You are here: BP HOME > TLB > MSV 1,05: Carmavastu > fulltext
MSV 1,05: Carmavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCarmavastūddāna
Click to Expand/Collapse OptionKoṭikarṇa, born with a golden ring in his ear, visits the Preta world
Click to Expand/Collapse OptionWhy Koṭikarṇa was born with a golden ear-ring
Click to Expand/Collapse OptionWhy Koṭikarṇa visits Hell
Click to Expand/Collapse OptionVarious rules
Click to Expand/Collapse OptionRājagṛhanidāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionVaiśālyānidāna
Click to Expand/Collapse OptionŚrāvastyānidāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionŚrāvastyānidāna
' uddānam |
pañcabhir upasaṃpadā śayanāsana + + + |
+ + + + + + + + + || 
(251b3) ko lpags kyi gźi’i sdom la |
lṅas ni bsñen par rdzogs pa daṅ ||
gnas mal che daṅ be’u daṅ ni ||
bźon pa khrus daṅ ba laṅ ’jug ||
(4) śiṅ lha ma ri mo can min no || 
(1048c4) 根本説一切有部毘奈耶皮革事(5)卷上(6) 大唐三藏義淨奉 制譯 
Carmavastūddāna
 
buddho1 bhagavāñ chrāvastyāṃ viharati sma jetavane ’nāthapiṇḍadasyārāme | 
saṅs rgyas bcom ldan ’das rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so || 
(7)爾時薄伽梵在室羅筏城逝多林給孤獨園。 
tasmin samaye ’śmakanagarāntake vāsavagrāmake balaseno nāma gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhoge vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | 
de’i tshe rdo can źes bya ba’i yul gyi mtha’ na gnas pa źes bya ba’i groṅ na khyim bdag stobs kyi sde źes bya ba phyug pa | (5) nor maṅ ga | loṅs spyod che ba | yoṅs su bzuṅ ba yaṅs śiṅ rgya che ba | rnam thos kyi bu’i nor daṅ ldan pa | rnam thos kyi bu la nor gyis ’gran pa źig ’dug ste | des rigs mñam pa las chuṅ ma blaṅs nas | de de daṅ lhan cig rtse bar byed | dga’ bar byed | (6) dga’ mgur spyod par byed do || 
(8)時婆索迦聚落。彼有長者。名曰力軍。財如毘(9)沙門天王。娶妻經久。 
Koṭikarna, the son of Bālasena, was born with an earring of incredible value. Once, as he travelled across the sea as a trader, he lost all his friends on his way back, and all alone he travels through the Preta world and some of the lowest Hells. The inmates of Hell gave him messages for their descendants, and with the help of the supernatural power of a Preta he manages to go home in his sleep. Then he went to Mahākātyāyana and requested to be accepted into the saṃgha, but Mahākātyāyana reminded him that he had to bring his messages first. Then, after the death of his parents, he was accepted into the saṃgha by Mahākātyāyana. He then went to see the Buddha, and, on the Mahākātyāyana’s request, that he had difficulties in finding ten monks in peripheral places for the purpose of ordination. Then the Buddha decided that five monks for ordination was enough. Koṭikarna further relate that in peripheral places it was customary to use leather and skins, and this was also allowed by the Buddha. The concept (aśmāparāntako janapadaḥ) “peripheral place” was defined. Panglung p. 15. 
tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | so ’putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn āyācate | ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatāṃ sahajāṃ sahadharmikāṃ nityānubaddhām api devatām āyācate | 
de rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed kyaṅ bu pho yaṅ med | bu mo yaṅ med nas | lag pa ’gram pa la gtad de sems khoṅ du chud ciṅ bdag la bu pho yaṅ med | bu mo yaṅ med pas nor rdzas ’di rñed bdag gis (7) khyim du bsags kyaṅ | bdag śi nas bdeg pa thams cad bdag la bu med do źes nas rgyal pos dbaṅ byas par ’gyur ro sñam du sems khoṅ du chud ciṅ ’dug go || de’i mdzar gśes daṅ ñe du daṅ gñen rnams kyis smras pa | khyod ci’i phyir sems khoṅ du chuṅ (252a1) lha la gsol ba byos śig khyod la bu yod par ’gyur ro || des bsams pa | legs pa źig smras kyis | ma la bdag gis bu’i phyir lha rnams so la gsol ba bya’i sñam nas bu med pa de bu mṅo na par ’dod pa’i phyir źi ba daṅ | chu lha daṅ | lus ṅan (2) daṅ | brgya byin daṅ | tshaṅs pa la sogs pa lha rnams la yaṅ gsol ba byed de | ’di lta ste kun dga’ ra ba’i lha daṅ | nags tshal gyi lha daṅ | bźi mdo’i lha daṅ | sum mdo’i lha daṅ | gtor ma len pa’i lha daṅ | lha na cig skyes pa daṅ | chos mthun pa daṅ | (3) rtag par rjes su ’braṅ ba’i lha la yaṅ gsol ba ’debs so || 
一無子息。便生愁念。我(10)今大富。多有珍財了無子息。一朝身死。以無 (11)後嗣。財物沒官。親識知聞。咸來慰問。何故如(12)斯愁惱而住。答曰。我無男女。恐身死後財物(13)入官。是故憂耳。諸親報曰。應可祈請神祇。當(14)得男女。即便答曰。若如是者。我當求請。爲求(15)子故。即便祈請大自在天。四大海神毘沙門(16)天。帝釋梵王。諸天神等。悉皆祈請求其男女。(17)諸園林神。曠野等神。四衢道神。受祭神。同生(18)神。同法神。常隨神等。悉皆求之。 
asti caiṣa lokapravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam* | yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ | 
’ji rten na gaṅ dag gsol ba ’debs pa’i rgyu las bu pho daṅ bu mo skye bar ’gyur ba’i gtam de lta bu grag ste | de ni de lta ma yin te | gal te de ltar ’gyur du zin na re rar la yaṅ ’di lta ste | dper na ’khor (4) los rgyur ba’i rgyal po bźin du bu stoṅ yod par ’gyur ro || 
諸人見彼祈(19)請衆神。尚無男女。咸作是言。若求天神。得男(20)女者。世間諸人。求者皆得。便滿千子。如轉輪 (21)王。等無有異。 
api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katameṣāṃ trayāṇām* | 
’on kyaṅ gnas gsum po dag mṅon du gyur pa las bu pho daṅ bu mo skye bar ’gyur te | gnas gsum gaźa źe na | 
然由三事現前。方有男女。云(22)何爲三。 
mātāpitarau raktau bhavataḥ saṃnipatitau ' mātā kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | 
’di ltar pha daṅ ma gñis chags par gyur ciṅ ’dus pa daṅ | ma yaṅ ruṅ źi zla mtshan daṅ (5) ldan pa daṅ | dri za ñe bar gnas pa ste | gnas gsum po de dag mṅon du gyur pa las bu pho daṅ bu mo skye bar ’gyur ro || 
所爲父母要有欲心。和合一處。母(23)月期至。中有現前具此諸縁。方有子息。 
sa caivam āyācanaparas tiṣṭhati | anyatamaś ' ca satvaś caramabhavikaś caritaiṣī gṛhītamokṣamārgo ’ntarmukho nirvāṇe bahirmukhaḥ saṃsārād anarthikaḥ sarvabhavagaticyutyupapattiṣu antimadehadhārī anyatamasmād devanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ | paṃcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | 
de de ltar gsol ba ’debs pa lhuṅ len ciṅ ’dug pa las srid pa tham pa’i sems can spyod pa tshol pa | thar pa’i sñiṅ po bzuṅ pa | mya ṅan (6) las ’das pa la mṅon du phyogs pa | ’khor ba las phyir phyogs pa | srid pa pa’i ’gro ba thams cad du ’chi ’pho daṅ skye ba don du mi gñer ba | lus tha ma ’dzin pa źig lha’i ris śig nas śi ’phos nas de’i chuṅ ma’i rum du źugs so || bud med mkhas (7) pa’i raṅ bźin can kha cig la ma ’dres pa’i chos lṅa yod do || 
然彼(24)長者。爲求男女祈請不息。後於異時。有一薩(25)埵。餘處命終。遂便託娠於長者妻腹。有智女(26)人善知五事。 
katame paṃca | raktaṃ puruṣaṃ jānāti | viraktaṃ jānāti | kālaṃ jānāti ṛtuṃ jānāti | garbham avakrāntaṃ jānāti | yasya sakāśād garbham avakrāmati taṃ jānāti | dārakaṃ jānāti | dārikāṃ jānāti | 
lṅa gaṅ źe na | skyes pa chags pa śes śiṅ chags pa daṅ bral ba śes pa daṅ | dus śes śiṅ zla mtshan śes pa daṅ | mṅal du źugs pa śes pa daṅ | gaṅ las maṅ la du źugs pa de (252b1) yaṅ śes pa daṅ | bu pho śes śiṅ bu mo śes pa’o || 
云何爲五。一知男子有染心無(27)染心。二知時知節。三知得娠。四知從彼男得(28)娠。五知是男女。 
saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati | saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati | 
gal te khye’ur ’gyur na dku g-yas par rten ciṅ gnas so || gal te bu mor ’gyur na dku g-yon par rten ciṅ gnas so || 
若是男時。胎在右邊。女在左(29)邊。 
sāttamanāttamanāḥ svāmina ārocayati | diṣṭyāryaputra vardhasvāpannasatvāsmi saṃvṛttā | yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati | 
de yid źiṅ mgu nas khyim thab la smras pa | rje’i sras dgyes pa bskyed du (2) gsol | bdag la sems can źugs pa ni ’di ltar bdag gi dku g-yas par rten ciṅ gnas pa las na gdon mi za bar khye’ur ’gyur ro || 
其長者妻既得娠已。生大歡喜。報其夫曰。(1049a1)賢首。仁今知不。我已有子。今在右邊。必知是 (2)男。 
so ’py āttamanāttamanā udānam udānayati | apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ samajāto me syān nāvajātaḥ | kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyād dāyādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syāt* | asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni kṛtvā asmākaṃ ' nāmnā dakṣiṇām ādekṣyati | idaṃ tayor yatra yatropapannayor gacchator anugacchatv iti | 
de yaṅ dga’ źiṅ mgu bas ched du brjod pas ched du brjod pa | ’di ltar bdag gis yun riṅ mo źig nas mṅon par (3) ’dod pa’i bu’i ṅo mthoṅ bar ’gyur gyis | bdag daṅ mthun par skye źiṅ mi mthun par mi skye ba daṅ | bdag gi bya ba dag byed pa daṅ | gsos pas phyir gso ba daṅ | bgo skal la spyod pa daṅ | bdag gi rigs kyi rgyud yun riṅ du gnas par sgrub pa daṅ | (4) bdag cag śi źiṅ dus la bab pa na ñuṅ du ’am maṅ po yaṅ ruṅ sbyin pa dag byin źiṅ bsod nams dag byas nas ’di de gñis gaṅ du skyes pa der ’gro źiṅ rjes su ’gro bar gyur cig ces bdag cag gñis kyi miṅ nas brjod ciṅ yon sdo ba byed par ’gyur ro źes smras so || 
長者聞已。甚大歡喜。便擧右手。仰面而笑。(3)作如是語。我於多時。祈請天神。求覓男女。助(4)我家事。代我劬勞。我所不及。當爲我作。子孫(5)昌延。得長久住。我若死後。爲我追福稱我名(6)字。當願我父生於善處。 
āpannasatvāṃ caināṃ viditvā upari prāsādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīm adharimāṃ bhūmim* | na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya | 
(5) de la sems can źugs par śes nas gaṅ yaṅ mṅal na gnas pa yoṅs su smin par bya ba’i phyir steṅ gi khaṅ bzaṅs kyi gźir graṅ pa na na graṅ ba’i yo byad daṅ | dro ba na dro ba’i yo byad daṅ | sman pas bcas pa’i zas ha caṅ mi kha ba daṅ | ha caṅ mi skyur ba daṅ | ha (6) caṅ lan tshwa mi che ba daṅ | ha caṅ mi maṅ rab daṅ | ha caṅ mi tsab daṅ | ha caṅ mi bska ba daṅ | kha ba daṅ | skyur ba daṅ | mṅar ba daṅ | tsha ba daṅ | bska ba rnams spaṅs pa’i zas daṅ | so mo do daṅ | do śal dag gis brgyan pa’i lus lha’i bu mo dga’ tshal (7) na rnam par spyod bźin du khri nas khri daṅ | khri’u nas khri’ur rgyu źiṅ śod kyis gźir mi ’bab ste | sgra yid du mi ’oṅ bcuṅ zad kyaṅ mi grag par byas so || 
既知有子。即令安置(7)在高樓上。任情遊戲。寒時進火。熱時招涼。飮(8)食知時。宜食給與。六時相順者。依時而進。悉(9)皆如法。嚴身瓔珞。一如天女遊歡喜園。從床(10)至床。從蹬至蹬。足不履地。又亦不令聞惡音 (11)聲。 
sāṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇaviśālalalāṭaḥ saṅgatabhrūr uttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṅkṛtaḥ | 
de zla ba brgyad dam dgu ’das nas khye’u gzugs bzaṅ ba | bltan sdug pa | mdzes pa | bags pa’i (253a1) mdog gser ’du ba | mgo gdugs lta bu lag pa riṅ ba | dpral ba’i dbyes che ba | smin ma ’jar ba | sna’i gzaṅs mtho ba | rin po ches spras pa’i rna cha rna ba la btags pa’i khye’u źig btsas so || 
十月滿足。至欲生時。在於聞星下生。其子(12)端正。令人樂見。耳上便有寶璫。珠自然而出。 
balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ | bhavanto ratnānāṃ mūlyaṃ kuruta iti | na śakyate ratnānāṃ mūlyaṃ kartum iti | 
gnas pa źes bya ba’i groṅ na rin po che dpyod pa (2) ji sñed cig gnas pa de thams cad khyim bdag stobs kyi sdes rin po che brtag pa’i phyir bkug nas smras pa | śes ldan dag rin po che rin thaṅ chod cig | de dag gis smras pa | rin po ce’i rin thaṅ gtsad par mi nus so || 
(13)其父告左右曰。汝可喚別寶之人。既喚來已。(14)告言。此寶價直幾許。答曰。無能作價。 
dharmatā khalu yasya ratnasya na śakyate mūlyaṃ kartuṃ tasya koṭir mūlyaṃ kriyate | te kathayanti | gṛhapate eṣāṃ ratnānāṃ kotir mūlyam iti | 
chos ñid kyis rin thaṅ gcad par mi (3) nus pa’i rin po che gaṅ yin pa de ni bye ba ri ba yin pas | de dag gis smras pa | khyim bdag rin po che ’di ni bye ba ri’o || 
常法無(15)價之寶。皆作一倶胝金錢而准。 
tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāny ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ ' vyavasthāpayanti | kiṃ bhavatu dārakasya nāmeti | jñātayaḥ ūcuḥ | ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā {MS karṇikayā)] jātaḥ śravaṇeṣu ca nakṣatreṣu | bhavatu dārakasya śroṇaḥ koṭīkarṇa iti nāma | 
de’i ñe bud ga ’dus śiṅ lhags nas ni ma bdun gsum ñi śu gcig tu btsas pa’i btsas ston rgya cher byas nas mig ’dogs par byed de || śes (4) lṅan dag khye’u’i miṅ cir gdags | gñen dag gis smras pa | khye’u ’di rin po che bye ba’i bas spras pa’i rna cha rna pa la btags śiṅ rgyu skar gro bźin la btsas pas khye’u’i miṅ gro bźin skyes rna ba bye ba riṅ gdags so źes de’i miṅ gro bźin sbyes rna ba bye ba riṅ btags (5) so|| 
是時其子生(16)來。已經三七日。集諸眷屬。建立名號。爾時親(17)屬共相議曰。欲立何名。諸親共言。此是聞星(18)中生。復有寶耳璫珠。莊嚴其耳。此寶價直倶(19)胝。爲斯事故。孩子可名曰聞倶胝耳。 
yasminn eva divase śroṇaḥ koṭīkarṇo jātas tasminn eva divase balasenasya gṛhapater dvau preṣyadārakau ' jātau | 
gaṅ gi ñe ma la gro bźin skyes rna ba bye ba ri btsas pa de’i ñi ma la khyim pa dag stobs kyi sde’i maṅ ga gźug pa’i khye’u gñis bcas te | 
當生之(20)日。長者家内。婢生二子。 
tenaikasya dāsaka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti | 
des gcig gi miṅ ni bran źes bya bar btags so || gcig gi miṅ ni skyoṅ ba źes bya bar btags so || 
一名曰奴。二名擁護 
śroṇaḥ koṭīkarṇo ’ṣṭābhyo dhātrībhyo ’nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ | so ’ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṅkajam* | 
gro bźin (6) skyes rna ba bye ba rim ma brgyad la rjes su gtad de | paṅ na mtsho ba’i ma ma gñis daṅ | num snun pa’i ma ma gñis daṅ | dri ma ’phyi ba’i ma ma gñis daṅ | rtsen grogs kyi ma ma gñis te | ma ma brgyad kyis de ’o ma daṅ || na daṅ | mar sar pa daṅ | źun mar (7) daṅ | mar gyi sñiṅ khu daṅ | gźan yaṅ yo byad kyi bye brag gtso bo gtso bo dag gis sriṅ bar byed | skyed par byed de | rdziṅ na gnas pa’i bad ma bźin du myur du skyed par byed do || 
(21)長者即令乳養。置八乳母看之。二常懷抱。二(22)常乳食。二人洗浴。二常共遊戲作樂。此八嬭(23)母日夜供侍。常以乳酪酥及醍醐勝妙甘美(24)飮食供給。如蓮在水。速能長大。 
sa yadā mahān saṃvṛttas tadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyām uddhāre nyāse nikṣepe vāstuparīkṣāyāṃ ratnaparīkṣāyām* | so ’ṣṭāsu parīkṣāsūdghāṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ | 
de gaṅ gi tshe chen por gyur pa de’i tshe yi ge daṅ | rtsis daṅ | graṅs daṅ | lag (253b1) rtsis daṅ | dbyuṅ ba daṅ | gźug pa daṅ | gźag pa daṅ | len pa daṅ | gźi brtag pa daṅ | ras brtag pa daṅ | rin po che brtag pa daṅ | glaṅ po che brtag pa daṅ | rte brtag pa daṅ | bud med brtag pa daṅ | skyes pa brtag pa daṅ | (2) śiṅ brtag pa la ñe bar źugs te | de brtag pa brgyad rnams la byaṅ źiṅ ’byed pa daṅ | klog pa la g-yer por gyur to || 
既長成已。即(25)教學藝。先學文字算數。及知物價。別衣別木。(26)別寶別象。別男別女。如是八種。悉皆明了。 
tasya pitrā trīṇi vāsagṛhāṇi māpitāni | haimantikaṃ graiṣmikaṃ vārṣikam* | trīṇy udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam* | trīṇy antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṃ madhyamaṃ kanīyasam* | sa upari prāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati | 
de’i phas ’dug pa’i khaṅ pa gsum po dgun gyi daṅ | dbyid kyi daṅ | dbyar gyi brtsigs so || skyed mos tshal gsum (3) bo dgun gyi daṅ | dpyid kyi daṅ | dbyar gyi btsugs nas chuṅ ma gsum po chen ma daṅ | bar ma daṅ | chun ma ñe bar bźag nas | de steṅ gi khaṅ bzaṅs kyi gźi la skyes pa med par rol mos rtse bar byed | dga’ bar byed | dga’ mgur (4) spyod par byed do || 
(27)其父便爲造三種堂室。謂冬夏秋。復作三種(28)園苑。三種宮殿。上中下別。聞倶胝耳共諸婇(29)女。往詣閣上遊戲。 
balaseno gṛhapatir nityam eva kṛṣikarmānte udyuktaḥ | sa koṭīkarṇas taṃ pitaram paśyati' nityaṃ kṛṣikarmānte udyuktam* | sa kathayati | tāta kasyārthe tvaṃ nityam eva kṛṣikarmānte udyuktaḥ |  sa kathayati | putra yathā tvam upari prāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramase paricārayasi yady aham apy evam eva krīḍeyaṃ rameyaṃ paricārayeyaṃ na cirād evāsmākaṃ bhogās tanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ | sa saṃlakṣayati | mamaivārthaṃ codanā kriyate | 
khyim bdag stobs kyi sde ni rtag tu źiṅ las kyi mtha’ la ’bad do || des pha de rtag par źiṅ las kyi mtha’ la ’bad pa mthoṅ nas de la smras pa | yab khyod ci’i phyir rtag tu źiṅ las kyi mtha’ la ’bad |  des smras pa | bu khyod (5) ji ltar steṅ gi khaṅ bzaṅs kyi gźin skyes pa med par rol mos rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed pa de bźin du ṅas kyaṅ rtsed mo byas | dga’ bar byas | dga’ mgur spyad na riṅ por mi thogs par bdag cag gi loṅs spyod (6) ’gribs śiṅ yoṅs su zad pa daṅ gtugs par ’gyur ro || 
力軍長者。所有家事農業(1049b1)耕墾。皆悉自作。其子見父自爲農業墾耕之 (2)作。告其父曰。云何躬自執作。  長者告曰。我往(3)亦如汝在閣上。遊戲快樂。其樂不久便盡。 
sa kathayati | tāta yady evaṃ paṇyam ādāya deśāntaraṃ gacchāmi | 
des smras pa | yab gal te de lta na bdag zoṅ thogs te yul gyi mthar mchi’o || 
子(4)白父言。若如是者。當賜處分。我應入海採寶。 
pitā kathayati | putra tāvantaṃ me ratnajātam asti yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṣyase tathāpi me ratnānāṃ parikṣayo na syāt* | sa kathayati | tātānujānīhi māṃ gacchāmi paṇyam ādāya deśāntaram iti | balasena tasyāvaśyaṃ nirbandhaṃ jñātvā anujñātaḥ | 
bu re źig ṅal rin po che’i rigs gal te khyod kyis til daṅ | ’bras daṅ | rgya śug daṅ | mon (7) sran bźin du rin po che yoṅs su spyad kyaṅ rin po che dag yoṅs su zad par mi ’gyur pa ṅa la yod do || des yaṅ daṅ yaṅ du smras pa | yab bdag ni zoṅ thogs la yul gyi mthar mchi’o || des de ṅes par gal gyis ’chu bar śes nas gnaṅ ṅo || 
(5)父曰。如人所食麻米五穀。汝所食寶我亦能(6)辦。我之財物。終不少乏。汝何用入海。子便三(7)請。復白父言。願賜處分。放我入海。其父不隨(8)所請。子復白言。許我入海。父知子意決定不(9)移。即放令去。 
balasena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kāritaṃ yo yuṣmākam utsahate śroṇena koṭīkarṇena sārthavāhena sārdham aśulkenātarpaṇyena mahāsamudram avatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu | pañcabhir vaṇikśatair mahāsamudragamanīyaṃ paṇyaṃ samudānītam* | 
(254a1) khyim bdag stobs kyi sdes gnas pa’i groṅ du dril bsgrags nas | gnas pa’i groṅ na gnas pa’i śes ldan tshoṅ pa dag ñon cig | gro bźin skyes rna ba byed ni rgya mtsho chen por ’jug par ’gyur gyis | śes ldan khyed las gaṅ źig gro (2) bźin skyes rna ba bye ba ri daṅ lhan cig śo gam med pa daṅ | bsel ba’i rṅan pa mi dgos pa daṅ | gru ba tsas mi dgos par rgya mtsho chen por ’jug par spro ba de dag rgya mtsho chen por ’gro ba’i zoṅ sdogs śig | tshoṅ pa lṅa brgyas rgya mtsho chen por ’jug pa’i zoṅ (3) sta gon byas so || khyim bdag stobs kyi sdes tshoṅ pa lda brgya po raṅ gi khyim du mgron du bos te bas byin nas smras pa | śes ldan tshoṅ pa dag ñon cig | gro bźin skyes rna ba bye ba ri ji ltar bdag gi bu yin pa de bźin du khyed kyi yaṅ yin gyis ’di la (4) khyed rnams kyis gnod pa spaṅ bar bya źiṅ phan pa la sbyar bar bya’o || dpon po bka’ bźin ’tshal źes tshoṅ pa rnams kyis khyim bdag stobs kyi sde’i ltar mñan to || 
是時長者於聚落中。搖鈴宣告。(10)在此居住之人。願聞我子今欲入海採寶。若 (11)有人去者。在路無課。亦不輸脚。及無差科。當(12)自辦財物。時有五百商人。各辦米糧。于時婆(13)羅仙長者。請五百商人。家中設食已。告諸商(14)人曰。如我愛子。亦如汝子。若作不善無利益(15)事。當須勸諫。勿令作惡。時諸商人。並皆敬(16)諾。又告子曰。汝聞我語皆應奉行若商人有(17)教。亦如我言。莫在前行。亦莫在後。何以故。(18)或有強賊。或有力弱。其勇健者。在商人前來。(19)然力弱者從後而來。若商主被損。商衆總損。(20)子聞其父説此語已。父又喚彼家生二奴。汝 (21)等當聽。汝之二人。不得一人輒離我子二奴(22)啓曰。誠如聖言誠如聖言。其長者復作思惟。(23)欲令我子乘騎何乘。若與象馬。乘騎費糧。當(24)與乘驢。而爲輕省。作是念已。即辦驢乘發遣。(25)道路所須。具皆悉備。 
  balaseno nāma gṛhapatiḥ saṃlakṣayati | kīdṛśena ' yānena śroṇaḥ koṭīkarṇo yāsyati | 
de nas khyim bdag stobs kyi sdes gro bźin skyes rna ba bye ba ril ’di skad ces smras so | (5) bu khyod kyis ji ltar ṅa las tshig mñan par bya źiṅ bsgrub par bya bar sems pa de bźin du tshoṅ pa lṅa brgya po ’di rnams kyi yaṅ mñan par bya źiṅ bsgrub par soms śig |  khyim bdag stobs kyi sdes bsams pa | gro bźin skyes rna ba bye ba ri bźon pa ci (6) ’dra ba źig gis gtaṅ sñam mo || 
 
sa saṃlakṣayati | saced dhastibhir hastinaḥ sukumārā durbharāś ca | aśvā api sukumārā durbharāś ca | gardabhāḥ smṛtimantaḥ sukumārāś ca | gardabhayānena gacchatv iti | sa pitrāhūyoktaḥ | putra na tvayā sārthasya purastād gantavyaṃ nāpi pṛṣṭhataḥ | 
des bsams pa | gal te glaṅ po che’i bźon pas ’gron ni de śin tu bskyaṅ dka’ źiṅ dgar dka’o || rta yaṅ bskyaṅ dka’ la dgaṅ dka’o || boṅ bu ni gso sla źiṅ dran pa daṅ ldan pas boṅ bu’i bźon pas btaṅ ṅo || (7) sñam nas des de la smras pa | bu grogs kyi thog ma daṅ tha ma nas ma ’gro źig | 
yadi balavāṃś ca cauro bhavati sārthasya purastān nipatati durbalo bhavati pṛṣṭhato nipatati | tvayā sārthasya madhye gantavyaṃ na cet hate sārthavāhe hataḥ sārtho bhavet* | 
gal te chom rkun pa mthu daṅ ldan par gyur na ni ’gron pa’i thog ma nas ’joms so || gal te mthu chuṅ bar gyur na ni tha ma nas ’joms kyis khyod tshoṅ pa’i dbus nas ’gro (254b1) bar bya ste | ded dpon bcom pas ni tshoṅ pa rnams bcom źes bya’o || 
dāsakapālakāv api abhihitau | putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭīkarṇo moktavya iti | 
bran daṅ | skyoṅ ba la smras pa | khyed gñis kyis rnam graṅs gaṅ gis kyaṅ gro bźin skyes rna ba bye ba ri gtaṅ bar mi bya’o || 
athāpareṇa samayena śroṇaḥ koṭīkarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśam upasaṃkramya pādayor nipatya kathayati | amba gacchāmi avalokitā bhava mahāsamudram avatarāmi | 
de nas dus gźan źig na gro bźin skyes rna ba bye ba ri dge (2) mtshan daṅ | bkra śis daṅ | bde legs su ’gyur pa dag byas nas ma’i gan du soṅ ste | yum pa dag mchi phyag ’tshal lo || 
其長者子往詣母所。白(26)言。阿母。我今入海採寶。 
sā ruditum ārabdhā | sa kathayati | amba kasmād rodiṣi | mātā sāśrudurdinavadanā kathayati | putra kadācid ahaṃ putrakaṃ punar api jīvantaṃ drakṣyāmi iti | 
des du bar brtsams pa daṅ | des smras pa | yum ci’i phyir bśums | bu khyod gson por kho mo daṅ nam źig phrad (3) sñam mod | 
時母聞已。迷悶悲啼。(27)勸不令去。告曰何時更得見汝。 
sa saṃlakṣayati | ahaṃ maṅgalaiḥ saṃprasthitaḥ | ' iyam īdṛśam amaṅgalam abhidhatte | sa ruṣitaḥ kathayati | amba ahaṃ kṛtakautukamaṅgalasvastyayano mahāsamudraṃ saṃprasthitaḥ | tvaṃ cedṛśāny amaṅgalāni karoṣi | apāyān kiṃ na paśyasīti | 
des bsams pa | bdag bkra śis par byas te | chas pa la ’di ’dra ba’i bkra mi śis pa smra’o sñam nas de mi bzod pa skyes te smras pa | ṅan soṅ la ci’i phyir mi gzigs | 
子生瞋故答(28)曰。於惡趣中相見。 
sā kathayati | putra kharaṃ te vākkarma niścāritam* |' atyayam atyayato deśaya | apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet* | sā tenātyayam atyayataḥ kṣamāpitā | 
des smras pa | bu khyod kyis dag gi las rtsub po byuṅ gis (4) ñes pa la ñes par śogs śig daṅ | des na las de ñid bsrabs pa daṅ | yoṅs su zaṅ ba daṅ | gtugs par ’gyur ro || des de la ñes pa la ñes par bzod par gsol te | 
母報子言。汝所出語。極爲(29)麁穢不善。宜應悔過令罪減少。即於母前。而(1049c1)便悔過。既悔過已。乘騎進發。 
atha śroṇaḥ koṭīkarṇaḥ kṛtakautukamaṅgalasvastyayanaḥ śakaṭair bhārair moṭaiḥ piṭakair uṣṭrair gobhir gardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyam āropya mahāsamudraṃ saṃprasthitaḥ | 
de nas gro bźin skyes rna ba bye ba ri dge mtshan daṅ | bkra śis (5) daṅ | bde lags su ’gyur ba byas nas śiṅ rta daṅ | khur daṅ | paṅ tshad daṅ | gze ba rnams daṅ | ṅa mo rnams daṅ | ba laṅ daṅ | boṅ bu rnams la zoṅ maṅ po bkal nas rgya mtsho chen por chas te | 
時諸婆羅門等。 (2)爲作吉祥呪願已。即以運戴貨物。應所須者。(3)皆悉持去。 
so ’nupūrveṇa grāmanagaranigamapallīpattaneṣu cañcūryamāṇo mahāsamudrataṭam anuprāptaḥ2 | nipuṇataḥ sāmudraṃ yānapātraṃ pratipadya mahāsamudram avatīrṇo dhanahārakaḥ so ’nuguṇena vāyunā ratnadvīpam anuprāptaḥ | 
de dag rim gyis groṅ daṅ | groṅ khyer (6) daṅ | groṅ ’dab daṅ | tshor dus rnams rgyu źiṅ rgya mtsho chaina po’i ’gram du phyin nas | rgya mtsho’i gru po cha phun su mtshogs pa źig bsgrubs te | nor bsgrub pa’i phyir rgya mtsho chen por źugs pa daṅ | de rjes su mthun pa’i rluṅ gis bdas te rin po che’i (7) gliṅ du phyin to || 
