You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(104,1)7: pūrvayogaparivartaḥ | 
化城喩品第七 
CHAPTER VII
ANCIENT DEVOTION 
bhūtapūrva bhikṣavo ’tīte ’dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulair aprameyair acintyair aparimitair apramāṇais tataḥ pareṇa paratareṇa yadāsīt - tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgato ’rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstāḥ devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe |  kiyaccirotpannaḥ sa bhikṣavas tathāgato ’bhūt |  tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātuḥ, taṃ kaścid eva puruṣaḥ sarvaṃ cūrṇīkuryāt, maṣiṃ kuryāt |  atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet |  atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet |  anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi |  tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum?  ta āhuḥ - no hīdaṃ bhagavan, no hīdaṃ sugata |  bhagavān āha - śakyaṃ punar bhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto ’dhigantum, yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi, yeṣu vā nopanikṣiptāni |  na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto ’dhigantum |  yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasya, etāvān sa kālo ’bhūd evamacintyaḥ, evamapramāṇaḥ |  taṃ cāhaṃ bhikṣavas tathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi || 
佛告諸比丘: “乃往過去無量無邊不可思議阿僧祇劫,爾時有佛,名大通智勝如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。其國名好成,劫名大相。  諸比丘!彼佛滅度已來,甚大久遠,  譬如三千大千世界所有地種,假使有人磨以爲墨,  過於東方千國土乃下一點,大如微塵,  又過千國土復下一點,  如是展轉盡地種墨。  於汝等意云何?是諸國土,若算師,若算師弟子,能得邊際,知其數不?”  “不也,世尊!”  “諸比丘!是人所經國土,若點不點,盡末爲塵,一塵一劫;彼佛滅度已來,復過是數無量無邊百千萬億阿僧祇劫。  我以如來知見力故,觀彼久遠、猶若今日。” 
Of yore, monks, in the past, incalculable, more than incalculable, inconceivable, immense, measureless Æons since, nay, at a period, an epoch far beyond, there appeared in the world a Tathâgata, &c., named Mahâbhigñâgñanâbhibhû, endowed with science and conduct, a Sugata, &c. &c., in the sphere Sambhava (i. e. origin, genesis), in the period Mahârûpa.  (You ask), monks, how long ago is it that the Tathâgata was born?  Well, suppose some man was to reduce to powder the whole mass of the earth element as much as is to be found in this whole universe;   that after taking one atom of dust from this world he is to walk a thousand worlds farther in easterly direction to deposit that single atom;  that after taking a second atom of dust and walking a thousand worlds farther he deposits that second atom,  and proceeding in this way at last gets the whole of the earth element deposited in eastern direction.  Now, monks, what do you think of it, is it possible by calculation to find the end or limit of these worlds?  They answered: Certainly not, Lord; certainly not, Sugata.  The Lord said: On the contrary, monks, some arithmetician or master of arithmetic might, indeed, be able by calculation to find the end or limit of the worlds, both those where the atoms have been deposited and where they have not,  but it is impossible by applying the rules of arithmetic to find the limit of those hundred thousands of myriads of Æons, so long, so inconceivable, so immense is the number of Æons which have elapsed since the expiration of that Lord, the Tathâgata Mahâbhigñâgñanâbhibhû.  Yet, monks, I perfectly remember that Tathâgata who has been extinct for so long a time, as if he had reached extinction to-day or yesterday, because of my possessing the mighty knowledge and sight of the Tathâgata. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord pronounced the following stanzas: 
abhū atītā bahu kalpakoṭyo anusmarāmi dvipadānamuttamam |
abhijñajñānābhibhūvaṃ mahāmunimabhūṣi tatkālamanuttamo jinaḥ || 7.1 || 
我念過去世 無量無邊劫 有佛兩足尊 名大通智勝 
1. I remember the great Seer Abhigñâgñânâbhibhû, the most high of men, who existed many kotis of Æons ago as the superior Gina of the period. 
