You are here: BP HOME > TLB > MSV 1,05: Carmavastu > fulltext
MSV 1,05: Carmavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCarmavastūddāna
Click to Expand/Collapse OptionKoṭikarṇa, born with a golden ring in his ear, visits the Preta world
Click to Expand/Collapse OptionWhy Koṭikarṇa was born with a golden ear-ring
Click to Expand/Collapse OptionWhy Koṭikarṇa visits Hell
Click to Expand/Collapse OptionVarious rules
Click to Expand/Collapse OptionRājagṛhanidāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionVaiśālyānidāna
Click to Expand/Collapse OptionŚrāvastyānidāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionŚrāvastyānidāna
bhagavān āha | bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ kāśyapo nāma tathāgato ’rhan samyaksaṃbuddho bhagavāñ chāstā loka utpannaḥ | 
dge sloṅ dag sṅon byuṅ ba skye dgu rnams kyi tshe lo ñi khri thub pa (6) na bā rā ṇa sī’i groṅ khyer du ston pa ’od sruṅ źes bya ba de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas źes bya ba nas ’jig rten du sgra rnam par grags pa źes bya ba’i ba ra ’jig rten du byuṅ ṅo || 
佛告諸苾芻。此億耳苾芻。先所(19)作業。自作自受。因縁會遇。如暴水流。決定須(20)受。今始會遇。合受斯報。亦非地水火風。能令 (21)有壞果報。身必自受。如有頌云
(22) 假令經百劫 所作業不亡 
(23) 因縁會遇時 果報還自受
(24)告諸苾芻曰。乃往過去。於此賢劫中。人壽二(25)萬歳時。有佛出世。號迦攝波如來。十號具足。 
The Buddha then explained why Koṭikarna was born in a rich family with an earring of incredible value: The trader (Koṭikarna in an earlier incarnation) who spend an earring for the renovation of a stūpa.
After the death of the Buddha Kāśyapa King Kṛkin built a stūpa, and he decreed that all the charges imposed at the eastern gate should go to the maintenance of the stūpa. But after the death of the king a minister closed the gate with masonry, and the stūpa did not get any more of income. Then a trader from the North saw the dilapidating stūpa and spent his earring to have it renovated. On his way back the trader saw that the stūpa was wonderfully repaired and renovated, he was delighted by this and spent even more for the purpose. He then made the wish that he could be born in a rich family, and that he would have the opportunity to meet a Buddha like Kāśyapa. Panglung p. 16. 
tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau | tābhyāṃ ' kāśyapasya samyaksaṃbuddhasyāntike śaraṇagamanaśikṣāpadāny ' udgṛhītāni | 
bā rā ṇa sī’i groṅ na khyo śug gñis śig (7) yod pa de gñis kyis yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ las skyabs su ’gro ba daṅ bslab pa’i gźi rnams mnos so || 
(26)住波羅痆斯國。仙人墮處。施鹿林中。其國有(27)王。名訖里伽。而爲王化。人民熾盛。飮食豐(28)足。無諸衰患。悉皆安樂。無賊無畏。一切具(29)足。無所乏少。以法治世。彼王有子。名曰善(1053b1)生。立爲太子。 
yadā kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtas tasya rājñā kṛkiṇā catūratnamayaṃ caityaṃ kāritaṃ samantād yojanam ardhayojanam uccatvena | tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe ’nupradattāḥ | 