漸漸遊行。經無量聚落城邑。方至(4)大海。即共五百商人。持五百金錢。用雇船舶(5)及五船師。一人執柁。一人知進。一人知退。一(6)人修補船。一人別水。既裝束已。再三祈願。于(7)時商主長者子。撃鼓宣令。論説海中善不善(8)事。舶發去已。便至寶所多取寶物。安穩而迴。 
tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām* | so ’nuguṇena vāyunā saṃsiddhayānapātro jambudvīpam anuprāptaḥ | sa sārthas tasminn eva samudratīre āvāsitaḥ | 
des der brtags brtags nas rin po che rnams kyis gru po che dper na ti la lam | ’bras sam | rgya śug gam | mon sran bźin du bkaṅ nas de rjes su mthun pa’i rluṅ gis bdas te gru bo che ñe źo med par ’dzam bu’i gliṅ du phyin nas tshoṅ pa de dag rgya mtsho’i (255a1) ’gram de ñid du ’braṅ btab po || 
(9)還到海岸。 
asau śroṇaḥ koṭīkarṇo ’pi sārthavāho dāsakapālakāv ādāya sārthamadhyād ekānte ’pakramya āyaṃ vyayaṃ ca tulayitum ārabdhaḥ | 
des kyaṅ bran daṅ skyoṅ ba khrid de | phyogs gcig tu doṅ nas ’du ba daṅ ’god pa’i rtsis bya bar brtsams so || 
爾時商主長者子。別於一方。於沙(10)灘上居止。共二家生計算來去用度之物。 
paścāt tenāsau dāsako ’bhihitaḥ | dāsaka paśya sārthaḥ kiṃ karotīti | sa gataḥ | yāvat paśyati sārdhaṃ suptam* | so ’pi tatraiva suptaḥ | 
phyi źig nas des bran la smras pa | bran tshor ba rnams ci dag byed ltos śig | de der soṅ na (2) ci tsam na tshoṅ pa rnams gñid log pa mthoṅ nas | de yaṅ de ñid du ñal lo || 
其 (11)長者子告自奴曰。馱索迦。汝往看諸商人。今(12)作何事。奴往急看。乃見商人並皆眠臥。奴便(13)睡眠。其長者子。後命令擁護往看商人。今作(14)何事。 
dāsakaś cirāyatīti kṛtvā pālako ’bhihitaḥ | pālaka paśya sārthaḥ kiṃ karotīti | sa gataḥ | yāvat paśyati sthorāṃ lardayantaṃ sārtham* | so ’pi sthorāṃ lardayitum ārabdhaḥ | 
bran riṅ źig thogs nas des skyoṅ ba la smras pa | skyoṅ ba tshoṅ pa rnams ci dag byed pa ltos śig | des der soṅ na ji tsam na tshoṅ pa rnams khal ’gel ba mthoṅ nas des kyaṅ (3) khal dgal bar brtsams so || 
時波洛迦見諸商人皆悉被辦。馱乘欲(15)發。 
dāsaka saṃlakṣayati | pālakaḥ sārthavāhaṃ śabdāpayiṣyati | 
bran gyis bsams pa | skyoṅ bas ded dpon spran grar sñam mo || 
其馱索迦謂言。波洛迦報。 
pālako ’pi ' saṃlakṣayati | dāsakaḥ sārthavāhaṃ śabdāpayiṣyatīti | 
skyor bas bsams pa | bran gyis ded dpon sbran graṅ sñam mo || 
波洛迦復謂。馱(16)索迦報彼商主。 
sa sārthaḥ sarātrim eva sthorāṃ lardayitvā saṃprasthitaḥ | so ’pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ | sa sārthas tāvad gato yāvat prabhātam* | 
tshoṅ pa de dag ni khal bkal nas doṅ ṅo || gro bźin skyes rna ba bye ba ri (4) ba ni gñid kyis myos nas ñal lo || tshoṅ pa de rnams doṅ ba las ci tsam na nam naṅs nas 
是時二奴隨商人去。至天明(17)已。二奴既不見長者子東西驅走。 
te kathayanti | bhavantaḥ kva sārthavāhaḥ | purastād gacchati | purastād gatvā pṛcchanti kva sārthavāhaḥ | pṛṣṭhata āgacchati | pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ | madhye gacchati | madhye gatvā pṛcchanti | yāvat tatrāpi nāsti | 
de dag gis smras pa | śes ldan dag ded dpon ga re | dod dpon sṅar soṅ ṅo || sdon du soṅ nas ded dpon ga re źes dris pa daṅ mjug nas ’oṅ ṅo | (5) mjug tu soṅ ste ded dpon ga re źes dris pa daṅ bar nas soṅ ṅo || bar du soṅ ste dris pa las gaṅ na yaṅ mi snaṅ nas | 
問諸商人(18)曰。長者子今何所在。或有答言在前。或言在(19)後。皆覓不見。諸商人等各相告言。我等棄捨(20)商主。甚爲非理。急須往覓。 
dāsakaḥ kathayati | mama buddhir utpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati | 
pran gyis smras pa | bdag gi blo skyes pa skyoṅ bas ded dpon sbran graṅ sñam mo || 
pālako ’pi kathayati | mama buddhir utpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyatīti | bhavanto na śobhanaṃ kṛtaṃ yad asmābhiḥ sārthavāhaś choritaḥ | āgacchata nivartāmaḥ | 
skyoṅ bas smras pa | bdag (6) gi blo skyes pa | bran gyis ded dpon spran graṅ sñam mo || śes ldan dag gaṅ yaṅ bdag cag gis ded dpon bor nas doṅ bas ni bzaṅ po ma yin gyis phyir ’doṅ gis tshur śeg | 
te kathayanti | bhavanto yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanam āpatsyāmaḥ | āgacchata kriyākāraṃ tāvat kurmaḥ | tāvan na kenacic chroṇasya koṭīkarṇasya mātāpitṛbhyām ārocayitavyaṃ yāvad bhāṇḍaṃ na pratiśāmitaṃ bhavatīti | te kriyākāraṃ kṛtvā gatāḥ | 
de dag gis smras pa | śes ldan dag gal te bdag cag phyir (7) log na thams cad tshul ma yin pas sdug bsṅal bar ’gyur gyis tshur śeg | re źig naṅ khrims śig bca’ bar bya ste | gaṅ yaṅ bdag cag gi rdzas rnams ma brubs kyi par du re źig sus kyaṅ gro bźin skyes rna ba bye ba ri’i pha ma la gtam bsñad par (255b1) mi bya’o źes de rnams kyis naṅ khrims su bca’ ba dag byas nas doṅ ṅo || 
時諸商人。或有言 (21)此路極險。若覓商主。我等皆死。然而商主覓(22)不可得。我等共爲方便。若至家時。父問商主(23)在前行者。云商主在後若問在後。云商主在(24)前。然不得云失却商主。作是語已。 
śroṇasya koṭīkarṇasya mātāpitṛbhyāṃ śrutaṃ śroṇaḥ koṭīkarṇo ’bhyāgata iti | 
gro bźin skyes rna ba byed ri ba’i pha mas gro bźin skyes rna ba bye ba ri ’oṅs so źes thos nas de gñis bsur doṅ nas | ded dpon ga re sdar soṅ ṅo || 
漸至本村。(25)其婆羅仙長者。聞諸商人來至。歡喜前行。 
tau pratyudgatau | kva sārthavāhaḥ | madhye āgacchati | madhye gatvā pṛcchataḥ kva sārthavāha iti | 
de gñis sṅon du soṅ nas ded dpon (2) ga re źes dris pa daṅ mjug nas ’oṅ ṅo || mjug tu doṅ nas ded dpon ga re źes dris pa daṅ bar nas soṅ ṅo źes rdzas rnams brubs kyi bar du mgo rmoṅs su bcug nas | 
問(26)諸人曰。我子何在。其前行者答曰。在後。其(27)在後人。告言向前。 
te kathayanti | pṛṣṭhata āgacchati | pṛṣṭhato gatvā pṛcchataḥ | kva sārthavāhaḥ | purastād gacchatīti | tais tāvad ākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam* | 
gataḥ paścāt te kathayanti | amba vismṛto ’smābhiḥ sārthavāha iti | 
de’i ’og tu smras pa | yab yum bdag cag gis ded dpon brjed do || 
tābhyām ' eka āgatya kathayati | ayaṃ śroṇaḥ koṭīkarṇo ’bhyāgata iti | 
de (3) gñis kyi druṅ du gcig cig ’oṅs nas yab yum gro bźin skyes rna ba bye ba ri mchis so źes smras pa daṅ | 
tasya tāv abhisāraṃ datvā pratyudgatau na paśyataḥ | 
de dag gis de la rṅan pa byin nas bsur doṅ nas ma mthoṅ ṅo || 
apara āgatya kathayati | ayaṃ śroṇaḥ koṭīkarṇo ’bhyāgata iti | 
yaṅ gźan źig ’oṅs nas yab yum gro bźin skyes rna ba bye ba ri mchis so źes (4) smras pa daṅ | 
tasya tāv abhisāraṃ datvā pratyudgatau na paśyataḥ | tau yāvan ' na kasyacit punar api śraddadhātum ārabdhau | 
de dag gis de la rṅan pa byin nas bsuṅ doṅ na car ma mthoṅ ste | de ltar su la yaṅ yid mi ches so || 
其婆羅仙便作是念。此等(28)諸人誑惑於我。我子應死爲復失耶。爾時長(29)者無希望心。生大苦惱。親屬聚集。倶時啼泣。(1050a1)衆人皆往長者家。擧聲大哭。爲哭多故。其長 (2)者及婦。二倶眼盲。四遠諸人。皆知長者子(3)於大海中失沒。 
tābhyām udyāneṣu devakuleṣu chatrāṇi ghaṇṭāvyajanāni akṣarāṇi likhitāni yadi tāvac chroṇaḥ koṭīkarṇo jīvati laghv āgamanāya | atha cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai | 
de gñis kyis skyed mos tshal daṅ | lha khaṅ daṅ | ’dun khaṅ rnams su gdugs daṅ | dril bu daṅ | rṅa yab rnams phul nas (5) gal te gro bźin skyes rna ba bye ba ri gson par gyur na myur du ’oṅ ba daṅ | la gor ’oṅ bar gyur cig | gal te dus las ’das te śi ’phos par gyur na ’gro ba’i gnas gnas khyad par can du skye bar gyur cig ces yi ger bris so || 
其婆羅仙長者久持孝服。子(4)在之日。所有鞋履衣服文書受用之具。皆悉(5)施與村中祕祠。即發誓言。若我子命存。所在(6)之處。安穩速達。若身已死。願生勝處。 
tau śokena rudantāv andhībhūtau | 
de gñis ni mya ṅan daṅ (6) dud mos loṅ bar gyur to || 
so ’pi sūryasyābhyudgamanakālasamaye sūryāṃśubhir ābhānvitaḥ pratibuddho yāvat sārthaṃ na paśyati | 
de yaṅ ñi ma ’char ka’i tshe ñi ma’i zer gyis phog nas sad na de na boṅ bu gñis ’dug pa ma gtogs par chod pa gaṅ yaṅ ma mthoṅ ṅo || 
其長者(7)子。睡時被日照身。覺已爲風吹沙。乃不見路。(8)不知商人從何處去。 
nānyatra tāv eva gardabhāvatiṣṭhataḥ | sa tau yojayitvā saṃprasthitaḥ | vālukāsthale vāyunā mārgaḥ pihitaḥ | smṛtimanto gardabhā jighritvā saṃprasthitaḥ śanair gacchantīti pratodayaṣṭyā spṛṣṭhāḥ śālāṭavīṃ praviṣṭāḥ | 
des de gñis sbrel te ded de soṅ ba na rluṅ laṅs pas lam bye mas yog pa boṅ bu dran pa daṅ | (7) ldan pas lam snas snom źiṅ dal gyis soṅ ba daṅ | des lcag gzer bu can gyis gźus śiṅ de da pa las de gñis kyi dran pa ’khrugs nas śiṅ sā la’i dgon pa źig tu phyin to || 
即乘驢而行。驢省非是(9)舊路。徐徐而行。其長者子爲驢行緩。以杖打(10)之驢被打困。更不能行。 
te tṛṣārtā ' vihvalavadanā jihvāṃ nirnāmayya gacchanti | tān dṛṣṭvā tasya kāruṇyam utpannam* | 
de gñis skom pas sro śi źiṅ lce phyuṅ ste phan tshun ’thom pa des mthoṅ nas (256a1) sñiṅ rje skyes te | 
長者子復作思惟。誰 (11)忍見此困苦之事。無慈愍心。 
sa saṃlakṣayati | yady etān notsrakṣyāmi ebhir eva sārdham anayena vyasanam āpatsye | sa tān utsṛjya padbhyāṃ saṃprasthitaḥ | 
des bsams pa | gal te bdag gis ma bźag na ’di daṅ lhan cig tu tshul ma yin pas sdug bsṅal bar ’gyur ro sñam nas des de gñis bor te rkaṅ pas soṅ ba las | 
更打此驢。即自(12)歩行。驅驢而去。 
yāvat paśyati āyasaṃ nagaram uccaṃ ca pragṛhītaṃ ca | tatra dvāre puruṣas tiṣṭhati kālo raudraś caṇḍo lohitākṣa udbaddhapiṇḍo lohalaguḍavyagrahastaḥ3
des ji tsam na lcags kye groṅ khyer mtho źiṅ rgya che ba de’i (2) sgo na skyes bu gnag la che ba | mig dmar ba | byin sñiṅ rlo ba lag na dbyug pa thogs pa źig bdug pa mthoṅ nas | 
見一鐵城。其城廣大。牆壁極(13)高。其中寛大。至城門所。見一丈夫。其身長大。(14)黒色赤精。遍身有毛。其腹麁大。甚可怖畏。(15)執杖而住。 
sa tasya sakāśam upasaṃkrāntaḥ | bhoḥ puruṣa | asty atra pānīyam* | sa tūṣṇīm avasthitaḥ | 
de de’i druṅ du soṅ ste | kye naṅ rje ’di na chu yod dam | de yaṅ caṅ mi smra bar ’dug go || 
時長者子問其人曰。丈夫。此中有(16)水不。彼默不言。 
bhūyas tena pṛṣṭo ’sau puruṣo ’sty atra pānīyam iti | bhūyo ’pi sa tūṣṇīm avasthitaḥ | 
des yaṅ dris pa | kye naṅ rje ’di na chu yod dam | (3) ’on kyaṅ de yaṅ mi smra bar ’dug go || 
長者子問已。即入城中。爲渇(17)所逼。迷悶東西。求覓水1故。竟無可得。不稱(18)所求。遂即大聲云。水水。 
tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ | yāvat pañcamātraiḥ pretasahasrair dagdhasthūṇāsadṛśair asthiyantravad ucchritaiḥ svakeśaromapracchannaiḥ parvatasannibhodaraiḥ sūcīcchidropamamukhair anuparivāritaḥ śroṇaḥ koṭīkarṇaḥ | te kathayanti | sārthavāha kāruṇikas tvam asmākaṃ tṛṣārtānāṃ pānīyam anuprayaccha | 
des der źugs te chu chu źes bya ba’i sgra phyuṅ ba daṅ yi dgas lus sṅoṅ du ma tshig pa ’dra ba | rus goṅ bsgrer ba lta bu raṅ gi spu daṅ skra sa yog pa | lto ri sul lter ’dug pa | khab kyi mig cas gyi kha yod pa brgya stoṅ (4) dums yoṅs su bskor nas gro gźin skyes sñiṅ rje daṅ ldan pa khyod kyis bdag cag skom pa la chu lud cig | 
時有五百餓鬼。一時(19)而來。如燒木柱。自髮覆體。咽如針孔。腹如大(20)山。節節火出。赫然倶熾。告商主曰。汝大慈 (21)悲。與我水飮。我等渇逼。 
sa kathayati | bhavanto ’ham api pānīyam eva mṛgayāmi kuto ’haṃ yuṣmākaṃ pānīyam anuprayacchāmīti | 
des smras pa | śes ldan dag bdag kyaṅ chu sloṅ na bdag gis chu blud du ga la yod | 
長者子曰。我爲渇逼(22)求水。故入此城中。 
te kathayanti | sārthavāha pretanagaram idaṃ kutaḥ khalv atra pānīyam* | adyāsmābhir ' dvādaśabhir varṣais tvatsakāśāt pānīyaṃ pānīyam iti śabdaḥ śrutaḥ | 
de dag gis smras pa | gro bźin skyes yi dgas kyi groṅ (5) khyer ’di na chug la yod | bdag cag gis lo bcu gñis kyi bar du chu chu źes bya ba’i miṅ deṅ thos so || 
餓鬼報言。此是餓鬼之城。(23)何處得水。十二年中。我等不聞水名。 
sa kathayati | ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ | ta ūcuḥ | śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti | sa cāha | ahaṃ bhavantaḥ pratyakṣadarśī kasmān nābhiśraddadhāsye4
śes ldan dag khyed cag su źig las gaṅ gis ’dir skyes | gro bźin skyes ’dzam bu’i gliṅ pa’i mi rnams ni yid ches bar dka’ bas yid mi (6) ches so || śes ldan dag bdag gis mṅon sum du mthoṅ na ji ltar yid mi ches par ’gyur | 
長者子(24)問曰。造何罪業。生在此中。餓鬼答曰。贍部(25)洲人。多生難信。我今若説。汝亦不信。長者子(26)告曰。我今對驗。面前而見。云何不信。是時餓(27)鬼而説頌言 
te gāthāṃ bhāṣante | 
de dag gis tshigs su bcad de smras pa | 
ākrośakā roṣakā vayaṃ matsariṇaḥ kuṭukuñcakā vayam* |
dānañ ca dattam aṇv api tena vayaṃ pretalokam āgatāḥ || 
bdag cag ṅag rtsub khro ldan źiṅ ||
bdag cag ser sna ’juṅs pa can ||
sbyin pa cuṅ zad ma btaṅ des ||
bdag (7) cag yi dgas ’jig rten lhags || 
(28)我曾罵詈常瞋恚 慳悋惜財不與人
(29)亦不曾行於布施 縁此業故生餓鬼 
śroṇa gaccha puṇyamaheśākhyas tvam*5 | asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ jīvan nirgacchan*6
gro bźin skyes khyod bsod nams kyi mthu chen po daṅ ldan gyis sor śig | yi dgas kyi groṅ khyer du źugs pa la gson por ’gro ba ’ga’ yaṅ khyod kyis mthoṅ ba yod dam | 
sa saṃprasthitaḥ | yāvat tenāsau puruṣo dṛṣṭaḥ | 
de soṅ ba daṅ | ji tsam na skyes bu (256b1) de mthoṅ nas 
(1050b1)時長者子。生厭離煩惱之心。即急出城。 
sa tenoktaḥ | bhadramukha aho bata tvayā mamārocitaṃ syād yathedaṃ pretanagaram iti nāham atra praviṣṭaḥ syām* | 
des de la smras pa | e ma’o bźin bzaṅs khyod kyis kho bo la ’di lta ste | ’di ni yi dgas kyi groṅ khyer yin no || źes smras pa daṅ | kho bo der mi ’jug pa źig | 
告彼 (2)丈夫曰。汝當報我。此是餓鬼城耶。我當不入。 
sa tenoktaḥ | śroṇa gaccha puṇyamaheśākhyas tvam* | yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ | 
des smras pa | gro bźin skyes khyod bsod nams kyi mthu (2) chen po daṅ ldan gyis soṅ śiṅ || yi dgas kyi groṅ khyer du źugs pa la gson por ’gro ba ’ga’ yaṅ khyod kyis mthoṅ ba yod dam | 
(3)丈夫答曰。商主。汝可見聞入餓鬼城。更有得(4)出者不。爲汝有大福威徳。今得重出。好去好(5)去。 
sa saṃprasthito yāvad aparaṃ paśyaty āyasaṃ nagaram uccaṃ ca pragṛhītaṃ ca | tatrāpi dvāre puruṣas tiṣṭhati kālaś caṇḍo lohitākṣa udbaddhapiṇḍo lohalaguḍavyagrahastaḥ | 
des soṅ ba las ji tsam na lcags kyi groṅ khyer mtho źiṅ rgya che ba źig gi sgo na skyes bu gnas la che ba | mig (3) dmar ba | byin sñiṅ rlo ba | lag na dbyig pa thogs pa źig ’dug pa mthoṅ nas | 
sa tasya sakāśam upasaṃkrāntaḥ | upasaṃkramyaivam āha | bhoḥ puruṣa asty atra nagare pānīyam* | sa tūṣṇīm avasthitaḥ | bhūyas tena pṛṣṭaḥ | bhoḥ puruṣa asty atra nagare pānīyam* | sa tūṣṇīm avasthitaḥ | 
de de’i druṅ du soṅ ste | kye naṅ rje ’din chu yod dam | de caṅ mi smra bar ’dug pa daṅ | de la yaṅ kye naṅ rje ’di na chu yod dam | de’o na kyaṅ caṅ mi smra bar ’dug go || 
tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ | anekaiḥ pretasahasrair dagdhasthūṇākṛtibhir ' asthiyantravad ucchritaiḥ svakeśaromapraticchannaiḥ parvatasannibhodaraiḥ sūcīcchidropamamukhair anuparivāritaḥ | te kathayanti | 
(4) des der źugs te chu chu źes bya ba’i sgra phyuṅ ba daṅ | yi dgas sdoṅ du mtshig pa ’dra ba rus goṅ bsgreṅ ba lta bu Raṅa gi skra daṅ spus yog pa | lto ri su la ltar ’dug pa | khab kyi mig tsam gyi kha yod pa brgya stoṅ du mas yoṅs su bskor nas 
' śroṇa kāruṇikas tvam asmākaṃ tṛṣārtānāṃ pānīyam anuprayaccha | 
gro bźin skyes sñiṅ (5) rje daṅ ldan pa khyod kyis bdag cag skom pa rnams la chu lud cig | 
sa kathayati | aham api bhavantaḥ pānīyam eva mṛgayāmi kuto ’haṃ yuṣmākaṃ pānīyaṃ dadāmīti | 
des smras pa | śes ldan dag bdag ñid kyaṅ chu sloṅ na bdag gis chu blud du ga la yod | 
te kathayanti | śroṇa pretanagaram idaṃ kuto ’tra pānīyam* | adyāsmābhir dvādaśabhir varṣais tvatsakāśāt pānīyaṃ pānīyam iti śabdaḥ śrutaḥ | sa cāha | 
de dag gis smras pa | gro bźin skyes yi dgas kyi groṅ khyer ’di na chu ga la yod | bdag cag (6) gis lo bcu gñis lon na chu chu źes bya ba’i sgra khyod las deṅ thos so || 
ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ | ta ūcuḥ | śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti | sa cāha | ahaṃ bhavantaḥ pratyakṣadarśī kasmān nābhiśraddadhāsye |
te gāthāṃ bhāṣante | 
śes ldan dag khyed cag su źig | las gaṅ gis ’dir skyes | de dag gis smras pa | gro bźin skyes ’jam bu’i gliṅ pa’i mi rnams ni yid ches par dka’ bas yid mi ches so || (7) śes ldan dag bdag gis mṅon sum du mthoṅ na ji ltar yid mi ches par ’gyur || de dag gis tshigs su bcad de smras pa | 
ārogyamadena mattakā yauvanabhogamadena mattakāḥ |
dānaṃ ca na dattam aṇv api yena vayaṃ pretalokam āgatāḥ || 
nad med rgyugs pas myos pa daṅ ||
laṅ tsho loṅs spyod dregs myos te ||
sbyin pa ci yaṅ ma btaṅ bas ||
bdag cag yi dgas (257a1) ’jig rten lhags || 
śroṇa gaccha puṇyakarmā tvam* | asti kaścit tvayā dṛṣṭaḥ śrutaḥ pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan* | 
gro bźin skyes khyod bsod nams kyi mthu chen po daṅ ldan pas soṅ śig | yi dgas kyi groṅ khyer du źugs pa la gson por ’gro ba ’ga’ yaṅ khyod kyis mthoṅ pa yod dam | 
sa saṃprasthitaḥ | yāvat tenāsau puruṣo dṛṣṭaḥ | sa tenoktaḥ | bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaram iti naivāham atra praviṣṭaḥ syām* | 
de soṅ ba daṅ ci tsam na skyes bu de mthoṅ nas (2) des de la smras pa | e ma’o bźin bzaṅs khyod kyis kho bo la ’di lta ste | ’di ni yi dgas kyi groṅ khyer yin no źes smras pa daṅ | kho bo der mi ’jug pa źig | 
sa kathayati | śroṇa gaccha puṇyamaheśākhyas tvam* | asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan* | 
des smras pa | gro bźin skyes khyod bsod nams kyi mthu chen po daṅ ldan pas soṅ śig (3) yi dgas kyi groṅ khyer du źugs pa la gson por ’gro ba ’ga’ yaṅ khyod kyis mthoṅ pa yod dam | 
sa saṃprasthitaḥ | yāvat paśyati sūryasyāstaṃgamanakāle vimānaṃ catasro ’psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ | ekaś ca puruṣo ’bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati | 
de soṅ ba daṅ | ci tsam na ñi ma nub ka’i dus su gźal med khaṅ źig mthoṅ ste | de na lha mo gzugs bzaṅ ba mdzes pa | blta na sdug pa bźi daṅ | skyes (4) bu gzugs bzaṅ pa | mdzes pa | blta na sdug pa dpuṅ rgyan daṅ | rna cha gdub kor daṅ | byug pa daṅ | phreṅ ba sna tshogs kyis brgyan pa gcig daṅ de dag tu lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do || 
時長者子漸漸前行。日欲暮時。乃見化天(6)宮處。有一天子。復有四天女。共爲歡樂。遊戲(7)天宮。 
sa tair dūrata eva dṛṣṭaḥ | te taṃ pratyavabhāṣitum ārabdhāḥ | svāgataṃ śroṇa māsi tṛṣito bubhukṣito vā | 
de (5) dag gis de rgyaṅ riṅ po kho na nas mthoṅ nas | de dag gis so so nas smra bar brtsams pa | gro bźin skyes ’oṅs pa legs so || mi skom mam | mi bkres sam | 
其天遙見長者子。告曰。商主無病。汝有(8)飢渇不。 
sa saṃlakṣayati | nūnaṃ devo ’yaṃ vā nāgo vā yakṣo vā bhaviṣyati | āha ca | ārya tṛṣito ’smi bubhukṣito ’smi | sa taiḥ snāpito bhojitaḥ | sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ | sa tair uktaḥ | śroṇa avatara ādīnavo ’tra bhaviṣyati | so ’vatīrya ekānte prakramyāvasthitaḥ | 
des bsams pa | gdon mi za bar lha’am | klu’am | gdon sbyin źig yin (6) no sñam nas bdag skom mo || bdag bkres so || de dag gis khrus byas nas zan byin te gźal med khaṅ de ñid du ji tsam ñi ma ma śar gyi bar du ’dug pa daṅ | de la de dag gis smras pa | gro bźin skyes ’dir ñes dmigs dag ’byuṅ bar ’gyur (7) gyis byuṅ śig | de byuṅ nas mtha’ gcig tu soṅ ste gnas so || 
答言。甚飢渇耳。于時天子即令商主(9)洗浴。供妙飮食。其夜止宿。 
tataḥ paścāt sūryasyābhyudgamanakālasamaye tad vimānam antarhitam* | tā apy apsaraso ’ntarhitāś catvāraḥ śyāmaśavalāḥ kukkurāḥ prādurbhūtāḥ | tais taṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśāny utpāṭyotpāṭya bhakṣitāni yāvat sūryasyāstaṃgamanakālasamayaḥ | 
de nas phyi źig na ñi ma śar ba’i dus kyi tshe gźal med khaṅ de yaṅ mi snaṅ | lha’i bu mo yaṅ mi snaṅ bar gyur te | khyi sre bo bźi źig byuṅ nas de dag gis skyes ba de khas bub tu bsñal (257b1) te rgya bkyi śa lpags kha mtshad kham tshad du bcad de | ji tsam ñi ma nu ba kyi bar du zos so || 
至天曉已。於日出(10)時。其宮變化。前四天女變爲黧狗。捉此天子。 (11)覆面撲著於熱鐵床上。猛焔星流。食其背肉。(12)復至暮間日欲沒時。 
tataḥ paścāt punar api tad vimānaṃ prādurbhūtaṃ tā āpsarasaḥ prādurbhūtāḥ | sa ca puruṣo ’bhirūpo darśanīyaprāsādiko ’ṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati | 
de’i ’og tu yaṅ gźal med khaṅ yaṅ slar byuṅ ma | lha’i bu mo yaṅ byuṅ bar gyur te | skyes pa gzugs bzaṅ ba | mdzes pa | bltan sdug pa | dpuṅ rgyan (2) daṅ | rna cha gdub kor daṅ | byug pa daṅ | phreṅ ba sna tshogs kyis brgyan pa de daṅ de dag tu lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do || 
還復變爲天宮。狗乃變(13)爲天女。 
sa teṣāṃ sakāśam upasaṃkramya kathayati | ke yūyaṃ kena ca karmaṇā ihopapannāḥ | te procuḥ | śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti | 
de dag gi druṅ du soṅ nas śes ldan dag khyed cag su źig | las gaṅ (3) gis ’dir skyes | gro bźin skyes ’dzam bu’i gliṅ pa’i mi rnams ni yid ches par dka’ bas yid mi ches so || 
然長者子。眼親見已。情切怪異。即告(14)彼天子曰。汝作何業今生此處。時天子答曰。(15)商主。南贍部洲人多難信。 
sa cāha | ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye | 
śes ldan dag bdag gis mṅon sum du mthoṅ na ji ltar yid mi ches par ’gyur | 
長者子曰。我今目(16)驗云何不信。爾時天子説往昔業縁。以頌答曰
(17) 昔時白日損他命 夜則持戒勤修行
(18) 以此因縁生此中 今受如是善惡業
(19)時長者子聞此頌已白言。頌有何義。天子答(20)曰。 
śroṇa ahaṃ vāsavagrāmake aurabhrikaḥ ' āsīt* | urabhrān praghātya praghātya māṃsaṃ vikrīya vikrīya jīvikāṃ kalpayāmi | āryaś ca mahākātyāyano mamānukampayā āgatya kathayati | bhadramukha aniṣṭo ’sya karmaṇaḥ phalavipākaḥ | virama tvam asmāt pāpakād asaddharmāt* | 
gro bźin skyes bdag gnas pa’i groṅ gi śen par (4) gyur pa na lug bsad de bsod pa’i śa btsoṅs pas ’tsho bar byed pa las ’phags pa kā t+yā ya na chen pos bdag thugs brtse ba’i phyor byon nas | bźin bzaṅs las ’di’i ’bras bu rnam par smin pa źi yid du mi ’oṅ ba yin gyis dam pa ma yin pa’i chos (5) sdig pa spoṅ śig ces gsuṅs na | 
商主。我往昔時在婆索村中。身爲屠兒。常 (21)以殺羊賣肉。自養育身。時有聖者苾芻。名迦(22)多演那。勸我改悔。勿造斯業。無有盡期。 
nāhaṃ tasya vacanena viramāmi | bhūyo bhūyaḥ sa māṃ vicchandayati | bhadramukāniṣṭo ’sya karmaṇaḥ phalavipākaḥ | virama tvam asmāt pāpakād asaddharmāt* | 
des gsuṅs pa bźin du bdag gis ma spaṅs pa daṅ | des bdag la spoṅ du gźug pa’i phyir yaṅ daṅ yaṅ du bźin bzaṅs las ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ pa yin gyis dam pa (6) ma yin pa’i chos sdig pa spoṅ śig ces gsuṅs na | 
tatrāpy ahaṃ na prativiramāmi | 
’on kyaṅ bdag gis ma spaṅs nas 
既勸(23)不得。 
' sa māṃ pṛcchati | bhadramukha kiṃ tvam etān urabhrān divā praghātayasyāhosvid rātrau | mayoktaḥ | ārya divā praghātayāmīti | sa kathayati | bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi | mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam* | 
des bdag la smras pa | bźin bzaṅs khyod ci lug ñin par ram | nub mo gsod | bdag gis smras pa | ’phags pa ñin par ro || des ci’i (7) phyir nub mo tshul khrims yaṅ dag par mnod pa mi gzuṅ źes gsuṅs nas | 
是時聖者。又復勸我。令夜持戒。我即依(24)教。以此業故。今者白日受苦。 
yat tad rātrau śīlasamādānaṃ gṛhītaṃ tasya karmaṇo vipākena rātrāv evaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi | 
de las bdag gis nub mo tshul khrims yaṅ dag par mnos te bzuṅ ba de’i las kyi rnam par smin pa’i ’bras bus nub mo ’di lta bu’i bde ba ñams su myoṅ ṅo || 
爲夜持戒。夜受(25)如是快樂果報。 
yan maya divā urabhrāḥ praghātitās tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi | 
gaṅ yaṅ ñin (258a1) par lug bsad pa de’i las kyi rnam par smin pas ñin par ’di lta bu’i sdug bsṅal ñams su myoṅ ṅo || 
gāthāṃ ca bhāṣate |
divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ |
tasyaitat karmaṇaḥ phalaṃ hy anubhavāmi kalyāṇapāpakam* || 
tshigs su bcad de | yaṅ smras pa |
ñin par gźan gyi srog gcod ciṅ ||
nub mo tshul khrims yon tan ldan ||
las de’i (2) ’bras bu bzaṅ po daṅ ||
stig to ’di ni myoṅ ba yin || 
商主。若至彼村見我男女。爲(26)我告言。我見汝父極受苦報。汝今改悔休作(27)此業。時長者子告曰。汝今自説南贍部人難(28)化難信。 
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam* | gamiṣyāmi | tatra mama putraḥ prativasati | sa urabhrān praghātya praghātya jīvikaṃ kalpayati | sa tvayā vaktavyaḥ dṛṣṭas te mayā pitā | sa kathayati | aniṣṭo ’sya karmaṇaḥ phalavipāko viramāsmāt ' pāpakād asaddharmāt* | bhoḥ puruṣa yat tvam evaṃ kathayasi duṣkuhakā jambudvīpakā manuṣyā iti | nābhiśraddadhāsyati | 