yathā trisāhasrima lokadhātuṃ kaścid rajaṃ kurya aṇupramāṇam |
paramāṇumekaṃ ca tato gṛhītvā kṣetraṃ sahasraṃ gamiyāna nikṣipet || 7.2 || 
如人以力磨 三千大千土 盡此諸地種 皆悉以爲墨 
2. If, for example, some men after reducing this universe to atoms of dust took one atom to deposit it a thousand regions farther on; 
dvitīyaṃ tṛtīyaṃ pi ca eva nikṣipet sarvaṃ pi so nikṣipi taṃ rajogatam |
riktā bhavetā iya lokadhātuḥ sarvaś ca so pāṃsu bhaveta kṣīṇaḥ || 7.3 || 
過於千國土 (009_0750_b)乃下一塵點 如是展轉點 盡此諸塵墨 
3. If he deposited a second, a third atom, and so proceeded until he had done with the whole mass of dust, so that this world were empty and the mass of dust exhausted; 
(105,1) yo lokadhātūṣu bhaveta tāsu pāṃsu rajo yasya pramāṇu nāsti |
rajaṃ karitvāna aśeṣatastaṃ lakṣyaṃ dade kalpaśate gate ca || 7.4 || 
如是諸國土 點與不點等 復盡末爲塵 一塵爲一劫 
4. To that immense mass of the dust of these worlds, entirely reduced to atoms, I liken the number of Æons past. 
evāprameyā bahu kalpakoṭyaḥ parinirvṛtasya sugatasya tasya |
paramāṇu sarve na bhavanti lakṣyāstāvad bahu kṣīṇa bhavanti kalpāḥ || 7.5 || 
此諸微塵數 其劫復過是 彼佛滅度來 如是無量劫 
5. So immense is the number of kotis of Æons past since that extinct Sugata; the whole of (existing) atoms is no (adequate) expression of it; so many are the Æons which have expired since. 
tāvacciraṃ nirvṛtu taṃ vināyakaṃ tān śrāvakāṃstāṃś ca pi bodhisattvān |
etādṛśaṃ jñānu tathāgatānāṃ smarāmi vṛttaṃ yatha adya śvo vā || 7.6 || 
如來無礙智 知彼佛滅度 及聲聞菩薩 如見今滅度 
6. That Leader who has expired so long ago, those disciples and Bodhisattvas, I remember all of them as if it were to-day or yesterday. Such is the knowledge of the Tathâgatas. 
etādṛśaṃ bhikṣava jñānametadanantajñānaś ca tathāgatasya |
buddhaṃ mayā kalpaśatair anekaiḥ smṛtīya sūkṣmāya anāsravāya || 7.7 || 
諸比丘當知 佛智淨微妙 無漏無所礙 通達無量劫 
7. So endless, monks, is the knowledge of the Tathâgata; I know what has taken place many hundreds of Æons ago, by my precise and faultless memory. 
tasya khalu punar bhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt |  pūrve ca sa bhagavān mahābhijñānābhibhūs tathāgato ’nabhisaṃbuddho ’nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragrata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt |  prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti na ca tāvattasya te dharmā āmukhībhavanti sma |  sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt |  dvitīyam apy antarakalpasthāt |  na ca tāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate |  tṛtīyam api caturtham api pañcamam api ṣaṣṭham api saptamam api aṣṭamam api navamam api daśamam apy antarakalpaṃ  bodhivṛkṣamūle bodhimaṇḍe ’sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ |  aniñjamānena cittena acalamānena avepamānena kāyenāsthāt |  na ca tāvad asya te dharmā āmukhībhavanti sma || 
“大通智勝佛壽五百四十萬億那由他劫。  其佛本坐道場,破魔軍已,  垂得阿耨多羅三藐三菩提,而諸佛法不現在前。  如是一小劫  He stayed there a second,  乃至十小劫,  結加趺坐,  身心不動,  而諸佛法猶不在前。 
To proceed, monks, the measure of the lifetime of the Tathâgata Mahâbhigñâgñanâbhibhû, the Arhat, &c. was fifty-four hundred thousand myriads of kotis of Æons.  In the beginning when the Lord had not yet reached supreme, perfect enlightenment and had just occupied the summit of the terrace of enlightenment, he discomfited and defeated the whole host of Mâra,  after which he thought: I am to reach perfect enlightenment. But those laws (of perfect enlightenment) had not yet dawned upon him.  He stayed on the terrace of enlightenment at the foot of the tree of enlightenment during one intermediate kalpa.  He remained a fourth, a fifth, a sixth, a seventh, an eighth, a ninth, a tenth intermediate kalpa  on the terrace of enlightenment at the foot of the tree of enlightenment, continuing sitting cross-legged without in the meanwhile rising.  He stayed, the mind motionless, the body unstirring and untrembling,   but those laws had not yet dawned upon him. 
