You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme · tena khalu samayena kiṭāgirīyakāv aśvakapunarvasukau bhikṣū prativasataḥ kuladūṣakau pāpadharmasamudācārau |  tāv imāny evaṃrūpāṇy aśrāmaṇakāni karmāṇi kurutaḥ kārayataḥ |  tadyathā mātṛgrāmeṇa sārdhaṃ saṃcagghataḥ saṃkrīḍataḥ saṃkilikilāyete · auddhatyaṃ dravaṃ kāyatāntyaṃ kurutaḥ apīdānīm ekāsane niṣīdataḥ | ekapaṃktyāṃ bhuṃjāte | ekaśirāvake vividhāni madyapānāni pibataḥ | puṣpāṇy uccinutaḥ uccāyataḥ | mālā grathnītaḥ grathnāpayataḥ | avataṃsakān badhnītaḥ badhnayataḥ |  nṛtyataḥ nartayataḥ | gāyataḥ gāyāpayataḥ | vādataḥ vādāpayataḥ | sunṛtyeṣu sugīteṣu suvāditeṣu lālāṭikām anuprayacchataḥ | cīvarakāni saṃhṛtya dhāvataḥ dravataḥ pradravataḥ | ūruparivartam api kurutaḥ bāhuparivartam api | rohitāvartam api | jalaśikyakayāpi vidhyataḥ | jalayantrakaṃ jalabherikām api vādayataḥ | hastikrauñcam api krūñcataḥ aśvaheṣitam api heṣataḥ | ṛṣabhagarjitam api garjataḥ | mukhadundubhikām api vādayataḥ | mukhaśaṅkhaṃ mukhabherīṃ mayūravirutam api kekāyete | kokilavirutam api bikūjataḥ |  hastiyuddham api kurutaḥ | aśvayuddham ṛṣabhayuddhaṃ mahiṣayuddham ajayuddhaṃ piṇḍakayuddhaṃ strīyuddhaṃ puruṣayuddhaṃ kumārakayuddhaṃ kumārikāyuddhaṃ kukkuṭayuddhaṃ vartakayuddhaṃ lāvakayuddhaṃ kurutaḥ kārayataḥ | imāni cānyāni cāśrāmaṇakāni karmāṇi kurutaḥ kārayataḥ |  tayos tayā īryayā caryayā pratipattyā kiṭāgirim anāgatāś ca bhikṣavo nāgacchanty | āgatāś ca nābhiramante tyajanti kiṭāgirau vāsaṃ |  kiṭāgirinivāsinaś ca brāhmaṇagṛhapatayo nāttamanaso nābhirāddhāḥ | naivāsikānām api cirānugatānāṃ kṛcchreṇa piṇḍakaṃ dātavyaṃ kartavyaṃ manyante | kaḥ punar vāda āgantukānāṃ | 
saṅs rgyas bcom ldan ’das mñan yod na rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra ba na bźugs so || de’i tshe ri nag po la dge sloṅ ’gro mgyogs daṅ (3) nab so khyim sun ’byin pa sdig pa’i cos kun du spyod pa gnas so ||  de gñis dge sbyoṅ gi las ma yin pa ’di lta bu dag byed ciṅ byed du ’jug ste |  ’di lta ste bud med daṅ lhan cig kha dpya zer | rtse bar byed | ze sloṅ bar byed | mig zur gyis lta bar byed | ’phyar bar byed | (4) lus kyis sñogs par byed | stan gcig la yaṅ lhan cig ’dug par byed | snod gcig tu loṅs spyod par byed | phor bu gcig tu chaṅ rnam pa sna tshogs ’thuṅ bar byed | me tog ’thog bar byed | ’thog tu ’jug | me tog phreṅ rgyud par byed | rgyud du ’jug | me tog (6) gi thum bu’i rna rgyan byed | byed du ’jug |  gar byed | gar byed du ’jug | glu len par byed | glu lan du ’jug | rol mo’i cha byed ’bud par byed | ’bud du ’jug | gar mkhas pa daṅ | glu sñan pa daṅ | rol mo’i cha byad ’bud pa mkhas pa la gla sbyin par byed | gos (7) yaṅ ’byin | glaṅ po che’i skad kyaṅ ’byin | rta’i skad kyaṅ ’byin | khyu mchog ’gyiṅ ba’i skad kyaṅ ’byin | khas rdza rṅa’i skad kyaṅ ’byin | khas duṅ daṅ | khas rṅa daṅ | rma bya’i skad kyaṅ kyaṅ ’byin | khu byug gi skad kyaṅ ’byin |  glaṅ po che’i ’thab mo yaṅ byed | rta’i ’thab mo daṅ | khyu (146b1) mchog gi ’thab mo daṅ | ma he’i ’thab mo daṅ | ra’i ’thab mo daṅ | lug gi ’thab mo daṅ | bud med kyi ’thab mo daṅ | gźon nu’i ’thab mo daṅ | gźon nu ma’i ’thab mo daṅ | bya gag gi ’thab mo daṅ | sreg pa’i ’thab mo daṅ | byi khra’i ’thab (2) mo yaṅ phyed ciṅ byed du ’jug ste | de rnams daṅ gźan yaṅ dge sbyoṅ gi las ma yin pa byed cig byed du ’jug go ||  de gñis kyi tshul daṅ | spyod pa daṅ | log par sgrub pa des ri nag po la dge sloṅ ma ’oṅs pa rnams mi ’oṅ źiṅ ’oṅs pa rnams kyaṅ mi ’dod pas ri nag po’i (3) gnas ’dor bar byed do ||  ri nag po na gnas pa’i bram ze daṅ khyim bdag rnams kyaṅ yid ma raṅs śiṅ ma mgu bas ’oṅs nas riṅ du lon pa gñug mar gnas pa rnams la yaṅ bka’ ’khor du bsod sñoms sbyin par bya bar mi sems na glo bur ba rnams la lta smos kyaṅ ci (4) ’tshal | 
Aśvaka & Punarvasaka: pravāsanīyaṃ karma, action leading to banishment (from the monkish community). 
yāvad apareṇa samayenāyuṣmān ānandaḥ kāśīṣu janapadeṣu cārikāṃ caraṃ kiṭāgirim anuprāptaḥ | kiṭāgirau viharati (291v1 = GBM 895) kiṭāgirīyake dāve |  athāyuṣmān ānandaḥ pūrvāhṇe nivāsya pātracīvaram ādāya kiṭāgiriṃ piṇḍāya praviṣṭaḥ · sa yathā dhautena pātreṇa kiṭāgiriṃ piṇḍāya praviṣṭas tathā dhautenaiva pātreṇa pratiniṣkrānto ’labdhvā dānam alabdhvāpratyākhyānam* antata ekabhikṣām api |  athāyuṣmata ānandasyaitad abhavat* | pūrve cāyaṃ kiṭāgiri ṛddhaś cābhūt* sphītaś ca kṣemaś ca subhikṣaś cākīrṇabahujanamanuṣyaś ca sulabhaś cārupiṇḍako yācanakena | etarhy apy ayaṃ kiṭāgiri ṛddhaś ca sphītaś ca kṣemaś ca subhikṣaś cākīrṇabahujanamanuṣyaś ca |  atha ca punar ahaṃ yathā dhautenaiva pātreṇa praviṣṭas tathā dhautena pātreṇa pratiniṣkrānto ’labdhvā dānam alabdhvā pratyākhyānaṃ antata ekabhikṣām api |  mā haivātra kenacid bhagavataḥ śrāvakena mūḍhenāvyaktenākuśalena kleśavaśāt kulastrī vā kulakumārī vā ābhāṣitā vā bhaviṣyaty āmṛṣṭā vā paribhāṣitā | 