gro bźin skyes khyod gnas pa’i groṅ du ’gro’am | de na bdag gi bu śen pa bgyid pa de la khyod kyi pha gas mthoṅ ste | de na re las ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ ba yin (3) gyis dam pa ma yin pa’i chos sdig pa spoṅ śig ces zer ro źes gsuṅ śig | kye naṅ rje khyod kyis kho bo la ’dzam bu’i gliṅ pa’i mi rnams ni yid ches par dka’o źes smras pas yid ches par mi ’gyur ro || 
天子報曰。爲將一信。報我子言。其殺(29)羊處地下。有一瓶金。爾可穿取隨意受用。自(1050c1)然快樂。亦應時時供養聖者迦多演那。是人 (2)天福田。所供養者。布施之時。稱讃我名願罪(3)消滅。 
śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asisthānādhastāt7 suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ | tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya | apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet | 
gro bźin skyes gal te yid mi ches na (4) del khyod kyi pha de na ri ral gris bsad pa’i sa’i ’og na gser phye bu ma pa gaṅ bźag gis de phyuṅ ste | bdag ñid la yun du bde pas tshim par bya ba daṅ | bus dus suṅ phags pa kā t+yā yan chen po la bsod sñems phul la bdag cag gi miṅ nas (5) phyuṅ ste yon bsṅo ba byos śig daṅ | de na las de bsrabs pa daṅ | yoṅs su zad pa daṅ | gtugs par ’gyur ro źes gsuṅ śig | 
是時商主聞此語已。漸進前行。復見天(4)宮。有一天子。共諸天女歡喜遊戲。 
sa saṃprasthitaḥ | yāvat sūryasyābhyudgamanakālasamaye paśyaty aparaṃ vimānaṃ* | tatra ekā apsarā abhirūpā darśanīyā prāsādikā | ekaś ca puruṣo ’bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati | 
de soṅ ba las ji tsam na ñi ma ’char ka’i dus su gźal med khaṅ gźan źig mthoṅ ste | de na lha mo gzugs (6) bzaṅ pa | mdzes pa | bltan sdug pa gcig daṅ | skyes pa gzugs bzaṅ ba | mdzes pa | blta na sdug pa | dpuṅ rgyan daṅ | rna cha gdub kor daṅ | byug pa daṅ | phreṅ ba sna tshogs kyis brgyan pa gcig daṅ (7) der lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do || 
遙見長者(5)子告言。商主。願爾無病。不有飢渇耶。 
sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitum ārabdhaḥ | svāgataṃ śroṇa mā tṛṣito ’si mā bubhukṣito ’si vā | 
de de dag gis rgyaṅ riṅ po nas mthoṅ nas so so nas smra bar brtsams pa | gro bźin skyes ’oṅs pa legs so || mi skom mam | mi bkres sam | 
長者子(6)曰。我有飢渇。 
sa saṃlakṣayati | nūnam ayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati | sa kathayati | tṛṣito ’smi bubhukṣitaś ca | 
des (258b1) bsams pa | gdon mi za bar lha ’am | klu’am | gnod sbyin źig yin no sñam nas bdag skrom mo || bdag bkros so || 
天子即令洗浴。設諸飮食。止息(7)安臥。 
sa tābhyāṃ snāpito bhojitaḥ | sa tasmin vimāne tāvat sthitaḥ yāvat suryasyāstaṃgamanakālasamayaḥ | sa tābhyām uktaḥ | śroṇa avatarasvādīnavo ’tra bhaviṣyati | sa dṛṣṭādīnavo ’vatīrya ekānte ’vasthitaḥ | 
de dag gis de khrus byas nas zan byin te | de gźal med khaṅ du ji tsam ñi ma nub kyi bar du ’dug pa daṅ | de la de dag (2) gis smras pa | gro bźin skyes ’dir ñes dmigs dag ’byuṅ bar ’gyur gyis byuṅ śig | des ñes dmigs dag mthoṅ bas byuṅ ste mtha’ gcig tu ’dug go || 
至日暮時。天宮復變。天女爲大蛇。繞天(8)子身。周匝食腦。至日出時。 
tataḥ paścāt sūryasyāstaṃgamanakālasamaye8 tad vimānam antarhitam* | sāpy apsarā ' antarhitā | mahatī śatapadī prādurbhūtā | tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvad uparimastakaṃ bhakṣitaṃ yāvat sa eva sūryasyābhyudgamanakālasamayaḥ | 
de’i ’og tu ñi ma nub ka’i dus kyi tshe de na gźal med khaṅ yaṅ mi snaṅ || lta mo de yaṅ mi (3) snaṅ gi | srin gyi med chen po źig byuṅ ste | des skyes pa de’i lus la lus kyis lan bdun du dkris nas steṅ du byuṅ ste | des nam ñi ma śar ba’i bar du klad rgyas za bar byed do || || 
還復天宮。作天子(9)形及以天女。 
tataḥ paścāt punar api tad vimānaṃ prādurbhūtam* | sāpy apsarā prādurbhūtā | sa ca puruṣo ’bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati | 
’dul ba gźi | bam po ñi śu gcig pa |
de (4) nas de’i ’og tu gźal med khaṅ yaṅ slar byuṅ | lha mo de yaṅ slar byuṅ nas skyes pa gzugs bzaṅ ba | mdzes pa | blta na sdug pa | dpuṅ rgya daṅ | rna cha gdub kor daṅ | byug pa daṅ | phreṅ ba sna tshogs kyis brgyan pa de daṅ der lhan cig rtse bar byed | (5) dga’ bar byed | dga’ mgur spyod par byed do || 
其商主怪異。問彼天子曰。曾造(10)何業生於此中。天子報曰。南贍部洲人。難化 (11)難信。我不能説。 
sa tam upasaṃkramya pṛcchati | ko bhavān kena karmaṇā ihopapannāḥ | sa evam āha | śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti | 
de de dag gi druṅ du soṅ ste soṅ nas smras pa | śes ldan dag khyed cag su źig | las gaṅ gis ’dir skyes | gro bźin skyes ’dzam bu’i gliṅ pa’i mi rnams ni yid ches par dka’ bas yid mi ches so | | 
時長者子答曰。我目親見。云(12)何無信。爾時天子説伽他曰 
sa kathayati | ahaṃ pratyakṣadarśī kasmān nābhiśraddadhāsye | 
(6)bdag gis mṅon sum du mthoṅ na ji ltar yid mi ches par ’gyur | 
(13) 夜共他婦宿 晝日護尸羅 
(14) 縁此業果故 受斯善惡報
(15)時長者子問曰。此説何義。 
sa kathayati | ahaṃ vāsavagrāmake brāhmaṇa āsīt* pāradārikaḥ | āryaś ca mahākātyāyano mamānukampayāgatya kathayati | bhadramukhāniṣṭo ’sya karmaṇaḥ phalavipāko virama tvam asmāt pāpakād asaddharmāt* | 
des smras pa | gnas pa’i groṅ na bdag bram zer gyuṅ te | byi bo byed pa las ’phags pa kā t+yā ya na chen pos bdag la thugs brtse ba’i phyor byon nas gsuṅs pa | bźin bzaṅs las (7) ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ ba yin gyis dam pa ma yin pa’i chos sdig pa spoṅ śig ces gsuṅs na | 
天子答曰。我曾往(16)昔在婆索婆村中。常行婬欲。婬他女婦。後(17)聖者迦多演那。 
tasya vacanenāhaṃ na prativiramāmi | bhūyo bhūyaḥ sa māṃ vicchandayati | bhadramuka aniṣṭo ’sya karmaṇaḥ phalavipākaḥ ' | viramāsmāt pāpakād asaddharmāt* | 
de gsuṅs ba bźin du bdag gis ma spiṅs pa daṅ | des bdag la spoṅ du gźug pa’i phyir yaṅ daṅ yuṅ du bźin bzaṅs las (259a1) ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ ba yin gyis dam pa ma yin pa’i chos sdig pa spoṅ śig ces gsuṅs na ’on kyaṅ bdag gis de ma spaṅs so || 
勸我悔造非法惡業。 
tathāpy ahaṃ tasmāt pāpakād asaddharmān na prativiramāmi | sa māṃ pṛcchati | bhadramukha paradārān kiṃ tvaṃ divā gacchasyāhosvid rātrau | sa mayā abhihitaḥ | ārya rātrau | 
des bdag la smas pa bźin bzaṅs khyod ñin par byi bo la ’gro ’am nub mo || (2) bdag gis de la smras pa | ’phags pa nub mo’o || 
我由不(18)斷斯事。 
sa kathayati | bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi | mayā tasyāntikād divā śīlasamādānaṃ ' gṛhītam* | yat tan mayāryasya mahākātyāyanasyāntikād divā śīlasamādānaṃ gṛhītaṃ tasya karmaṇo vipākena divā evaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi | yat tad rātrau paradārābhigamanaṃ kṛtaṃ tasya karmaṇo vipākena rātrāv evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi | 
des bźin bzaṅs ci’i phyir ñin par tshul khrims yaṅ dag par ma nos te mi gzuṅ des na las de bsrabs pa daṅ | yoṅs su zad pa daṅ | yoṅs su gtugs par ’gyur ro || źes gsuṅs (3) nas | de las bdag gis ñin par tshul khrims yaṅ dag par mnos te bzuṅ ṅo || gaṅ yaṅ ñin par tshul khrims yaṅ dag par mnos te bzuṅ ba de’i las kyi rnam par smin pas ñin par bde ba ’di lta bu ñams su myoṅ ṅo || gaṅ yaṅ mtshan mo (4) byi bo byed du soṅ ba de’i las kyi rnam par smin pas mtshan mo sdug bsṅal ’di lta bu ñams su myoṅ bar gyur to || 
聖者復言。汝不常斷者。白日持戒夜(19)還行非。縁此事故白日受天快樂。夜受苦報。 
gāthāṃ ca bhāṣate |
rātrau paradāramūrcchito divasaṃ śīlaguṇaiḥ samanvitaḥ |
tasyaitat karmaṇaḥ phalaṃ hy anubhavāmi kalyāṇapāpakam* || 
tshigs su bcad de yaṅ smras pa |
mtshan mo byi bo byed la chags || ñin bar tshul khrims yon tan ldan ||
las de’i ’bras bu bzaṅ (5) po daṅ || sdig to ’di ni myoṅ ba yin || 
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam* | tatra mama putro brāhmaṇaḥ pāradārikaḥ | sa vaktavyaḥ | dṛṣṭas te mayā pitā | sa kathayati aniṣṭo ’sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* | 
gro bźin skyes khyod gnas pa’i groṅ du ’gro’am | de na bdag gi bu bram ze byi bo byed pa la khyod kyi phaṅs mthoṅ ste | de na re las ’di’i rnam par smin pa ni yid du mi ’oṅ ba yin gyis | dam pa ma (6) yin pa’i chos sdig pa spoṅ śig ces zer ro || źes gsuṅ śig | 
(20)善哉長者子。去至彼村。我有一子。幸爲報之。 (21)我見汝父作如是言。我由前生曾作此業。婬(22)他女婦受地獄苦。 
sa cāha | bhoḥ puruṣa tvam evaṃ kathayasi | duṣkuhakā jambudvīpakā manuṣyā iti | nābhiśraddadhāsyati | 
des smras pa | kye naṅ rje khyod na re ’dzam bu’i gliṅ pa’i mi rnams ni yid ches par dka’o źes smras pas yid ches par mi ’gyur ro || 
時長者子言。南贍部洲人(23)難化難信。云何肯受。 
śroṇa yadi na śraddadhāsyati vaktavyaḥ tava pitrāgniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ | tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇām ādeśaya | apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet | 
gro bźin skyes gal te yid mi ches na de (7) la khyod kyi pha na re me thab kyi ’og na gser phye bum pa gaṅ bźag gis de phyuṅ ste | bdag ñid la yun du bde bas tshim par bya ba daṅ | dus dus su ’phags pa kā t+yā yan chen po la bsod sñoms phul la bdag cag gi miṅ nas phyuṅ ste yon bsṅo ba gyis (259b1) śig daṅ | des na las de bsrabs pa daṅ | yoṅs su zad pa daṅ | gtugs par ’gyur ro źes zer ro źes gsuṅ śig | 
天子報曰。若不信時。告(24)言。我生存日。祭火爐地下。有二瓶金。當可穿(25)取自受快樂。又復時時供養人天所奉大迦(26)多演那。發弘誓願稱我名號願罪消除得生(27)善趣。 
sa saṃprasthitaḥ | yāvat paśyati aparaṃ vimānam* | tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā | tasyāś caturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhās tiṣṭhanti | 
de soṅ ba daṅ ji tsam na gźal med khaṅ gźan źig mthoṅ ste | de na bud med gzugs bzaṅ pa | mdzes pa | bltan sdug pa (2) dpuṅ rgyan daṅ | rna cha gdu bkor daṅ | byug pa daṅ | phreṅ ba sna tshogs kyis brgyan pa źig ’dug pa de’i khri’i rkaṅ pa bźi la yi dgas bźi btags śiṅ ’dug go || 
時長者子領受此語。次復前行。去此未(28)遠。乃更遙見園苑。其中有師子座。座上有一(29)婦女而坐。顏容妙好。人所喜見。座四脚下各(1051a1)有一餓鬼。縛著座脚而住。 
sā taṃ dūrata eva dṛṣṭvā pratyanubhāṣitum ārabdhā | śroṇa svāgataṃ mā ' tṛṣito ’si mā bubhukṣito ’si vā | 
de des rgyaṅ riṅ po nas mthoṅ nas smras pa | gro bźin skyes ’oṅs pa legs (3) so || ’oṅs pa legs so || mi skom mam | mi bkres sam | 
時此婦人遙見長 (2)者子來。告言。商主。無病少惱有飢渇耶。 
sa saṃlakṣayati | nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati | sa kathayati | ārye tṛṣito ’smi bubhukṣito ’smi | 
des bsams pa | gdon mi za bar lha mo’am | klu mo ’am | gnod sbyin mo źig yin no sñam nas | des smras pa | bdag skom mo || bdag bkres so || 
答曰。(3)我甚飢渇。 
tayāsau snāpitaḥ bhojitaḥ uktaś ca | śroṇa yady ete kiñcin mṛgayanti mā dāsyasīty uktvā teṣāṃ satvānāṃ karma svakṛtaṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā | 
des da khrus (4) byas nas zan byin te de la smras pa | gro bźin skyes gal te khyod la ’di dag chuṅ zad sloṅ na ma sbyin cig ces smras nas | sems can de rnams kyi las bdag gir bya ba mṅon su ma du bya bar ’dod nas gźal med khruṅ gi naṅ du źugs te ’dug go || 
時彼婦人告長者子曰。與汝諸漿。(4)汝可作盟。今所與漿。勿得與此四箇飢鬼。長(5)者子答曰。敬諾所言。既蒙設漿及妙飮食。時(6)彼婦人欲現餓鬼業報之事故。便入一房。隱(7)身藏住。 
te mṛgayitum ārabdhāḥ | śroṇa kāruṇikas tvaṃ bubhukṣitā vayam asmākam anuprayaccha | 
de (5) dag gis bslaṅ bar brtsams te | gro bźin skyes sñiṅ rje daṅ ldan pa khyod kyis bdag cag bkres pas ñen pa la byin cig | 
諸餓鬼等即白長者子曰。汝大慈悲。(8)願賜少許飮食。 
tenaikasya kṣiptaṃ busaplāvī prādurbhūtā | 
des gcig la kham gcig byin pa daṅ phub mar gyur to || 
其長者子心生憐愍。即擲食(9)與。第一得食。變爲炎熱鐵團。第二得食。變爲(10)麥糠。第三得食。變爲膿血不淨。第四得食。乃 (11)還食噉自身肉血。爾時餓鬼呑熱鐵丸者。燒(12)身臭穢。 
aparasya kṣiptam ayoguḍaṃ bhakṣayitum ārabdhaḥ | aparasya kṣiptaṃ svamāṃsaṃ bhakṣayitum ārabdhaḥ | 
yaṅ gcig la kham gcig byin pa daṅ lcags kyi thu lum za bar (6) gyur to|| yaṅ gcig la kham gcig byin pa daṅ de raṅ gi śa la za bar gyur to || 
aparasya kṣiptaṃ pūyaśoṇitaṃ prādurbhūtam* | 
yaṅ gcig la kham gcig byin pa daṅ rnag khrag tu gyur to || 
sa paśyati visragandhena nirgatam* | śroṇa nivāritas tvaṃ mayā kasmāt tvayaiṣāṃ dattam* | kiṃ mama karuṇayā tvam eva kāruṇikataraḥ | 
de dri tshor nas byuṅ ste | gro bźin skyes khyod la kho mos ma zlog gam | ci’i phyir ’di dag la sbyin ci kho (7) mo’i sñiṅ rje las khyod kyi sñiṅ rje lhag gam | 
婦人聞氣。即出高聲告長者子曰。汝(13)所作者甚爲非理。不應與彼飮食。其長者子(14)答曰。妹子。彼見求我。心生慈悲云何不與。時(15)婦人言。我心慈悲。更大於汝。 
sa kathayati | bhagini tavaite ke bhavanti | sā kathayati | ayaṃ me svāmī | ayaṃ me putraḥ | iyaṃ me snuṣā | iyaṃ me dāsī | 
des smras pa | sriṅ mo ’di dag khyod kyi cir ’oṅ | des smras pa | ’di ni kho mo’i khyim thab yin | ’di ni bu yin | ’di ni mna’ ma yin | ’di ni kho mo’i bran mo yin no || 
然此餓鬼。一者(16)是我夫婿。二者是我之子。三者是我新婦。四(17)者是我家奴。 
sa āha | ke yūyaṃ kena vā karmaṇā ihopapannāḥ | tayoktam* | śroṇa duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti | 
khyed cag su dag cig (260a1) las gaṅ gis ’dir skyes | gro bźin skyes ’dzam bu’i gliṅ ba’i mi rnams ni yid ches par dka’ bas yid mi ches so || 
是時長者子問曰。曾造何罪。生(18)在此中。婦人告曰。南贍部洲人難化難信。説(19)有何益。 
ahaṃ bhagini pratyakṣadarśī ' kasmān nābhiśraddadhāsye | 
sriṅ mo bdag gis mṅon sum du mthoṅ na ji ltar yid mi ches par ’gyur | 
長者子曰。我今現見云何不信。 
sā kathayati | ahaṃ vāsavagrāmake brāhmaṇy āsīt* | mayā nakṣatrarātrau pratyupasthitāyāṃ praṇītam āhāraṃ sajjīkṛtam* | 
des smras pa | gro bźin skyes (2) kho mo gnas pa źes bya ba’i groṅ gi bram ze mor gyur pa na rgyu skar la bab pa’i nub mo kha zas bsod pa dag sta gon byas pa daṅ | 
時婦(20)人言。我於往昔。於婆索婆村。曾爲梵志女。因 (21)歳星節日家中設食。 
āryaś ca ' mahākātyāyano mamānukampayā vāsavagrāmakaṃ piṇḍāya prāvikṣat* | sa mayā dṛṣṭaḥ kāyaprāsādikaś cittaprāsādikaḥ | 
’phags pa kā t+yā yan chen po kho mo la thugs brtse ba’i phyir gnas pa’i groṅ du bsod sñoms la gśegs te rim gyis kho (3) mo’i khyim du byon pa daṅ | kho mos de’i sku ’dzes śiṅ thugs daṅ ba mthoṅ ṅo || 
乃有聖者人天所奉迦(22)多演那。來乞飯食。 
cittam abhiprasannaṃ dṛṣṭvā sa mayā prāsādajātayā piṇḍakena pratipāditaḥ | tasyā mama buddhir utpannā svāminam anumodayāmi prāmodyam utpādayiṣyatīti | sa snātvā āgato mayoktaḥ | āryaputrānumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ | 
mthoṅ nas kyaṅ kho mo mṅon par dad par gyur te | de la kho mo dad pa skyes nas bsod sñoms phul te kho mo’i blo skyes pa | de la khyim thab rjes su yi raṅ ba ’bul du (4) bcug na rab tu dga’ ba skye bar ’gyur ro sñam pa las des khrus byas te ’oṅs pa daṅ | de la kho mos smras pa | rje’i sras ’phags pa kā t+yā yan chen po la kho mos bsod sñoms phul gyis rjes su yi raṅ ba phul cig | 
我生歡喜。施滿鉢盂食。我(23)復生念。今可告夫。冀生隨喜施食之因。 
sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam* | so ’marṣajātaḥ kathayati | kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti | tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati | 
de khros nas smras pa | ji srid bram ze rnams (5) la ma phul | gñen bśes rnams la gñen gyi sri źu ma byas par je khyod kyis dge sbyoṅ mgo reg de la bsod sñoms kyi phud sbyin nam źes de mi bzod pa skyes nas dge sbyoṅ mgo reg de ci’i phyir phub ma mi ’gam źes smras pas | de las de’i rnam par smin (6) pas phub ma ’gam par gyur to || 
其夫(24)瞋恚婦曰。尚未供養諸婆羅門。因何先施禿(25)頭之人。云何不與熱鐵丸。既不遂情。 
mama buddhir utpannā putraṃ tāvad anumodayāmi | prāmodyam utpādayiṣyatīti | so ’pi mayoktaḥ | putrānumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ | 
kho mo’i blo skyes pa | khyim thab kyis rjes su yi raṅ ba ma phul gyis | re źig bu rjes su yi raṅ ba ’bul du bcug na dga’ ba skye bar ’gyur ro sñam nas kho mos de la yaṅ smras pa | bu ’phags pa kā t+yā ya na chen (7) po la kho mos bsod sñoms phul gyis rjes su yi raṅ ba phul cig | 
次當勸(26)子。子復報云。何不食其麥糠。 
so ’pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam* | so ’py amarṣajātaḥ kathayati | kasmāt sa muṇḍakaḥ śramaṇako ’yoguḍaṃ na bhakṣayatīti | tasya ' karmaṇo vipākenāyam ayoguḍaṃ bhakṣayati | 
de yaṅ khros te smras pa | ji srid bram ze rnams la ma byin par je khyod kyis dge sbyoṅ mgo reg del bsod sñoms kyi phud byin nam źes de mi bzod pa skyes nas dge sbyoṅ mgo reg (260b1) de ci’i phyir lcags kyi thu lum mi za źes smras pa | de las de’i rnam par smin pas lcags kyi thu lum za bar gyur ro || 
nakṣatrarātryāṃ pratyupasthitāyāṃ jñātayaḥ praheṇakāni mama preṣayanti | tāny ahaṃ snuṣāyāḥ samarpayāmi | sā praṇītāni praheṇakāni bhakṣayitvā mama lūhāni upanāmayati | ahaṃ teṣāṃ jñātīnāṃ sandiśāmi | 
gro bźin skyes rgyu skar la bab pa’i nub mo gñen dag gis kho mo la g-yar gzigs śig bskur ba de kho mos mna’ ma la (2) gtaṅ na | des g-yar gzigs bsod pa bsod pa dag ni zos la | ṅan pa dag kho mo la byin no || 
後時我遣一奴(27)送食。與諸親眷。奴得食已。在路自飡上妙好(28)者。迴至勘問。其奴便諱。我若在路食之。願我(29)當食自身膿血。後時諸親又送食來。新婦盜(1051b1)食。我又問之。答言不食。若食。願我自食身 (2)肉。 
kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayatheti | te mama sandiśanti | na vayaṃ lūhāni preṣayāmaḥ api tu praṇītāny eva praheṇakāni preṣayāmaḥ | mayā snuṣābhihitā | vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāny upanāmayasi | sā kathayati | kiṃ na svamāṃsāni bhakṣayati yāhaṃ tvadīyāni praheṇakāni bhakṣayāmīti | iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati | 
kho mos gñen de dag la khyed cag lo ñes sam ci | ’di lta bu g-yar gzigs ṅan pa bskur | de rnams kyis kho mo la bdag cag gis g-yar (3) gzigs ṅan pa ni ma bskur te | de lta mod kyi g-yar gzigs bsod pa źig bskur ro źes spriṅ pa ’oṅs nas kho mos mna’ ma la smras pa | bag sar khyod kyis g-yar gzigs bsod pa dag ni zos la ṅan pa dag kho mo la ma byin graṅ des smras pa | (4) khyod kyi g-yar gzigs zan bdag raṅ gi śa ci’i phyir mi za źes smras pa | de las de’i rnam par smin pas raṅ gi śa za bar gyur to || 
nakṣatrarātryāṃ pratyupasthitāyām ahaṃ dārikāyā haste praṇītāni praheṇakāni datvā jñātīnāṃ preṣayāmi | sā dārikā tāni praṇītāni praheṇakāni mārge ’ntarbhakṣayitvā teṣāṃ lūhāny upanāmayati | te mama sandiśanti | kiṃ nu tvaṃ durbhikṣe yathā lūhāny asmākaṃ praheṇakāni preṣayasīti | ahaṃ teṣāṃ sandiśāmi | nāhaṃ lūhāni praheṇakāni preṣayāmi api tu praṇītāny evāhaṃ preṣayāmīti | mayā dārikābhihitā | dārike mā tvaṃ praṇītāni praheṇakāni bhakṣayitvā teṣāṃ lūhāny upanāmayasi | sā kathayati | kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti | tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati | 
rgyu skar la bab pa’i nub mo kho mos bran mo g-yar gzigs bsod pa dag cig lag tu bskur te gñen bśes (5) kyi gan du btaṅ ba las | des lam kar g-yar gzigs bsod pa dag zos nas de dag la ṅan pa dag byin pa daṅ | de dag gis kho mo la khyod lo ñes sam ci | bdag cag la g-yar gzigs ṅan pa dag bskur źes spyiṅ pa ’oṅs na | kho (6) mos de dag la kho mos khyed cag la g-yar gzigs ṅan pa ni ma bskur te | de lta mod kyi g-yar gzigs bsod pa źig bskur ro źes sbriṅ ṅo || kho mos bran mo la dris pa | bran mo g-yar gzigs bsod pa dag khyod kyis zos la de dag la (7) ṅan pa dag ma byin graṅ | des smras pa | khyod kyi g-yar gzigs za na rnam khrag ci’i phyir mi ’thuṅ źes smras pas | de las de’i rnam par smin pas rnag khrag ’thuṅ bar gyur to || 
白言。商主。其夫婿。兒子。新婦。及奴者。此(3)餓鬼等是。並由自作。今受餓鬼。由我布施聖(4)者迦多演那一飡之食。作如是言。汝若受報。 
mama buddhir utpannā | tatra ' pratisandhiṃ gṛhṇāmi yatraitān satvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyāmīti | 
bdag gi blo skyes pa gaṅ du sems can ’di dag raṅ raṅ gi las kyi (261a1) ’bras bu ñams su myoṅ bar ’gyur ba der ñiṅ mtshams sbyor źiṅ lta bar gyur cig sñam mo || 
yan mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte ' trayastriṃśe devanikāye upapattavyaṃ sāhaṃ mithyāpraṇidhānaṃ kṛtvā pretamaharddhikā saṃvṛttā | 
kho mos gaṅ yaṅ ’phags pa kā t+yā ya na chen po la bsod sñoms bul bas sum bcu rtsa gtsum pa’i gnas bzaṅ por skye bar ’gyur (2) ba las bdag gis smon lam log par btab pas | da ltar yi dgas mthu chen po źig tu skyes so || 
(5)我當眼見。我先布施天人所供迦多演那。應(6)生帝釋天宮。由發惡願故。今墮餓鬼道中。 
śroṇa gamiṣyasi tvaṃ vāsavagrāmakaṃ tatra mama duhitā veśyāṃ vāhayati | sā tvayā vaktavyā | dṛṣṭās te mayā pitā mātā bhrātā bhrātur jāyā dāsī | te kathayanti | aniṣṭo ’sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* | 
gro bźin skyes yaṅ gnas pa źes bya be’i groṅ du ’gro na de na kho ma’i bu mo smrad ’tshoṅ byed pa de la | khyod kyi pha daṅ | ma daṅ | miṅ (3) po daṅ | mna’ ma daṅ | bran mo dag ṅas mthoṅ ste | de dag na re las ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ ba yin gyis dam pa ma yin pa’i chos sdig pa spoṅ śig ces zer ro || źes gsuṅ śig | 
商(7)主。仁若往訪婆索婆村。我有一女。在彼村中(8)爲婬女。幸可爲報。云汝父母兄㛐及奴。墮在(9)餓鬼趣中受苦由先作惡今受此苦。汝今應(10)可悔過。莫作斯惡。當受苦報。 
bhagini tvam evaṃ kathayasi | duṣkuhakā jambudvīpakā manuṣyā nābhiśraddadhāsyanti | 
sriṅ mo khyed ñid (4) na re ’dzam bu’i gliṅ pa’i mi rnams ni yid ches bar dka’o źes smras pas yid ches par mi ’gyur ro || 
長者子曰。南贍 (11)部洲人多難信不受我語。 
śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitrike vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇās tiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ | te kathayanti tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇām ādeśaya | apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet | tena tasyāḥ pratijñātam* | 
des smras pa | gro bźin skyes gal te yid mi ches na khyod kyi pa’i sṅon gyi baṅ pa na lcags zaṅs gser gyis gaṅ bzuṅ bźi daṅ | dbus (5) na gser gyi khar ba daṅ | ril ba spyi blugs śig yod kyis de dag phyuṅ ste | bdag ñid la yun du bde bas tshim par bya ba daṅ | dus dus su ’phags pa kā t+yā yan chen po la bsod sñoms dbul źiṅ bdag cag gi miṅ nas phyuṅ sto yon bsṅo ba (6) byos śig daṅ | des na las de bsrabs pa daṅ | yoṅs su zad pa daṅ | gtugs par ’gyur ro źes zer ro źes gsuṅ śig | des de las khaṅ blaṅs te | 
白言商主。彼若不(12)信者。便當告。我先臥床下。有四瓶金并一金(13)杖及金澡罐。汝當出取金瓶任意受用。復須(14)時時供養天人所識迦多演那美妙飮食。并(15)稱我名令我得福罪當輕薄。時長者子既聞(16)語已。 
evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ | 
de de ltar ’khyam pa la lo bcu gñis ’das so || 
即便辭別。入房眠睡。爾時諸鬼互相告(17)曰。汝等應知。此長者子正睡。可持送往婆索(18)婆村。置靈床上。時諸鬼等。依言將往。 
tayoktaḥ | śroṇa gamiṣyasi tvaṃ vāsavagrāmakam* | bhagini gamiṣyāmi | sa tasminn eva vimāne adhirūḍhaḥ | tayā teṣām eva pretānām ājñā ' dattā bhavanto gacchata śroṇaṃ koṭīkarṇaṃ suptam eva vāsavagrāmake paitrike udyāne sthāpayitvā āgacchata | sa tair vāsavagrāmake paitrike udyāne sthāpitaḥ | 
des de la smras pa | gro bźin (7) skyes khyod gnas pa’i groṅ du ’gro ’am | sriṅ mo ’gro’o źes de gźal med khaṅ du źugs pa daṅ des yi dgas de rnams la bsgo ba | śes ldan dag deṅ la gro bźin skyes rna ba bye ba ri ñal bźin du gnas pa’i groṅ gi pha’i skyed mos tshal du źog (261b1) la slar gśegs śig | de dag gis de gnas pa’i groṅ du pha’i skyed mos tshal du bźag go || 
sa prativibuddho yāvat paśyati ghaṇṭācchatrāṇi vyajanāny akṣarāṇi likhitāni | yadi tāvac chroṇaḥ koṭīkarṇo jīvati laghv āgamanāya kṣipram āgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai | sa saṃlakṣayati | yady ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmād bhūyo ’haṃ gṛhaṃ praviśāmi gacchāmy āryamahākātyāyanasyāntike pravrajāmīti | 
de gñid sad pa daṅ ji tsam na bril bu daṅ | gdugs daṅ | bsil yab rnams phul nas gal te gro bźin skyes rna ba bye ba ri gson po źig na la gor (2) ’oṅ źiṅ myur du ’oṅ bar śog śig | ’on te dus las ’das te śi ’phos par gyur na ’gro ba’i gnas gnas khyad por can du skye bar gyur cig ces yi ge bris pa mthoṅ nas | des bsams pa | ’di ltar bdag pha daṅ mas śi ba’i khoṅs su brtsis na (3) ci’i phyir slar khyim du ’jug | bdag soṅ la ’phags pa kā t+yā yan chen po’i druṅ du rab tu ’byuṅ bar bya’o sñam mo || 