tasya khalu punar bhikṣavo bhagavato bodhimaṇḍavarāgragatasya devais trāyastriṃśair mahāsiṃhāsanaṃ prajñaptam abhūd yojanaśatasahasraṃ samucchrayeṇa, yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ |  samanantaraniṣaṇṇasya ca khalu punas tasya bhagavato bodhimaṇḍe, atha brahmakāyikā devaputrā divyaṃ puṣpavarṣam abhipravarṣayām āsuḥ |  bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti, ye taṃ jīrṇapuṣpamavakarṣayanti |  yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti |  paripūrṇān daśāntarakalpān taṃ bhagavantam abhyavakiranti (106,1) sma |  tathā pravarṣitaṃ ca tatpuḥpavarāaṃ pravarāayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti |  cāturmahārājakāyikāś ca devaputrā divyāṃ devadundubhim abhipravādayām āsuḥ |  tasya bhagavato bodhimaṇḍavarāgragatasya satkārārtham avyucchinnaṃ pravādayām āsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niḥaṇṇasya |  tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayām āsur yāvat tasya bhagavato mahāparinirvāṇakālasamayāt || 
爾時忉利諸天,先爲彼佛於菩提樹下敷師子座,高一由旬,佛於此座當得阿耨多羅三藐三菩提。  適坐此座,時諸梵天王雨衆天華,  面百由旬,香風時來,吹去萎華,更雨新者。    如是不絕,滿十小劫,供養於佛,  乃至滅度常雨此華。  四王諸天爲供養佛,常擊天鼓,其餘諸天作天伎樂,  滿十小劫,  至于滅度亦復如是。 
Now, monks, while the Lord was just on the summit of the terrace of enlightenment, the gods of Paradise (Trâyastrimsas) prepared him a magnificent royal throne, a hundred yoganas high, on occupying which the Lord attained supreme, perfect enlightenment;  and no sooner had the Lord occupied the seat of enlightenment than the Brahmakâyika gods scattered a rain of flowers  all around the seat of enlightenment over a distance of a hundred yoganas; in the sky they let loose storms by which the flowers, withered, were swept away.   From the beginning of the rain of flowers, while the Lord was sitting on the seat of enlightenment,  it poured without interruption during fully ten intermediate kalpas, covering the Lord.  That rain of flowers having once begun falling continued to the moment of the Lord's complete Nirvâna.  The angels belonging to the division of the four guardians of the cardinal points made the celestial drums of the gods resound;  they made them resound without interruption in honour of the Lord who had attained the summit of the terrace of enlightenment. Thereafter, during fully ten intermediate kalpas,  they made uninterruptedly resound those celestial musical instruments up to the moment of the complete extinction of the Lord. 
atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddho ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ |  samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasāḥ, jñānākaro nāma teṣāṃ jyeṣṭho ’bhūt |  teṣāṃ ca khalu punar bhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇām ekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni |  atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā, taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddham anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaṃ viditvā, mātṛbhir dhātrībhiś ca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiś ca bahubhiś ca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddho bodhimaṇḍavarāgragataḥ, tenopasaṃkrāmanti sma |  tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ |  upasaṃkramya tasya bhagavataḥ pādau śirobhir vanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhir abhiṣṭuvanti sma - 
“諸比丘!大通智勝佛過十小劫,諸佛之法乃現在前,成阿耨多羅三藐三菩(009_0750_c)提。  其佛未出家時,有十六子,其第一者名曰智積。  諸子各有種種珍異玩好之具,  聞父得成阿耨多羅三藐三菩提,皆捨所珍,往詣佛所。諸母涕泣而隨送之。其祖轉輪聖王,與一百大臣及餘百千萬億人民,皆共圍繞,隨至道場。  咸欲親近大通智勝如來,供養恭敬、尊重讚歎。  到已,頭面禮足,繞佛畢已,一心合掌,瞻仰世尊,以偈頌曰: 
Again, monks, after the lapse of ten intermediate kalpas the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., reached supreme, perfect enlightenment.  Immediately on knowing his having become enlightened the sixteen sons born to that Lord when a prince royal, the eldest of whom was named Gñânâkara-  which sixteen young princes, monks, had severally toys to play with, variegated and pretty-  those sixteen princes, I repeat, monks, left their toys, their amusements, and since they knew that the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., had attained supreme, perfect knowledge, went, surrounded and attended by their weeping mothers and nurses, along with the noble, rich king Kakravartin, many ministers, and hundred thousands of myriads of kotis of living beings, to the place where the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., was seated on the summit of the terrace of enlightenment.  They went up to the Lord in order to honour, respect, worship, revere, and venerate him,   saluted his feet with their heads, made three turns round him keeping him to the right, lifted up their joined hands, and praised the Lord, face to face, with the following stanzas: 
mahābhiṣaṭko ’si anuttaro ’si anantakalpaiḥ samudāgato ’si |
uttāraṇārthāyiha sarvadehināṃ paripūrṇa saṃkalpu ayaṃ ti bhadrakaḥ || 7.8 || 
大威德世尊 爲度衆生故 於無量億劫 爾乃得成佛 
8. Thou art the great physician, having no superior, rendered perfect in endless Æons. Thy benign wish of saving all mortals (from darkness) has to-day been fulfilled. 
