyur pa’i dge ’dun lhag ma’i lhuṅ ba byuṅ ba zla ba phyed bcabs(4) pa de’i slad du dag ’dun las zla ba phyed kyi spo ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun ltag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal du (5) gsol | 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ | so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāsaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaṃ dadyād ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’dil ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ bzla ba phyed bcabs te | dge sloṅ ’char ka ’dis ches du bsams (6) te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa de’i slad du dge ’dun las zla ba phyed kyi spo ba gsol na |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ched du bsams (7) te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa ’di la zla ba phyed kyi spo ba stsal bar mdzad do || ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāsaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam dadāti |  yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā |  dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || 
las ni ’di ltar bya ste | dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’di la ched du bsams te khu ba phyuṅ ba (154b1) las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la dge ’dun las zla ba phyed kyi spo ba gsol te |  de’i slad du dge ’dun gyis dge (2) sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla ba phyed bcabs pa la zla ba phyed kyi spo ba stsol bar mdzad na  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla ba (3) phyed bcabs pa la zla ba phyed kyi spo ba stsol bar bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod ba de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ gsum pa’i bar du brjod bar bya’o ||  dge ’dun gyis bsod ciṅ gnaṅ (4) nas dge ’dun gyis dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal lags te ’di ltar cad mi gsuṅ bas de de bźin du ’dzin to || || 
sa pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ | sa etat prakaraṇaṃ bhikṣūṇām ārocayati |  āyuṣmanta udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (296r1 = GBM 904) ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ | kiṃ mayā karaṇīyam ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
’dul ba gźi | bam po (5) bdun bcu gcig pa |
de spo ba byed bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i skabs de des dge sloṅ rnams la smras pa | 
tshe daṅ ldan pa dag bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ pa las gyur pa’i dge (6) ’dun lhag ma’i ltuṅ ba byuṅ ba byuṅ bzla ba phyed bcabs pa  dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char kas ched (7) du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa las zla ba phyed kyi spo ba stsal te |  bdag spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs na bdag gis ji ltar bgyi  źes (155a1) pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyi dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa daṅ | gźan yaṅ de lta bu (2) daṅ mthun pa su yaṅ ruṅ ba la gzi nas spo ba byin cig | 
Udayin: mūlaparivāsa, probation starting over from the beginning because the original offence was repeated while parivāsa was in force. 
evaṃ ca punar dātavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyam* | 
sbyin pa ni ’di ltar bya ste | gnas mal bśams la gaṇḍī brduṅs te | dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur ba daṅ | dge sloṅ ’char kas (3) rgan pa’i mtha’ nas tsog tsog por ’dug la thal mo sbyar ba btud de tshig ’di skad ces | 
śṛṇotu bhadantāḥ saṃghaḥ | aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yāce |  dadātu me bhadantāḥ saṃghaḥ mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam anukaṃpako ’nukaṃpām upādāya | evaṃ dvir api trir api || 
dge ’dun btsun pa rnams gsan du gsol | bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs te |  bdag dge (4) sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun ltag ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba (5) phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag spo ba bgyid bźin ba las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun ltag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs (6) pa la dge ’dun las gźi nas spo ba gsol na |  dge dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa mdaṅ ’dra ba byuṅ ba bcabs pa la gzi nas spo ba stsal du gsol źes de (7) skad lan gñis lan gsum du brjod par bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena asyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā (296v1 = GBM 905) āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dadyād ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba (155b1) phyed bcabs te  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun (2) lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltug ba ltuṅ ba ba ra ma ltuṅ bsṅa ma daṅ ’dra ba (3) byuṅ ba bcabs pa la dge ’dun las gzi nas spo ba gsol na |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa (4) la gźi nas spo ba stsol bar mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantaḥ saṃghaḥ | ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dadāti |  yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā ||  dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || || 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’char ka ’di ched du bsams te khub phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka (5) ’dis ched du bsams te khu ba phyuṅ ba las gyur ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla (6) ba phyed bcabs ba la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin la sal dge ’dun lhag pa’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs bdag (7) ’dun las bźin sa spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsol bar mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba (156a1) ltuṅ ba bar ma ltuṅ ba sṅam daṅ ’dra ba byuṅ ba bcabs pa las gźi nas spo ba stsol bar mdzad par bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod ba daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | (2) gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal lags te |  ’di ltar cad mi gsuṅ bas de de bźin du ’dzin to || 
sa mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  sa etat prakaraṇaṃ bhikṣūṇām ārocayati |  aham asmy āyuṣmanta udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyāḥ ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā (297r1 = GBM 906) udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattiṃ antarāpattipratirūpāṃ praticchannāṃ | kiṃ mayā karaṇīyam ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
(3) de gźi nas spo ba byed bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba yaṅ bzlas te  byuṅ ba’i skabs de des dge sloṅ rnams la smras pa |  tshe daṅ ldan pa dag bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag (4) ma’i ltaṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams (5) te khu ba phyuṅ ba las gyur ba’i dge ’dun ltag ma’i ltuṅ ba byuṅ bzla ba phyed bcabs pa la zla ba phyed kyi spo bstsal te |  bdag sbo ba bgyid bźin pa las dge ’dun ltag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char ka la dge (6) ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal (7) te |  bdag gźi nas spo ba bgyid bźin ba las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs na bdag gis ci dag bgyi  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol ba daṅ | bcom ldan ’das kyis bka’ stsal pa |  (156b1) dge sloṅ dag khyed kyis dge sloṅ ’char ka dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ la la gźi nas bslaṅ ba byin cig daṅ | 
Udayin: mūlāpakaṛṣaparivāsa, probation starting a second time from the beginning because the original offence was repeated while the mūlaparivāsa was in force. 