是時商(19)主至明清旦日欲出時。即便睡覺。乃見諸床(20)及以小床。靴履之物一切資具之上。皆有其 (21)名字。次第讀看有如是語。我今所施此物。願(22)子早來。如若死者。隨所生處願此諸物。並皆(23)隨從。見斯事已。即思惟言。我之父母。既知我(24)死。何須更住。宜可往詣聖者迦多演那所。而(25)爲出家。修其梵行 
atha śroṇaḥ koṭīkarṇo yenāyuṣmān mahākātyāyanas tenopasaṃkrāntaḥ | adrākṣīd āyuṣmān mahākātyāyanaḥ śroṇaṃ koṭīkarṇam* | 
de nas gro bźin skyes rna ba bye ba ri tshe daṅ ldan pa kā t+yā yan chen po gaṅ na ba der soṅ ba daṅ | tshe daṅ ldan pa kā t+yā yan chen pos gro (4) bźin skyes rna ba bye ba ri rgyaṅ riṅ po nas mthoṅ ṅo || 
作是念已。即便往詣迦多(26)演那所。時具壽迦多演那。遙見長者子來。 
dūrād eva dṛṣṭvā ca punaḥ śroṇaṃ koṭīkarṇam idam avocat* | 
mthoṅ nas kyaṅ gro bźin skyes rna ba bye ba ril ’di skad ces smras so || 
見(27)已即告語言。 
ehi śroṇa svāgataṃ te dṛṣṭas te śroṇa ayaṃ lokaḥ paraś ca lokaḥ | 
gro bźin skyes tshur śog | gro bźin skyes khyod ’oṅs pa legs so || gro bźin skyes khyod kyis ’jig rten ’di daṅ (5) ’jig rten pha rol mthoṅ ṅam | 
善來商主。汝今見此生死過患(28)耶。 
sa kathayati | dṛṣṭo bhadanta mahākātyāyana labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ careyam ahaṃ bhagavato ’ntike brahmacaryam* | 
btsun ba kā t+yā yan chen po mthoṅ ṅo || btsun pa kā t+yā yan chen po bdag legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po gnaṅ ma | btsun pa kā t+yā yan (6) chen po bdag bcom ldan ’das kyi spyan sṅar tshaṅs par spyod pa la spyad par ’tshal lo || 
白言聖者。我今已見。又即白言。願與出家(29)供侍聖者。斷婬怒癡修於梵行。 
sa āryeṇoktaḥ | śroṇa tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya yathāgṛhītān sandeśān samarpayeti | 
gro bźin skyes re źig sṅon gyi dam bcas pa dran par byos la tha na ji skad sbriṅ źiṅ bzuṅ ba chub par skyol śig | 
時具壽迦多(1051c1)演那言。汝可先傳彼語。然後可來出家。白言 (2)可爾。既聞聖者告已。 
sa tasyaurabhrikasya sakāśam upasaṃkrāntaḥ | bhadramukha dṛṣṭas te pitā mayā | sa kathayati | aniṣṭo ’sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* | 
de śen pa de’i druṅ du soṅ nas bźin (7) bzaṅs khyod kyi phaṅs mthoṅ ste | de na re las ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ ba yin gyis dam pa ma yin pa’i chos sdig pa spoṅ śig ces zer ro || 
即往彼村殺羊之處。到(3)其人所。告曰。汝今知不。於惡趣中。曾見汝(4)父。遣傳此語。汝可迴斯殺羊惡業非法之事。 
bhoḥ puruṣa adya mama pitur dvādaśa varṣāṇi kālagatasya | asti kaścid dṛṣṭaḥ paralokāt ' punar āgacchan* | bhadramukha eṣo ’ham āgataḥ | 
des smras pa | kye naṅ rje bdag gi pha ni śi nas deṅ du lo bcu gñis lon na | (262a1) khyod kyis ’jig rten pha rol nas slar ’oṅs pa ’ga’ mthoṅ ba yod dam | bźin bzaṅs bdag der son to || 
(5)彼乃答言。我父死來經十二年。豈有傳信別(6)生中事。汝從他聞爲自見耶。答曰我從惡趣(7)中來。 
nāsau śraddadhāti | bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asisthānādhastāt suvarṇasya kalaśaḥ pūrṇas tiṣṭhati | tam uddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya | apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet | 
de yid ma ches pa daṅ bźin bzaṅs ci ste yid mi ches na de na re khyod kyi pha’i ral gris bsad pa’i ’og na gser phye ma bum (2) pa gaṅ bźag gis de phyuṅ la bdag ñid la yun du bde bas tshim par bya ba daṅ | dus dus su ’phags pa kā t+yā yan chen po la bsod sñoms phul la | bdag cag gi miṅ nas phyuṅ ste yon bsṅo ba byos śig daṅ | des na las de bsrabs pa daṅ || (3) yoṅs su zad pa daṅ | gtugs par ’gyur ro źes zer ro || 
若不信者。汝父報言。汝屠羊處地下。有(8)一金瓶。穿取其金將爲受用。并復時時供養(9)聖者迦多演那食。稱讃我名願罪業消滅。 
sa saṃlakṣayati | na kadācid ' evaṃ mayā śrutapūrvaṃ paśyāmi saced bhūtaṃ bhaviṣyati sarvam etat satyam* | tena gatvā khanitaṃ yāvat tat sarvaṃ tat tathaiva tenābhiśraddadhītam* | 
des bsams pa | bdag gis sṅon chad ni de lta bu lan ’ga’ yaṅ ma thos na re źig bltas te gal te byuṅ bar gyur na zer ba de thams cad bden no sñam nas | des soṅ ste brkos nas ji (4) tsam na mthoṅ ba daṅ de thams cad de kho na bźin du gyur te | des yid ches par gyur to || 
然(10)此屠兒即穿地下。遂得金瓶。乃知證驗。 
tataḥ paścāt sa pāradārikasya sakāśam upasaṃkrāntaḥ | upasaṃkramya kathayati | bhadramukha dṛṣṭas te mayā pitā | sa kathayati | aniṣṭo ’sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* | sa kathayati | bhoḥ puruṣa adya mama pitur dvādaśa varṣāṇi kālaṃ gatasya | asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punar āgacchan* | bhadramukha eṣo ’ham āgataḥ | 
de’i ’og tu byi bo byed pa de’i druṅ du soṅ ste son nas smras pa | bźin bzaṅs khyod kyi pha ṅas mthoṅ ste | de na re las ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ (5) ba yin gyis dam pa yin pa’i chos sdig pa spoṅ śig ces zer ro des smras pa | kye naṅ rje bdag gi pha śi nas deṅ du lo bcu gñis lon na khyod kyis ’jig rten pha rol nas ’oṅs pa ’ga’ mthoṅ ba yod dam | bźin bzaṅs bdag der son to || 
時長 (11)者子又即往訪婬逸之子。到已告曰。我見汝(12)父。令報汝斯事。我所造業果報成熟現受衆(13)苦。斯人答曰。我父死來。經今十二年。豈從他(14)生中來爲復聞他説耶爲自見耶。長者子曰。(15)我從餓鬼中來。具見斯事 
nāsau śraddadhāti | sa kathayati | bhadramukha sacen nābhiśraddadhāsi tava pitrāgniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ | sa kathayati | tam uddhṛtyātmānaṃ samyaksukhena prīṇayāryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya | apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet* | 
de yid ma (6) ches te des smras pa | bźin bzaṅs gal te yid mi ches na pha na ra khyod kyi pha’i me thab kyi ’og na gser phye bum pa gaṅ bźag gis de phyuṅ la bdag ñid yun du bde bas tshim par bya ba daṅ | dus dus su ’phags pa kā t+yā yan chen po la bsod sñoms (7) phul la bdag cag gi miṅ nas phyuṅ ste yon bsṅo ba byos śig daṅ | des na las de bsrabs pa daṅ | yoṅs su zad pa daṅ | gtugs par ’gyur ro źes de skad zer ro || 
若不信者。汝父信(16)曰。向汝事火爐下。有二金瓶。汝應穿取受用(17)及將一分。時時供養聖者迦多演那一團之(18)食。稱讃我名願我罪業除滅。 
sa saṃlakṣayati na kadācid etan mayā śrutapūrvaṃ paśyāmi saced bhūtaṃ bhaviṣyati sarvam etat satyam* | 
des bsams pa | bdag gis de skad sṅon chad ni lan ’ga’ yaṅ mthos (262b1) na gal te byuṅ bar gyur na zer ba de thams cad bden no sñam nas | 
子即穿地乃見(19)金瓶。始知現驗。 
tena ' gatvā khanitaṃ yāvat paśyati tat sarvaṃ tat tathaiva tenābhiśraddadhītam* | 
des soṅ ste brko sa nas ji tsam na mthoṅ ba daṅ de thams cad de kho na bźin du gyur te des yid ches par gyur to || 
sa gaṇikāyāḥ sakāśam upasaṃkrāntaḥ | upasaṃkramya kathayati | bhagini dṛṣṭas te mayā mātā pitā bhrātur jāyā dāsī | te kathayanti | aniṣṭo ’sya karmaṇaḥ phalavipāko viramāsmāt pāpakād asaddharmāt* | 
de’i ’og tu gro bźin skyes rna ba bye ba ri smad ’tshoṅ ma de’i druṅ du soṅ ste (2) smras pa | sriṅ mo khyod kyi pha daṅ | ma daṅ | miṅ po daṅ | mna’ ma daṅ | bran mo dag ṅas mthoṅ ste | de dag na re las ’di’i ’bras bu rnam par smin pa ni yid du mi ’oṅ ba yin gyis dam pa ma yin pa’i chos sdig pa spoṅ śig ces zer ro || 
時長者子又往彼婬女之處(20)告言。汝復當知。我於惡趣。見汝父母兄嫂及 (21)奴。令報汝知。急悔已過惡業之事。 
sā kathayati | bhoḥ puruṣa adya mama mātāpitror dvādaśa varṣāṇi kālagatayoḥ | asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punar āgacchan* | sa kathayati | eṣo ’ham āgataḥ | 
(3) des smras pa | kye skyes bu bdag gi pha daṅ ma dag śi nas deṅ du lo bcu gñis lon na khyod kyis ’jig rten pha rol nas ’oṅs pa ’ga’ mthoṅ ba yod dam | des smras pa | bdag der son to || 
答商主曰。(22)彼並死來。經今十二年。誰復見聞。爾從何處(23)來耶。答曰。我從地獄中來 
sā na śraddadhāti | sa kathayati | bhagini sacen nābhiśraddadhāsi tava paurāṇe paitrike vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇapūrṇās tiṣṭhanti | madhye ca sauvarṇadaṇḍakamaṇḍaluḥ | te kathayanti | tam uddhṛtyātmānaṃ samyaksukhena prīṇayāryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādayāsmākaṃ ca nāmnā dakṣiṇām ādeśaya | apy evaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet* | 
de yid mches pa daṅ | des smras pa | sriṅ me gal te yid (4) mi ches na de dag na re khyod kyi pa’i sṅon gyi khaṅ pa rñiṅ pa na lcags zaṅs gser phyes gaṅ ba zuṅ bźi daṅ | dbus na gser gyi bar ba daṅ | ril pa spyi blugs yod kyis de dag phyuṅ la bdag la yun du bde bas tshim par bya ba daṅ | dus dus su ’phags pa (5) kā t+yā ya na chen po la bsod sñoms phul la | bdag cag gi miṅ nas phyuṅ ste yon bsṅo ba byos śig daṅ | des na las de bsrabs pa daṅ | yoṅs su zad pa daṅ | gtugs par ’gyur ro źes zer ro || 
若不信者。汝父母(24)言。我眠臥處床四足下。各有一金瓶。其中并(25)有金杖澡瓶。汝可穿取歡樂受用。及以時時(26)供養聖者人天所奉迦多演那。當稱讃我名願(27)我罪滅。當即穿地一如來信。 
sā saṃlakṣayati | na kadācin mayā śrutapūrvaṃ paśyāmi saced bhūtaṃ bhaviṣyati sarvam etat satyam* | tayā gatvā khanitaṃ yāvat tat sarvaṃ tat tathaiva tathābhiśraddadhītam* | 
des bsams pa | bdag gis sṅon cad (6) ni de lta bu lan ’ga’ yaṅ ma thos na blta bar bya ste | gal te byuṅ bar gyur na zer ba de thams cad bden no sñam nas | des soṅ ste brkos nas ji tsam na mthoṅ ba daṅ de thams cad de kho na bźin du gyur te yid ches par gyur to || 
śroṇaḥ koṭīkarṇaḥ saṃlakṣayati | sarvo ’yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścin mama śraddhayā gacchatīti | tena vaipuṣpitam* | tasya śiśutve suvarṇena daśanā baddhāḥ | tayāsau pratyabhijñātaḥ | syād āryaḥ śroṇaḥ koṭīkarṇaḥ eva me ' bhagini saṃjānīte | 
gro bźin skyes rna ba bye ba ris bsums (7) pa | ’jig rten ’di dag thams cad ni gser gyis yid ches gyis | bdag la ni ’ga’ yaṅ yid ches par ma gyur to sñam nas des ’dzum phyuṅ ba daṅ | de byis pa na mche ba gser gyis brgyan pa de des ṅo śes par gyur nas dpon po gro bźin skyes rna ba bye ba ri yin (263a1) nam | sriṅ mo bdag ni skye bo dag gis te ltar śes so || 
時長者子笑曰。(28)人皆信金。不信我語。因笑露齒。女見金齒。乃(29)知斯人是彼長者之子。問曰。聖者。仁豈不是(1052a1)婆羅仙子耶。報曰。衆人皆道我是。 
tayā gatvā tasya mātāpitṛbhyām ārocitam* | amba tāta koṭīkarṇo ’bhyāgata iti | anekais teṣām ārocitam* | te na kasyacit* śraddhayā gacchanti | te kathayanti | putri tvam apy asmākam utprāsayasi | yāvad asau svayam eva gataḥ | tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ | hiraṇyasvaro ’sau | sa taiḥ svareṇa pratyabhijñātaḥ | tau kaṇṭhe pariṣvajya ruditum ārabdhau | teṣāṃ vāṣpeṇa paṭahāni sphuṭitāni | draṣṭum ārabdhau | 
de soṅ nas de’i pha ma la yab yum gro bźin skyes rna ba bye ba ri mchis so źes sbran pa na sla du ma źig gis sbran na yaṅ de dag yid ma ches nas | ji tsam na de raṅ ñid ’oṅs te yab yum (2) phyag ’tshal lo źes smras pa daṅ | de dbyig giṅ ro can źig pas de gñis kyis skaṅ las ṅo śes nas de gñis kyis de’i ma gul nas ’jus te du bar brtsams pa daṅ | de gñis mchi ma byuṅ bas mig gi liṅ tog byid nas blta bar brtsams so || 
其女即走 (2)往至其家。切報父母。父母聞已。當由未信。其(3)長者子自往家中。作謦咳聲。父母猜覺。乃知(4)是子。即抱子頭。號聲大哭。父母先盲。因哭眼(5)膜除。得見子面。 
sa kathayati | amba tātānujānīdhvaṃ pravrajiṣyāmi samag eva śraddhayā agārād anāgārikam* | 
des (3) smras pa | yab yum bdag yaṅ dag par khyim nas khyim med par rab tu ’byuṅ gis gnaṅ bar mdzod cig | 
時長者子白父母。我欲出家。(6)願見賜許。 
tau kathayataḥ | putrāvāṃ tvadīyena śokena rudantāv andhībhūtau | idānīṃ tvam evāgamya cakṣuḥ pratilabdham* | yāvad āvāṃ jīvāvas tāvan na pravrajitavyam* | yadā kālaṃ kariṣyāvas tadā pravrajiṣyasi | 
de gñis kyis smras pa | bu khyod kyi mya ṅan daṅ dud mos bdag cag mig ljoṅs par gyur pa las | da khyod ñid ’oṅs nas bdag cag gi mig (4) sor chud kyis | bdag ji srid gson pa de srid du rab tu ma ’byuṅ bar nam śi bar gyur pa de’i tshe rab tu byuṅ śig | 
父母告曰。比者爲汝眼目雙盲。我(7)等命存已來。不得出家。二倶死後隨汝所欲。 
tenāyuṣmanto mahākātyāyanasyāntikād dharmaṃ śrutvā srotaāpattiphalaṃ sākṣātkṛtaṃ mātāpitarau ca śaraṇāgamanaśikṣāpadeṣu pratiṣṭhāpitau | 
des tshe daṅ ldan pa kā t+yā ya na chen po’i druṅ du chos mñan pas rgyun du źugs pa’i ’bras bu mṅon sum du byas so || pha daṅ ma gñis kyaṅ (5) skyabs su ’gro ba daṅ bslab pa’i gźi rnams la bkod do || 
(8)時長者子雖復在家。而常學讀誦。遂證預流(9)果。 
āgamacatuṣṭayam adhītam* | ' sakṛdāgāmiphalaṃ sākṣātkṛtam* | mātāpitarau satyeṣu pratiṣṭhāpitau | {abhidharmmam adhītaṃ anāgāmiphalaṃ sākṣātkṛtaṃ)] 
luṅ bźin rtogs par byas te lan gcig phyir ’oṅ ba’i ’bras bu mṅon sum du byes so || pha daṅ ma gñis kyaṅ bden pa rnams la bkod do || 
復爲父母説四眞諦法。父母聞已以慧金(10)剛杵。摧破二十種薩迦耶見山證預流果。 
apareṇa samayena tasya mātāpitarau kālagatau | sa taṃ dhanajātaṃ dīnānāthakṛpaṇavanīpakebhyo datvā daridrān adaridrān kṛtvā yenāyuṣmān mahākātyāyanas tenopasaṃkrāntaḥ | upasaṃkramyāyuṣmato mahākātyayanasya pādau śirasā vanditvā ekānte ’sthāt* | 
dus gźan źig na de’i pha daṅ ma śi nas des (6) nor de dag phoṅs pa daṅ | mgon med pa daṅ || bkren pa daṅ | ñam thag pa rnams la byin te | bkren pa phal mo che źig dbul bor nas tshe daṅ ldan pa kā t+yā ya na chen po gaṅ na ba der soṅ ste phyin nas tshe daṅ ldan pa kā t+yā ya na chen po’i rkaṅ ba gñis la (7) mgo bos phyag byas nas phyogs gcig tu ’dug go || 
於 (11)後父母二倶身亡。干時長者子悲愁離別戀(12)父母故。廣行布施修諸福業已。往詣聖者迦(13)多演那所。 
ekānte sthitaḥ śroṇaḥ ' koṭīkarṇaḥ āyuṣmantaṃ mahākātyāyanam idam avocat* | 
phyogs gcig tu ’dug nas gro bźin skyes rna ba bye ba ris tshe daṅ ldan pa kā t+yā ya na chen po la ’di skad ces smras so || 
頭面頂禮白言。 
labeyāham ārya mahākātyāyana svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | yāvac careyam ahaṃ bhagavato ’ntike brahmacaryam* | sa āyuṣmatā mahākātyāyanena pravrājitaḥ | tena pravrajya mātṛkādhītā | anāgāmiphalaṃ sākṣātkṛtam* | 
’phags pa kā tā ya na chen po bdag legs par gsuṅs pa’i chos ’dul ba la (263b1) rab tu byuṅ ba daṅ bsñen par rdzogs te dge sloṅ gi dṅos po gnaṅ na | bcom ldan ’das kyi spyan sṅar tshabs par spyod pa spyad par ’tshal lo || che daṅ ldan pa kā t+yā ya na chen pos de rab tu phyuṅ ṅo || des rab tu phyuṅ nas ma mo rtogs bur byas te | phyir (2) mi ’oṅ ba’i ’bras bu mṅon sum du byas so || 
聖者。願於善説法(14)律中。而爲出家。修行梵行并受近圓。爾時聖(15)者既觀察已。即與億耳出家。而爲求寂證一(16)來果。 
aśmāparāntakeṣu janapadeṣu alpabhikṣukaṃ kṛcchreṇa daśavargo gaṇaḥ paripūrayate | sa traimāsīṃ śrāmaṇero vidhāritaḥ | 
rdo can źes bya ba’i yul gyi mtha’ na dge sloṅ gi tshogs ñur ste graṅs bcur bskaṅ ba dga’ nas | des de zla ba gsum du dbe tshul du bźag go || 
時彼住處。是其邊地。少有苾芻。難得受(17)具且爲求寂。所有求寂行法悉已教之。證不(18)還果。 
dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ | yaś cāṣāḍhyāṃ varṣopanāyikāyāṃ yaś ca kārtikyāṃ paurṇamāsyām* | 
chos ñid kyis saṅs rgyas bcom ldan ’das rnams (3) kyi ñan thos rnams kyi ’dus pa ni gñis su ’gyur te | ’dus pa chen po ni dbyar zla ’briṅ po’i dbyar ñe bar sgrub pa la gaṅ yin pa daṅ | ston zla ’briṅ po’i ña la gaṅ yin pa’o || 
諸佛常法歳二大會。一切苾芻悉皆來(19)集。言二時者。所1爲春末及以夏後凡有大小(20)聲聞等衆。普皆雲集。 
tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃs tān uddeśayogamanasikārān udgṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣām upagacchanti | 
de la gaṅ dag dbyar zla ’briṅ po’i dbyar ñe bar sgrub pa la ’dus pa de (4) dag ni yid la byed pa’i khyad par de daṅ de dag bzuṅ nas chub par byas te groṅ daṅ | groṅ khyer daṅ | groṅ rdal daṅ | yul ’khor daṅ | rgyal po’i pho braṅ ’khor de daṅ de rnams su dbyar gnas par dam ’cha’o || 
ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatam ārocayanti | uttare ca paripṛcchanti | evam eva mahāśrāvakāṇām api | 
gaṅ dag sotana zla ’briṅ po’i ña (5) la ’dus pa de dag ni ji ltar rtogs pa dag smras nas goṅ ma dag ’dri bar byed de || ñan thos chen po rnams kyi yaṅ de daṅ ’dra’o || 
atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃs tān uddeśayogamanasikāraviśeṣān udgṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣām upagatās 
de nas tshe daṅ ldan pa kā t+yā ya na chen po’i lhan cig gnas pa daṅ | ñe gnas kyi dge sloṅ dag gis yid la byed pa’i (6) khyad par de daṅ de dag bzuṅ nas chub par byas te groṅ daṅ | groṅ khyer daṅ | groṅ rdal daṅ | yul ’khor daṅ | rgyal po’i pho braṅ ’khor de daṅ de rnams su dbyar gnas par dam bcas so || 
具壽聖者迦多演那弟 (21)子。及諸苾芻等。在於餘處三月安居。 
te trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ yenāyuṣmān mahākātyāyanas tenopasaṃkrāntāḥ | upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte ' niṣaṇṇāḥ | ekānte niṣadya yathādhigatam ārocayanti uttare ca paripṛcchanti | daśavargo gaṇaḥ paripūrṇaḥ | sa tenopasaṃpāditaḥ | 
de dag gis dbyar zla ba gsum po dag ’das nas chos (7) gos byas pa daṅ ldan chos gos zin pa daṅ ldan nas | lhuṅ bzed daṅ chos gos thogs te tshe daṅ ldan pa kā t+yā ya na chen po gaṅ nab der doṅ ste phyin nas | tshe daṅ ldan pa kā t+yā ya na chen po’i rkaṅ pa gñis la mgo bos phyag byas te phyogs gcig tu ’dug (264a1) nas de dag gis ji ltar rtogs pa dag smras te | goṅ ma dag kyaṅ ’dri’o || tshogs kyi graṅs kyaṅ bcur bskaṅs nas des de bsten par rdzogs par byas so || 
安居既(22)竟洗浣衣訖。著衣持鉢漸漸遊行。往婆索婆(23)村。方滿十衆。時聖者迦多演那。即與億耳近(24)圓。 
tena piṭakatrayam adhītam* | sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttas traidhātukavītarāgo samaloṣṭrakāṃcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo ’vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ | 
des ste snod gsum rtogs par byas nas ñon moṅs pa thams cad spaṅs (2) śiṅ dgra bcom pa mṅon sum du byas te dgra btsam par gyur nas khams gsum gyi ’dod chags daṅ bral ba gyo mo daṅ gser du mñam pa | nam mkha’ daṅ lag mthal du mñam pa’i sems tsan dan daṅ ste’ur mñam pa | rig pas ma rig ba’i sgo ṅa’i (3) sbubs dral ba | rig pa daṅ | mṅon par śes ba daṅ | so so yaṅ dag par rig pa thob pa | srid pa daṅ | rñed pa daṅ | chags pa daṅ | bkur sti las phyir phyogs pa | dbaṅ po ñe dbaṅ po’i lha daṅ bcas pa rnams kyis mchod par bya (4) ba daṅ | rjed par bya ba daṅ | mṅon du smra bar bya bar gyur to || 
既近圓已。所有律行悉皆教學。斷諸煩惱(25)證無學果。既獲果已堪受人天上妙供養。如(26)上廣説。 
athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanaṃ yāvat tāvat paryupāsyāyuṣmantaṃ mahākātyāyanam idam avocan* | 
de nas tshe daṅ ldan pa kā t+yā yan chen po’i 00cig gnas pa daṅ | ñe gnas kyi dge sloṅ rnams kyis tshe daṅ ldan pa kā t+yā ya na chen po la bsñen bkur byas nas | tshe daṅ ldan pa kā t+yā ya na (5) chen po la ’di skad ces smras so || 
時諸苾芻等。往聖者迦多演那所白(27)言。 
dṛṣṭo ’smābhir upādhyāya paryupāsitaś ca | gacchāmo vayaṃ bhagavantaṃ paryupāsiṣyāmahe | vatsa evaṃ kurudhvam* | paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksaṃbuddhāḥ | 
mkhan po ni bdag cag gis mthoṅ ste | bsñen bkur yaṅ bgyis lags kyis | bcom ldan ’das la bdag cag rnams bsñen bkur bgyid du mcho’o || bu dag de bźin du gyis śig | de bźin gśegs pa (6) dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rnams ni bsñen bkur bya ba kho na yin no || 
大徳比住此間。供養聖者。所有事法悉皆(28)作了。今欲禮覲大師世尊。聖者報言。善哉隨(29)去。既蒙許已。嚴持衣鉢。往室羅筏城。 
tena khalu punaḥ samayena śroṇaḥ koṭīkarṇas tasyām eva parṣadi saṃniṣaṇṇo ’bhūt saṃnipatitaḥ | 
de’i tshe gro bźin skyes rna ba bye ba ri ’khor de ñid kyi naṅ du tshogs śiṅ ’dug par gyur to || 
athāyuṣmān śroṇaḥ koṭīkarṇa utthāyāsanād ekāṃsam uttarāsaṃgāṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanas tenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanam idam avocat* | 
de nas tshe daṅ ldan pa gro bźin skyes rna ba bye ba ri stan las laṅs nas (7) bla gos brag pa gcig tu gzar te | bus mo g-yas pa’i lha ṅa sa la btsugs nas tshe daṅ ldan pa kā t+yā ya na chen po la ’di skad ces smras so || 
于時聖(1052b1)者億耳。從坐而起整衣服合掌恭敬。白迦多 (2)演那言。 
dṛṣṭo mayopādhyāyānubhāvena ' sa bhagavān dharmakāyena no tu rūpakāyena | gacchāmy upādhyāya rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi | 
bdag gis mkhan po yaṅ mthoṅ || bcom ldan ’das kyar chos kyi skur ni mthoṅ na | gzugs kyi (264b1) sku ma mthoṅ bas | mkhan po bcom ldan ’das kyi gzugs kyi sku ltar mchi’o || 
鄔波馱耶。我有諮白。願見聽許。我今(3)但見鄔波馱耶。未見世尊。雖見法身。未見色(4)身。若親教聽我見如來色身相好者。今亦欲(5)去。 
sa āha | evaṃ vatsa ' kuruṣva | durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksaṃbuddhāḥ tadyathā audumbarapuṣpam* | 
bu de bźin du gyis śig | de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas mthoṅ pa ni rñed par dka’ ste | dper na me tog u dum bā ra daṅ | (2) mtshuṅs so || 
是時聖者迦多演那告億耳曰。諸佛如來。(6)難可得見。時久乃逢。如鄔曇花。 
asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca pañca praśnāni ca pṛccha | 
bcom ldan ’das kyi źabs mgo bos phyag byos la | bdag gi tshig ’dis reg par spyod dam źes bya ba’i bar daṅ | źu ba lṅa po ’di dag kyaṅ źus śig | 
汝今欲去。宜(7)可知時。迦多演那告言。汝至世尊所。代我頭(8)面禮足問訊世尊。少病少惱起居輕利安樂(9)住不。并持五事往白世尊。 
aśmāparāntakeṣu bhadanta janapadeṣu alpabhikṣukaṃ kṛcchreṇa daśavargagaṇaḥ paripūryate | tatrāsmābhiḥ kathaṃ pratipattavyam* | kharā bhūmir gokaṇṭakādhānā | aśmāparāntakeṣu janapadeṣu idam evaṃrūpam āstaraṇaṃ pratyāstaraṇaṃ tadyathā ajacarma gocarma mṛgacarma cchāgacarma | tad anyeṣu janapadeṣv idam evaṃrūpam āstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ | evam evāśmāparāntakeṣu janapadeṣv idam evaṃrūpam āstaraṇaṃ pratyāstaraṇaṃ ' tadyathā ajacarma pūrvavat* | 
btsun pa rdo can źes bgyi ba’i yul gyi mtha’ na dge sloṅ ñuṅ bas graṅs (3) bcuṅ bskaṅ pa dka’ na de la ji ltar bdag gis bsgrub par bgyi | btsun pa ba laṅ gi rjes kyis sa rtsub por gyur pa daṅ | rdo can źes bgyi ba’i yul gyi mtha’ na ’di lta bu’i gdiṅ ba daṅ | dgab pa ’di lta ste | lug gi bags pa daṅ | ba’i ko ba (4) daṅ | ri dgas kyi bags pa daṅ | ra’i bags pa las bgyid do || ji ltar yul gźan dag na ’di lta bu’i gdiṅ ba daṅ | dgab pa ’di lta ste | bal stan daṅ | śiṅ śun gyi stan daṅ | srin bal gyi stan daṅ | ras bal gyi stan dag mchis pa de (5) bźin du rdo can źes bgyi ba’i yul gyi mtha’ na ’di lta bu’i gdiṅ ba daṅ | dgab pa ’di lta ste | lug gi pa gas la daṅ źes bya ba goṅ ma bźin no || 
婆索婆村。地是邊(10)國。有欲近圓。十衆難得。又彼國人常以水澡 (11)洗爲淨。其地堅鞕。牛若行時有脚迹。不同諸(12)國地土柔軟。又東國人用如是臥具。所謂羖(13)羊皮。鹿皮。牛皮等。若有苾芻。與餘苾芻送衣。(14)聞有衣來。而未入手。恐犯過十日捨罪。不知(15)云何。將此2請縁具白世尊。世尊有教。我敬(16)奉行。 
udakaśuddhikā manuṣyā snānasamudācārāḥ | bhikṣur bhikṣoś cīvarakāṇi preṣayati | itaś cyutāni tatrāsaṃprāptāni | kasyaitāni naisargikāṇi | adhivāsayaty āyuṣmān śroṇaḥ koṭīkarṇa āyuṣmato mahākātyāyanasya tūṣṇīṃbhāvena | 
chus ’dag par ’tshal ba’i mi rnams rtag par khrus la spyod pa daṅ | dge sloṅ gis dge sloṅ la (6) chos gos bskur ba tshu rol nas ni spags la der ni ma mchis na | de gaṅ la spaṅ ba’i ltuṅ byed du ’gyur źes źus śig | tshe daṅ ldan pa gro bźin skyes rna ba bye ba ris caṅ mi smra bas tshe daṅ ldan pa kā t+yā ya na chen po las mñan to || de nas tshe daṅ ldan pa gro (7) bźin skyes rna ba bye ba ris che daṅ ldan pa kā t+yā ya na chen po’i rkaṅ pa gñis la mgo bos phyag byas nas tshe daṅ ldan pa kā t+yā ya na chen po’i druṅ nas soṅs ṅo || 
是時億耳一心專念。既辭師已。 
athāyuṣmān śroṇaḥ koṭīkarṇas tasyā eva rātrer atyāyāt pūrvāhṇe nivāsya pātracīvaram ādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat* | yāvad anupūrveṇa śrāvastīm anupṛaptaḥ | 
de nas tshe daṅ ldan pa gro bźin skyes rna ba bye ba ri de ñid kyi mtshan mo ’das nas sṅa dro’i dus su śam thabs bgos (265a1) lhuṅ bzed daṅ chos gos thogs nas gnas pa źes bya ba’i groṅ du bsod sñoms la źugs te | ji tsam na rim gyis mñan yod du phyin to || 
其夜在(17)彼村宿。至明清旦。著衣持鉢漸漸遊行。乞食(18)已訖。至於食後。別其主人。還臥具竟。執持衣(19)鉢。往室羅筏城。隨路而去。經諸村落。方達彼(20)城至逝多林。 
athāyuṣmān śroṇaḥ koṭīkarṇaḥ pātracīvaraṃ pratiśāmayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya vanditvaikānte niṣaṇṇaḥ | 
de nas tshe daṅ ldan pa gro bźin skyes rna ba bye ba ri lhuṅ bzed daṅ chos gos mkhos su phab nas rkaṅ (2) pa gñis bkrus te | bcom ldan ’das gaṅ na ba der doṅ ste phyin nas bcom ldan ’das kyi źabs gñis la mgo bos phyag byas te phyogs gcig tu ’dug go || 