gaṅ gi tshe yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gis saṅs rgyas kyi mdzad pa mtha’ dag mdzad nas phuṅ po’i lhag (267a1) ma med pa’i mya ṅan las ’das pa’i dbyiṅs su yoṅs su mya ṅan las ’das pa daṅ rgyal po kr-i kīsa de’i mchod rten rin po che sna bźi las khror khror yug tu dpag tshad gaṅ tsam la ’phaṅ du dpag tshad phyed pa źig byed du bcug nas | de źig ciṅ (2) gogs pa slar bcos pa’i phyir groṅ khyer gyi śar phyogs kyi sgo nas dbya ’du ba gaṅ yin pa de dag des mchod rten de la phul lo || 
時迦攝波如來。化縁既畢。如薪 (2)盡火滅。而入涅槃。時訖里伽王即取香木。以(3)用荼毘。又用牛乳滅火。收拾設利羅。用四種(4)寶造瓶。於四衢中。起七寶塔。安置設利羅。高(5)一倶盧舍。其國東境所有貢物。盡施於塔。 
yadā kṛkī rājā kālagatas tasya putraḥ sujāto nāmnā svarājye pratiṣṭhāpitaḥ | tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ | rājā pṛcchati | kiṃ kāraṇam asmākaṃ bhavadbhiḥ stokāḥ karapratyāyā upanāmitāḥ | kim asmākaṃ vijite karapratyāyā uttiṣṭhante | 
gaṅ gi tshe rgyal po kr-i kī śi nas de’i du legs skyes źes bya ba de rgyal srid la bźag pa daṅ de’i blon po dag gis dpya ñuṅ (3) śas śig phul lo || des blon po rnams la smras pa | ci’i phyir khyed kyis ṅa la dpya ñuṅ du źig phul | ṅa’i yul nas dpya mi ’du ’am źes smras pa daṅ | 
後(6)時其王命終。便立太子爲王。即與諸大臣等。(7)共撿庫藏。其物多少。并見國之東境所出貢(8)物。悉施於塔。諸臣白王。先有王所施塔之物。(9)應還取不。 
te kathayanti | deva kutaḥ karapratyāyā uttiṣṭhante | ye deva pūrvadvāre karapratyāyās te vṛddharājñā stūpe khaṇḍasphuṭapratisaṃskaraṇāya prajñaptāḥ | 
de dag gis smras pa | lha dpya de las ’du ba gaṅ la mchis | lha groṅ khyer gyi śar (4) phyogs kyi sgo nas dpya ’du ba gaṅ lags pa de dag ni rgyal po yab kyi mchod rten źig ciṅ gogs pa slar bcos pa’i rgyur gźag go || 
yadi devo ’nujānīte vayaṃ tān karapratyāyān samucchindāmaḥ | 
gal te lhas gnaṅ na dbya de bdag cag gis dgu ma mo || 
sa kathayati | bhavanto yan mama pitrā kṛtaṃ tad eva brahmakṛtam* | 
des smras pa | śes ldan ṅa’i yab kyis gaṅ mdzad pa de ni (5) tshaṅs pas byas pa’o || de ni brgya byin gyis byas pa’o || 
新王答曰。我父先王所作之事。如(10)釋梵天王。我今豈敢還取斯物。然諸臣等。皆 (11)不信樂佛法。共作是念。我今當設方便。施塔(12)之物。悉還收取。即閉城東門。所有財物。皆悉(13)不入。其塔彩色脱落。並皆破壞 
te saṃlakṣayanti | yadi devo ’nujānīte vayaṃ tathā kariṣyāmo yathā svayam eva te karapratyāyā notthāsyanti | taiḥ sa dvāro baddhvā sthāpitaḥ | na bhūyaḥ karapratyāyā uttiṣṭhante | 
de dag gis bsams pa | gal te lhas gnaṅ na bdag cag gis ci nas dbya de dag raṅ ’du bar mi ’gyur bde ltar bya’o sñam nas | de dag gis sgo bcad de bźag pas phyin chad dbya ’du ba chad do || 
tasmin stūpe ca sphuṭitakāni prādurbhūtāni | tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ | 
(6) mchod rten de yaṅ źig ciṅ gogs par gyur pa daṅ | khyo śug de gñis rgas par gyur pa nas mchod rten de ñid la byi dor byed ciṅ ’dug go || 
uttarāpathāc ca sārthavāhaḥ ' paṇyam ādāya vārāṇasīm anuprāptaḥ | tenāsau dṛṣṭaḥ stūpaś caṭitasphuṭitakaiḥ prādurbhūtaiḥ | 