evaṃ ca punar dātavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyam* | 
sbyin pa ni ’di ltar bya ste | gnas mal bśams (2) la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgol | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ ’char kas rgan pa’i mtha’ nas tsog tsog bor ’dug ste thal mo sbyar ba btud nas tshig ’di skad ces | 
śṛṇotu bhadantāḥ saṃghaḥ | aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  so ’ham asyāḥ saṃghāvaśeṣāyā pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yāce |  dadātu bhadantāḥ saṃgho mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam anukaṃpaka anukampām upādāya | evaṃ dvir api trir api | 
dge ’dun btsun (3) ba rnams gsan du gsol | bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ (4) ba zla ba phyed bcabs pas dge dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’achaRa ka la ched du bsams phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo bstsal te |  bdag spo ba bgyid bźin pa las (5) dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sta ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun la gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char (6) ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  bdag la dge ’dun lhag (7) ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la dge ’dun las gźi nas bslaṅ ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzug ste | bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba (157a1) yaṅ bzlas te byuṅ ba bcabs pa las gźi nas bslaṅ ba stsal du gsol | de bźin du lan gñis lan gsum du brjod bar bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī (297v1 = GBM 907) bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  so ’yam asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaṃ dadyād ity eṣā jñaptiḥ || 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun ba rnams gsan du gsol |  dge sloṅ ’char (2) ka ’di ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol (3) te |  dge ’dun gyis dge sloṅ ’char ka ’di la ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge dun lhag ma’i ltuśa ba ltug ba bar ma ltuṅ ba sṅa mdaṅ ’dra ba (4) byuṅ ba bcabs te |  dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gzi nas spo ba gsol te  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba (5) bcabs pa la gźi nas spo ba stsal te |  de spo ba gźi nas bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ pa bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge (6) ’dun las gźi nas bslaṅ ba gsol na |  gal te dge ’dun gyi dus la bab cig bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ’di la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa gźi nas (7) bslaṅ ba stsol bar mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānenodāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva saṃ saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  so ’yam asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter (298r1 = GBM 908) antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam dadāti |  yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā ·  dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || || 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’dis ched du (157b1) bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyis spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed (2) bcabs pa la zla ba phyed kyi spo ba stsal te ||  ’di spo ba bgyid bzin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa mdaṅ ’dra ba byuṅ ba bcabs pa dge (3) ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  de gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma (4) daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba (5) yaṅ bzlas te byuṅ ba bcabs pa gźi nas spo ba stsol bar mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsol bar mdzad par bzod pa de dag ni caṅ ma gsuṅ (6) śig gaṅ dag mi bzod ba de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ ’char ka ladage ’dun lhag ma’i ltuṅ ba (7) ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal lags te |  ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
so ’pareṇa samayena saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣito bhikṣūṇām ārocayati |  aham asmy āyuṣmanta udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyāḥ ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’ham asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaparyuṣitaḥ | kiṃ mayā karaṇīyam iti ·  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti ·  bhagavān āha · dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (298v1 = GBM 6.909) ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