安置衣鉢洗手足訖。即往頂禮 (21)世尊。 
tatra bhagavān āyuṣmantam ānandam āmantrayate sma | gacchānanda tathāgatasya śroṇasya ca koṭīkarṇasyaikavihāre mañcaṃ prajñapaya | evaṃ bhadantety āyuṣmān ānandas tathāgatasya śroṇasya ca koṭīkarṇasya yāvat prajñapya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavantam idam avocat* | 
de nas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo la bka’ stsal ba | kun (3) dga’ bo soṅ la de bźin gśegs pa daṅ | gro bźin skyes rna ba bye ba ri gtsug lag khaṅ gcig tu khri śoms śig | che daṅ ldan pa kun dga’ bos btsun pa bka’ bźin ’tshal źes bcom ldan ’das kyi ltar mñam nas | de bźin gśegs pa (4) daṅ gro bźin skyes rna ba bye ba ri gtsug lag khaṅ gcig tu khri bśams nas bcom ldan ’das gaṅ na ba der soṅ ste phyin nas | bcom ldan ’das la ’di skad ces gsol to || 
爾時世尊爲諸四衆及諸天龍鬼神國(22)王大臣沙門婆羅門等説法。佛既遙見億耳(23)從遠方來。而告阿難陀曰。可於房内與敷億(24)耳床褥臥具。阿難奉教。即往敷床臥具。既敷(25)設已白世尊曰。 
prajñapto bhadanta tathāgatasya śroṇasya ca koṭīkarṇasyaikavihāre mañco yasyedānīṃ bhagavān kālaṃ manyate | 
btsun pa de bźin gśegs pa daṅ gro bźin skyes rna ba bye ba ri gtsug lag (5) khaṅ gcig tu khri bśams lags te | bcom ldan ’das da de’i dus lṅa bab pa lags so || 
願聖知時佛既洗足入於房(26)内。右脇而臥。兩足相壘。作光明相。正念當(27)起如是作意。 
atha bhagavān yena śroṇasya koṭīkarṇasya vihāras tenopasaṃkrānto yāvad vihāraṃ praviśya niṣaṇṇaḥ | yāvat ' pratimukhaṃ smṛtim upasthāpya | 
de nas bcom ldan ’das daṅ gro bźin skyes rna ba bye ba ri gtsug lag khaṅ gaṅ na ba der gśegs te byon nas | gtsug lag khaṅ gi phyi rol du źabs (6) gñis bkrus te gtsug lag khaṅ du źugs nas dgoṅs pa mṅon du bźag ste bźugs so || 
athāyuṣmān api śroṇaḥ koṭīkarṇo bahir vihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkam ābhujya yāvad ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya | tāṃ khalu rātriṃ bhagavān āyuṣmāṃś ca śroṇaḥ koṭīkarṇa āryasya tūṣṇīṃbhāvenātināmitavān* | 
tshe daṅ ldan pa gro bźin skyes rna ba bye ba ri yaṅ gtsug lag khaṅ gi phyi rol du rkaṅ pa gñis bkrus nas gtsug lag khar gi phyi rol du rkaṅ pa gñis bkrus nas gtsug lag khaṅ du du źugs te skyil mo kruṅ bcas lus (7) bsraṅ nas dran pa mṅon du phyogs par bźag nas ’dug ste | bcom ldan ’das daṅ tshe daṅ ldan pa gro bźin skyes rna ba bye ba ri ’phags pa’i mi smra bas de’i mtshan mo ’das par mdzad do || 
爾時億耳。於寺門外。洗足已入(28)房安置。同前右脇而臥。作光明相。念當早起。(29)如是作意。而於夜中。竟無言語。默然而住。夜(1052c1)欲已過。億耳即便結跏趺坐。直身定意。正念 (2)現前。 
atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭīkarṇam āmantrayate sma | pratibhātu te śroṇa dharmo yo mayā svayam abhijñāyābhisaṃbudhyākhyātaḥ | 
de nas bcom ldan ’das kyis nam naṅs su ñe ba na tshe daṅ ldan pa gro (265b1) bźin skyes rna ba bye ba ri la bka’ stsal pa | gro bźin skyes chos gaṅ la bdag gis mṅon par śes te mṅon par saṅs rgyas nas gsuṅs pa la khyod spobs par gyis śig | 
佛告億耳苾芻。汝可誦我所説經律。如(3)我成道所説之者。 
athāyuṣmān śroṇo bhagavatā kṛtāvakāśaḥ aśmāparāntikayā svaraguptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthāmunigāthāsthaviragāthāsthavirīgāthārthavargīyāṇī ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti | 
de nas gro bźin skyes rna ba bye ba ri bcom ldan ’das kyis skabs phye ba daṅ rdo can (2) źes bya ba’i mtha’i dbyaṅs kyi ṅa ros ched du brjod pa daṅ | pha rol ’gro byed daṅ | bden pa mthoṅ ba daṅ | ri gnas kyi tshigs su bcad pa daṅ | thub pa’i tshigs su bcad pa daṅ | gnas brtan gyi tshigs su bcad pa daṅ | gnas brtan ma’i tshigs (3) su bcad pa daṅ | don gyi tshoms kyi mde sde dag gsaṅ bstod de bton to || 
即教誦經。億耳既誦經已。 
atha bhagavān śroṇasya koṭīkarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭīkarṇam idam avocat* | ' sādhu sādhu śroṇa madhuras te dharmo bhāṣitaḥ praṇītaś ca yo mayā svayam abhijñāyābhisaṃbudhyākhyātaḥ | 
de nas bcom ldan ’das kyis gro bźin skyes rna ba bye ba ris brjod pa rdzogs par mkhyen nas tshe daṅ ldan pa gro bźin skyes rna ba bye ba ri la ’di skad ces bka’ stsal to || gro bźin skyes (4) khyod kyis gaṅ la bdag gis mṅon par śes ti mṅon par saṅs rgyas nas gsuṅs pa’i chos gya nom pa daṅ sñan par bsgrags pa legs so || 
(4)佛即讃言。善哉善哉。汝所誦經極爲清淨微(5)妙。 
athāyuṣmataḥ śroṇasya koṭīkarṇasyaitad abhavat* | ayaṃ me kālo bhagavata upādhyāyasya vacasārādhayitum iti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedam avocat* | 
de nas tshe daṅ ldan pa gro bźin skyes rna ba bye ba ri ’di sñam du sems te | da bcom ldan ’das la bdag gi mkhan (5) pos phrin gsol ba smra ba’i dus la bab po sñam du rig nas stan las laṅs te bla gos phrag pa gcig tu gzar nas | bcom ldan ’das ga la ba de logs su thal mo sbyar ba btud te | bcom ldan ’das la ’di skad ces gsol to || 
時億耳即作是念。鄔波馱耶令我請者。今(6)正是時。如鄔波馱耶所問之事。今應請之。作(7)是念已。即從座起。頂禮佛足白言 
aśmāparāntakeṣu janapadeṣu vāsavagrāmake bhadanta mahākātyāyanaḥ prativasati ' yo me upādhyāyaḥ | 
btsun pa rdo can źes (6) bgyi ba’i yul gyi mtha’ gnas pa źes bgyi ba’i groṅ na | btsun pa kā t+yā ya na chen po mchis pa de bdag gi mkhan po lags te | 
大徳。我住(8)處阿濕婆蘭。徳伽國。婆索婆村。其地邊方。彼(9)有聖者迦多演那。是親教師。 
sa bhagavataḥ pādau śirasā vandate ’lpābādhatāṃ laghūtthānatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca pañca ca praśnāni pṛcchati | vistareṇoccārayitavyāni | 
de yaṅ bcom ldan ’das kyi źabs la phyag ’tshal te | gnod pa chuṅ ṅam | ñam ṅa ba ñuṅ ṅam | bskyod pa yaṅ (7) ṅam | ’tsho ’am | stobs daṅ bde ba daṅ ñam pa ba ma mchis pas bde ba la reg par spyod dam źes sñun gsol lags so || gro bźin skyes dge sloṅ kā t+yā ya na bde bar gyur cig | źu ba lṅa po dag kyaṅ rgyas par brjod par bya’o || 
稽首頂禮佛足。(10)問訊世尊少病少惱起居輕利安樂住不。并 (11)以五事請問世尊。彼國是邊地。十衆近圓。極(12)爲難得。又彼國人。常以洗浴。以爲清淨。彼國(13)地土。極惡堅硬。牛&T050460;足迹。日曬乾已。人行不(14)得。不同餘國。彼國常用如是臥具。毛蓐。羊(15)皮。鹿皮。牛皮。羖羊皮。以爲臥具。若苾芻與(16)餘苾芻送衣。聞有衣來。而未入手。過十日。恐(17)成犯捨。不知云何 
atha bhagavān śroṇaṃ koṭīkarṇam idam avocat* | akālas te śroṇa praśnavyākaraṇāya | saṃghamadhye praśnaḥ pṛcchyeta | tatra kālo bhaviṣyati praśnasya vyākaraṇāya | 
de nas bcom ldan ’das (266a1) kyis gro bźin skyes rna bye ba ril ’di skad ces bka’ stsal to || gro bźin skyes re źig ṅas źu ba ’di luṅ bstan pa’i dus la ma bab kyis dge ’dun gyi naṅ du źu ba źus śig daṅ der khyod kyi źus luṅ bstan pa’i dus la bab po || 
佛告億耳苾芻。汝所問者。(18)今非是時。我今不説。且置是事。當於衆中問(19)我於大衆之中。爲汝決疑既至平旦。 
 
atha bhagavān kālyam evotthāya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | 
de nas (2) bcom ldan ’das naṅ par sṅar bźeṅs nas dge sloṅ gi dge ’dun gyi guṅ la gdan bśams pa ñid la bźugs so || 
佛即起(20)來衆中。就座而坐。佛既坐已。 
athāyuṣmān śroṇaḥ koṭīkarṇo yena bahagvāṃs tenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte ’sthāt* | ekāntasthito bhagavantam idam avocat* | 
de nas tshe daṅ ldan pa gro bźin skyes źes bya ba nas phyogs gcig tu ’dug go źes bya ba’i bar du ste | gro bźin skyes rna ba bye ba ris (3) bcom ldan ’das la ’di skad ces gsol to || 
時億耳苾芻即 (21)從座起。整理衣服合掌頂禮世尊。白言。 
aśmāparāntakeṣu janapadeṣu vāsavagrāmake bhadanta mahākātyāyanaḥ prativasati yo me upādhyāyaḥ | sa bhagavataḥ pādau śirasā vandate ’lpābādhatāṃ pṛcchati yāvat sparśavihāratāṃ ca pañca ca praśnāni vistareṇārocayati yathā pūrvam uktāni yāvat kasya naisargikāṇi | 
btsun pa rdo can źes bgyi ba’i yul gyi mtha’ na gnas pa źes bgyi ba’i groṅ na btsun pa kā t+yā ya na chen po mchis pa de bdag gi mkhan po lags te | de yaṅ bcom ldan ’das kyi źabs la źes (4) bya ba nas bde ba la reg par spyod dam źes bya ba’i bar du’o || źu ba lṅa po goṅ du ji skad du spaṅ ba’i ltuṅ byed kyi bar brjod pa yaṅ rgyas par gsol to || 
東方(22)邊國婆索婆聚落。聖者迦多演那在彼而住。(23)是我鄔波馱耶。頭面禮佛足。問訊世尊。少病(24)少惱。起居輕利。安樂住不彼國邊方。欲受近(25)圓。十衆難得。彼國人民。常以水洗浴。便爲清(26)淨。國内地土。極爲堅硬牛行&T050460;地足迹。日曬(27)乾已。人行不得。不同餘國。國法復用如是臥(28)具。所謂羊毛羊皮。鹿牛羖羊等皮。以爲臥具。(29)有苾芻遣信與苾芻衣。聞有衣來。其衣未至。(1053a1)便過十日。恐犯捨墮。不知云何。 
bhagavān āha | tasmād anujānāmi | pratyantimeṣu janapadeṣu vinayadharapañcamena gaṇenopasaṃpadā | sadā snānam* | ekapalāśike upānahe dhārayitavye na dvipuṭe na tripuṭe | sā cet kṣayadharmiṇī bhavati argalakaṃ datvā dhārayitavye9
bcom ldan ’das kyis bka’ stsal pa | de’i phyir rjes su gnaṅ ste | yul mtha’ ’khob rnams (5) su ’dul ba ’dzin pa daṅ lṅa’i tshogs kyis bsñen par rdzogs pa daṅ | rtag tu khrus byas pa daṅ | mchil lham rim gcig pa bcaṅ bar bya ste | rim gñis pa ma yin | rim gsum pa ma yin no || gal te zad par gyur na lhan bas btab ste (6) bcaṅ bar bya’o || ko ba bcaṅ par bya’o || 
爾時世尊。以 (2)此因縁。告諸苾芻曰。從今已後。聽諸苾芻。於(3)邊方國。持律苾芻五人。得爲近圓。邊方地土(4)惡處。開著一重革屣。不得二重三重。底若穿(5)破應補。 
bhikṣur bhikṣoś cīvarakāṇi preṣayati itaś cyutāni tatrāsaṃprāptāni na kasyacin naisargikāṇi | ' 
dge sloṅ gis dge sloṅ la chos gos bskur ba tshu rol nas ni spaṅs la der ma phyin na gaṅ la yaṅ spaṅ ba’i ltuṅ byed du mi ’gyur ro || 
若苾芻遣信送衣。與餘苾芻。彼未得(6)衣。無犯捨罪。 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yad uktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamena gaṇenopasaṃpadā | tatra katamo ’ntaḥ katamaḥ pratyantaḥ | pūrveṇopālin puṇḍravardhanaṃ nāma nagaraṃ tasya pūrveṇa puṇḍrakakṣo nāma dāvaḥ | so ’ntaḥ | tataḥ pareṇa pratyantaḥ | dakṣiṇena śarāvatī nāma nagarī10 | tasyāḥ pareṇa śarāvatī nāma nadī | so ’ntaḥ | tataḥ pareṇa pratyantaḥ | paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau | so ’ntaḥ | tataḥ pareṇa pratyantaḥ | uttareṇa uśīragiriḥ | so ’ntaḥ | tataḥ pareṇa pratyantaḥ | 
bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa (7) bcom ldan ’das kyis yul mtha’ ’khob rnams su ’dul ba ’dzin pa daṅ lṅa’i chogs kyis bsñen par rdzogs par bya’o źes gaṅ gsuṅs pa de la dbus ni gaṅ lags | mtha’ ’khob ni gaṅ lags | ñe ba ’khor śar phyogs na li kha ra śiṅ ’phel (266b1) źes bya ba’i groṅ yod pa de’i śar phyogs na li kha ra tshaṅ tshiṅ źes bya ba’i tshal yod de de ni dbus so || de pan chad ni mtha’ ’khob bo || lho phyogs na ’dam bu can źes bya ba’i groṅ yoṅ ba de’i pha rol na ’dam bu can źes bya ba’i chu bo yod pa de ni (2) dbus so || de phan chad ni mtha’ ’khob bo || nub phyogs na bram ze’i groṅ ka pa daṅ ñe ba’i ka ba dag yod de de ni dbus so || de phan chad ni mtha’ ’khob bo || byaṅ phyogs na u śi ri’i ri źes bya ba yod de de ni dbus so || de phan chad na mtha’ (3) ’khob bo || 
時具壽鄔波離在於衆中。從座(7)而起整理衣服。合掌白佛言。世尊大徳。向開(8)邊方持律五人近圓。不知從何處以來。是邊(9)方處。佛言。從此東方。有奔荼林。彼有水。名(10)曰奔荼。從此已去。名爲邊國。南方有國。名攝 (11)伐羅佛底。有水亦名攝伐羅佛底。從此已外。(12)亦名邊方。西方有國。名窣吐奴。鄔波窣吐奴(13)婆羅門村。此外名邊方。北方有山。名嗢尸羅。(14)此山之外。名曰邊方。 
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti | kiṃ bhadanta āyuṣmatā śroṇena koṭīkarṇena karma kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jāto ratnapratyuptikayā karṇe āmuktikayā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | 
dge sloṅ rnams the tshom skyes nas the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa | btsun pa tshe daṅ ldan pa gro bźin skyes rna ba bye ba ris las ci źig bgyis na las de’i rnam par smin par phyug pa nor maṅ ba loṅs spyod che (4) ba’i rigs daṅ rin po ches spras pa’i rna cha rna ba la thogs śiṅ btsas la | ṅan soṅ mthoṅ źiṅ bcom ldan ’das kyi bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs te dgra bcom pa ñid mṅon sum du bgyis lags | bcom ldan ’das kyis (5) bka’ stsal pa | dge sloṅ dag gro bźin skyes rna ba bye ba ri ñid kyis sṅon gyi tshe rabs gźan rnams su źes bya ba nas | lus can dag la ’bras bur ’gyur źes bya ba’i bar goṅ ma bźin du’o || 
諸苾芻等生疑。白佛言。(15)世尊此億耳苾芻。曾作何業。生大富貴家。財(16)寶無量。於母胎中。耳上自然有此妙寶耳璫。(17)價直無量。復得出家近圓不見世尊。得無學(18)果。斷除煩惱。 
bhagavān āha | bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ kāśyapo nāma tathāgato ’rhan samyaksaṃbuddho bhagavāñ chāstā loka utpannaḥ | 
dge sloṅ dag sṅon byuṅ ba skye dgu rnams kyi tshe lo ñi khri thub pa (6) na bā rā ṇa sī’i groṅ khyer du ston pa ’od sruṅ źes bya ba de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas źes bya ba nas ’jig rten du sgra rnam par grags pa źes bya ba’i ba ra ’jig rten du byuṅ ṅo || 
佛告諸苾芻。此億耳苾芻。先所(19)作業。自作自受。因縁會遇。如暴水流。決定須(20)受。今始會遇。合受斯報。亦非地水火風。能令 (21)有壞果報。身必自受。如有頌云
(22) 假令經百劫 所作業不亡 
(23) 因縁會遇時 果報還自受
(24)告諸苾芻曰。乃往過去。於此賢劫中。人壽二(25)萬歳時。有佛出世。號迦攝波如來。十號具足。 
The Buddha then explained why Koṭikarna was born in a rich family with an earring of incredible value: The trader (Koṭikarna in an earlier incarnation) who spend an earring for the renovation of a stūpa.
After the death of the Buddha Kāśyapa King Kṛkin built a stūpa, and he decreed that all the charges imposed at the eastern gate should go to the maintenance of the stūpa. But after the death of the king a minister closed the gate with masonry, and the stūpa did not get any more of income. Then a trader from the North saw the dilapidating stūpa and spent his earring to have it renovated. On his way back the trader saw that the stūpa was wonderfully repaired and renovated, he was delighted by this and spent even more for the purpose. He then made the wish that he could be born in a rich family, and that he would have the opportunity to meet a Buddha like Kāśyapa. Panglung p. 16. 
tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau | tābhyāṃ ' kāśyapasya samyaksaṃbuddhasyāntike śaraṇagamanaśikṣāpadāny ' udgṛhītāni | 
bā rā ṇa sī’i groṅ na khyo śug gñis śig (7) yod pa de gñis kyis yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ las skyabs su ’gro ba daṅ bslab pa’i gźi rnams mnos so || 
(26)住波羅痆斯國。仙人墮處。施鹿林中。其國有(27)王。名訖里伽。而爲王化。人民熾盛。飮食豐(28)足。無諸衰患。悉皆安樂。無賊無畏。一切具(29)足。無所乏少。以法治世。彼王有子。名曰善(1053b1)生。立爲太子。 
yadā kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtas tasya rājñā kṛkiṇā catūratnamayaṃ caityaṃ kāritaṃ samantād yojanam ardhayojanam uccatvena | tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe ’nupradattāḥ | 
gaṅ gi tshe yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gis saṅs rgyas kyi mdzad pa mtha’ dag mdzad nas phuṅ po’i lhag (267a1) ma med pa’i mya ṅan las ’das pa’i dbyiṅs su yoṅs su mya ṅan las ’das pa daṅ rgyal po kr-i kīsa de’i mchod rten rin po che sna bźi las khror khror yug tu dpag tshad gaṅ tsam la ’phaṅ du dpag tshad phyed pa źig byed du bcug nas | de źig ciṅ (2) gogs pa slar bcos pa’i phyir groṅ khyer gyi śar phyogs kyi sgo nas dbya ’du ba gaṅ yin pa de dag des mchod rten de la phul lo || 
時迦攝波如來。化縁既畢。如薪 (2)盡火滅。而入涅槃。時訖里伽王即取香木。以(3)用荼毘。又用牛乳滅火。收拾設利羅。用四種(4)寶造瓶。於四衢中。起七寶塔。安置設利羅。高(5)一倶盧舍。其國東境所有貢物。盡施於塔。 
yadā kṛkī rājā kālagatas tasya putraḥ sujāto nāmnā svarājye pratiṣṭhāpitaḥ | tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ | rājā pṛcchati | kiṃ kāraṇam asmākaṃ bhavadbhiḥ stokāḥ karapratyāyā upanāmitāḥ | kim asmākaṃ vijite karapratyāyā uttiṣṭhante | 
gaṅ gi tshe rgyal po kr-i kī śi nas de’i du legs skyes źes bya ba de rgyal srid la bźag pa daṅ de’i blon po dag gis dpya ñuṅ (3) śas śig phul lo || des blon po rnams la smras pa | ci’i phyir khyed kyis ṅa la dpya ñuṅ du źig phul | ṅa’i yul nas dpya mi ’du ’am źes smras pa daṅ | 
後(6)時其王命終。便立太子爲王。即與諸大臣等。(7)共撿庫藏。其物多少。并見國之東境所出貢(8)物。悉施於塔。諸臣白王。先有王所施塔之物。(9)應還取不。 
te kathayanti | deva kutaḥ karapratyāyā uttiṣṭhante | ye deva pūrvadvāre karapratyāyās te vṛddharājñā stūpe khaṇḍasphuṭapratisaṃskaraṇāya prajñaptāḥ | 
de dag gis smras pa | lha dpya de las ’du ba gaṅ la mchis | lha groṅ khyer gyi śar (4) phyogs kyi sgo nas dpya ’du ba gaṅ lags pa de dag ni rgyal po yab kyi mchod rten źig ciṅ gogs pa slar bcos pa’i rgyur gźag go || 
yadi devo ’nujānīte vayaṃ tān karapratyāyān samucchindāmaḥ | 
gal te lhas gnaṅ na dbya de bdag cag gis dgu ma mo || 
sa kathayati | bhavanto yan mama pitrā kṛtaṃ tad eva brahmakṛtam* | 
des smras pa | śes ldan ṅa’i yab kyis gaṅ mdzad pa de ni (5) tshaṅs pas byas pa’o || de ni brgya byin gyis byas pa’o || 
新王答曰。我父先王所作之事。如(10)釋梵天王。我今豈敢還取斯物。然諸臣等。皆 (11)不信樂佛法。共作是念。我今當設方便。施塔(12)之物。悉還收取。即閉城東門。所有財物。皆悉(13)不入。其塔彩色脱落。並皆破壞 
te saṃlakṣayanti | yadi devo ’nujānīte vayaṃ tathā kariṣyāmo yathā svayam eva te karapratyāyā notthāsyanti | taiḥ sa dvāro baddhvā sthāpitaḥ | na bhūyaḥ karapratyāyā uttiṣṭhante | 
de dag gis bsams pa | gal te lhas gnaṅ na bdag cag gis ci nas dbya de dag raṅ ’du bar mi ’gyur bde ltar bya’o sñam nas | de dag gis sgo bcad de bźag pas phyin chad dbya ’du ba chad do || 
tasmin stūpe ca sphuṭitakāni prādurbhūtāni | tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ | 
(6) mchod rten de yaṅ źig ciṅ gogs par gyur pa daṅ | khyo śug de gñis rgas par gyur pa nas mchod rten de ñid la byi dor byed ciṅ ’dug go || 
uttarāpathāc ca sārthavāhaḥ ' paṇyam ādāya vārāṇasīm anuprāptaḥ | tenāsau dṛṣṭaḥ stūpaś caṭitasphuṭitakaiḥ prādurbhūtaiḥ | 
byaṅ phyogs nas ded dpon źig zoṅ thogs te bā rā ṇa sī’i groṅ du phyin pa daṅ | des mchod rten źig ciṅ (7) gogs par gyur pa de mthoṅ ṅo || 
北方有一商(14)主。將諸商人。來至此國。於塔傍住。爾時商主(15)塔所禮敬。見塔破壞。復見一女人無有男女。(16)灑掃供養。然彼女人。既見迦攝波如來應正(17)等覺。於彼佛所。發心受學。 
sa dṛṣṭvā pṛcchati | amba tāta kasyaiṣa stūpa iti | 
des mthoṅ nas yab yum mchod rten ’di su’i lags źes dris so || 
商主問女曰。此是(18)誰塔。 
tau kathayataḥ | kāśyapasya samyaksaṃbuddhasya | kena kāritaḥ | kṛkiṇā rājñā | 
de gñis kyis smras pa | yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi yin no || sus bgyis pa | rgyal po kr-i kīsa so || 
女便廣説因縁。此是迦攝波佛塔。 
na tena rājñā asmin stūpe khaṇḍasphuṭapratisaṃskaraṇāya kiñcit prajñaptam* | 
rgyal po kr-i kī (267b1) des mchod rten de źig pa daṅ gogs pa slar bcos pa’i phyir phul bcuṅ zad med dam | 
tau kathayataḥ | prajñaptaṃ ye pūrvanagaradvāre karapratyāyās te ’smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ | 
de gñis kyis smras pa | phul ba yod de groṅ khyer gyi śar phyogs kyi sbo nas dpya ’du ba gaṅ dag mchod rten de źig pa draṅ gogs pa bcos pa’i phyir phul ba las 
kṛkī rājā kālagataḥ | tasya putraḥ sujāto nāmnā svarājye pratiṣṭhitaḥ | tena te karapratyāyāḥ samucchinnāḥ | tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni | 
rgyal (2) po kr-i kī noṅs nas de’i sras legs skyes źes bya ba de rgyal srid la bźag nas des dpya ’du ba de bcad pas mchod rten de źig ciṅ gogs par gyur to || 
tasya ratnakarṇikā karṇe āmuktikā | tena sāvatārya tayor dattā | amba tātānayā ratnakarṇikayā asmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutam iti yāvad ahaṃ paṇyaṃ visarjayitvāgacchāmi | 
des rin po ches sbras pa’i rna cha rna ba las bkrol nas des de gñis la byin te smras pa | yab yum (3) rin po che’i rna cha ’dis mchod rten ’di źig ciṅ gogs pa rnams chos śig | bdag nam zoṅ rnams ’gyur te ’oṅs nas phyis kyaṅ sbyin no || 
商主(19)聞已。心生歡喜。即脱耳璫奉彼女人。令賣取(20)直。用修營塔。我若迴還。當更布施。女人得 (21)已。即便莊嚴。 
tataḥ paścād bhūyo ’pi dāsyāmi | tais tāṃ vikrīya tasmin stūpe khaṇḍasphuṭapratisaṃskāraḥ kṛtaḥ | aparam utsarpitam* | 
de gñis kyis de bcoṅs nas des mchod rten de źig pa daṅ gogs pa slar bcos te kha cig ni lhag go | 
athāpareṇa samayena sa sārthavāhaḥ paṇyaṃ visarjayitvāgataḥ | 
de (4) nas dus phyi źig na ded dpon gyis zoṅ bsgyur nas spogs khyer te ’oṅs so || 
商主迴還。到彼塔邊。瞻仰無(22)盡。即便發心。更造寶蓋幢幡。以用供養。 
tena sa dṛṣṭaḥ stūpe ’secanakadarśanaḥ | 
des mchod rten de lta bas mi ṅoms pa źig tu mthoṅ ṅo || 
dṛṣṭvā sa ca bhūyasyāpi mātrayābhiprasannaḥ | sa prasādajātaḥ pṛcchati | amba tāta mā yuṣmābhiḥ kiñcid uddhārīkṛtam* |  ' tau kathayataḥ | putra nāsmābhiḥ kiñcid uddhārīkṛtaṃ kin tv aparam utsarpitaṃ tiṣṭhati | 
mthoṅ nas kyaṅ de phyir źiṅ rab tu dga’ ba daṅ | daṅ ba skyes te dris pa | yaṅ yum khyed kyis skyin po lhuṅ zad (5) ma byas sam |  de gñis kyis smras pa | bu bdag cag gis skyin po cuṅ zad kyaṅ ma byas te | ’on kyaṅ lhag pa yaṅ yod do || 
tena prasādajātena yat tatrāvaśiṣṭam aparaṃ ca datvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam* | anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam* | evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām* | evaṃvidham eva śāstāram ārāgayeyaṃ mā virāgayeyam iti | 
de rab tu daṅ ba skyes nas de la ci lhag pa daṅ gźan yaṅ yum nas mchod pa daṅ bkur sti cher byas te dge ba’i rtsa ba ’dis (6) bdag phyug pa daṅ | nor maṅ ba daṅ | loṅs spyod che ba’i rigs su skye ba daṅ | chos ’di lta bu thob pa daṅ | ston pa ’di lta bu kho na mñes par byed kyi | mi mñes par mi byed par gyur cig ces smon lam btab bo || 
如是(23)發願。我今供養此迦攝波如來塔所有善根。(24)願我當來生處。常得富貴尊高。於當佛所。願(25)得出家。斷除煩惱。證無學果
(26)佛告諸苾芻。其商主者。 
kiṃ manyadhve bhikṣavaḥ | yo ’sau sārthavāha eṣa evāsau śroṇaḥ koṭīkarṇaḥ | ' yad anena kāśyapasya samyaksaṃbuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ |
mama śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | aham anena kāśyapena samyaksaṃbuddhena samabalaḥ samajavaḥ samadhūraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgita iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇām ekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ | 
dge sloṅ dag ji sñam du sems | (7) ded dpon gaṅ yin pa de ni gro bźin skyes rna ba bye ba ri ’di ñid yin te | ’dis gaṅ yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi mchod rten la bya ba byas te smon lam btab pa’i las de’i rnam par smin pas phyuṅ pa daṅ | nor miṅ ba daṅ | loṅs spyod (268a1) che ba’i rigs daṅ | rin po ches spras pa’i rna cha rna ba la thogs bźin du btsas śiṅ ṅa’i bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs te dgra bcom pa ñid mṅon sum dbyas te | ’dis yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ (2) daṅ śugs mñam pa | stobs mñam pa | brtson pa mñam pa | mi mñam pa daṅ mñam pa brñes pa’i ston pa ṅa mñes par byas kyi ma mñes par ni ma yin no || dge sloṅ dag de lta bas na las gcig tu gnag pa rnams kyi rnam par smin pa ni gcig (3) tu gnag pa yin | gcig tu dkar ba rnams kyi ni dkar pa yin | ’dren ma rnams kyi ’dren ma yin no || 
豈異人乎。即此億耳(27)苾芻是。由供養迦攝波佛塔故。生生常得富(28)貴家生。於母胎中。便有寶耳璫珠。自然在耳。(29)復願當來出家。斷除煩惱。得阿羅漢果。復於(1053c1)母所。出惡言故。由斯業力。見諸地獄 (2)佛告諸苾芻。若作白業。得白果報。若作黒業。(3)得黒報。雜業雜報。汝等苾芻。當離雜黒業。當(4)修白業。告諸苾芻。此是我教。諸苾芻等聞佛(5)説已。歡喜奉行(6)根本説一切有部毘奈耶皮革事卷上 
tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi caikāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* | 
dge sloṅ dag de lta bas na las gcig tu gnag pa rnams daṅ ’dren ma rnams ni spaṅs la | las gcig tu dkar pa kho na la brtsal bar bya ste | (4) dge sloṅ dag khyed kyis de lta bu la bslab par bya’o || 
bhikṣava ūcūḥ | kiṃ bhadantāyuṣmatā śroṇakoṭīkarṇena karma kṛtaṃ yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭāḥ |  bhagavān āha | yad anena mātur antike kharavāk karma niścāritaṃ tasya karmaṇo vipākena dṛṣṭa eva dharma apāyā dṛṣṭāḥ | 
btsun pa tshe daṅ ldan pa gro bźin skyes rna ba bye ba ris las ci źig bgyis na las de’i rnam par smin pas mthoṅ ba’i chos ’di ñid la ṅan soṅ dag mthoṅ ba lags |  bcom ldan ’das kyis bka’ stsal pa | (5) ’dis ma la ṅag gi las rtsu ba mo smras pa de’i las de’i rnam par smin pas mthoṅ ba’i chos ñid la ṅan soṅ dag mthoṅ ṅo || || 
The Buddha tells why Koṭikarṇa had seen so many Hells on his journey, namely that he had talked to his mother with harsh words in an earlier life. 