byaṅ phyogs nas ded dpon źig zoṅ thogs te bā rā ṇa sī’i groṅ du phyin pa daṅ | des mchod rten źig ciṅ (7) gogs par gyur pa de mthoṅ ṅo || 
北方有一商(14)主。將諸商人。來至此國。於塔傍住。爾時商主(15)塔所禮敬。見塔破壞。復見一女人無有男女。(16)灑掃供養。然彼女人。既見迦攝波如來應正(17)等覺。於彼佛所。發心受學。 
sa dṛṣṭvā pṛcchati | amba tāta kasyaiṣa stūpa iti | 
des mthoṅ nas yab yum mchod rten ’di su’i lags źes dris so || 
商主問女曰。此是(18)誰塔。 
tau kathayataḥ | kāśyapasya samyaksaṃbuddhasya | kena kāritaḥ | kṛkiṇā rājñā | 
de gñis kyis smras pa | yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi yin no || sus bgyis pa | rgyal po kr-i kīsa so || 
女便廣説因縁。此是迦攝波佛塔。 
na tena rājñā asmin stūpe khaṇḍasphuṭapratisaṃskaraṇāya kiñcit prajñaptam* | 
rgyal po kr-i kī (267b1) des mchod rten de źig pa daṅ gogs pa slar bcos pa’i phyir phul bcuṅ zad med dam | 
tau kathayataḥ | prajñaptaṃ ye pūrvanagaradvāre karapratyāyās te ’smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ | 
de gñis kyis smras pa | phul ba yod de groṅ khyer gyi śar phyogs kyi sbo nas dpya ’du ba gaṅ dag mchod rten de źig pa draṅ gogs pa bcos pa’i phyir phul ba las 
kṛkī rājā kālagataḥ | tasya putraḥ sujāto nāmnā svarājye pratiṣṭhitaḥ | tena te karapratyāyāḥ samucchinnāḥ | tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni | 
rgyal (2) po kr-i kī noṅs nas de’i sras legs skyes źes bya ba de rgyal srid la bźag nas des dpya ’du ba de bcad pas mchod rten de źig ciṅ gogs par gyur to || 
tasya ratnakarṇikā karṇe āmuktikā | tena sāvatārya tayor dattā | amba tātānayā ratnakarṇikayā asmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutam iti yāvad ahaṃ paṇyaṃ visarjayitvāgacchāmi | 
des rin po ches sbras pa’i rna cha rna ba las bkrol nas des de gñis la byin te smras pa | yab yum (3) rin po che’i rna cha ’dis mchod rten ’di źig ciṅ gogs pa rnams chos śig | bdag nam zoṅ rnams ’gyur te ’oṅs nas phyis kyaṅ sbyin no || 
商主(19)聞已。心生歡喜。即脱耳璫奉彼女人。令賣取(20)直。用修營塔。我若迴還。當更布施。女人得 (21)已。即便莊嚴。 
tataḥ paścād bhūyo ’pi dāsyāmi | tais tāṃ vikrīya tasmin stūpe khaṇḍasphuṭapratisaṃskāraḥ kṛtaḥ | aparam utsarpitam* | 
de gñis kyis de bcoṅs nas des mchod rten de źig pa daṅ gogs pa slar bcos te kha cig ni lhag go | 
athāpareṇa samayena sa sārthavāhaḥ paṇyaṃ visarjayitvāgataḥ | 
de (4) nas dus phyi źig na ded dpon gyis zoṅ bsgyur nas spogs khyer te ’oṅs so || 
商主迴還。到彼塔邊。瞻仰無(22)盡。即便發心。更造寶蓋幢幡。以用供養。 
tena sa dṛṣṭaḥ stūpe ’secanakadarśanaḥ | 
des mchod rten de lta bas mi ṅoms pa źig tu mthoṅ ṅo || 
dṛṣṭvā sa ca bhūyasyāpi mātrayābhiprasannaḥ | sa prasādajātaḥ pṛcchati | amba tāta mā yuṣmābhiḥ kiñcid uddhārīkṛtam* |  ' tau kathayataḥ | putra nāsmābhiḥ kiñcid uddhārīkṛtaṃ kin tv aparam utsarpitaṃ tiṣṭhati | 
