You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
buddho bhagavāṃ cchrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme |  tena khalu samayena ariṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye ’ntarāyikā dharmā uktā bhagavatā te ca pratisevyamānā nālam antarāyāyeti |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣava ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma iti yo vā punar anyo ’py evaṃjātīyaḥ | 
saṅs rgyas bcom ldan ’das rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  de’i tshe dge sloṅ ’chi ltas la ’di lta bu’i sdig pa’i lta bar soṅ ba skyes te |  ji ltar bcom ldan ’das (3) kyis bar du gcod pa’i chos su gsuṅs pa gaṅ dag yin pa de dag bsten kyaṅ bar du gcod par mi ’gyur ba de ltar bcom ldan ’das kyis chos bstan ba bdag gis śes so  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis (4) bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba daṅ | gźan yaṅ de lta bu dag mthun pa su yaṅ ruṅ la la gas nas dbyuṅ ba’i las byos śig | 
Ariṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma, action of suspension from the saṃgha, because of bad views which are not given up. 
paṃcabhiḥ kāraṇair apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ |  katamaiḥ paṃcabhiḥ | acodayitvā kurvanti | pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
rgyu lṅas sdig pa’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i las byas na (5) de ni chos ma yin pa’i las daṅ | ’dul ba ma yin pa’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du ’gyur ro ||  lṅa gaṅ źe na | gleṅ ba ma byas pa daṅ źes bya ba’i bar goṅ ma bźin du ste | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye ’ntarāyikā dharmā uktā bhagavatā pūrvavad yāvat saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun (6) btsun pa rnams gsan du gsol | dge sloṅ ’chi ltas ’di la ’di lta bu’i sdig pa’i lta bar soṅ bskyes te |  ji ltar bcom ldan ’das kyis bar du gcod pa’i chos su gsuṅs po gaṅ dag yin pa de dag bsten kyaṅ bar du gcod par mi ’gyur ba de ltar bcom ldan ’das (7) kyis chos bstan pa bdag gis śes te źes bya ba’i bar goṅ ma bźin du ste | gal te dge ’dun gyi dus la bab cig bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ dge ’dun gyis dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba la gnas nas dbyuṅ ba’i phrin las (153a1) mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi pūrvavad yāvat saṃgha ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma karoti |  yeṣām āyuṣmatāṃ kṣamate ariṣṭasya bhikṣor apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā pūrvavad yāvat pāṇḍulohitakānāṃ | 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’chi ltas ’di la ’di lta bu’i sdig pa’i lta bar sog pa skyes te źes bya ba nas  de ltar bcom ldan ’das kyis chos bstan pa bdag gis śes te źes bya ba’i bar (2) goṅ ma bźin du ste | dge ’dun gyis dge sloṅ ’chi las sdig pa’i lta bar soṅ ba mi ’dor ba la gnas nas dbyuṅ ba’i phrin las mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’chi ltas sdig pa soṅ pa mi ’dor pa la gnas nas dbyuṅ ba’i phrin las mdzad par bzod ba de dag (3) ni caṅ ma gsuṅ śig |  gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po yin te źes bya ba’i bar goṅ ma bźin du ste | dmar ser can rnams kyi bźin no || 
sa eṣaḥ apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvat* dṛṣṭigataṃ pratiniḥsṛjāmīti vadati |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | (295r1 = GBM 902) osārayata yūyaṃ bhikṣavaḥ ariṣṭaṃ bhikṣum apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam iti yo vā punar anyo ’py evaṃjātīyaḥ | 
de sdig pa’i lta bar soṅ ba phyir mi ’dor ba gnas nas dbyuṅ ba’i las byas pas skra gyen du ([153a4) ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus ltuṅ ba lta bur byed ces bya ba nas | sdig pa’i lta bur soṅ ba ’dor ro źes smra’o źes bya ba’i bar goṅ ma bźin du ste |  skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol ba daṅ |  bcom ldan ’das ([153a5) kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i las byas pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la bslaṅ ba’i las byos śig | 
paṃcabhir karaṇair apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛta osārayitavyaḥ |  katamaiḥ paṃcabhiḥ | utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
rgyu lṅas sdig pa’i lta bar soṅ ba mi ’dor ba de (6) gnas nas dbyuṅ ba’i las byas pa bslaṅ bar bya ste |  lṅa gaṅ źe na | skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba lta bur byed ces bya ba’i bar goṅ ma bźin du ste | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ |  tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yathā ye ’ntarāyikā dharmā uktā bhagavatā te pratisevyamānā nālam antarāyāyeti |  tad asya saṃghena apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kṛtaṃ |  so ’yam ariṣṭo bhikṣur apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛta utkacaprakacaḥ pūrvavad yāvad dṛṣṭigataṃ pratiniḥsṛjāmīti vadati |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha ariṣṭaṃ bhikṣum apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ | 
dge ’dun btsun pa (7) rnams gsan du gsol | dge sloṅ ’chi ltas bu’i sdig pa’i lta bar soṅ ba skyes te |  ji ltar bcom ldan ’das kyis bar du gcod pa’i chos su gsuṅs pa gaṅ dag yin pa de dag bsten kyaṅ bar du gcod par mi ’gyur ba de ltar bcom ldan ’das kyis chos bstan (153b1) ba bdag gis śes so  źes sdig pa’i lta bar soṅ ba mi ’dor ba de gnas nas dbyuṅ pa’i phrin las mdzad lags te |  dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i phrin las mdzad lags pa ’di skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur (2) źes bya ba nas sdig pa’i lta ba yaṅ ’dor ro źes mchi na źes bya ba’i bar goṅ ma bźin du ste |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’chi ltas sdig pa’i lta bar sog ba mi ’dor ba gnas nas dbyuṅ (3) ba’i phrin las mdzad lags pa sloṅ bar mdzad do || ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | asyāriṣṭasya bhikṣor idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam utpannaṃ pūrvavad  yāvat tat saṃgha ariṣṭaṃ bhikṣum apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayati |  yeṣām āyuṣmatāṃ kṣamate ariṣṭam apratiniḥsṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmakṛtam osārayituṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā pūrvavad yāvat tūṣṇīm evam etad dhārayāmi || || 
las ni ’di ltar bya ste | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’chi ltas ’di la ’di lta bu’i sdig pa’i lta bar soṅ ba skyes te źes bya ba’i bar goṅ ma bźin du ste |  dge ’dun (4) gyis dge sloṅ ’chi ltas sdig ba’i lta bar soṅ ba mi ’dor ba gnas nas dbyuṅ ba’i phrin las mdzad lags pa ’di sloṅ bar mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’chi ltas sdig pa’i lta bar soṅ ba gnas nas dbyuṅ ba’i phrin las mdzad lags pa bslaṅ bar bzod pa de (5) ṅag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum pa źes bya ba nas caṅ mi gsuṅ bas de de bźin du ’dzin to || źes bya ba’i bar goṅ ma bźin du’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login