 
 
(10)根本説一切有部毘奈耶皮革事 (11)卷下(12) 大唐三藏法師義淨奉  制譯  
' buddho bhagavān śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme | 
saṅs rgyas bcom ldan ’das rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra ba na bźugs so || 
(13)爾時薄伽梵。在室羅伐城。逝多林。給孤獨園。 
Various rules 
āyuṣmān upanandaḥ saṃghanavakaḥ | tasya paṃktyā kaṭakaṭāyamaṃcakaḥ prāptaḥ | sa bhayena parivartate | mā bhetsyatīti 
tshe daṅ ldan (6) pa ñe dga’ dge ’dun gyi gsar bu yin pas de gral rims kyi khri ldeg pa źig thob pa daṅ | de źig gis dogs pas bla ’og ma bsgyur bar ñal lo || 
(14)具壽鄔波難陀初始出家。分得一床。甚是破(15)壞。若動身時。床便作聲。在床上臥。不敢轉(16)側。恐畏作聲。 
saṃlakṣayati | aham upanando maṃcakasyāpi spṛhayāmi | nopananda iti nāmadheyaṃ dhārayāmi yadi śayyāṃ maṃcakaṃ vā nopāvartayāmi | sa kālyam evotthāya rājñaḥ prasenajitaḥ kosalasya sakāśam upasaṃkrāntaḥ | sa tenoktaḥ | svāgataṃ bhadantopanandasya | kaścid bhadantopanandaḥ sukhaṃ śayitaḥ | 
des bsams pa | bdag ñe dga’ yin na khri la yaṅ chags sam | gal te mal (7) cha’am khri ma rjes na ñe dga’ źes bya ba’i miṅ yaṅ mi ’dogs so sñam nas | de naṅ par sṅar laṅs te yul kos la’i rgyal po gsal rgyal gyi druṅ du soṅ ba daṅ des de la smras pa | btsun pa ñe dga’ byon pa legs so || byon pa legs so || ji ga btsun (268b1) pa ñe dga’ bde bar gzims sam | 
鄔波難陀即作是念。我若不乞(17)更作好床者。我則不名鄔波難陀。至明清旦。(18)即往勝光王所。王言。善來聖者鄔波難陀。得(19)安穩眠不。 
sa kathayati | gillapeṭha kiṃ tvaṃ na jānīṣe yathāham aṣṭapuṭīṃ śayyāṃ kalpayāmy upanando ’pi tathaiveti | ahaṃ saṃghanavako mama paṃktyā kaṭakaṭāyamaṃcakaḥ prāptaḥ | so ’haṃ bhayena parivartāmi | mā bhetsyatīti kalpate | 
des smras pa | gsus po che khyod ji sñam du sems | ji ltar bdag mal stan rim pa brgyad la ñal ba bźin ñe dga’ yaṅ de bźin sñam mam | kho bo dge ’dun gyi gsar bu yin pas kho bo gral rims kyis khri ldeg (2) pa źig thob ste | de źig gis dogs nas kho bo bla ’og kyaṅ mi sgyur bar ñal lo || 
即告王曰。我雖眠臥。心常恐怖。大(20)王自知。我未出家。臥八重敷具。今雖出家。爲 (21)是小夏。分得一破床。觸著作聲。不敢轉側。恐(22)畏破壞。甚大辛苦。云何得安穩眠。 
bhadantopanandasyedṛśī aṣṭapuṭī śayyā sādhu kalpate suṣṭhu kalpate | kutra pratikṣiptaṃ kena vā pratikṣiptam* | yadi te kalpate gṛhīto bhavatu | 
btsun pa ñe dga’ mal stan rim pa brgyad po ’di ’dra ba brtags lags sam | legs par brtags pa’o || śin tu brtags pa’o || gaṅ du bkag sus (3) bkag | gal te brtags pa lags na dbul gyis snoms la bźud cig | 
王告鄔波(23)難陀曰。汝可合臥如是八重敷具耶。便答王(24)曰。得雅合其理。何處佛制不許臥八重敷具。(25)王曰。若依法者。我今施之。任意將去。復向王(26)言。我不是國王。云何我得將王家物去。王應(27)遣人送將向寺。我當受之。 
upanandaḥ kathayati | kiṃ mama kosalo janapado vartate | vihāraṃ nāmayitvānuprayaccha | 
ñe dgas smras pa | gsus po che ko sa la’i yul rnams kho bo dbaṅ ṅam ci | gtsug lag khaṅ du skyol la byin cig | 
tena tasyāṣṭau manuṣyā anupradattāḥ | tatra caturbhiḥ śayanāsanaṃ gṛhītaṃ caturbhiḥ khaṭṭā | te gṛhītvā vīthyā madhyena saṃprasthitāḥ | te brāhmaṇagṛhapatibhir ' dṛṣṭāḥ | 
des de la mi brgyad byin te | de la bźis (4) ni mal stan rnams khyer | bźis khri khyer nas de dag sraṅ gi dbus nas ’dor ba bram ze daṅ | khyim bdag de dag gis mthoṅ ṅo || 
王與八人。四人舁(28)臥具。四人舁床。鄔波難陀得已歡笑。隨逐而(29)行。路上有諸俗人婆羅門等。見此床褥。 
dṛṣṭvā ca pṛcchanti | kutra bhavanto ’sya devaśayyāṃ kalpayiṣyanti | upanandaḥ kathayati | svagṛhe | kasyaiṣā śayyā nīyate | upanandaḥ kathayati | mayaiṣā labdhā | 
mthoṅ nas kyaṅ dris pa | śes ldan dag deṅ lha’i gzims mal gaṅ du byed | ñe dgas smras (5) pa | ñid kyi pho braṅ du’o || gzims mal ’di gaṅ du khyer | ñe dgas smras pa | ’di dag ni bdag gis thob po || 
問言。(1054a1)此是誰物。答曰。王與。又曰。將此床去。王於何 (2)宿。鄔波難陀報曰。於自家宿。此床褥等。是我(3)之許。 
te ’vadhyāyanti kṣipanti vivācayanti | kiṃ bhadantopanandasya śrāmaṇakasya kāmaguṇā bādhante | 
śes ldan dag dge spyoṅ ñe dga’ ni | ’dod pa’i yon tan gyis g-yen spyo ’am ci | źes de dag smod par byed | (6) gźogs ’phyas byed | kha zer bar byed do || 
諸俗聞已。即便譏訶。此禿頭沙門。乃畜(4)如是行欲臥具。 
tena vihāraṃ gatvā vihāraṃ siktaṃ saṃmṛṣṭaṃ sukumārī gomayakārṣy anupradattā | śayyāṃ prajñapya niṣetsyāmīti | bhagavān ca taṃ pradeśam anuprāptaḥ | saudvilyajāto bhagavantam idam avocat* | 
de gtsug lag khaṅ du soṅ nas gtsug lag khaṅ chag chag btab | phyag dar byas nas ba’i lci ba sar pa’i byug pas byugs te | gnas mal bśams nas ñal bar bsams pa daṅ | bcom (7) ldan ’das kyis kyaṅ phyogs der byon to || de dga’ ba skyes nas bcom ldan ’das la ’di skad ces gsol to || 
鄔波難陀即至寺中。掃灑田(5)地。塗瞿摩已。其床褥等。敷在門邊。佛來至門(6)所。鄔波難陀見佛來至。歡喜白佛言。 
paśya mama bhadanta kīdṛśī śayyā | tatra bhagavān bhikṣūn āmantrayate sma | ādita eva bhikṣavaḥ upanando mohapuruṣaḥ pratigopako veditavyaḥ | 
btsun pa bdag gis gnas mal ci ’dra ba mchis gzigs su gsol | de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ (269a1) dag thog ma ñid du rul pa sbed pa ni skyes bu gti mug ñe dga’ yin par rig par bya’o || 
世尊。看(7)我臥床。看我臥床。佛既見已。便即默然。集諸(8)苾芻僧伽。就座而坐。 
bhagavān saṃlakṣayati | yaḥ kaścid ādīnavo bhikṣavo uccaśayanamahāśayane śayyā kalpayanti | tasmān na bhikṣuṇoccaśayanamahāśayane niṣettavyam* | niṣīdati sātisāro bhavati | 
bcom ldan ’das kyis dgoṅs pa | ñes dmigs gaṅ ci byuṅ ba de ni dge sloṅ dag khri stan mthon po daṅ khri stan chen po la ñal ba yin no || de lta bas na dge sloṅ (2) gis khri stan mthon po daṅ khri stan chen po la ’dug par mi bya’o || ’jug na ’gal tshabs can du ’gyur ro || 
告諸苾芻。若向大床坐(9)臥者。一切過失。因此而興。自今已後。若苾芻(10)坐臥高大床者。得越法罪。 
uktaṃ bhagavatā na bhikṣuṇoccaśayanamahāśayane ' niṣettavyam iti | 
bcom ldan ’das kyis dge sloṅ gis khri stan mthon po daṅ stan chen po la ’dug par mi bya’o źes gsuṅs pa daṅ | 
anyatamena gṛhapatinā buddhapramukhā bhikṣusaṃghā antargṛhe nimaṃtritāḥ | sa uccāny āsanāni prajñapayitum ārabdhaḥ | 
khyim bdag gźan źig gis saṅs rgyas la (3) sogs pa dge sloṅ gi dge ’dun khyim du spyan draṅs te | des khri stan mtho na po dag bśams par brtsams so || 
有一長者。請佛及 (11)苾芻僧伽。於舍供養。敷設高座。 
āyuṣmān ānandaḥ anukālaṃ praviṣṭaḥ | tena dṛṣṭaḥ ya uccāny āsanāni prajñapayan* | sa tenoktaḥ | naitāni gṛhapate bhikṣupratirūpāṇy āsanāni | apanaya | sa tāny apanayitum ārabdhaḥ | bhagavāṃś ca tatrāgataḥ | 
tshe daṅ ldan pa kun dga’ bo sṅon rol ñid du son pa daṅ | des stan mthon po dag śom pa de mthoṅ nas des de la smras pa | khyim bdag stan ’di dag (4) ni dge sloṅ daṅ ’tsham pa ma yin gyis sdus śig | des de dag bsdu bar brtsams pa na bcom ldan ’das kyaṅ der gśegs so || 
時阿難陀先(12)到彼家。見其高座。語長者言。此之高座。不是(13)應法。當即除去。彼正欲除。佛便來至其舍。 
jānakāḥ pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavān āyuṣmantam ānandam* | kim idam ānanda kariṣyasi | bahagavann ayaṃ gṛhapatir mahārhāṇi śayanāsanāni prajñapayati ' naitāni gṛhapate bhikṣupratirūpāṇi śayanāsanāni | apanayaitāni | saiṣo ’panayati | mānanda gṛhapatiṃ vāraya | prajñapayantu na sarvatrānanda riddhiṣyati | 
saṅs rgyas bcom ldan ’das ni mkhyen bźin du rmed pa yin pas | saṅs rgyas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo (5) la rmas pa | kun dga’ bo ’di ci źig khyed | bcom ldan ’das khyim bdag ’dis chen po la ’os pa’i gdan dag śom nas bdag gis khyim bdag stan ’di dag ni dge sloṅ daṅ ’tshams pa ma yin gyis ’di dag sdus śig ces bsgo ba daṅ de dag sdug pa lags (6) so|| kun dga’ bo thams cad la ’byor pa yod pa ma yin gyis | kun dga’ bo khyim bdag stan śom pa ma zlog śig | 
知(14)而故問。汝欲作爲。阿難陀白言。除去非法床(15)座。佛告阿難陀曰。我非一切處制不許用高(16)床。 
tasmād anujānāmy antargṛhe uccāsane niṣettavyam* | nābhinipatitavyam* | vihāre naiva niṣettavyam* | niṣadyābhinipatati sātisāro bhavati | 
de lta bas na rjes su gnaṅ ste | khyim du khri stan mthon po la ’dug par bya’i der ñal bar mi bya’o || gtsug lag khaṅ du ni ’dug par mi (7) bya’o || ñal bar yaṅ mi bya ste | ’dug gam ñal na yaṅ ’gal tshabs can du ’gyur ro || 
若白衣舍開聽。若在毘訶羅内坐臥者。得(17)越法罪。 
anyatamo bhikṣus tricīvarako dakṣiṇāpathāt śrāvastīm anuprāpto bhagavataḥ pādābhivandakaḥ | tasya carmakāstarikā śobhanā | sa tatropanandena dṛṣṭaḥ | sa tenoktaḥ | piṇḍapātika prayaccha mamaitat carma caityābhivandako {following text restored according Tib: ahaṃ bhagavataḥ pādābhivandakaḥ gacchāmi | 
lho phyogs nas dge sloṅ chos gos gsum pa gźan źig bcom ldan ’das kyi źabs la phyag ’tshal du mñan yod du ’oṅs pa daṅ | de’i bags pa’i gdiṅ ba bzaṅ po de (269b1) ñe dgas mthoṅ nas ṅes de la smras pa | bsod sñoms pa bags pa kho bo la byin cig | kho bo bcom ldan ’das kyi źabs la phyag ’tshal du ’gro’o || 
于時南方有一苾芻。身但三衣。來至(18)室羅筏城。頂禮世尊。有一皮敷具。用以儭身。(19)鄔波難陀見已。即便隨後。慰問讃歎。待彼苾(20)芻暫停息已。便從彼乞。汝乞食苾芻。此皮能 (21)惠施不。我欲諸寺遊行。毎將隨身。經過塔所。(22)巡禮聖迹。彼即報言。鄔波難陀。我今與汝。汝(23)能去不。鄔波難陀報曰。然我有力。能辦此皮。(24)不足爲難。告鄔波難陀曰。若如是者。我今不(25)與汝皮。 
sa kathayati | bhadantopananda yuktam etan na yuktam* | aham api bhagavataḥ pādābhivandako ’trāgataḥ | piṇḍapātikas tvam iti manye | bhadantopananda evaṃrūpacarmagrahaṇe tvaṃ samartho vāsamarthaḥ | paśya bhadantopananda yena tvam asamarthas tenāhaṃ tava nānuprayacchāmi |)] gacchāmi | sa kathayati | bhadantopananda gacha tvam āvāsam* | ahaṃ caityābhivandaka evāgataḥ pādābhivandakaḥ | kiṃ tvaṃ jānīṣe asamarthopananda īdṛśaṃ carma samudānetum* | paśya bhadantopananda yena tvam asamarthas tenāhaṃ tava nānuprayacchāmi | 
des smras pa | btsun pa ñe dga’ ’gro yaṅ ruṅ mi ’gro yaṅ ruṅ | bdag bcom ldan ’das kyi źabs la phyag (2) ’tshal du ’dir ’oṅs so || bsod sñoms pa khyod ji sñam du sems | ñe dgas ’o na ’di ’dra ba’i bags pa rñed par mi nus sñam mam | ṅa’i rñed pa la stos śig | btsun pa ñe dga’ khyod kyis gaṅ gi byir de nus pa de’i phyir kho bo mi ’bul lo || 
rājñaḥ prasenajitaḥ kosalasya baḍro nāma gavādhyakṣaḥ āyuṣmata upanandasya sapremakaḥ | sa tasya sakāśam upasaṃkrāntaḥ | 
yul ko sa la’i rgyal (3) po gsal rgyal gyi ba laṅ gi spyan byed pa chen po źes bya ba daṅ tshe daṅ ldan pa ñe dgar bśes pas de de’i gan du soṅ ba na | 
彼聞是語心生瞋。默爾而住。便作是(26)念。勝光大王看牛之人。名曰婆吒。彼即是我(27)先來知識。彼中有皮。我求乞。定得無疑。作是(28)念已。往詣其所。 
yāvad vasantakāle citropacitrako vatso jātaḥ | saikasya vatsasya pṛṣṭhaṃ parāmṛśati | baḍreṇoktaḥ | kiṃ bhadantopananda ' kāṅkṣase tvam asya mātuḥ kṣīram* | nedam* | sa kathayati | etac ca bhavatu | api tu yasya bhikṣor īdṛśaṃ carmasu alpotsukaḥ kuśalapakṣaṃ kuryāt* | 
ji tsam na sos ka’i dus su be’u bkra źiṅ bkra pa dag byuṅ ṅo || des be’u gcig gi rgyab tu byugs pa daṅ | chen pos smras pa | btsun pa ñe dga’ (4) khyod be’u ’di’i ma’i ’o ma gsol bar bźed dam ci | des smras pa | de yaṅ ’dod mod kyi | ’di ’dra ba’i bags pa dge sloṅ gaṅ la yod pa ni sems las chuṅ dus bde bar dge ba’i phyogs la rab tu brtson par ’gyur ro || 
正屬春初。牛生斑犢。甚爲可(29)愛。鄔波難陀即以手摩犢身便生愛樂。婆吒(1054b1)見已。語鄔波難陀曰。聖者。須牛乳耶。答言。 (2)不須。見此犢皮。我甚愛樂。若得此皮。爲敷具(3)者。足以支身。安穩行道。 
sa kathayati | bhadantopananda gaccha | vijñātam* | sa prakrāntaḥ | tena gopālasyājñā dattā etad vatsakaṃ praghātya carma gṛhītvā bhadantopanandasya nītvānuprayacchasva | sa taṃ vatsakaṃ praghātya carma gṛhītvā saṃprasthitaḥ | sā gauḥ putrasnehena haṃbhāravaṃ kurvatī pṛṣṭhataḥ pṛṣṭhataḥ samanusasāra | jetavane praviṣṭā sā gauḥ jetavanadvāre haṃbhāravaṃ ravamānā tiṣṭhati | 
chen pos smras pa | btsun pa ñe dga’ bka’ (5) stsal pas mdzal gyis bźud cig | de soṅ ba daṅ chen pos phyugs rdzi la bsgo ba | be’u ’di sod la khyod kyis bags pa khyer te btsun pa ñe dga’ la phul cig | des be’u de bsad nas bags pa khyer te soṅ ba daṅ | ba de be’u de la gduṅ bas skad ’byin ciṅ rjes bźin du (6) soṅ ba las da rgyal byed kyi tshal du źugs pa daṅ | ba de rgyal byed kyi tshal gyi sgo na skad ’byin ciṅ ’dug go || 
婆吒報言。聖者且(4)歸。已知我意。去未久間。婆吒即令人殺犢剥(5)皮。送與鄔波難陀。彼人依語。對牛母前。殺犢(6)剥皮。將皮送與鄔波難陀。然而犢母見將皮(7)去。愛念子故。作聲大喚。隨逐而去。其送皮(8)人。將皮往詣逝多林。到已入寺。牛母在於(9)門外。 
jānakāḥ pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavān āyuṣmantam ānandam* | kasmād ānanda iyaṃ gauḥ jetavanadvāre tiṣṭhati | āyuṣmān ānandaḥ kathayati | bhagavan tasyā vatsakaḥ carmakārthāya bhadantopanandena praghātāpitaḥ | teneyaṃ gauḥ jetavanadvāre haṃbhāravaṃ ravamānā tiṣṭhati | 
saṅs rgyas bcom ldan ’das rnams ni mkhyen bźin du rmed pa yin pas | saṅs rgyas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo la rmas (7) pa | kun dga’ bo rgyal byed kyi tshal gyi sgo na ba ’di ci’i phyir skad ’byin ciṅ ’dug | tshe daṅ ldan pa kun dga’ bos gsol ba | bcom ldan ’das btsun pa ñe dgas be’u de’i pags pa ’tshal ba’i slad du ’gums su stsal bas des na bde rgyal byed kyi tshal gyi (270a1) sgo na skad ’byin lags so || 
世尊見此牛已。知而故問阿難陀曰。此(10)牛何故久立門外作聲。時阿難陀白言。大徳。 (11)由鄔波難陀殺犢取皮。用爲敷具。其犢乃是(12)此牛生。犢子母由愛念子故。隨逐兒皮。在於(13)門外。 
bhagavān āha | yaḥ kaścid ādīnavo bhikṣavaś carma dhārayanti | tasmān na bhikṣuṇā carma dhārayitavyam* | dhārayanti sātisārā bhavanti | 
bcom ldan ’das kyis bka’ stsal pa | ñes dmigs gaṅ ci byuṅ ba de ni dge sloṅ dag ko lpags ’chaṅ ba yin gyis | de lta bas na dge sloṅ gis ko lpags bcaṅ bar mi bya’o || bcaṅs na ’gal tshabs can du (2) ’gyur ro || 
爾時世尊。便作是念。過患已起。由彼皮(14)故。即往苾芻僧伽衆中。就座而坐。告諸苾芻(15)曰。鄔波難陀。愚癡無智。爲用皮故。作非沙門(16)法。是故諸苾芻。從今已後。更不得用皮。若用(17)皮者。得越法罪。 
uktaṃ bhagavatā | na carma dhārayitavyam* | 
bcom ldan ’das kyis dge sloṅ gis ko lpags bcaṅ bar mi bya’o źes gsuṅs pa daṅ | 
如世尊説。苾芻不應用皮。 
anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho nimantritaḥ | sa carmakāny āsanāni prajñapayitum ārabdhaḥ | 
khyim bdag gźan źig gis saṅs rgyas la sogs pa dge sloṅ gi dge ’dun khyim du gdugs tshod la sgyan draṅs na khyim bdag des gdan gźan bśam du (3) med nas | des ko lpags kyi gdan dag bśam par brtsams so || tshe daṅ ldan pa kun dga’ bo naṅ par sṅar laṅs te khyim bdag de’i khyim du soṅ ba daṅ | des khyim bdag gi de ko lpags kyi gdan dag śom pa mthoṅ nas smras pa | khyim bdag stan ’di (4) dag ni dge sloṅ daṅ ’tshal ba ma yin gyis ’di dag sdus śig | des bsdu bar brtsams pa na bcom ldan ’das kyaṅ der gśegs so || saṅs rgyas bcom ldan ’das rnams ni mkhyen bźin du rmed pa yid pas | saṅs rgyas bcom ldan ’das kyis tshe daṅ (5) ldan pa kun dga’ bo la rmas pa | kun dga’ bo ’di ci źig byed | tshe daṅ ldan pa kun dga’ bos gsol pa | khyim bdag ’dis gdan gźan bśam du ma ’byor nas de na ko lpags kyi gdan dag bśams pa daṅ | bdag gis khyim bdag gdan ’di dag ni dge sloṅ (6) daṅ ’tsham pa ma yin gyis ’di dag sdus śig ces bsgo nas | de stan ’di dag sdud pa lags so || 
有(18)異長者。請佛及苾芻僧伽。就家設供。還復用(19)皮。而爲座物。 
pūrvavat tu na sarvatra saṃpatsyate | 
kun dga’ bo thams cad la ’byor ba med pas kun dga’ bo khyim bdag stan śom pa ma zlog śig | 
乃至佛告阿難陀。 
tasmād antargṛhe carmāsane niṣettavyaṃ na nipatitavyam* | 
de lta bas na rjes su gnaṅ ste | khyim du ko lpags kyi (7) stan bśams pa la ’dug par bya’i ñal bar ni mi bya’o || 
不應一切處(20)制皮。是故我開俗家應坐。不應用臥。 
vihāre na niṣettavyaṃ ' ' na nipatitavyam* | niṣīdati nipatati sātisāro bhavati | 
gtsug lag khaṅ du ni ’dug bar mi bya ñal bar mi bya ste ’dug gam ñal na ’gal tshabs can du ’agyu.ura ro || || 
若在毘 (21)訶羅。並不應坐臥。若受用者。得越法罪。 
rājagṛhanidānam* | 
saṅs rgyas bcom ldan ’das rgyal po’i khab ’od ma’i tshal bya ka lan da ka gnas pa na bźugs so || 
縁在(22)王舍城。 
pilindavatsasya sadā glānakasya     
(270b1) tshe daṅ ldan pa pi lin da’i bu rab tu byuṅ tshun chad nas rtag tu nad bu can ñid du gyur to ||  gñen dag de’i druṅ du soṅ ste son pa daṅ | des de dag la chos bśad do || de dag gis tshe daṅ ldan pa pi lin da’i bu la chos mñan nas bud med kyi gan du ’oṅs te smras pa | ’phags pa (2) pi lin da’i bus spraṅ rtsi btsir ba lta bur chos sñan dgu źig bśad do || de dag gis smras pa | khyed cag gis tshe daṅ ldan pa de las chos mñan pa ni saṅs rgyas ’byuṅ ba ’bras bu daṅ bcas pa yin no || khyed cag kyaṅ ñan ’dod ciṅ bdag cag der mchi bar ṅo tsha’o || gal te (3) ’phags pa bdag cag gi ’dir gśegs te chos bśad pa na bdag cag gis kyaṅ de bźin du mñan no || de dag gis smras pa | bdag cag ’phags pa pi lin da’i bu’i thad du soṅ la źu bar bya’o ||  źes de dag tshe daṅ ldan pa pi lin da’i bu gaṅ na ba der soṅ ste phyin nas (4) smras pa | ’phags pa pi lin da’i bu bud med dag chos thos par ’tshal lo || des smras pa | kho bos bkag gam ci ñon cig | de dag gis smras pa | ’phags pa bud med de dag mchir ṅo tsha lags so || gal te ’phags pa pi lin da’i bu de ñid du gśegs te || (5) chos bśad na de dag ñan par ’gyur ro || des smras pa | śes ldan dag kho bo na bas rkaṅ pas ni ’gro mi nus so || de dag gis smras pa | ’apagasa pa bźon pas gśegs | bźin bzaṅs dag bcom ldan ’das kyis rjes su ma gnaṅ ṅo || skabs de bcom (6) ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
爾時具壽畢隣陀婆蹉。從出家已來。(23)身常有病。  眷屬來者。皆爲説法而去。既至家(24)中。復爲妻説。今聖者畢隣陀婆蹉爲我説法。(25)甜美猶如淳蜜。無可棄者。其妻答曰。汝果報(26)成熟。遇佛出世。得聞妙法。夫曰。汝何故不(27)聽。答曰。爲有羞故。不能往彼聽法。若得聖者。(28)來此爲説甚善。  時夫即往畢隣陀婆蹉所。白(29)言。聖者。我蒙説法。利益無量。妻是婦人。有(1054c1)懷羞故。不能來此聽法。甚樂聞法。若聖者降 (2)徳。慈悲爲説。婦人方得聞法。時具壽畢隣陀(3)婆蹉告曰。我出家已來。身常有病。不能往至。(4)彼人白言。聖者。我等作侍者舁去。答曰。世尊(5)未許。 
yānam anujñātam+ |   
bcom ldan ’das kyis bka’ stsal pa | de lta bas na rjes su gnaṅ ste | bźon pas ’gro bar bya’o ||  bcom ldan ’das kyis bźon bas ’gro bar bya’o źes gsuṅs nas | tshe daṅ ldan pabi lin da’i bu bźon pa (7) la źon nas lhan cig gnas pa daṅ ñe gnas rnams kyis yoṅs su bskor ciṅ doṅ ba drug sde rnams kyis mthoṅ nas de dag gis dris pa | śes ldan dag ’gro ba pha bi su źig | de dag gis smras pa | mkhan po yin no ci bcom ldan ’das kyis bźon pa rjes su gnaṅ ṅam (271a1) rjes su gnaṅ ṅo || 
以縁白苾芻。苾芻白佛。佛作是念。我爲(6)諸苾芻老病故。聽乘輿。即集苾芻僧伽。衆中(7)就座而坐。告諸苾芻曰。從今已往。有利益故(8)當乘輿。  是時六衆苾芻亦在衆中。如世尊説。(9)聽具壽畢隣陀婆蹉乘輿。及諸侍者圍繞。往(10)梵志長者家。六衆聞已。即作種種妙好彩畫 (11)寶輿乘之。街衢而行。往詣俗家。并及出入。輕(12)欺諸人。喩如草木。不顧前後。 
ṣaḍvargikā yānena gantum ārabdhāḥ |     
drug sṅe rnams kyis smras pa | bcom ldan ’das kyi dgoṅs pa ni śākya rnams śig tu gźon pas rkaṅ pas ’gro mi nus te | bcom ldan ’das kyis bźon pa rjes su gnaṅ ṅo sñam nas de rnams kyis gser daṅ | dṅul daṅ | baiḍūr+Ya (2) daṅ | śel gyis khra bor byas śiṅ pad ma bźin du byi dor byas pa’i bźon pa dag ñe bar bźag ste | de dag bźon pa la źon nas sraṅ gi dbus nas lag pa bsgreṅ ste | bram ze daṅ khyim bdag rnams la nad med par gyur cig ces zer źiṅ doṅ ṅo ||  de dag gis smras pa | (3) ’phags pa dag ci ’di dag bcom ldan ’das kyis rjes su gnaṅ ṅam | rjes su gnaṅ ṅo || de dag gis ’phags pa dge sbyoṅ khyed cag ni ’dod pa’i yon tan gyis g-yen spyo ba yin no źes smras pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan (4) ’das kyis dgoṅs pa | ñes dmigs gaṅ ci byuṅ ba de ni dge sloṅ dag bźon pas ’gro ba yin te | 
婆羅門長者而(13)問曰。聖者。何故乘騎。答曰。世尊許乘。時諸(14)人等咸悉譏嫌。  而作是説。汝等沙門。爲慾所(15)逼。時諸苾芻以縁白佛。  世尊告曰。汝諸苾芻。(16)已有此過。不應乘騎。 
tasmān na gantavyaṃ yānena | 
de lta bas na dge sloṅ gis bźon pas ’gro bar mi bya’o || 
sa evādīnavaḥ | tasmād dvābhyāṃ gantavyaṃ jīrṇena vā jarādurbalenā glānena vā aprayogakṣameṇa | 
de ñid ñes dmigs su gyur nas bcom ldan ’das kyis bka’ stsal pa | bźon pas ’gro bar bya ba ni gñis te (5) rgas ’khogs nas ñam chuṅ ba daṅ | na ste sbyor mi bzod pa’o || 
有二種縁聽許。云何爲(17)二。一者痩弱。二者老病。有此縁者。我當聽(18)許。若無縁乘者。得越法罪。 
bhikṣavo janapadacārikāṃ caranti | nadyā gacchanti | te tartuṃ na śaknuvanti pātracīvaram uttolayitvā | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
dge sloṅ rnams ljoṅs rgyu źiṅ doṅ ba las de dag gis chos gos daṅ lhuṅ bzed thogs te chu rgal ba naṅ bus su phyin nas ’gro ma nus pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
時有苾芻。遊行(19)人間。在路逢水。不能自持衣鉢浮渡。時諸苾(20)芻1具縁白佛。世尊告曰。汝等苾芻。應習學 (21)浮。時諸苾芻。聞佛世尊。聽學浮渡水。 
bhagavān āha | bhikṣuṇā santaraṇaṃ śikṣitavyam* | 
(6) bcom ldan ’das kyis bka’ stsal pa | de lta bas na rjes su gnaṅ ste | dge sloṅ gis rgyal bzlab par bya’o || bcom ldan ’das kyis rgyal bslab par bya’o || źes gsuṅs pa daṅ | 
ṣaḍvargikā ajiravatīm uttaranty api srota uttaranty api | yāvad ātīrya āgatāḥ | bhagini uttārayāma yuṣmākam evaṃ kurudhvam* | tais tāsām aṅgapratyaṅgāni parāmṛṣṭāni | bhūyaḥ āgacchata | 
drug sde rnams kyis chu bo a dzi rab bti la phar yaṅ rkyal tshur yaṅ rkyal ba daṅ | ji tsam (7) phyugs rdzi bud med dag ’oṅs pa de dag gis mthoṅ nas smras pa | sriṅ mo tshur śog | khyed cag bdag cag gis bsgral lo || de dag gis de dag bsgral bar brtsams pan de dag gis de dag gi yan lag daṅ ñiṅ lag dag la reg ciṅ de dag gis de dag bsgral nas smras pa | sriṅ (271b1) mo dag yaṅ tshur śeg | kho bo cag gis phyir yaṅ bsgral lo || 
于時(22)六衆苾芻。於市多河。浮渡來去。後有居士女。(23)至於河邊。無舡可渡。久住煩悶。時六衆苾芻。(24)告彼女曰。我當渡汝。然諸女等。見是出家之(25)人。便即信委。共渡河水。遂於水中。摩觸女身(26)所有支節。渡到彼岸。復告女曰。迴來。我還渡(27)汝。時彼女人告言。汝之禿人。甚懷姦惡之性。(28)我之夫主。由故不觸我身支節。況汝。即便譏(29)嫌罵辱。時諸苾芻。以縁白佛。 
tāḥ kathayanti | ye ’smākaṃ svāmināpi na pradeśā parāmṛṣṭās te yuṣmābhiḥ parāmṛṣṭāḥ | tā avadhyāyanti kṣipanti vivācayanti | 
de dag gis smras pa | ’phags pa dag bcag cag gi yan lag daṅ ñiṅ lag dag la khyim thab kyis kyaṅ ma reg na khyed cag gis reg par byas pas bdag cag slar ga la mchi źes de dag smod par byed | ’phya bar (2) byed | kha zer bar byed pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
bhagavān āha | yaḥ kaścid ādīnavo bhikṣavo mātṛgrāmaṃ spṛśati | tasmān na bhikṣuṇā mātṛgrāmaṃ spraṣṭavyam iti | 
bcom ldan ’das kyis dgoṅs pa ñes dmigs gaṅ ci byug ba de ni dge sloṅ dag bud med la reg par byed pa yin gyis | de lta bas na dge sloṅ gis bud med la reg par mi bya’o || (3) reg na ’gal tshabs can du ’gyur ro || 
佛作是念。若諸(1055a1)患起。皆由摩觸女身。我今制諸苾芻。勿得觸 (2)女人身。作是念已。集諸苾芻。告言。六衆苾芻(3)癡人。多種有漏處。作非沙門法。不隨順事。非(4)理不淨。觸女人身分。汝等從今已後。不得觸(5)女人身分。若觸者。得越法罪。 