des dus gźan źig na ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs (158a1) pa’i spo ba spyad | ltuṅ ba bar ma’i gźi nas spo ba spyad | ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ pa spyad nas dge sloṅ rnams la smras pa |  tshe daṅ ldan pa dag bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge (2) ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du (3) bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba za ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te  bdag dge sloṅ ’char kas dge (4) ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal (5) te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi (6) nas bslaṅ ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba yaṅ bzlas te byuṅ bcabs pa la gźi nas bslaṅ ba stsal te |  bdag gis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i (7) ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba yaṅ spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba yaṅ spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba yaṅ spyad lags na | bdag gis ci dag (158b1) bgyi  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i zla ba phyed (2) kyi spo ba spyad zin pa daṅ | ltuṅ ba bar ma’i gźi nas spo ba spyad zin pa daṅ | lhuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ pa’i gźi nas bslaṅ ba spyad zin pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la źag drug gi mgu bar bya ba byin cig | 
evaṃ ca punar dātavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ | 
sbyin pa ni ’di (3) ltar bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo ba | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ ’acara kas rgan pa’i mtha’ yan tsog tsog sor ’dug ste thal mo sbyar ba btud la ’di skad (4) ces | 
śṛṇotu bhadantāḥ saṃghaḥ | aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* |  tena mayā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatteḥ antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatter pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ saṃghāt ṣaḍrātraṃ mānāpyaṃ yāce |  dadātu bhadantāḥ saṃgho mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam anukaṃpaka anukaṃpām upādāya | evaṃ dvir api trir api | 
dge ’dun btsun pa rnams gsan du gsol | bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun (5) lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams te lu ba phyuṅ ba las gyur pi dge ’dun lhag ma’i ltuṅ pa byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag (6) spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ pa ltuṅ ba bar ma lhuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅaba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge (7) ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa las gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te | byuṅ ba (159a1) bcabs nas |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba’i spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ (2) ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba yaṅ spyad lags | ltuṅ babara ma’i gźi nas spo ba yaṅ spyad (3) lags | yaṅ bzlas pa’i ltuṅ ba’i gźi nas bslaṅ ba yaṅ spyad lags te | dge ’dun las źag drug gi mgu bar bgyi ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur (4) pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma’i gźi nas spo ba spyad lags | yaṅ bzlas pa’i ltuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal du gsol | de skad lan gñis lan (5) gsum du brjod bar bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  datto ’sya saṃghena (299r1 = GBM 910) udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāso yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsaḥ eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyino bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ mānāpyaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ dadyād ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’di ched du bsam te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs (6) te |  dge sloṅ ’char ka ’dis ched du bsams te | khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur (7) pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i sduṅ ba ltuṅ ba bar (159b1) ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge spoṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bram ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  ’di gźi nas spo ba bgyid bźin pa las (2) dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ste spo ba gsol te |  dge ’dun gyis dge (3) sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phruṅ ba sa gyur pa’i dage’aduna lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | (4) ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags te | źag drug gi mgu bar bgyi ba gsol na |  gal te dge ’dun gyi dus la bab ciṅ bzod na | dge (5) ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | (6) ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi ma gu bar bgyi bar stsol bar mdzad do | ’di ni gsol ba’o || 
