You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
so ’pareṇa samayena saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣito bhikṣūṇām ārocayati |  aham asmy āyuṣmanta udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyāḥ ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’ham asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyā praticchannāyā mūlāpakarṣaparyuṣitaḥ | kiṃ mayā karaṇīyam iti ·  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti ·  bhagavān āha · dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (298v1 = GBM 6.909) ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
des dus gźan źig na ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs (158a1) pa’i spo ba spyad | ltuṅ ba bar ma’i gźi nas spo ba spyad | ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ pa spyad nas dge sloṅ rnams la smras pa |  tshe daṅ ldan pa dag bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge (2) ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du (3) bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba za ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te  bdag dge sloṅ ’char kas dge (4) ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal (5) te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi (6) nas bslaṅ ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba yaṅ bzlas te byuṅ bcabs pa la gźi nas bslaṅ ba stsal te |  bdag gis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i (7) ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba yaṅ spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba yaṅ spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba yaṅ spyad lags na | bdag gis ci dag (158b1) bgyi  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i zla ba phyed (2) kyi spo ba spyad zin pa daṅ | ltuṅ ba bar ma’i gźi nas spo ba spyad zin pa daṅ | lhuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ pa’i gźi nas bslaṅ ba spyad zin pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la źag drug gi mgu bar bya ba byin cig | 
evaṃ ca punar dātavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ | 
sbyin pa ni ’di (3) ltar bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo ba | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ ’acara kas rgan pa’i mtha’ yan tsog tsog sor ’dug ste thal mo sbyar ba btud la ’di skad (4) ces | 
śṛṇotu bhadantāḥ saṃghaḥ | aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannām* |  tena mayā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatteḥ antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatter pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ saṃghāt ṣaḍrātraṃ mānāpyaṃ yāce |  dadātu bhadantāḥ saṃgho mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam anukaṃpaka anukaṃpām upādāya | evaṃ dvir api trir api | 
dge ’dun btsun pa rnams gsan du gsol | bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun (5) lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams te lu ba phyuṅ ba las gyur pi dge ’dun lhag ma’i ltuṅ pa byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag (6) spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ pa ltuṅ ba bar ma lhuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅaba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge (7) ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa las gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te | byuṅ ba (159a1) bcabs nas |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba’i spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ (2) ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba yaṅ spyad lags | ltuṅ babara ma’i gźi nas spo ba yaṅ spyad (3) lags | yaṅ bzlas pa’i ltuṅ ba’i gźi nas bslaṅ ba yaṅ spyad lags te | dge ’dun las źag drug gi mgu bar bgyi ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur (4) pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma’i gźi nas spo ba spyad lags | yaṅ bzlas pa’i ltuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal du gsol | de skad lan gñis lan (5) gsum du brjod bar bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  datto ’sya saṃghena (299r1 = GBM 910) udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāso yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsaḥ eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyino bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ mānāpyaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ dadyād ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’di ched du bsam te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs (6) te |  dge sloṅ ’char ka ’dis ched du bsams te | khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur (7) pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i sduṅ ba ltuṅ ba bar (159b1) ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge spoṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bram ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  ’di gźi nas spo ba bgyid bźin pa las (2) dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ste spo ba gsol te |  dge ’dun gyis dge (3) sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phruṅ ba sa gyur pa’i dage’aduna lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | (4) ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags te | źag drug gi mgu bar bgyi ba gsol na |  gal te dge ’dun gyi dus la bab ciṅ bzod na | dge (5) ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | (6) ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi ma gu bar bgyi bar stsol bar mdzad do | ’di ni gsol ba’o || 
evaṃ ca karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānenodāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo (299v1 = GBM 911) yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsa antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ mānāpyaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam dadāti |  yeṣām āyuṣmatāṃ kṣamante udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā ||  dattaḥ saṃghenodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi · || || 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol |  dge ’dun gyis dge sloṅ ’char ka (7) ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyud ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol (160a1) te |  dge ’dun gyis dge sloṅ ’char ka du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di sbo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa (2) ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun l+h+ga ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa (3) ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  ’di gźi nas spo ba bgyid bźin pa las dge ’dun lhaṅ ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba (4) yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ste spob gsol nas |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma draṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’di ched (5) du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslad (6) ba spyad lags na | źag drug gi mgu bar bgyi ba gsol te |  de’i slad du dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ma’i ltuṅ bzla ba phyed bcabs pa’i sbo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sda ma daṅ ’dra ba | bcabs pa’i (7) gźi nas spo ba spyad lags | ltuṅ ba bar daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi bar stsol bar mdzad na |  tshe daṅ ldan ba gaṅ dag dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge (160b1) ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spob spyad lags | ltuṅ ba bar ma ltuṅ ba ltuṅ ba sṅa ma daṅ ’dra ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pal | źag drug gi mgu bar (2) bgyi ba stsol bar bzod pa de dag ni cag ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum gyi bar du brjod pas bya’o ||  dge ’dun gyis bzod cig gnaṅ nas dge ’dun gyis dge (3) sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i (4) gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal lags te |  ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login