ji tsam dus gźan źig na tshe daṅ ldan ba kun dga’ bo yul ka śi nas ljoṅs rgyu źiṅ soṅ ba daṅ ri nag por phyin nas ri nag po’i tshal na ’dug go ||  tshe daṅ ldan pa kun dga’ bo sṅa dro śam thabs bgos chos gos daṅ lhuṅ bzed thogs nas ri nag por bsod sñoms (5) kyi phyir źugs pa las | de ji ltar ltuṅ bzed bkrus pas ri nag por bsod sñoms kyi phyir źugs pa ltuṅ bzed bkrus pa de bźin du slar log ste sbyin pa yaṅ ma rñed | tshig kyaṅ ma ster te chuṅ du na bsod sñoms gcig kyaṅ ma rñed do ||  de nas tshe daṅ ldan ba kun dga’ bo (6) ’di sñam du sems te | ri nag po ’di sṅon yaṅ ’byor ciṅ rgyas pa | lo legs pa | skye bo daṅ mi maṅ pos gaṅ bar gyur ciṅ bsod sñoms pa daṅ sloṅ mo pas rñed bla bar gyur la | da duṅ yaṅ ri nag po ’di ’byor cig rgyas pa | bde ba daṅ lo legs pa daṅ | skye bo daṅ mi (7) maṅ pos gaṅ bar gyur na |  ’on kyaṅ bdag ni ji ltar ltuṅ bzed bkrus pas ri nag por bsod sñoms kyi phyir źugs pa ltuṅ bzed bkrus pa de bźin du slar log ste sbyin pa yaṅ ma rñed do || tshig kyaṅ ma ster te chuṅ du na bsod sñoms gcig tsam yaṅ ma rñeṅ na |  ’dir bcom (147a1) ldan ’das kyi ñas thos byis pa | blun pa mi gsal ba | mi mkhas pa ’ga’ źig gis ñon moṅs pa’i dbaṅ gis rigs kyi bud med dam | rigs kyi na chuṅ la smras sam | reg gam | kha ṅan smras par ma gyur graṅ sñam mo || 
tena khalu samayena kiṭāgirīyakānāṃ brāhmaṇagṛhapatīnāṃ saṃsthāgāre paṃcamātrāṇi brāhmaṇagṛhapatiśatāni saṃniṣaṇṇāni saṃnipatitāni kenacid eva karaṇīyena |  athāyuṣmān ānando yena kiṭāgirīyakānāṃ brāhmaṇagṛhapatīnāṃ saṃsthāgāras tenopasaṃkrāntaḥ | upasaṃkramya kiṭāgirīyakān brāhmaṇagṛhapatīn idam avocat* |  pūrve cāyaṃ bhavanta kiṭāgiriḥ pūrvavad yāvad alabdhvā ekabhikṣām api |  evam uktāḥ kiṭāgirīyakā brāhmaṇagṛhapataya indriyāṇy utkṣipyāvasthitāḥ · 
de’i tshe ri nag po’i (2) bram ze daṅ khyim bdag rnams kyi ’dun khaṅ du dge bsñen lṅa brgya tsam dgos pa ’ga’ źig gi phyir ’dus śiṅ ’khor par gyur to ||  de nas tshe daṅ ldan pa kun dga’ bo ri nag po’i bram ze daṅ khyim bdag rnams kyi ’dun khaṅ ga la ba der soṅ ste phyin pa daṅ | ri nag po’i (3) bram ze daṅ khyim bdag rnams la ’di skad ces smras so ||  śes ldan ṅag sṅon ni ri nag po ’di źes bya ba nas bsod sñoms gcig kyaṅ ma rñed do || źes bya ba’i bar goṅ ma bźin du’o ||  de skad ces smras pa daṅ ri nag po’i bram ze daṅ khyim bdag rnams mig gnas du bltas (4) nas ’dug go || 
tena khalu samayenodakaplotika upāsakas tasyām eva pariṣadi saṃniṣaṇṇo ’bhūt saṃnipatitaḥ |  athodakaplotika upāsika āyuṣmantam ānandaṃ bāhuṃ gṛhītvā ekānte prakramyāyuṣmantam ānandam idam avocat* |  yat khalu bhadantānanda jānīyā asmin kiṭāgirāv aśvakapunarvasukau bhikṣū prativasataḥ kuladūṣakau pāpadharmasamudācārau tau mātṛgrāmeṇa sārdhaṃ saṃcagghataḥ pūrvavad yāvad | 
