You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
buddho bhagavāṃ cchrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme |  tena khalu samayenāyuṣmān udāyī saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  sa etat prakaraṇaṃ bhikṣūṇām ārocayaty | aham āyuṣmantaḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitāṃ ardhamāsapraticchannāṃ | kiṃ mayā karaṇīyam ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam iti |  yo vā punar anyo ’py evaṃjātīyaḥ | 
saṅs rgyas (6) bcom ldan ’das mñan yod na rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so ||  de’i tshe tshe daṅ ldan pa ’char ka ched du bsams te khu ba phyuṅ ba las gyur ba las gyur pa’i dge ’dun lhag ma’i lhud ba byuṅ ba zla ba phyed bcabs pa  des skabs de dge sloṅ rnams la smras pa | tshe (7) daṅ ldan pa dag bdag la ched du gsams te khu pa phyuṅ ba las gyur ba las gyur ba’i dge ’dun lhag ma’i lhuṅ ba byuṅ ba zla ba phyed bcabs na bdag gis ci dag bgyi  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dge khyed (154a1) kyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa daṅ |  gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la zla ba phyed kyi sbo ba byin cig 
Udayin: parivāsa, period of probation to which certain monks were subjected, as a disciplinary measure, for concealment of a sṃghāvaśeṣa offence. 
evaṃ ca punar dātavyāḥ | udāyinā bhikṣuṇā śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya parivāsaṃ yācitavyam* | 
sbyin pa ni ’di ltar bya ste || dge sloṅ ’char kas gnas mal bśams (2) la gaṇḍī brdus te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ rgan pa’i mthar tsog tsog por ’dug ste thal mo sbyar ba btud nas spo ba gsol bar bya’o || 
evaṃ ca punar yācitavyaṃ | śṛṇotu bhadantaḥ (295v1 = GBM 903) saṃghaḥ |  aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāsaṃ yāce |  dadātu me bhadantāḥ saṃghaḥ mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam anukaṃpako ’nukaṃpām upādāya | 
gsol ba ni ’di ltar bya ste | dge ’dun btsun pa (3) rnams gsan du gsol |  bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur ba las gyur ba las gyur pa’i dge ’dun lhag ma’i lhuṅ ba byuṅ ba zla ba phyed bcabs(4) pa de’i slad du dag ’dun las zla ba phyed kyi spo ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun ltag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal du (5) gsol | 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ | so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāsaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaṃ dadyād ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’dil ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ bzla ba phyed bcabs te | dge sloṅ ’char ka ’dis ches du bsams (6) te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa de’i slad du dge ’dun las zla ba phyed kyi spo ba gsol na |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ched du bsams (7) te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa ’di la zla ba phyed kyi spo ba stsal bar mdzad do || ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāsaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam dadāti |  yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā |  dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || 
las ni ’di ltar bya ste | dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’di la ched du bsams te khu ba phyuṅ ba (154b1) las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la dge ’dun las zla ba phyed kyi spo ba gsol te |  de’i slad du dge ’dun gyis dge (2) sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla ba phyed bcabs pa la zla ba phyed kyi spo ba stsol bar mdzad na  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla ba (3) phyed bcabs pa la zla ba phyed kyi spo ba stsol bar bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod ba de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ gsum pa’i bar du brjod bar bya’o ||  dge ’dun gyis bsod ciṅ gnaṅ (4) nas dge ’dun gyis dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal lags te ’di ltar cad mi gsuṅ bas de de bźin du ’dzin to || || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login