uktaṃ bhagavatā | mātṛgrāmo sa spraṣṭavyaḥ | nagaramanuṣyāḥ ' udyānapriyāḥ | teṣām udyānagatānām anyatamā strī pānīyasyārthāya nadīm avatīrṇā | 
bcom ldan ’das kyis dge sloṅ gis bud med la reg par mi bya’o źes gsuṅs pa daṅ | groṅ khyer gyi mi rnams skyed mos tshal la dga’ bas de rnams skyed mos tsal du doṅ ba daṅ | bud med cig chu chur soṅ ba las de gred de chus khyer ro || 
世尊已制苾芻。(6)不應觸女人者。時有城主。常愛勝地園苑池(7)沼。將妻子眷屬。衣服嚴飾。往詣園苑。衆中有(8)一女人。持瓶詣河取水。復有苾芻。河邊濾水(9)觀虫。女人羞恥。見苾芻取水路邊。即便遠去。(10)於嶮窄處。而取其水。瓶水既滿。方欲擧之。其 (11)女脚跌墮水。被水所漂。 
sā tṛṣyate | tāṃ manuṣyo ’valokayan gacchati | tena bhikṣur dṛṣṭaḥ | āryeṇa kācit strī plavamānā dṛṣṭā | dṛṣṭā eṣā plavate | divase pānīyaṃ prativīkṣamāṇā tiṣṭhati evaṃ prāṇo ’syāyate | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
(4) de tshol du soṅ ba’i mi des dge sloṅ dag mthoṅ nas ’phags pa bdag gi bud med chus khyer ba źig gzigs sam | mthoṅ ste chus khyer ba pha bi yin no || pha pi de da ltar śi la thug na ñin thog thag tu chul lta źiṅ ’khod dam źes pa’i skabs de bcom ldan ’das la dge sloṅ (5) rnams kyis gsol pa daṅ | 
時此苾芻便作是念。(12)世尊制學。不得觸著女人身分。若觸著者。得(13)越法罪。 
bhagavān āha | uttārayitavyā | 
bcom ldan ’das kyis bka’ stsal pa | dbyuṅ bar bya’o || 
時彼苾芻。棄而不救。家人怪遲。尋後(14)相覓。問苾芻曰。見一女人持瓶取水不。答曰。(15)我見墮河被水漂去。白言。聖者。爲愍有情。毎(16)於水中觀小虫。今見女人被溺。豈合棄捨。而(17)不救之。苾芻告曰。世尊。不許觸女人身。聞是(18)語已。便即譏嫌。時諸苾芻以縁白佛。世尊告(19)曰。若有死難。須可救之。若能自濟。云放即(20)放。 
aparāḥ kathayanti muṃcatu | atibalā 11 bhavanti | pratimoktavyā | 
gźan dag na re thoṅ śig ces zer na | gal te mthu yod pa yin na gtaṅ bar bya’o || 
時諸苾芻執捉之時。乃生染心。佛言。汝執 (21)於女。當觀如母。如女姉妹等想。救渡令出。有(22)救得者。被溺既困。不能省悟。佛言。於沙堆(23)上。覆面而臥。時苾芻等。但覆面臥著棄去。遂(24)被烏鷲野干噉嚼。佛言。不應棄著而去。當須(25)守護。苾芻守護。近在身傍。便生染心。佛言。(26)不應近住。隨時念護。苾芻爲守護故。過時不(27)食。佛言。苾芻食時欲至。 
aparā niśceṣṭā bhavanti | tā bālikāsthalaṃ kṛtvāvamūrdhikāḥ sthāpayitvā chorayitvā gacchanti | tāḥ śṛgālair bhakṣyante | 
gźan dag g-yo ba med par gyur te de dag bye ma spuṅs pa la khas bub tu bźag nas bor (6) te doṅ ba daṅ was zos so || 
na chorayitvā gantavyam* | 
de bor te ’gro bar mi bya’o || 
rajyanti | 
de dag chags pa skyes pa daṅ | 
ekānte sthātavyam* | ye svādhyāyakārakā bhikṣavas taiḥ svādhyāyanikā kartavyā | ye dhyāyinas tair manasikāraḥ kartavyaḥ | bhaktacchedo bhavati | ye tatra gopālakāḥ paśupālakā bhavanti teṣām anuparitas tu gantavyam* | 
bcom ldan ’das kyis bka’ stsal pa | phyogs gźan źig na ’dug la gaṅ dag kha ton zlos pa de dag gi ni kha ton byos śig | bsam gtan pa gaṅ dag yin pa de dag gis ni yid la (7) byos śig | dro yol du dogs na de na ba laṅ rdzi daṅ phyugs rdzi gaṅ dag ’khod pa de dag la gtad nas ’gro bar bya’o || 
見牧牛羊人。告令守(28)護。食已。復須頻看。知其死活。 
ṣaḍvargikā gopucchena taranti | anyatamo gṛhapatiḥ | tasya gāvaḥ | tāsāṃ tāvad uttārottāraṃ kṛtvā yāvat kṣīram antarhitam* | ' tena gopālakaḥ pṛṣṭaḥ | kasmād adya kṣīraṃ nāsti | te kathayanti | āryakaiḥ ṣaḍvargīyaiḥ pūrvavat* | so ’vadhyāyati kṣipati vivācayati | tasmān na bhikṣuṇā gopucchena tartavyam* | 
drug sde dag gis khyim bdag gźan źig gi ba’i mjug ma la bzuṅ nas | ba’i ’o ma zad zad du phar rkyal tshur rkyal lo || des phyugs rdzi la dris pa | de (272a1) riṅ ci’i phyir ’o ma med | des smras pa | ’phags pa drug sde dag gis źes bya ba nas de smod par byed | ’phya bar byed | kha zer bar byed ces bya ba’i bar goṅ ma bźin te | bcom ldan ’das kyis bka’ stsal pa | de lta bas na dge sloṅ gis ba’i mjug (2) ma las bzuṅ ste rkyal bar mi bya’o || 
時六衆苾芻。(29)於阿市多河邊洗浴。有異長者家牛。常法渡(1055b1)河。是時六衆各捉乳牛尾。渡河來去。因茲牛 (2)遂乳絶。長者訶責牧牛之人。其人以事具述。(3)長者譏訶。時諸苾芻以縁白佛。佛以此縁。集(4)諸苾芻。告言。汝等不應執捉牛尾渡河。若犯(5)者。得越法罪。 
uktaṃ bhagavatā | na gopucchena tartavyam iti | bhikṣūṇāṃ nadīsantareṇa vighāto jātaḥ | hastipucchena necchanti tartum* | bhagavān āha | paṃcānāṃ bāladhīyānāṃ pucchena tartavyam* | hastyājāneyasya aśvājāneyasya vṛṣabhasya mahiṣasya camarasya | 
bcom ldan ’das kyis dge sloṅ gis ba’i mjug ma las bzuṅ ste rkyal bar mi bya’o źes gsuṅs pa daṅ | dge sloṅ chu rgal bdag cig glaṅ po che’i mjug ma nas bzuṅ ste ’gro bar ’dod pa phoṅs par gyur nas | bcom ldan ’das kyis (3) bka’ stsal pa | ’jug macana lṅa’i mjug ma las bzuṅ ste ’gro bar bya ste | glaṅ po caṅ śes pa daṅ | rta caṅ śes daṅ | khyu mchog daṅ | ma he daṅ | g-yag gi’o || 
世尊既制。不應執牛尾渡水」(6)時有衆多苾芻。當欲渡水。河無舡筏。不能得(7)渡。以是因縁。往白世尊。佛告諸苾芻。汝等(8)當知。有五種可執而渡。所謂象馬。犢牛。猫(9)牛。及以浮嚢。 
api tu bhṛṣiṇā tartavyam* | 
’on kyaṅ rkyal pas rkyal bar bya’o || 
uktaṃ bhagavatā bhṛṣiṇā tartavyam iti | ṣaḍvargīyaiś citropacitrāṇi kamalamātrāṇi strīpuruṣavipratipannāni kṛtāni | te brāhmaṇagṛhapatibhir dṛṣṭāḥ kathayanti | bhavantaḥ kim idam* | te kathayanti | bhagavatā bhṛṣiṇā anujñātāḥ | 
bcom ldan ’das kyis rkyal pas rkyal bar bya’o źes (4) gsuṅs pa daṅ | drug sde dag gis rkyal pa bud med daṅ skyes pa ñal po byed pa ri mor bris śiṅ pad ma ltar byi dor byas pa dag byas pa daṅ | de daṅ bram ze daṅ khyim bdag dag gis mthoṅ nas smras pa | ’phags pa ’di ci lags | de dag gis smras pa | bcom ldan (5) ’das kyis rkyal pa rjes su gnaṅ ṅo || 
是時六衆苾芻。即作種種嚴飾(10)畫丈夫婦人形浮嚢而渡。 
te ’vadhyāyanti | ārya yuṣmākaṃ śrāmaṇakaḥ kāmaguṇo bhavati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
’phags pa dge sbyoṅ khyed cag ni ’dod pa lṅa’i yon tan gyis g-yen spyo ’am ci źes de dag smod par byed pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
梵志居士皆相謂 (11)言。是何道理。 
bhagavān āha | na bhikṣubhiś citropacitrāṇi kamalamātrāṇi strīpuruṣair vipratipannair bhṛṣayo dhārayitavyāḥ | 
bcom ldan ’das kyis bka’ stsal pa | dge sbyoṅ gis rkyal (6) pa bud med daṅ skyes ba ñal po byed pa’i ri mor bris śiṅ pad ma ltar byi dor byas pa dag bcaṅ bar mi bya’o || 
答曰。世尊許我。時婆羅門居士(12)等皆作譏嫌。此禿沙門。染欲所逼。時諸苾芻。(13)以縁白佛。佛言。汝諸苾芻。不應以種種彩畫(14)丈夫女人形渡河。 
api tu dvau bhṛṣī | kāṣāyaḥ tāraṇikaś ca | 
’on kyaṅ rkyal pa gñis bcaṅ bar bya ste | rtsis bskus pa daṅ | rkyal skya’o || 
當置二種浮嚢。一爲褐色。(15)二爲小者。世尊正説法之時。有苾芻來。路見(16)黒蛇。云見長者。佛言。苾芻應著木履。 
anāthapiṇḍadena gṛhapatinā maṇḍalavāṭaṃ kāritam* | dharmaśravaṇāya ' kāṣṭhapādukābhir ' bhikṣava āgatāḥ | 
khyim bdag mgon med zas sbyin gyis ’khor gyi khyams śig brtsigs pa daṅ | (7) chos mñan par dge sloṅ śiṅ gi mchil lham gon pa dag lhags nas | de dag gis śiṅ gi mchil lham gyis sa gźi bstar babruda ciṅ rlog par gyur to || 
縁在室(17)羅筏城。時給孤長者造勝新堂。以種種彩畫(18)嚴飾。爲請苾芻。於此説法。并讀誦經。食後宴(19)息。修造衣服。亦安置種種師子之座。其説法(20)處。時有苾芻。著木履來。 
taiḥ sa kuṭṭimaḥ kāṣṭhapādukābhiḥ kṣatavikṣataḥ kṛtaḥ | anāthapiṇḍado gṛhapatiḥ kālyam evotthāya bhagavataḥ pādābhivandaka āgataḥ | tena dṛṣṭam* | 
khyim bdag mgon med zas sbyin naṅ par sṅar laṅs te bcom ldan ’das kyi źabs la phyag ’tshal du ’oṅs pa des (272b1) mthoṅ ṅo || 
於其地上。地令 (21)損。給孤獨長者清旦往禮世尊。乃見其地。木(22)履作坑坎。問言。聖者。王及四兵來此宿耶。(23)答言。不爾。然由苾芻著其木履。遂地損。 
dṛṣṭvā kathayati | āryāḥ kim atra rājā prasenajit* caturo goṇabalakāyena rātriṃ vāsam upagataḥ | te kathayanti | na rājā api tu bhikṣavaḥ kāṣṭhapādukābhir āgatāḥ | tair etad vināśitam* | 
mthoṅ nas smras pa | ’phags pa ’dir ma daṅ sum rgyal po gsal rgyal dpuṅ gi tshogs yan lag bźi daṅ dgoṅs btab bam | de dag gis smras pa | rgyal po ni ma yin mod kyi dge sloṅ śiṅ gi mchil lham gon pa dag cig ’oṅs te | de dag gis (2) ’di ma ruṅ bar byas so || 
so ’vadhyāyate | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān saṃlakṣayati | yaḥ kaścid ādīnavo bhikṣavaḥ kāṣṭhapādukāṃ dhārayanti | tasmān na hi bhikṣuṇā kāṣṭhapādukā dhārayitavyā | 
de smod par byed pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | bcom ldan ’das kyis dgoṅs pa | ñes dmigs gaṅ ci byuṅ ba de ni dge sloṅ dag śiṅ gi mchil lham ’chaṅ ba yin gyis | de lta bas na dge sloṅ (3) gis śiṅ gi mchil lham bcaṅ bar mi bya’o || 
長(24)者譏嫌。佛言。汝等著於木履。而損寺地。從今(25)已去。不應畜木履。若畜者。得越法罪。 
uktaṃ bhagavatā na bhikṣuṇā kāṣṭhapādukā dhārayitavyā | bhikṣavo ’ntargṛhe upagacchanti | teṣāṃ pādukāḥ kardamena klidyante | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
bcom ldan ’das kyis dge sloṅ gis śiṅ gi mchil lham bcaṅ bar mi bya’o źes gsuṅs pa daṅ | khyim du dge sloṅ rnams dbyar gnas par dam bcas pa las | de dag gis mchil lham ’das gyis rlan par gyur (4) pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
苾芻三(26)月居家安居。皮履爛壞。時諸苾芻。以縁白佛。 
bhagavān āha | antargṛhe bhikṣuṇā kāṣṭhapādukā dhārayitavyā | 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ gis khyim gyi naṅ du śiṅ gi mchil lham bcaṅ bar bya’o || 
(27)佛言。若在俗家。著木履無犯。 
śuddhā brāhmaṇagṛhapatayaḥ saṃghe bhikṣūṇāṃ kāṣṭhapādukām anuprayacchanti | bhikṣavo na pratigṛhṇanti | 
dge sloṅ gis dge ’dun rnams la bram ze daṅ khyim bdag dad pa can dag gis (5) śiṅ gi mchil lham dag phul bad daṅ dge sloṅ rnams kyis ma blaṅs so || 
時有信心長者(28)婆羅門。布施木履。與諸苾芻。皆不肯受。 
te kathayanti | ārya yadā bahagavāṃl loke notpannas tadā tīrthyā dakṣiṇīyā āsan* | yāvad bhagavān āha | pratigrahītavyā | pratigṛhya sāṃghikāyāṃ varcaskuṭyāṃ vā prasrāvakuṭyāṃ prakṣepayitavyā | 
de dag gis smras pa | ’phags pa dag gaṅ gi tshe bcom ldan ’das ’jig rten du ma byuṅ ba de’i tshe mu stegs can rnams sbyin gnas su gyur to źes bya ba’i bar du ste | bcom ldan ’das kyis bka’ (6) stsal pa | blaṅ bar bya ste | blaṅs nas dge ’dun gyi snam phyis ’am | chab khuṅ sar gźag par bya’o || ||
’dul ba gźi | bam po ñi śu gñis ba | 
咸(29)云。佛未出時。外道爲福田。佛已出現。仁等是(1055c1)爲福田。愍我故受。時諸苾芻。以縁白佛。佛 (2)言。應受。受已置厠邊用。 
uddānam* |
vaṃśapatrā ca śroṇaś ca anujñātā hi guptaye |
tiryagbaddhikā ca purā pārṣṇī puṭī ca | 
sdom la |
smyug ma’i lam gro bźin daṅ ||
rjes su gnaṅ daṅ bsruṅs phyir daṅ ||
de bźin bsegs (7) su bciṅ ba daṅ ||
rtse mo rtiṅ ba sbu gu can || 
攝頌曰
(3) 竹葉蒲繩履 倶胝爲護開 
(4) 曾著奪皮嚴 安帶重并儭 
Uddāna 
uktaṃ bhagavatā | na kāṣṭhapādukā dhārayitavyā iti | te vaṃśapatrapādukāṃ dhārayanti | 
bcom ldan ’das kyis dge sloṅ gis śiṅ gi mchil lham bcaṅ bar mi bya’o źes gsuṅs nas de dag smyug lo’i mchil lham ’chaṅ ba daṅ | 
(5)佛告諸苾芻。不得用木履。當取竹葉作履。諸(6)苾芻著竹葉履。 
sa evādīnavaḥ | bhagavān āha | na vaṃśapatrapādukā dhārayitavyā | 
de ñid ñes dmigs su gyur nas | bcom ldan ’das kyis bka’ stsal pa | (273a1) smyu.uga lo’i mchil lham bcaṅ bar mi bya’o || 
乃生過患。佛告諸苾芻。從今(7)已後。不得畜竹葉履。 
te muṃjapādukāṃ dhārayanti | sa evādīnavaḥ | bhagavān āha | na muṃjapādukā dhārayitavyā | 
de dag rtswa mun dza’i mchil lham ’chad ba daṅ | de ñid ñes dmigs su gyur nas | bcom ldan ’das kyis bka’ stsal pa | rtswa mun dza’i mchil lham bcaṅ bar mi bya’o || 
當著蒲履。還生過患。佛(8)告諸苾芻。不得畜蒲履。 
te rajjupādukāṃ dhārayanti | sa evādīnavaḥ | bhagavān āha | na rajjupādukā dhārayitavyā | 
de dag srad bu’i mchil (2) lham ’chaṅ ba daṅ | de ñid ñes dmigs su gyur nas | bcom ldan ’das kyis bka’ stsal pa | srad bu’i mchil lham bcaṅ bar mi bya’o || 
汝等苾芻。當著繩履。(9)還生過患。佛告諸苾芻。不得畜繩履。 
uktaṃ bhagavatā | na rajjupādukā dhārayitavyā iti bhikṣūṇāṃ vātaśoṇitaṃ bhavati | teṣāṃ pariṣekeṇa carmapādukāḥ klidyante | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
dge sloṅ dag dreg gis btab ste | de dag śu pa byuṅ bas ko ba’i mchil lham rlan par gyur pa’i skabs te bcom (3) ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
時諸苾(10)芻乃患風腫。兩髀有病。苦痛所逼。1當以水 (11)淋。皮履總爛。時諸苾芻。以縁白佛。 
bhagavān āha | yasya vātaśoṇitaṃ bhavati tena rajjupādukā dhārayitavyā | 
bcom ldan ’das kyis bka’ stsal pa | dreg gis thebs pa gaṅ yin pa des srad bu’i mchil lham bcad par bya’o || 
世尊告(12)曰。汝諸苾芻。若患兩腿風腫者。當可著繩履。(13)勿生疑也 
yadā śroṇaḥ koṭīviṃśaḥ pravrajitas tadā pādataleṣu suvarṇavarṇāni romāṇi caturaṃgulamātrāṇi ṣaḍvargikair dṛṣṭāni | 
gaṅ gi tshe gro bźin skyes bye ba ñi śu pa rab tu byuṅ ba de’i tshe de’i rkaṅ mthil la gser gyi kha dog ’dra (4) ba’i spu sor bźi tsam yod pa de drug sde dag gis mthoṅ ṅo || 
(14)爾時倶胝耳童子。身體柔濡。昔時業報成熟(15)故。乃於足下有金毛。長四指。于時六衆苾芻(16)見已。 
te dṛṣṭvā kathayanti | eṣa tāvan navanītapiṇḍaḥ ekāntaghaṭane śāsane kiṃ pravrajya kariṣyati | tena śrutam* | 
mthoṅ nas kyaṅ de dag gis smras pa | dga’ bo ñe dga’ re źig mar sar gyi goṅ bu ’dra ba ’di gcig tu brtson pas bstan pa la rab tu byuṅ nas ci źig byed ces smras pa des thos so || 
共相謂曰。此之童子。猶如生酥滿瓶。今(17)於佛教中出家。能作何物。童子聞已。心生不(18)喜。即往阿難陀所。禮足已。白言。 
tasya śrutvābhimāno jātaḥ | sa āyuṣmata ānandasya sakāśam upasaṃkrāntaḥ | upasaṃkramyāyuṣmantam ānandaṃ pṛcchati | 
des thos nas ṅa (5) rgyal skyes te tshe daṅ ldan pa kun dga’ bo’i druṅ du soṅ ste phyin nas tshe daṅ ldan pa kun dga’ bo la dris pa | 
katamo bhadantānanda ekāntaghaṭanaḥ samādhir ukto bhagavatā | caṃkramyādhigamaḥ āyuṣman śroṇa | tena śītavanaṃ śmaśānaṃ gatvā caṃkrame ’dhiṣṭhitaḥ | tasya caṃkramataḥ svarṇavarṇāni romāṇi caturaṃgulamātrāṇi śīrṇāni | 
btsun pa kun dga’ bo bcom ldan ’das kyis gcig tu brtson pas bstan pa la tiṅ ṅe ‘dzin yun riṅ du gnas par gsuṅs pa gaṅ lags | tshe daṅ ldan pa gro bźin (6) skyes ’chag pas thob pa yin no || de bsil ba’i tshal gyi dur khrod du soṅ nas ’chags bcas so || de ’chag pa na spu gser gyi kha dog ’dra ba sor bźi tsam po dag kyaṅ zad do || 
尊者。云何一(19)向勤求。行三摩地。答言。具壽。如佛所言。經行(20)最勝。即往深摩舍那。料理經行之地。於中經 (21)行。經行多故。足下四指金毛。並已脱落。 
tataḥ paścāc carma paścāc choṇitam* | sa yāvad ekasmāc caṃkramaśiraso ’paraṃ gacchati tāvat tasyaikasmin ' caṃkramaśirasi kākāḥ śoṇitaṃ pibanti dvitīye ’pi | 
de’i ’og tu pags pa rdol | de’i ’og tu khrag byuṅ ste | de ji sriṅ ’chag sa’i mgo (7) gcig nas cig śos su soṅ gi bar du de’i ’chag sa’i mgo gcig na yaṅ khwa dag khrag ’thuṅ la gñis pa na yaṅ ’thuṅ ṅo || 
雙足(22)研破。血流於地。状若屠羊。從此向彼。烏尋後(23)食。 
dharmatā khalu buddhā bhagavanto jīvantas tiṣṭhanto dhriyamāṇā yāpayantaḥ kālena kālaṃ nadīcārikāṃ caranti vistareṇa yāvad evāsmiṃs tv arthe buddho bhagavān vihāracārikāṃ caran ' yenāyuṣmataḥ śroṇasya koṭīviṃśasya vihāras tenopasaṃkrāntaḥ | adrākṣīd bhagavān śroṇasya koṭīviṃśasya caṃkramam* | 
chos ñid kyis saṅs rgyas bcom ldan ’das rnams bźugs śiṅ ’tsho la gźes pa ni dus dus su chu bor rgyu ba spyod do || źes bya ba’i bar du rgyas (273b1) par bya ste | skabs ’dir ni saṅs rgyas bcom ldan ’das gtsug lag khaṅ du rgyu źiṅ gśegs pa yin pas tshe daṅ ldan pa gro bźin skyes bye ba ñi śu pa’i gtsug lag khaṅ gaṅ na ba der gśegs pa daṅ | bcom ldan ’das kyis gro bźin skyes bye ba ñi śu pa’i ’chags gzigs (2) so || 
諸佛常法。未入涅槃。時時往詣河邊遊行。(24)如2見所説。是故世尊遊行此處。乃至億耳住(25)處。世尊見億耳經行之處。皆有血流。 
dṛṣṭvā ca punar jānakāḥ pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti | pṛcchati buddho bhagavān āyuṣmantam ānandam ekāntaghaṭakasya bhikṣoś caṃkramam* | śroṇasya bhadanta koṭīviṃśasya | 
gzigs nas kyaṅ saṅs rgyas bcom ldan ’das rnams ni mkhyen bźin du rmed pa yin pas mkhyen bźin du rmed de | saṅs rgyas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo la rmas pa | kun dga’ bo gcig tu brtson pa’i ’chags ’di dge sloṅ gaṅ gi yin (3) gro bźin skyes bye ba ñi śu pa’i lags so || 
知而故(26)問阿難陀曰。是何苾芻。一向勤求勝三摩地。(27)時具壽阿難陀白佛言。此是億耳經行之處。 
tasmād ānanda anujānāmi śroṇena koṭīviṃśena ekapalāśikā upānahā dhārayitavyā na dvipuṭī na tripuṭī | sā cet kṣayadharmiṇī bhavati argalakaṃ datvā dhārayitavyā | 
kun dga’ bo de lta bas na rjes su gnaṅ ste | gro bźin skyes bye ba ñi śu pas rim pa gcig pa’i mchil lham bcaṅ bar bya’o || rim gñis pa ma yin | rim gsum pa ma yin no || gal te rdol bar gyur na lhan pas btab ste (4) bcaṅ bar bya’o || 
(28)佛言。阿難陀。我今許億耳著一重底革屣。不(29)得著兩重。三重若底破當補。 
athāyuṣmān ānando yenāyuṣmān śroṇakoṭīviṃśas tenopasaṃkrāntaḥ | upasaṃkramya śroṇaṃ koṭīviṃśam idam avocat* | 
de nas tshe daṅ ldan pa kun dga’ bo tshe daṅ ldan bgro bźin skyes bye ba ñi śu pa gaṅ na ba der soṅ ste son nas | tshe daṅ ldan pa gro bźin skyes bye ba ñi śu pa la ’di skad ces smras so || 
爾時具壽阿難(1056a1)陀即詣億耳處。告言。 
yat khalv āyuṣman śroṇa jānīthāḥ śāstrā te ekapalāśikopānahā anujñātā na dvipuṭīti vistaraḥ | 
tshe daṅ ldan pa śes par gyis śig ston pas khyod la mchil lham rim gcig (5) pa rjes su gnaṅ ste | rim gñis pa ma yin | rim gsum pa ma yin no źes bya ba rgyas par gyur par sbyar ro || 
具壽。佛許著一重革屣。 (2)不得著兩重三重。底若穿破。當須補著。爲著(3)安穩。修行福徳。白言。聖者。世尊。總許諸苾芻(4)著。爲復獨令我著耶。時阿難陀告曰。世尊。見(5)汝經行時。脚下流血。獨令汝著。億耳白言。具(6)壽。誰敢違佛所教。然且獨令我著。自餘梵行(7)見者説言。我棄捨家主。及諸眷屬。多財珍寶(8)宮殿。一切悉捨。而爲出家。獨許著革屣。若世(9)尊許諸苾芻僧伽總著者。我亦依教著。如其(10)不然。獨不敢著。阿難往詣佛所。具以事白。佛 (11)告阿難陀。從今已去。許諸苾芻僧伽。總著一(12)重革屣。不得著兩重三重。若破者。當補著。時(13)具壽阿難陀。集諸苾芻僧伽。白言。佛許諸苾(14)芻。著一重皮屣。不得著兩重三重。若破當補(15)著。其中有一摩訶羅出家人。著屣向經行處。(16)世尊告曰。離我面前。説是語已。即集諸苾芻(17)僧伽。告曰。我若在俗間。得著革屣見我。若獨(18)在餘處。苾芻聲聞衆中。不得著革屣。而來見(19)我。如佛所説。別有苾芻。欲洗足時。其水瓶(20)破。遂於淨盆中洗足已。復以口滿含水。猶如 (21)蠍行。 
kiṃ bhadantānanda sarvasaṃghasya āhosvin mamaivaikasya | tavaivaikasya | 
btsun pa kun dga’ bo ci dge ’dun thams cad la’am | ’on te bdag ’ba’ źig la | khyod ’ba’ źig la’o || 
akopyā bhadantānanda śāstur ājñā | saced ahaṃ dhārayiṣyāmi syān me atonidānaṃ sabrahmacāriṇo vaktāraḥ | prabhūtaṃ tatra śroṇakoṭīviṃśena pravrajyāvāptaṃ 
btsun pa kun dga’ bo ston pa’i bka’ ni mi (6) gcog na | gal te bdag gis bcaṅs na gźi des bdag la tshaṅs pa mtshuṅs par spyod pa dag e ma’o gro bźin skyes bye ba ñi śu pa rab tu byuṅ nas ltog po źig rñed do || 
yaś campām asādhāraṇāṃ saptahastikāṃ cānīkam apahāya pravrajitaḥ sa idānīm upānahakalpamātre saktaḥ | 
gaṅ yaṅ yul tsam pa thun moṅ ma yin pa daṅ glaṅ po che bdun gyi tshogs spaṅs te rab tu byuṅ la | deṅ (7) mchil lham the gi btsam la chags pa lta źes gleṅ bar ’gyur te | 
api tu yadi bhagavān ' samāgamya sarvasaṃghasyānujānīyād evam ahaṃ dhārayeyam* | etat prakaraṇam āyuṣmān ānando bhagavato vistareṇārocayati | 
de lta mdo kyi gal te bcom ldan ’das kyis bdag la bltos te dge ’dun thams cad la rjes su gnaṅ na bdag gis de bźin du bcaṅ bar bya’o źes ba’i skabs te bcom ldan ’das la tshe daṅ ldan pa kun dga’ bos rgyas (274a1) par gsol pa daṅ | 
bhagavān āha | tasmād anujānāmi śroṇaṃ koṭīviṃśam āgamya sarvasaṃghenaikapalāśikopānahā dhārayitavyā na dvipuṭīti vistaraḥ | anyatamo mahallo bhagavataḥ purastāt sopānatkaś caṃkramati | 
bcom ldan ’das kyis bka’ stsal pa | de ltabs na rjes su gnaṅ ste | gro bźin skyes bye ba ñi śu pa la bltos nas dge ’dun thams cad kyis rim gcig pa’i mchil lham bcaṅ bar bya ste | rim gñis pa ma yin źes rgyas par sbyar (2) ro|| bcom ldan ’das kyi spyan sṅa na rgan źugs mchil lham can gźan źig ’chag par byed pa daṅ | 
atha bhagavāṃs taṃ bhikṣum idam avocat* | apehi bhikṣo mā me puratas tiṣṭha | tatra bhagavān bhikṣūn āmantrayate sma | yas tāvad asau bhikṣavaḥ śāstā sarvalokāmiṣasaṃmṛṣṭo bhavati tasya tāvac chāstuḥ śrāvakā naiva laghu laghv eva pātakavratam āpadyante | kutaḥ punaḥ sarvalokāmiṣavisaṃyukto viharāmi | 
de nas bcom ldan ’das kyis dge sloṅ de la ’di skad ces bka’ stsal to || dge sloṅ phar soṅ ṅa’i spyan sṅa na ma ’dug cig | de nas bcom ldan ’das kyis dge (3) sloṅ rnams la bka’ stsal pa | dge sloṅ dag re źig ’jig rten thams cad kyi zaṅ ziṅ daṅ ’dres pa’i ston pa gaṅ yin pa | ston pa de’i ñan thos rnams kyaṅ ’di ltar myur ba myur bar ltuṅ bar ’gyur ba’i brtul źugs mi spyod na | ṅa ’jig rten thams cad kyi zaṅ ziṅ daṅ bral (4) bar gnas pa’i lta smos kyaṅ ci dgos | 
bhagavān saṃlakṣayati | yaḥ kaścid ādīnavo bhikṣavaḥ upānahau dhārayanti tasmān na bhikṣuṇā upānahā dhārayitavyā iti | 
bcom ldan ’das kyis dgoṅs pa ñes dmigs gaṅ ci byuṅ ba de ni dge sloṅ dag mchil lham ’chaṅ pa yin te | de lta bas na dge sloṅ gis mchil lham bcaṅ bar mi bya’o || 
anyatamaś śobhitaḥ pravrajita iti | tasyodakasthānakaṃ bhagnam* | sa pādadhāvanikāyāṃ pādau prakṣālya pānīyenāsyaṃ12 pūrayitvā mayūragatyā saṃprasthitaḥ | 
bcom ldan ’das kyis dge sloṅ gis mchil lham (5) bcaṅ bar mi bya’o źes gsuṅs pa daṅ | gar mkhan gźan źig rab tu byuṅ ba de’i chu snod chag nas de rkaṅ pa bkru ba’i gnas su rkaṅ pa bkrus nas kha’i naṅ chus bkaṅ ste | rma bya’i ’gros su soṅ ba 
sa ṣaḍvargikair dṛṣṭaḥ | te kathayanti | āyuṣmanto vinā vāditreṇa bhikṣur nṛtyati | vāditraṃ vādayateti | te mukhavāditraṃ vādayitum ārabdhāḥ | 
de drug sde rnams kyis mthoṅ nas de rnams kyis smras pa | tshe daṅ ldan ba (6) dag rol mo’i sgra med par dge sloṅ gar byed kyis rol mo’i sgra bya’o źes de rnams kyis khas rol mo’i sgra bya bar brtsams so || 
時六衆苾芻見。作如是言。不聞音聲。而(22)作舞耶。六衆苾芻便即口和音聲。有餘苾芻(23)作是言。汝等何故作掉戲耶。六衆答曰。汝豈(24)不見此苾芻無別音聲。而作舞耶。時諸苾芻。(25)以縁白佛。世尊知而故問。乃至佛告摩訶羅(26)苾芻。汝作何思念。而作是事。苾芻白言。爲欲(27)免汚臥具故。 
te bhikṣubhir bhartsyante | kim auddhatyaṃ kuruta | 
de rnams la dge sloṅ dag gis smras pa | tshe daṅ ldan pa dag cim graṅs pa byed dam | 
te kathayanti | kim atrauddhatyam* | na paśyata yūyaṃ bhikṣuṃ vinā vāditreṇa nṛtyantam* | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
de rnams kyis smras pa | ’di la ma graṅs su ci (7) źig yod khyed kyis rol mo’i sgra med par dge sloṅ gar byed pa mthoṅ ṅam źes bya ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
jānakā pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti | pṛcchati buddho bhagavāṃs taṃ bhikṣuṃ kim abhiprāyeṇa bhikṣo evaṃ kṛtam* | 
bcom ldan ’das rnams ni mkhyen du rmed pa yin pas mkhyen bźin du rmed de | saṅs rgyas bcom ldan ’das (274b1) kyis dge sloṅ de la rmas pa | dge sloṅ khyod kyis bsam pa ci źig gis de lta bu byas | btsun pa gnas mal bsruṅ ba’i slad du’o || 
śayanāsanaguptyarthaṃ bhadanta | anāpattir asya bhikṣoḥ ' śayanāsanaguptyartham eva kurvataḥ | tasmād anujānāmi śayanāsaguptyartham ekapalāśikopānahā dhārayitavyā | na dvipuṭī na tripuṭī | sā cet kṣayadharmiṇī bhavaty argalakaṃ datvā dhārayitavyā | 