evaṃ ca karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānenodāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo (299v1 = GBM 911) yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ mānāpyaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam dadāti |  yeṣām āyuṣmatāṃ kṣamante udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā ||  dattaḥ saṃghenodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi · || || 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol |  dge ’dun gyis dge sloṅ ’char ka (7) ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyud ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol (160a1) te |  dge ’dun gyis dge sloṅ ’char ka du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di sbo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa (2) ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun l+h+ga ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa (3) ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  ’di gźi nas spo ba bgyid bźin pa las dge ’dun lhaṅ ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba (4) yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ste spob gsol nas |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma draṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’di ched (5) du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslad (6) ba spyad lags na | źag drug gi mgu bar bgyi ba gsol te |  de’i slad du dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ma’i ltuṅ bzla ba phyed bcabs pa’i sbo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sda ma daṅ ’dra ba | bcabs pa’i (7) gźi nas spo ba spyad lags | ltuṅ ba bar daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi bar stsol bar mdzad na |  tshe daṅ ldan ba gaṅ dag dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge (160b1) ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spob spyad lags | ltuṅ ba bar ma ltuṅ ba ltuṅ ba sṅa ma daṅ ’dra ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pal | źag drug gi mgu bar (2) bgyi ba stsol bar bzod pa de dag ni cag ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum gyi bar du brjod pas bya’o ||  dge ’dun gyis bzod cig gnaṅ nas dge ’dun gyis dge (3) sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i (4) gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal lags te |  ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to | 
so ’pareṇa samayena saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ cīrṇamānāpyo bhikṣūṇām ārocayaty |  aham asmy āyuṣmann udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaparivāsaḥ |  so ’haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ (300r1 = GBM 912) praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ āpatter pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tena mayā udāyinā bhikṣuṇā saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāpraticchannāyāḥ paryuṣitaparivāsena antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt ṣaḍrātraṃ mānāpyaṃ yācitaṃ |  dattaṃ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpayaṃ | kiṃ mayā karaṇīyaṃ ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | āvarhata yūyaṃ bhikṣava udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam āntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
de dus gźan źig na ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i sbo ba spyad | ltuṅ ba bar ma (5) ltuṅ ba sṅa ma dag ’dra ba bcabs pa’i gźi nas spo ba spyad | ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad | źag drug gi mgu bar bya ba spyad zin nas dge sloṅ rnams la smras pa |  tshe daṅ ldan pa dag bdag dge sloṅ ’char ka la ched du bsams te (6) khu ba phyuṅ ba sal gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’acara kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag mi ltuṅ ba zla ba pyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge (7) sloṅ ’char ka la ched du bsams te khu baphyuṅa ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te  | bdag spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma lhuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ (161a1) ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ bsga mdaṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag mi ltuṅ ba ltuṅ ba bar ma ltuṅ bsṅam daṅ ’dra ba byuṅ ba bcabs pa (2) la gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge (3) ’dun las gźi nas bslaṅ ste sbo ba gsol nas |  dge ’dun gyis bdag dge soṅ ’acara ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur (4) pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla ba pyed bcabs pi spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sga ma dag ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags te | dge ’dun las (5) źag drug gi mgu bar bgyi ba gsol nas |  dge ’dun gyis bdag dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad (6) lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba (7) spyad lags | ltuṅ ba bar ma ltuṅ bsga ma dag ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas spo ba sbyad lags | źag drug gi mgu bar bgyi ba spyad lags na | bdag gis ci dag bgyi  źes pa’i skabs (161b1) de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyi bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad pa daṅ | ltuṅ (2) ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad pa daṅ | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad pa daṅ | źag drug gi mgu bar bya ba spyad zin pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la dbyuṅ (3) ba byos śig | 
Udayin: āvarhaṇa, removal, freeing the monk from the penances. 
evaṃ ca punar avahitavyaḥ1 | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā añjaliṃ pragṛhya idaṃ syād vacanīyam · 
dbyuṅ ba ni ’di ltar bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ ’char kas rgan pa’i mthar tsog tsog por ’dug ste thal (4) mo sbyar ba btud nas ’di skad ces | 
śṛṇotu bhadantaḥ saṃghaḥ |  aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ (300v1 = GBM 913) saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatteḥ antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsena antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena ṣaḍrātraṃ mānāpyaṃ yācitaṃ |  dattaṃ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātramānāpyaṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ cīrṇamānāpyaṃ saṃghād āvarhaṇaṃ yāce |  āvarhatu māṃ bhadantāḥ saṃghaḥ udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam āntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ cīrṇamānāpyam anukaṃpakaḥ anukaṃpām upādāyeti · evaṃ dvir api trir api | 
dge ’dun btsun brnams rnams gsan du gsal |  bdag dge sloda’achara kas ched du bsams te khu ba phyuṅ ba las phyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba (5) las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams te khu ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag (6) spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byug ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltu.uda ba ltuṅ ba bar ma ltuṅ pa sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun (7) gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  (162a1) bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba bar ma daṅ ’dra ba maṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ste spo ba gsol nas |  dge ’dun gyis bdag dge sloṅ ’achaRa ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ (2) bzlas te byuṅ bcabs pa la gźi nas bslaṅ ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba (3) spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba spyad lags nas | źag drug gi mgu bar bgyi ba gsol te |  dge ’dun gyis pa dag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ bzlab phyed (4) bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal te |  bdag dge sloṅ (5) ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅam daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi (6) nas bslaṅ ba’i spo ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags te | dge ’dun las dbyuṅ ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag (7) ma’i ltuṅ ba zla ba pyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma stuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bacabasapa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba’i spo ba spyad lags | źag drug gi mgu bar bgyi ba spyad (162b1) lags na dbyuṅ bar gsol | de skad lan gñis lan gsum du brjod par bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā (301r1 = GBM 914) asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaparivāso yācitaḥ |  datto ’sya saṃghenodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsenāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt* ṣaḍrātramānāpyaṃ yācitaṃ |  dattam asya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasyāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ cīrṇamānāpyaṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ saṃghād āvarhaṇaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhed iti | eṣā jñaptiḥ || 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol ||  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun (2) lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba (3) phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ bsda ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’di sa dge ’dun lhag ba ltuṅ (4) ba bar ma ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sda ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  ’di gźi nas spo ba bgyid (5) bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba gsol te |  dge ’dun (6) gyis dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba gźi nas bslaṅ ba spyad lags nas | dge ’dun las źag drug gi mgu bar bgyi (7) ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba (163a1) bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la źag drug gi mgu bar bgyi ba stsal te |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spob spyad (2) lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi bar spyad lags nas dge ’dun las dbyuṅ ba gsol na |  (3) gal te dge ’dun gyi dus la ba ba ciṅ ba thod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i sbo ba spyad lags | ltuṅ ba ra ma ltuṅ ba (4) sṅam daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ pa’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyib spyad lags pa dbyuṅ bar mdzad do || ’di ni gsol ba’o || 
tataḥ paścād avasādayitavyaḥ | na (301v1 = GBM 915) sādhūdāyin kṛtaṃ na suṣṭhu kṛtaṃ |  katham idānīṃ tvaṃ tasya bhagavatas tathāgatasyārhataḥ samyaksaṃbuddhasyaivaṃ rāgavirāgāya cetovimuktaprajñāvimukte dharme deśyamāne dveṣavirāgāya mohavirāgāya cetovimuktaprajñāvimukte dharme deśyamāne idam evaṃrūpam aprāsādikaṃ kṛtam akārṣīḥ |  varaṃ khalu te mohapuruṣa āśīviṣo ghoraviṣaḥ kṛṣṇasarpas tīkṣṇaviṣaḥ ubhābhyāṃ pāṇibhyāṃ pratigṛhīto ’bhaviṣyat* na tv evam idam evaṃrūpam aprāsādikaṃ kṛtaṃ | 
de’i ’og tu smad bab par (5) bya ste | ’char ka khyod da ci ste de lta bur byed | legs par ma byas so || śin tu ba byas so ||  bcom ldan ’das de bźin gśegs pa dgra bcom ba yaṅ dag par rdzogs pa’i saṅs rgyas de’i chos ni ’di ltar ’dod chags daṅ bral bar bya ba’i phyir sems rnam par grol ba (6) daṅ || śes rab rnam par grol ba’i chos ston ciṅ | źe sṅaṅ daṅ bral bar bya ba daṅ | gti mug daṅ bral bar bya ba’i phyir sems rnam bar grol pa daṅ | śes rab rnam par grol pa’i chos ston bźin du ’di lta bu’i mi mdzes pa byas so ||  mi blun po khyod kyis sgrul nag po dug (7) rnon bo can la lag pa gñis kyis bzuṅ ba ni bla’i | khyod ’di lta bu’i mi mdzes ba byed ba ni de lta ma yin no || 
dvāv imau dharmolkāṃ nirvāpayataḥ dharmālokaṃ dharmābhāṃ dharmaprabhāṃ dharmāvabhāsaṃ dharmapradīpaṃ dharmapradyotaṃ |  katamau dvau | yaś cāpattim āpadyate yaś cāpattim āpanno yathādharmaṃ na pratikaroti || dvāv aghamūlaṃ na khanataḥ pratisroto na vyāyacchato na saritāṃ latāṃ śoṣayato na māraṃ yodhayato na māradhvajaṃ pātayato na dharmadhvajam ucchrāpayato na pāpīyasaḥ śrotaś chedayato na tathāgatasya dharmyaṃ dharmacakraṃ pravartitam anupravartayataḥ |  katamau dvau | yaś cāpattim āpadyate yaś cāpattim āpanno yathādharmaṃ na pratikaroti | 
’char ka gñis po ’di dag ni chos kyi sgron ma daṅ | chos kyi snaṅ ba daṅ | chos kyi ’od daṅ | chos kyi gsal ba daṅ | chos kyi snaṅ gsal daṅ | chos kyi mar me daṅ (163b1) chos kyi rab gsal med bar byed pa yin te |  gñis gaṅ źe na | gaṅ źig ltuṅ ba ’byin ba daṅ | gaṅ źig ltuṅ ba byuṅ nas phyir chos bźin mi ’chos pa’o || gñis ni sdig pa rtsa nas mi rko | rgyun nas bzlog pa la mi ’bad | ’bab chu daṅ | ’khri śiṅ mi skems | bdud (2) daṅ g-yul mi ’gyed | bdud kyi chul mtshan mi sñol | chos kyi rgyal mtshan mi sgreṅ | de bźin gśegs pa’i chos daṅ mthun pa’i chos kyi ’khor lo bskor ba’i rjes su mi skor ba yin te |  gñis gaṅ źig ltuṅ ba ’byin pa daṅ | gaṅ źig ltuṅ ba byuṅ nas (3) phyir chos bźin mi ’chos pa’o || 
anayā tvam udayinn āpattyā adeśitayā apratideśitayā abhavyo ’nityasaṃjñāyā anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyāḥ sarvaloke anabhiratisaṃjñāyā ādīnavasaṃjñāyāḥ prahāṇasaṃjñāyā virāgasaṃjñāyā nirodhasaṃjñāyā maraṇasaṃjñāyā aśubhasaṃjñāyā vinīlakasaṃjñāyā vipūyakasaṃjñāyā vyādhmātakasaṃjñāyā vipaḍumakasaṃjñāyā vikhāditakasaṃjñāyā vilohitakasaṃjñāyā asthisaṃjñāyā vikṣiptakasaṃjñāyāḥ śūnyatāpratyavekṣaṇasaṃjñāyāḥ | abhavyaḥ prathamasya dhyānasya dvitīyasya tṛtīyasya dhyānasya caturthasya maitryāḥ karuṇāyā muditāyā upekṣāyā ākāśānantyāyatanasya vijñānānantyāyatanasya ākiṃcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya srotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya ṛddhiviṣayasya divyasya śrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasya | 