mthoṅ nas kyaṅ de phyir źiṅ rab tu dga’ ba daṅ | daṅ ba skyes te dris pa | yaṅ yum khyed kyis skyin po lhuṅ zad (5) ma byas sam |  de gñis kyis smras pa | bu bdag cag gis skyin po cuṅ zad kyaṅ ma byas te | ’on kyaṅ lhag pa yaṅ yod do || 
tena prasādajātena yat tatrāvaśiṣṭam aparaṃ ca datvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam* | anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam* | evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām* | evaṃvidham eva śāstāram ārāgayeyaṃ mā virāgayeyam iti | 
de rab tu daṅ ba skyes nas de la ci lhag pa daṅ gźan yaṅ yum nas mchod pa daṅ bkur sti cher byas te dge ba’i rtsa ba ’dis (6) bdag phyug pa daṅ | nor maṅ ba daṅ | loṅs spyod che ba’i rigs su skye ba daṅ | chos ’di lta bu thob pa daṅ | ston pa ’di lta bu kho na mñes par byed kyi | mi mñes par mi byed par gyur cig ces smon lam btab bo || 
如是(23)發願。我今供養此迦攝波如來塔所有善根。(24)願我當來生處。常得富貴尊高。於當佛所。願(25)得出家。斷除煩惱。證無學果
(26)佛告諸苾芻。其商主者。 
kiṃ manyadhve bhikṣavaḥ | yo ’sau sārthavāha eṣa evāsau śroṇaḥ koṭīkarṇaḥ | ' yad anena kāśyapasya samyaksaṃbuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ |
mama śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | aham anena kāśyapena samyaksaṃbuddhena samabalaḥ samajavaḥ samadhūraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgita iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇām ekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ | 
dge sloṅ dag ji sñam du sems | (7) ded dpon gaṅ yin pa de ni gro bźin skyes rna ba bye ba ri ’di ñid yin te | ’dis gaṅ yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi mchod rten la bya ba byas te smon lam btab pa’i las de’i rnam par smin pas phyuṅ pa daṅ | nor miṅ ba daṅ | loṅs spyod (268a1) che ba’i rigs daṅ | rin po ches spras pa’i rna cha rna ba la thogs bźin du btsas śiṅ ṅa’i bstan pa la rab tu byuṅ nas ñon moṅs pa thams cad spaṅs te dgra bcom pa ñid mṅon sum dbyas te | ’dis yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ (2) daṅ śugs mñam pa | stobs mñam pa | brtson pa mñam pa | mi mñam pa daṅ mñam pa brñes pa’i ston pa ṅa mñes par byas kyi ma mñes par ni ma yin no || dge sloṅ dag de lta bas na las gcig tu gnag pa rnams kyi rnam par smin pa ni gcig (3) tu gnag pa yin | gcig tu dkar ba rnams kyi ni dkar pa yin | ’dren ma rnams kyi ’dren ma yin no || 
豈異人乎。即此億耳(27)苾芻是。由供養迦攝波佛塔故。生生常得富(28)貴家生。於母胎中。便有寶耳璫珠。自然在耳。(29)復願當來出家。斷除煩惱。得阿羅漢果。復於(1053c1)母所。出惡言故。由斯業力。見諸地獄 (2)佛告諸苾芻。若作白業。得白果報。若作黒業。(3)得黒報。雜業雜報。汝等苾芻。當離雜黒業。當(4)修白業。告諸苾芻。此是我教。諸苾芻等聞佛(5)説已。歡喜奉行(6)根本説一切有部毘奈耶皮革事卷上 
tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi caikāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* | 
dge sloṅ dag de lta bas na las gcig tu gnag pa rnams daṅ ’dren ma rnams ni spaṅs la | las gcig tu dkar pa kho na la brtsal bar bya ste | (4) dge sloṅ dag khyed kyis de lta bu la bslab par bya’o || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login