dge sloṅ ’di gnas mal bsruṅ pa’i phyir de lta bu byed pa la ltuṅ ba med de | de lta bas na rjes su gnaṅ ste | gnas mal bsruṅ (2) ba’i phyir rim gcig pa’i mchil lham bcaṅ bar bya’o || rim gñis pa ma yin | rim gsum pa ma yin | gal te rdol bar gyur na lhan pas btab ste bcaṅ bar bya’o || 
爾時世尊。告諸苾芻曰。若爲護(28)臥具故。作如是者。而無過咎。我今聽諸苾芻。(29)爲護臥具故。應著一重革屣。不著兩重三重。(1056b1)若穿穴應補 
uktaṃ bhagavatā | ekapalāśikopānahā dhārayitavyā iti | 
bcom ldan ’das kyis rim gcig pa’i mchil lham bcaṅ bar bya’o zes gsuṅs pa daṅ | 
anyatamasya piṇḍapātikasya ' gṛhapatir abhiprasannaḥ | so ’nupānahakaḥ śrāvastīṃ piṇḍāya praviṣṭaḥ | sa tena gṛhapatinā anupānahako dṛṣṭaḥ | 
(3) bsod sñams pa gźan źig la khyim bdag cig dad par gyur to || de naṅ par sṅar laṅs te mchil lham med par mñan yod du bsod sñoms la źugs so || de mchil lham med pa khyim bdag des mthoṅ ṅo || 
(2)縁在室羅筏城。時有一乞食苾芻。別有長者。(3)於斯苾芻。深生敬信。于時苾芻跣足。1辰時(4)著衣持鉢。入室羅筏城乞食。既不著革屣。長(5)者見其脚有劈裂。 
dṛṣṭvā ca kathayati | āryasya nāsty upānahaḥ | āgaccha carmakārasakāśaṃ gacchāmaḥ | upānahau dāpayiṣyāmi | sa carmakārasakāśaṃ gataḥ | tena carmakāra uktaḥ | āryasyopānahāv anuprayacchety uktvā prakrāntaḥ | 
mthoṅ nas smras pa | ’phags pa la mchil lham (4) ma mchis sam | tshur spyon lham mkhan gyi druṅ du bźud | mchil lham cig ’bul du stsal to || de lham mkhan gyi druṅ du soṅ nas des lham mkhan la smras pa | kye naṅ rje ’phags pa ’di la mchil lham cig phul cig ces bsgo nas soṅ ṅo || 
白言。聖者。可無革屣著耶。(6)答言。賢首我無革屣。復白言。聖者。共往皮作(7)家。量脚大小。爲作革屣。然此苾芻。即共往至(8)皮作之家。報曰。賢首。可量度此出家人脚。裁(9)一2量革屣奉上。其皮作人即量脚已。便作是(10)念。此沙門釋子。以言科税。我若爲作。須共遠 (11)期。不得即索價直。 
tena khalu samayena dvayor ekapalāśikā upānahāḥ kriyante bhikṣūṇām uparatakānāṃ ca | 
de’i tshe dge sloṅ rnams (5) daṅ | śi ba rnams daṅ gñis kyi phyir mchil lham rim gcig pa dag byas so || 
爾時諸苾芻。皆作一重皮(12)革屣著。其乞食苾芻。頻往皮作家。索不得。(13)3更不能去。於後彼信心長者。見乞食苾芻。(14)猶故不著革屣。問言。何故不著革屣。答曰。未(15)得。是時長者即共苾芻。往皮作家。索革屣。彼(16)人答曰。無一重革屣。有多重者。任意將去其(17)乞食苾芻報言。佛不許著多重皮革屣。長者(18)白言。但且將往住處。坼留一重。彼即受將。至(19)於住處。纔坐欲坼。于時世尊來見。諸佛常法。(20)知而故問。乃至告言。汝作何事。彼便具答。佛 (21)言。莫作如是。 
sa bhikṣur bhūyo bhūyaś carmakārasakāśam upasaṃkrāmati | sa nānuprayacchati | 
dge sloṅ de yaṅ yaṅ du lham mkhan gyi druṅ du soṅ yaṅ ma byin no || 
apareṇa samayena bhūyas tena gṛhapatinā sa bhikṣur dṛṣṭo ’nupānatkaḥ | 
dus gźan źig na khyim bdag des yaṅ dge sloṅ mchil lham med pa mthoṅ ṅo || 
dṛṣṭvā kathayati | ārya na tena śilpinā upānahā dattā | gṛhapate na śrutaṃ tvayā durlabhaḥ śilpī satyajalpaka iti | bhūyo bhūya upasaṃkramāmi nānuprayacchati | 
mthoṅ nas kyaṅ smras pa | ’phags (6) pa khyod la lham mkhan gyis mchil lham ma phul lam | khyim bdag lham mkhan la bden par smra ba dkon par khyod kyis ma thos sam | yaṅ daṅ yaṅ soṅ yaṅ ma byin no || 
世尊復作是念。此信心婆羅門(22)長者居士等。於我聲聞弟子。4多施重皮革(23)屣。我應開著。作是念已。集諸苾芻僧伽。告(24)言。今有長者。施苾芻多重革屣。彼苾芻欲坼(25)作一重。我因此事。今許苾芻。若有長者。多重(26)革苾。曾已著來。施苾芻者。受取而著。時具壽(27)優波離白佛言。大徳。如佛所説。聽取居士曾(28)著多重革屣。不知云何名居士曾受用者。佛(29)言。若居士曾著經行。七歩八歩者。是名曾受(1056c1)用革屣。 
sa kathayati | āryāgaccha gṛhaṃ gacchāmaḥ | sa tena gṛhaṃ nītvā praṇītenāhāreṇa santarpya bahupuṭī upānahā dattā | 
des smras pa | ’phags pa tshur spyon khyim du bźud | des khyim du khrid nas kha zas bsod (7) pas tshim par byas te rim pa maṅ po can gyi mchil lham źig byin no || 
bhikṣuḥ kathayati | gṛhapate bhagavatā nānujñātam* | 
dge sloṅ gis smras pa | khyim bdag bcom ldan ’das kyis rjes su ma gnaṅ ṅo || 
sa kathayati | ārya gaccha ekapuṭīṃ kṛtvā dhārayiṣyasi | sa tāṃ gṛhītvā vihāraṃ gataḥ | sa tām ādāya śastrakaṃ ca vṛkṣamūlaṃ gatvā utpāṭayitum ārabdhaḥ | 
des ’phags pa snoms te bźud la rim gcig pa’i mchil lham mdzod la gsol cig | des de khyer te gnas (275a1) khaṅ du son nas des de daṅ gri blaṅs te śiṅ druṅ du ’du gnas dral bar brtsams so || 
MSV IV 206) bhagavāṃś ca taṃ pradeśam anuprāptaḥ | bhikṣo kiṃ kriyate | bhagavatā bahupuṭī upānahā pratikṣiptā | mama ca bahupuṭī eva saṃpannā ekapuṭīṃ kṛtvā dhārayiṣyāmi | 
bcom ldan ’das kyaṅ phyogs der byon nas dge sloṅ ci byed | bcom ldan ’das kyis rim pa maṅ po can gyi mchil lham bkag na bdag la rim ba maṅ po can ’di (2) lta bu grub ste | rim pa gcig par bgyis la bcaṅ bar bgyi’o || 
atha bhagavata etad abhavat* | dāsyanti batāmī śrāddhā gṛhapatayaḥ śrāvakāṇāṃ bahupuṭī upānahā tasmād anujānāmi bahupuṭī upānahā āgārikavinirmuktena kṛtvā dhārayitavyā | 
de nas bcom ldan ’das ’di sñam du e ma’o ṅa’i ñan thos rnams la bram ze daṅ | khyim bdag dad pa can cag gis rim pa maṅ po’i mchil lham ster ba lta sñam du dgoṅs nas | de ltabs na rjes (3) su gnaṅ ste | mchil lham rim pa maṅ po can khyim pa’i dman ma yin phan chad bcaṅ bar bya’o || 
āyuṣmān upālī yāvat pṛcchati | yad uktaṃ bhadanta bhagavatā bahupuṭī upānahā āgārikavinirmuktebhiḥ kṛtvā dhārayitavyā | kiyatā bhadanta āgārikavinirmuktā vaktavyā | antata upālin sapta vāṣṭa vā padāni parimuktāni bhavanti | 
tshe daṅ ldan pa ñe ba ’khor gyis źus te źes bya ba’i bar du ste | btsun pa bcom ldan ’das kyis mchil lham rim pa maṅ po can gyim pa’i dman ma yin phan chad bcaṅ (4) bar bya’o źes gsuṅs na | btsun pa ji tsam gyis na khyim pa’i dman ma lags par brjod par bgyi | ñe ba ’khor tha na gom pa bdun nam brgyad bgos par gyur na yaṅ yin no || 
vaiśālyāṃ nidānam* |
tena khalu samayena vaiśālyāṃ evaṃrūpā upānahāḥ kriyante | tadyathā hinihināyamānāḥ kiṇikiṇāyamānā meṇḍaviṣāṇikā bodhipaṭapatrakāḥ citropacitrāḥ paṃcakārṣāpaṇamūlyāḥ | 
gleṅ gźi ni yaṅs pa can na’o ||
de’i tshe yaṅs pa can na ’di lta bu’i mchil (5) lham dag byed de | ’di lta ste | thrig thrig tshig tshig che ma che ma źes zer ba lug ru ’am | byaṅ chub kyi śiṅ gi lo ma lta bu khra bo kār ṣā pa ṇa lṅa ri ba dag byed do || 
縁在廣嚴城 (2)爾時於此城中。造種種革屣著。時或作棄棄(3)爾爾聲。或作是是爾爾聲。其革屣樣。或作(4)羊角形。或作菩提樹形。以種種綵色莊嚴。價(5)直五金錢。 
ṣaḍvargikair hi dṛṣṭo bhavati upānahā yāvat pidhāya te pārṣṇipādāṅguṣṭhena pāṭayitvā grīvāyāṃ mellayitvā gṛhṇantīdaṃ te dānaṃ cittālaṅkārāya | sāmantakena śabdo visṛtaḥ | āryakā upānahāny evaṃrūpāṇi haranti | ekāyuvatyā jāmātā āgataḥ | tasya tayopānahā ' dattā | uktaś cāryā upānahāṃ haranti | apramatto bhaviṣyasi yathā na harāpayasīti | 
drug sde dag gis mchil lham gon pa źig mthoṅ nas de dag gi rtiṅ pa rkaṅ pa’i mthe bso mnan (6) nas ltag pa nas phul te khyod kyis spyin pa ’di phul bas sems kyi rgyan daṅ | sems kyi yo byad daṅ | rnal ’byor gyi tshogs daṅ | don gyi mchog saṅs rgyas ñid thob bar gyur cig ces byas nas blaṅs pa daṅ | phyogs kun du ’phags pa dag ni lham de lta bu ’phrog go || (7) źes sgra grags so || rgam mo źig gi mag ba źig ’oṅs pa daṅ | de la des mchil lham źig byin nas ’phags pa dag mchil lham ’phrog gis ji nas kyaṅ ’phrog par mi ’gyur bar bag yod par gyis śig ces bsgo’o || 
是時六衆苾芻見人著時。便自棄(6)己革屣。即以脚彼人屣已。推倒強奪。作如(7)是言。所施革屣。願爾當來常著寶屣。天堂快(8)樂。時婆羅門居士等。皆生嫌恥。咸共譏笑。四(9)遠皆聞。沙門釋子。強奪人屣。時有婆羅門。便(10)以貴價。買革屣一量。作如是念。我之女婿。來 (11)時。當以與著。未久之間。女夫便至。路乏息(12)已。先與洗浴塗香。著諸瓔珞。食已。與此革(13)屣。告言。子我用大功。作得此屣。汝當守護。勿(14)被沙門釋子奪將。既至明日。其女婿著此革(15)屣。出往街衢。乃見乞食苾芻。於辰朝著衣持(16)鉢。次第乞食。彼見苾芻心懷疑慮。入一別家。(17)乞食次入彼家。其人從彼處出。欲向餘家。言(18)聖者。因何隨我後來。我終不與革屣。苾芻答(19)曰。賢首。我自乞食。不覓汝革屣。 
piṇḍapātikaḥ piṇḍapātaṃ praviśati | tena dṛṣṭaḥ sa ekasmin gṛhe praviṣṭaḥ | asāv api tatraiva praviṣṭaḥ | sa tasmād gṛhān nirgatyāparaṃ gṛhaṃ praviṣṭaḥ | 
phyis bsod sñoms pa źig bsod sñoms kyi phyir (275b1) źugs pa des mthoṅ nas de khyim źig tu źugs so || de yaṅ de ñid du źugs pa daṅ | khyim de nas byuṅ nas khyim gźan źig tu źugs so || 
piṇḍapātiko ’pi tatraiva praviṣṭaḥ | sa kathayati | ārya kasyārthe tvaṃ māṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ | kim icchasy upānahām apahartum* | bhadramukha nāhaṃ tavopānahām apaharāmi tv ahaṃ piṇḍapātaṃ praviśāmi | 
bsod sñoms pas kyaṅ de ñid du źugs pa daṅ | des smras pa | ’phags pa khyod don ci’i phyir kho bo’i rjes bźin du (2) ’braṅ ba ci mchil lhan ’di dbrog par bźed mod | bźin bzaṅs khyod kyi mchil lham kho bo mi ’phrog ste | ’on kyaṅ kho bo bsod sñoms kyi phyir źugs so || 
sa kathayati | ārya hara vā mā vāpi tu yuṣmākaṃ sāmantakena śabdo visṛtaḥ - āryakā upanāhā harantīti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
des smras pa | ’phags pa ’phrog kyaṅ ruṅ mi ’phrog kyaṅ ruṅ ste | ’on kyaṅ phyogs kun tu ’phags pa (3) khyed cag mchil lham ’phrog go źes sgra grags pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
時諸苾芻。(20)以縁白佛。 
atha bhagavata etad abhavat* | yaḥ kaścid ādīnava iha bhikṣava evaṃrūpām upānahāṃ dhārayanti hinihinikā iti vistaraḥ | 
de nas bcom ldan ’das ’di sñam du dgoṅs te | ñes dmigs gaṅ ci byuṅ ba de ni dge sloṅ dag mchil lham thrig thrig ces bya ba nas 
爾時世尊。作是念。今起過患。斯由 (21)嚴飾革屣。世尊集諸苾芻告言。六衆苾芻。見(22)他著好革屣。強從他奪。諸婆羅門居士咸悉(23)譏嫌。 
' tasmān na bhikṣuṇā evaṃrūpā upānahā dhārayitavyā hinihinikā iti vistaraḥ | bhikṣur imām evaṃrūpām upānahāṃ dhārayati sātisāro bhavati | 
de lta (4) pas na dge sloṅ gis mchil lham thrig thrig zer ba bcaṅ bar mi bya’o źes bya ba’i bar rgyas par sbyar ro || de lta bu bcaṅ bar mi bya’o || dge sloṅ gis de lta bu’i mchil lham bcaṅs na ’gal tshabs can du ’gyur ro || 
是故苾芻。不應著如是綵飾革屣。若著(24)者。得越法罪。 
śrāvastyāṃ nidānam* |
tena khalu samayena bhikṣūṇām upānahābhiḥ pādapṛṣṭhe vraṇāni kṛtāni | brāhmaṇagṛhapatibhir dṛṣṭāni | kena yuṣmākaṃ vraṇāni kṛtāni | upānahābhiḥ | 
gleṅ gźi ni mñan yod na’o ||
de’i tshe dge (5) sloṅ rnams mchil lham gyis rkaṅ pa’i bol rma byuṅ ba bram ze daṅ khyim bdag rnams kyis mthoṅ nas | khyed cag gi źabs kyi bol ji źig gis rma byuṅ bar gyur | mchil lham gyis so || 
縁在室羅筏城。聽著皮鞋。時諸(25)苾芻爲於皮鞋磨脚瘡。乞食之時。婆羅門居(26)士。見作如是言。聖者。脚被老烏所傷耶。報(27)言。不爾。是皮鞋磨損。何不著其長帶。答言。(28)世尊未許。時諸苾芻。以縁白佛。 
kiṃ na yūyaṃ tiryagbaddhā dhārayata | bhagavatā nānujñātam* | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
ci khyed cag gis bsegs su bciṅs nas ma bcaṅs sam | bcom ldan ’das (6) kyis rjes su ma gnaṅ ṅo źes pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
bhagavān āha | tiryagbaddhikā dhārayitavyā | 
bcom ldan ’das kyis bka’ stsal pa | de lta bas na rjes su gnaṅ ste | bsegs su bciṅs nas bcaṅ par bya’o || 
佛告諸苾芻。(29)聽著皮帶鞋 
gṛdhrakūṭa eva parvato rājagṛhe | parvatam abhiruhatāṃ pādāṅguṣṭheṣu kṣatāni ' bhavanti | 
dge sloṅ rnams bya rgod kyi phuṅ po’i ril (7) ’dzeg pa na rkaṅ ba’i mthe bor rma byuṅ ṅo || 
(1057a1)縁在王舍城。爾時諸苾芻登鷲峯山。時有苾 (2)芻。於脚大指。乃有瘡生。入城乞食。婆羅門居(3)士等。問答如前。佛開許著重鞋。下山之時。又(4)損脚跟。乃至佛開兩邊著替儭。 
te brāhmaṇagṛhapatibhir dṛṣṭāḥ | kena yuṣmākaṃ pādāṅguṣṭheṣu kṣatāni | gṛdhrakūṭaparvatam abhiruhatām* | 
de dag bram ze daṅ khyim bdag dag gis mthoṅ nas smras pa | khyed cag gi zabs mthe bo la ci zig gis rma byuṅ | bya rgod kyi phuṅ po’i ri la ’jeg pa na’o || 
na yūyaṃ puṭāpuṭīṃ dhārayata | 
ci khyed cag gis mchil lham gyi rtse mo sbu bu can ma bcaṅs sam 
nānujñātaṃ bhagavatā | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
(276a1) bcom ldan ’das kyis rjes su ma gnaṅ ṅo źes pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
bhagavān āha | dhārayitavyā | 
bcom ldan ’das kyis bka’ stsal pa | de lta bas na rjes su gnaṅ ste | dge sloṅ gis mtshil lham rtse mo sbu bu bcaṅ par (2) bya’o|| 
tatraivāvataratāṃ pārṣṇyā kṣatā bhavanti | 
dge sloṅ rnams bya rgod kyi phuṅ po’i ri las babs pa na rkaṅ pa’i rtiṅ ba rma byuṅ ba bram ze daṅ khrim bdag rnams kyis mthoṅ nas smras pa | ’phags ba khyed can rnams kyi źabs kyi rtiṅ pa ci źig gis rma byuṅ | bya rgod kyi phuṅ po’i ri las babs pa na’o || ci khyed (3) cag gis mchil lham gyi rtiṅ pa sbu bu can ma bcaṅs sam | bcom ldan ’das kyis rjes su ma gnaṅ ṅo źes pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | bcom ldan ’das kyis bka’ stsal ba | 
pūrvavad yāvad dhārayitavyā | 
de lta bas na rjes su gnaṅ ste | dge (4) sloṅ ris mchil lham gyi rtiṅ pa sbu bu can bcaṅ bar bya’o || || 
uddānam* |
nālāmbujā muṇḍapūlā pūlā haimavateṣu ca |
ṛkṣacarmam anujñātam ārā śastrī ca baddhikā || 
sdom la |
mgul chad daṅ ni yu’u thuṅ lham ||
kha khrod dag tu sgro gu can ||
dom gyi pags pa gnaṅ ba daṅ ||
smyuṅ bu ’breṅ bu chu gri’o || 
攝頌曰
(5) 菴鞋及靴鞋 富羅寒雪開 
(6) 獵師施熊皮 綴屣畜錐刀 
Uddāna 
śravastyāṃ nidānam* |
bhikṣūṇāṃ navena tṛṇena pādāḥ śūlitāḥ | brāhmaṇagṛhapatayaḥ kathayanti | 
gleṅ gźi ni mñan yod na’o ||
dge sloṅ (5) rnams rtswa’i myu gus rkaṅ pa rma byuṅ ba dag bram ze daṅ khyim bdag rnams kyis mthoṅ nas smras pa | 
(7)縁在室羅筏城。時屬霖雨。諸苾芻等著青草(8)鞋。便往乞食。苾芻脚上。悉生疿子如芥子顆。(9)時婆羅門居士等皆問。 
kena yuṣmākaṃ pādāḥ śūlitāḥ | navena tṛṇena | 
’phags pa dag khyed cag gi źabs ci źig gis rma byuṅ | rtsa’i myu gus so || 
聖者。何故脚上如是(10)瘡耶。答曰。由其草鞋。遂令如此。 
yūyaṃ nālāmbujaṃ kiṃ na dhārayata | nānujñātaṃ bhagavatā | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
ci khyed cag gis lham mgul chad ma bcaṅs sam | bcom ldan ’das kyis (6) rjes su ma gnaṅ ṅo źes bya ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
時婆羅門等 (11)白言。聖者。何爲不著 
bhagavān āha | nālāmbujā ' dhārayitavyāḥ |   
bcom ldan ’das kyis bka’ stsal pa | de lta bas na rjes su gnaṅ ste | lham mgul chad bcaṅ bar bya’o ||  gaṅ gi tshe rtswa’i myu gu dag cher skyes pa de’i tshe dge sloṅ (7) rnams kyi rkaṅ bde bas kyaṅ rma cher byuṅ ba bram ze daṅ khyim bdag rnams kyis mthoṅ nas smras pa | khyed cag gi źabs ci źig gis rma byuṅ | de rnams kyis smras pa | rtswa’i myu gu dag cher skyes pas bdag cag gi rkaṅ pa de bas kyaṅ rma cher byuṅ ṅo || ’phags pa rnams ci (276b1) khyed cag gis lham yu’u thuṅ ma bcaṅs sam | bcom ldan ’das kyis rjes su ma gnaṅ ṅo źes pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
世尊集苾芻。告言。從今已後。聽諸苾芻著(13)  時室羅筏城。於街衢生草長盛。苾芻(14)行時。脚踝被瘡。婆羅門居士等。乃至 
evaṃ vṛddhe tṛṇe muṇḍapūlā dhārayitavyāḥ | pūlā haimavateṣu ca iti | 
bcom ldan ’das gyis bka’ stsal pa | de lta bas na rjes su gnaṅ ste | lham yu’u thuṅ bcaṅ bar (2) bya’o|| 
佛言。聽(15)著靴鞋。 
yadā virūḍhakena mohapuruṣeṇa kāpilavāstavaḥ śākyāḥ praghātitāḥ tatra kecid uttarāpathaṃ gatāḥ kecid yāvan naivālaṃ praviṣṭāḥ | 
gaṅ gi tshe skyes bu gti mug ’phags skyes pos ser skyan gnas pa’i śākya rnams kha btag pa na | de dag las kha cig nub phyogs su dṅo bnas | kha cig bal yul gyi bar du doṅ ṅo || 
惡生太子以迷癡故。殺劫比羅城諸(16)釋種。時城中或有走向西者。或有投泥婆羅。(17)入泥婆羅者。皆是具壽阿難陀眷屬。 
śrāvastīyā vaṇijo naivālaṃ gatāḥ | 
mñan yod pa’i don mthun dag zoṅ thogs te bal yul du lhags pa daṅ | 
後室羅(18)筏城商人。持諸貨物。向泥婆羅。釋種見商人(19)已。問曰。 
tair vaṇijaḥ pṛṣṭāḥ | 
(3) de dag gis de rnams mthoṅ nas smras pa | śes ldan dam khyed cag gaṅ nas da ’dir lhags | de rnams kyis smras pa | mñan yod nas so || bdag cag gi gñen ’phags pa kun dga’ bo yod na lan ’ga’ yaṅ ’phags pa kun dga’ bo ’dir ’oṅs te bdag (4) cag la gtam ma dris so || de rnams kyis smras pa | bdag cag gi ’phags pa kun dga’ bo’i du soṅ la sbran par bgyi’o || de rnams kyis zoṅ rnams bsgyur ba’i zoṅ dag khyer te mñan yod du lhags nas de rnams kyis ’phags pa kun dga’ bo la smras pa | (5) ’phags pa kun dga’ bo khyod kyi gñen ba la yul na mchis te de dag khyod mthoṅ bar ’tshal lo || 
我今遭斯困苦逼。阿難陀聖者。豈不(20)來此看我等耶。時諸商人一心憶念。交易既 (21)了。還至室羅筏城。具報阿難陀。聖者眷屬在(22)泥婆羅。作如是言。聖者阿難陀。於諸商人。聞(23)是語已。情懷愴然。即往泥婆羅國。國極寒雪。(24)阿難陀手脚劈裂。迴還室羅筏城。諸苾芻見(25)已。問言。阿難陀。汝先手脚柔軟。猶如於舌。(26)因何如是劈裂。答言。泥婆羅國。地近雪山。由(27)風雪故。令我脚手如是。又問。汝之眷屬。於彼(28)云何存活。報言。彼著富羅。 
āryānando jñātivatsalo nāsmākam avalokayatīti | yāvat tais tasyārocitam* | sa naivālaṃ praviṣṭaḥ | tasya himena pādau sphuṭitau | 
tshe daṅ ldan pa kun dga’ bo ni gñen la gduṅ ba yin pas de gñen dag la blta ba’i phyir bal yul du soṅ ba las | de lhags pas lag pa daṅ rkaṅ pa ser ga byuṅ ba (6) daṅ | 
sa bhikṣubhir ucyate | tava pādau kimartham idānīm īdṛśau | himena | 
de la dge sloṅ rnams kyis smras pa | tshe daṅ ldan pa kun dga’ bo pad ma’i ’dab ma ral ba bźin du khyod kyi lag pa daṅ rkaṅ pa ci źig gis ser ga byuṅ bar gyur | des smras pa | lhags pas so || 
te tava jñātayaḥ kiṃ kurvanti | pūlāṃ dhārayanti | 
khyod kyi gñen dag ni lham sgro gu can bcaṅ bar bya’o || 
tvaṃ kimarthaṃ na dhārayasi | 
 
又問。汝何故不(29)著。 
bhagavatā nānujñātam* | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
 
報言。佛未許著。時諸苾芻。以縁白佛。 
bhagavān āha | haimavateṣu janapadeṣu pūlā dhārayitavyāḥ | 
 
佛(1057b1)言。有寒雪處應著富羅 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yad uktaṃ bhadanta bhagavatā haimavateṣu janapadeṣu pūlā dhārayitavyā iti | 
(277a1) saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa bcom ldan ’das kyis yul kha ba can rnams su lham sgro gu can bcaṅ bar bya’o źes gsuṅs pa gaṅ lags pa | 
時具壽鄔波離。白世 (2)尊曰。如佛所説。有雪寒處。應著富羅。 
katame haimavatā janapadāḥ | yatrodakasthālakaṃ śyāyati | 
btsun pa ji tsam gyis yul kha ba can du brjod par (2) bgyi|| ñe ba ’khor gaṅ na snod du chu ’khyag pa yin no || 
何者(3)是寒雪國。佛言。椀中盛水凍者。是寒雪處。 
bhikṣor lubdhako ’bhiprasannaḥ | tasya ṛkṣacarma saṃpannam* | 
dge sloṅ gźan źig la rṅon pa źig dad par gyur nas | rdon pa des dom lpags śig rñed pa dge sloṅ de la phul ba daṅ des ma blaṅs so || 
復(4)有一獵師。於苾芻處。深生淨信。是時獵師獲(5)一熊皮。 
sa bhikṣor anuprayacchati | sa na gṛhṇāti | 
des dge sloṅ de’i phyi bźin ’braṅ źiṅ smras pa | ’phags pa (3) bdag gis dom lpags rñed pa khyod la ’bul gyis bźes śig | dge sloṅ des ma blaṅs so || 
便將奉施。苾芻不取。 
bhagavāṃś ca taṃ pradeśam anuprāptaḥ | 
bcom ldan ’das kyaṅ phyogs der gśegs te | 
佛因到彼。 
jānakā pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavān āyuṣmantam ānandam* | 
saṅs rgyas bcom ldan ’das rnams ni mkhyen bźin du rmed pa yin pas mkhyen bźin du rmed de | saṅs rgyas bcom ldan (4) ’das kyis tshe daṅ ldan pa kun dga’ bo la rmas pa | 
佛即(6)知而故問阿難陀曰。 
kim eṣa ānanda bhikṣor lubdhakaḥ pṛṣṭhataḥ ' pṛṣṭhataḥ samanubaddhaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
kun dga’ bo dge sloṅ ’o ni’i phyi bźin du rbon pa pha bi ci ste ’braṅ | btsun pa rṅon pa des dom lpags śig rñed nas | des dge sloṅ ’o ni la stsal pa las | dge sloṅ gis de ma blaṅs pa daṅ rṅon pa de dge sloṅ ’o ni’i phyi bźin ’braṅ (5) źiṅ mchi’o || 
獵師何故隨逐苾芻而(7)行。阿難陀復問彼苾芻。知已以縁白佛。 
bhagavān āha | durlabhā ānanda lubdhakasya śraddhā | yadi śatasahasram api labhati sarvaṃ praghātayati | 
bcom ldan ’das kyis bka’ stsal pa | kun dga’ bo rṅon pa dad pa can ni dkon te | gal te brgya’am stoṅ źig daṅ phrad na thams cad gsod pa yin pas | 
佛言。(8)希有獵師。發清信心。縱令千種教化。終不肯(9)息殺生之業。 
tasmād yadi lubdhako rikṣacarmānuprayacchati ' grahītavyam* | 
de bas na gal te rṅon pas dom lpags byin na blaṅ bar bya’o || 
是故聽受熊皮。 
gṛhītvā gandhakuṭidvāre prajñapayitavyaṃ pādānte vā | sarvaṃ rikṣacarma cākṣuṣyaṃ svasti | 
blaṅs nas dri gtsaṅ (6) khaṅ gi sgo’am | rkaṅ pa’i ’og tu gdiṅ bar bya ste | dom lpags thams cad ni mig la phan no || 
受已。於佛堂(10)門扇下。安坐上。或於脚邊。能令明眼。并療痔 (11)疾。 
bhikṣor upānahāś chinnāḥ | sa carmakārasakāśaṃ gacchati | yāvad dīrghakālaṃ gatvā svabuddher vārayiṣyatīti | so ’nyatamena bhikṣuṇā dṛṣṭaḥ | yāvad asti mama kauśalaṃ yadi bhagavān anujānīyād granthayeyam* | 
dge sloṅ gźan źig mchil lham ral nas de lham mkhan gyi druṅ du soṅ ste son nas smras pa | bźin bzaṅs bdag gi mchi la lham ral ba rgyus te bdag la byin (7) cig lham mkhan gyis bsams pa | śākya ’i sras kyi dge sbyoṅ rnams ni rṅan pa med par ’tshol gyis yun riṅ du bsgyaṅs pa daṅ | raṅ gi blo slar ldog par ’gyur ro sñam nas | ’phags pa bdag brel gyis saṅ sbyon cig | dge sloṅ de yaṅ daṅ yaṅ du (277b1) lham mkhan de’i druṅ du soṅ yaṅ des bsgyaṅs pa daṅ | de mdza’ bśes dge sloṅ rnams kyis mthoṅ nas de la smras pa | tshe daṅ ldan pa ci de na khyed kyi zas sbyor ba’i khyim yod dam | ’on te gñen gyi khyim yod | des smras pa | de na bdag gi zas sbyor ba’i khyim yaṅ med | (2) gñen gyi khyim yaṅ med mod kyi bdag gi mchil lham ral nas bdag gis de la rgyus te byin cig ces smras na des bsgyṅsso || 
時有一苾芻。皮屣底穿。將詣皮作家。令其(12)科理。經久不還。遂乃從索。有異苾芻報曰。汝(13)何不自縫。答言。我雖善解。然世尊未許。時諸(14)苾芻。以縁白佛。佛言。若有解者。應於屏處。自(15)縫皮鞋。既蒙開許。即往彼苾芻處。報言。具(16)壽。世尊已許自縫綴。報曰。須得錐刀。及皮條(17)等。時諸苾芻以縁白佛。佛言。聽諸苾芻蓄其(18)錐刀。皮條及線。並皆無犯 
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
des smras pa | lham mkhan la bden par smra ba dkon par khyod kyis ma thos sam | ’on kyaṅ bdag śes kyis gal te bcom ldan ’das (3) kyis rjes su gnaṅ na bdag gis brgyus te khyod la sbyin no źes ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol ba daṅ | 
bhagavān āha | yasya kauśalaṃ vidyate tena pratigupte pradeśe sthitvā granthayitavyam* | 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ gaṅ źig śes pa yod na des gaṅ du gźan gyis mthoṅ na mi dad par mi ’gyur ba dben (4) pa’i phyogs su ’dug ste brgyu bar bya’o || de de’i druṅ du soṅ ste smras pa | bcom ldan ’das kyis rjes su gnaṅ gis rgyus śig | 
sa kathayati | bhagavatānujñātaḥ | granthaye | 
des smras pa | ci ’di de bźin du brgyur ruṅ sñam mam | 
tatrārayā śastrakeṇa baddhikayā ca prayojanam* |
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
de la re źig smyuṅ bu daṅ | dra gri daṅ | ’breṅ bu yaṅ dgos so źes pa’i skabs de (5) bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
bhagavān āha | tasmād anujānāmi bhikṣuṇā ārā śastrakaṃ baddhikā ca dhārayitavyāḥ | 
bcom ldan ’das kyis bka’ stsal ba | dge sloṅ gaṅ źig śes pa yod na des smyuṅ bu daṅ | ’breṅ bu ni bcaṅ bar bya’o || dra gri ni bcaṅ bar mi bya’o || 
carmavastu samāptam* | 
ko lpags kyi gźi rdzogs s+ho || || 
(19)根本説一切有部毘奈耶皮革事卷下 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login