’char ka ltuṅ ba ma bśags śiṅ so sor ma bśags pa ’dis khyod mi rtag pa’i ’du śes daṅ | mi rtag pa la sdug bsṅal ba’i ’du śes daṅ | sdug bsṅal ba la bdag med pa’i ’du śes daṅ | zas la mi mthun pa’i ’du śes daṅ | (4) ’jig rten thams cad la mgon bar mi dga’ ba’i ’du śes daṅ | ñes dmigs kyi ’du śes daṅ | spoṅ ba’i ’du śes daṅ | ’dod chags daṅ bral ba’i ’du śes daṅ | ’gog pa’i ’du śes daṅ | ’chi ba’i ’du śes daṅ | mi gtsaṅ ba’i ’du śes daṅ | rnam bar (5) sṅos pa’i ’du śes daṅ | rnam par rnags pa’i ’du śes daṅ | rnam par ba ma pa’i ’du śes daṅ | rnam par ’bus gźigs pa’i ’du śes daṅ | rnam par zos pa’i ’du śes daṅ | rnam par dmar pa’i ’du śes daṅ | rus goṅ gi ’du śes daṅ | rnams par ’thor (6) ba’i ’du śes daṅ | stoṅ pa ñid du so sor rtog pa’i ’du śes kyi snod du mi ’gyur źiṅ | bsam gtan daṅ po daṅ | gñis pa daṅ | gsum pa daṅ | bźi pa daṅ | byams pa daṅ | sñiṅ rje daṅ | dga’ ba daṅ | btaṅ sñoms daṅ | nam mkha’ mtha’ yas skye mched daṅ | (7) rnam śes mtha’ yaṅ skye mched daṅ | ci yaṅ med pa’i skye mched daṅ | ’du śes med ’du śes med min skye mched daṅ | rgyun du źugs pa’i ’bras bu daṅ | lan gcig phyir ’oṅ ba’i ’bras bu daṅ | phyir mi ’oṅ ba’i ’bras bu daṅ | rdzu ’phrul gyi yul daṅ | lha’i rna ba daṅ | (164a1) sems kyi rnam graṅs daṅ | sṅon gyi gnas daṅ | ’chi ’pho daṅ | skye ba daṅ | zag pa zad pa dag gi snod du mi ’gyur ro || 
anayā te udāyinn āpattyā adeśitayā apratideśitayā dvayor gatyor anyatarānyatarā gatiḥ pratikāṃkṣitavyā narakā vā tiryaṃco vā ||  uktaṃ bhagavatā dve praticchannakarmāntasya gatī narakā vā tiryaṃco vā | ye me bhāṣitaṃ na śraddhāsyanti te praticchādayitavyaṃ maṃsyante · 
’char ka lcaṅ ba mi ’chags pa daṅ | so sor mi ’chags ba ’dis ni khyod ’gro ba gñis las gaṅ yaṅ ruṅ bźig ’dod par bya ste | (2) dmyal ba’am dud ’gro’o ||  bcom ldan ’das kyis ’chab pa’i las kyi mtha’ ni ’gro ba gñis po dmyal ba’am | dud ’gro yin te | ṅag dag ṅas gsuṅs pa la yid mi ches pa de dag ni ’chab par sems so || 
śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ (302r1 = GBM 916) pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsenāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatteḥ antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt ṣaḍrātraṃ mānāpyaṃ yācitaṃ |  dattam asya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasyāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ | so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ saṃghād āvarhaṇaṃ yācate |  tat saṃgha udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhati |  yeṣām āyuṣmatāṃ kṣamate udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhituṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā ·  āvarhitaḥ saṃghena udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (302v1 = GBM 917) ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol |  (3) dge sloṅ ’acara ka ’di ched du bsams te khu ba phyuṅ las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te  dge sloṅ ’char ka ’di sa ched du bsams te khu pa phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed (4) kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma (5) daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ (6) ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te ||  ’di gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas (7) te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’dis ched du bsams te khu (164b1) pa phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltud ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags te | (2) dge ’dun las źag drug gi mgu bar bgyi ba gsol nas |  dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi (3) nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la źag drug gi mgu bar bgyi ba stsal te | dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs (4) pa’i spo ba spyad lags | ltuṅ ba par ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags nas | dge ’dun las (5) dbyuṅ ba gsol te |  de’i slad du dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | (6) ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags pa dbyuṅ ba mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba (7) zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ bsṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags pa dbyuṅ (165a1) bar mdzad par bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa dag po yin te | de bźin du las brjod pa gñis daṅ | gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis (2) dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźin nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i (3) gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags pa dbyuṅ bar mdzad lags te |  ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