de’i tshe dge bsñen chu la rtse źes bya ba ’khor de ñid du ’dus śiṅ ’dug par gyur to ||  de nas dge bsñen chu la rtses tshe daṅ ldan pa kun dga’ po’i lag nas bzuṅ ste mtha’ gcig tu doṅ nas | tshe daṅ ldan pa kun dga’ bo la ’di skad ces smras so ||  btsun (5) ba mkhyen par mdzod cig | ri nag po ’di na dge sloṅ ’gro mgyogs daṅ nab so khyim sun ’byin pa sdig pa’i chos kun tu spyod pa dag cig gnas te de gñis kyis bud med rnams daṅ lhan cig kha dpya zer źes bya ba nas 
āyuṣmann ānanda pūrvavad yāvad yathā saṃghāvaśeṣe kuladūṣakaśikṣāpade aśvakapunarvasukayor bhikṣvoḥ pravāsanīyaṃ karma kuru | 
tshe daṅ ldan pa kun dga’ bo źes bya ba nas | ji ltar goṅ | (6) du khyim sun ’byin pa’i dge ’dun lhag ma’i bslab pa la bstan pa bźin du ste | dge sloṅ ’gro mgyogs daṅ nab so gñis bskrad pa’i las byos śig 
evaṃ ca punaḥ kartavyaṃ | antarmārge sthitvā codako bhikṣuḥ saṃmantavyaḥ | paṃcabhir dharmaiḥ samanvāgataś codako bhikṣuḥ pūrvavad yāvat karma kurvanti | 
’di ltar yaṅ bya ste | dge sloṅ gnas brtan rnams daṅ ltan cig tu lam ka ra ’dug la gleṅ bar byed pa’i dge sloṅ bsko (7) bar bya ste | chos lṅa daṅ ldan pa’i dge sloṅ ni źes bya ba nas las bya ba ni źes bya ba’i bar goṅ ma bźin du’o || 
śṛṇotu bhadantāḥ saṃghaḥ | imāv aśvakapunarvasukau bhikṣū kuladūṣakau pāpadharmasamudācārau | ābhyāṃ kulāni dūṣitāni dṛśyante ’pi śrūyante ’pi prajñāyante ’pi |  pāpakāś cānayoḥ samudācārā dṛśyante ’pi śrūyante ’pi prajñāyante ’pi | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ aśvakapunarvasukayor bhikṣvoḥ kuladūṣakayoḥ pāpadharmasamudācāriṇoḥ pravāsanīyaṃ karma kuryād ity eṣā jñaptiḥ ||  evaṃ ca karma kartavyaṃ pūrvavad yāvad evaṃ dvitīyā tṛtīyā karmavācanā kartavyā · || || 
dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’gro mgyogs daṅ nab so ’di gñis khyim su na ’byin pa sdig pa’i chos kun tu spyod pa lags te | (147b1) ’di gñis kyis khyim sun phyuṅ bar yaṅ snaṅ źiṅ thos la ’tshal |  ’di gñis sdig pa’i chos kun tu spyod par yaṅ snaṅ źiṅ thos la ’atsala na | gal te dge ’dun gi dus la bab cig bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’gro (2) mgyogs daṅ na bso khyim sun ’byin pa sdig pa’i cos kun tu spyod pa la bskrad pa’i phrin las mdzad do || ’di ni gsol ba’o ||  las ni ’di ltar bya ste źes bya ba nas de bźin du las brjod pa gñis daṅ gsum gyi bar du brjod par bya’o || źes bya ba’i bar goṅ ma bźin du’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login