tataḥ paścād utsāhayitavyaḥ | sādhu udāyin kṛtaṃ suṣṭhu kṛtaṃ |  dvau paṇḍitau dvau vyaktau dvau satpuruṣau | yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti |  dvau dharmolkāṃ prajvālayato dharmālokaṃ dharmābhāṃ dharmaprabhāṃ dharmāvabhāsaṃ dharmapradīpaṃ dharmapradyotaṃ |  katamau dvau | yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti ||  dvāv aghamūlaṃ khanataḥ pratisroto vyāyacchataḥ saritāṃ latāṃ śoṣayato māraṃ yodhayato māradhvajaṃ pātayato dharmadhvajam ucchrāpayataḥ pāpīyasaḥ srotaḥ chedayatas tathāgatasya dharmyaṃ dharmacakraṃ pravartitam anupravartayataḥ |  katamau dvau | yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti | 
de’i ’og tu spro ba bskyed par bya ste | ’char ka legs par byas so || śin tu byas so |  skyed bu dam pa gñis ni mkhas (4) ba | gñis ni gsal ba ste | gaṅ źig ltuṅ ba mi ’byin pa daṅ | gaṅ źig ltuṅ ba byuṅ ba na phyir chos bźin byed pa’o ||  gñis po ’di dag ni chos kyi sgron ma daṅ | chos kyi snaṅ ba daṅ | chos kyi ’od daṅ | chos kyi gsal ba daṅ | chos kyi mar me daṅ | chos kyi rab gsal (5) ’bar bar byed pa yin te |  gñis gaṅ źe na | gaṅ źig ltuṅ ba mi ’byin pa daṅ | gaṅ źig ltuṅ ba byuṅ ba phyir chos bźin byed pa’o ||  gñis ni sdig pa rtsa ba nas rgo ba rgyun nas bzlog pa la ’bad pa | ’bab chu daṅ ’khri śiṅ skems pa | bdud daṅ g-yul ’gyed pa | bdud kyi (6) rgyal mtshan sñol ba | chos kyi rgyal mtshan sgreṅ ba | sdig pa’i rgyun gcod pa | de bźin gśegs pa’i chos daṅ mthun pa’i chos kyi ’khor lo bskor ba’i rjes su skor ba yin te |  gñis gaṅ źe na | gaṅ źig ltuṅ ba mi ’byin ba daṅ | gaṅ źig ltuṅ ba byuṅ na phyir chos bźin (7) byed ba’o || 
anayā tvam udayinn āpattyā deśitayā pratideśatayā bhavyo ’nityasaṃjñāyā anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyāḥ sarvaloke anabhiratisaṃjñāyā ādīnavasaṃjñāyāḥ prahāṇasaṃjñāyā virāgasaṃjñāyā nirodhasaṃjñāyā maraṇasaṃjñāyā aśubhasaṃjñāyā vinīlakasaṃjñāyā vipūyakasaṃjñāyā vipaḍumakasaṃjñāyā vyādhmātakasaṃjñāyā vikhāditakasaṃjñāyā vilohitakasaṃjñāyā vikṣiptakasaṃjñāyā asthisaṃjñāyāḥ śūnyatāpratyavekṣaṇasaṃjñāyāḥ · bhavyaḥ prathamasya dhyānasya dvitīyasya tṛtīyasya dhyānasya caturthasya maitryāḥ karuṇāyā muditāyā upekṣāyā ākāśānantyāyatanasya vijñānānantyāyatanasya ākiñcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya srotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya riddhiviṣayasya divyasya śrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasya | 
’char ka ltuṅ ba bśags pa daṅ | so sor bśags pa ’dis khyod mi rtag pa’i ’du śes daṅ | mi rtag pa la sdug bsṅal ba’i ’du śes daṅ | sdug bsṅal ba la bdag med pa’i ’du śes daṅ | zas la mi mthun pa’i ’du śes daṅ | ’jig rten thams cad la (165b1) mṅon bar mi dga’ ba’i ’du śes daṅ | ñes dmigs kyi ’du śes daṅ | spoṅ ba’i ’du śes daṅ | ’dod chags daṅ bral ba’i ’du śes dag | ’gog pa’i ’du śes daṅ | ’chi ba’i ’du śes daṅ | mi gtsaṅ ba’i ’du śes daṅ | rnam par sdos pa’i ’du śes daṅ | rnam par (2) rnags pa’i ’du śes daṅ | rnam par ’bus gźigs pa’i ’du śes daṅ | rnam par bam pa’i ’du śes daṅ | rnam par zos pa’i ’du śes daṅ | rnam par dmar ba’i ’du śes daṅ | rus goṅ gi ’du śes daṅ | rnam par ’thor ba’i ’du śes daṅ | stoṅ pa ñid du so sor rtog (3) ba’i ’du śes daṅ | bsam gtan daṅ po daṅ | gñis pa daṅ | gsum pa daṅ | bźi pa daṅ | byams pa daṅ | sñiṅ rje daṅ | dga’ ba daṅ | btaṅ sñoms daṅ | nam mkha’ mtha’ yas skye mched daṅ | rnam śes mtha’ yas skye mched daṅ | ci yaṅ med pi skye mched daṅ | (4) ’du śes med ’du śes med min skye mched daṅ | rgyun du źugs pa’i ’bras bu daṅ | lan gicaga phyir ’oṅ pa’i ’bras bu daṅ | phyir mi ’oṅ ba’i ’bras bu daṅ | rdzu ’phrul gyi yul daṅ | lha’i rna ba daṅ | sems kyi rnam graṅs daṅ | sṅon gyi gnas daṅ | ’chi ’pho ba daṅ | skye ba daṅ (5) thag pa zad pa rnams kyi snod du ’gyur ro || 
anayā te udāyinn āpattyā deśitayā pratideśitayā dvayor gatyor anyatarānyatarā gatiḥ pratikāṃkṣitavyā devā vā manuṣyā vā ||  uktaṃ bhagavatā dve apraticchannakarmāntasya gatī devā vā manuṣyā vā |  ye me bhāṣitaṃ abhiśraddhāsyanti na te praticchādayitavyaṃ manyanta iti |
punaś coktaṃ | 
’char ka ltuṅ ba bśags pa daṅ | so sor bśags pa ’dis khyod ’gro ba gñis po lha daṅ mi gaṅ yaṅ ruṅ ba’i ’gro ba ’dod par bya’o ||  bcom ldan ’das kyis las kyi mtha’ mi ’chab pa’i ’gro ba ni gñis te | lha daṅ mi’o ||  gaṅ (6) dgaṅs bśad pa la yid ched pa de dag ni bcab par mi sems se ||
yaṅ bka’ stsal pa | 
channam evābhivarṣati vivṛtaṃ nābhivarṣati ·
tasmāc channaṃ vivṛṇuyād evaṃ taṃ nābhivarṣati || 
bcabs pa char pa bźin du ’bab || ma bcabs char bźin de mi ’bab ||
de bas bcabs pa bśags bya ste || de lta na ni de mi ’bab || 
āvarhitas tvam udāyi saṃghena | apramādena saṃpādaya || 
’char ka khyod dge ’dun gyis phyuṅ zin (7) gyis kag yod par sgrubs śig | 
|| pāṇḍulohitakavastu samāptaḥ || 
dmar ser can gyi gźi rdzogs sto || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login