suduṣkarā antarakalpimān daśa kṛtāni ekāsani saṃniṣadya |
na ca te ’ntarā kāyu kadāci cālito na hastapādaṃ na pi cānyadaṅgam || 7.9 || 
諸願已具足 善哉吉無上 世尊甚希有 一坐十小劫 
9. Most difficult things hast thou achieved during the ten intermediate kalpas now past; thou hast been sitting all that time without once moving thy body, hand, foot, or any other part. 
cittaṃ pi te śāntagataṃ susaṃsthitamaniñjyabhūtaṃ sada aprakampyam |
vikṣepu naivāsti kadāci pi tava atyantaśāntasthitu tvaṃ anāsravaḥ || 7.10 || 
身體及手足 靜然安不動 其心常惔怕 未曾有散亂 
10. Thy mind also was tranquil and steady, motionless, never to be shaken; thou knewest no distraction;thou art completely quiet and faultless. 
(107,1) diṣṭayāsi kṣemeṇa ca svastinā ca aviheṭhitaḥ prāpta imāgrabodhim |
asmākamṛddhī iyamevarūpā diṣṭayā ca vardhāma narendrasiṃha || 7.11 || 
究竟永寂滅 安住無漏法 今者見世尊 安隱成佛道 
11. Joy with thee! that thou so happily and safely, without any hurt, hast reached supreme enlightenment. How great a fortune is ours! we congratulate ourselves, O Lion amongst kings! 
anāyikeyaṃ praja sarva duḥkhitā utpāṭitākṣī va nihīnasaukhyā |
mārgaṃ na jānanti dukhāntagāminaṃ na mokṣahetorjanayanti vīryam || 7.12 || 
我等得善利 稱慶大歡喜 衆生常苦惱 盲瞑無導師 
12. These unhappy creatures, vexed in all ways, deprived of eyes, as it were, and joyless, do not find the road leading to the end of toils, nor develop energy for the sake of deliverance. 
apāya vardhanti ca dīrgharātraṃ divyāś ca kāyāḥ parihāṇadharmāḥ |
na śrūyate jātu jināna śabdastamondhakāro ayu sarvalokaḥ || 7.13 || 
不識苦盡道 不知求解脫 長夜增惡趣 減損諸天衆 
13. Dangers are for a long time on the increase and the laws (or phenomena, things) are deprived of the (possession of a) celestial body; the word of the Gina is not being heard; the whole world is plunged in thick darkness. 
prāptaṃ ca te lokavid ū ihādya śivaṃ padaṃ uttama nāsravaṃ ca |
vayaṃ ca lokaś ca anugṛhītaḥ śaraṇaṃ ca tvā eti vrajāma nātha || 7.14 || 
從冥入於冥 永不聞佛名 今佛得最上 安隱無漏道 我等及天人 爲得最大利 是故咸稽首 歸命無上尊 
14. But to-day (or now) hast thou, Majesty of the world, reached this hallowed, high, and faultless spot; we as well as the world are obliged to thee, and approach to seek our refuge with thee, O Protector! 
atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakāḥ, taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatam arhantaṃ samyaksaṃbuddhamābhiḥ sārūpyabhīrgāthābhiḥ saṃmukham abhiṣṭutya taṃ bhagavantam adhyeṣante sma dharmacakrapravartanatāyai - deśayatu bhagavān dharmam, deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca |  tasyāṃ ca velāyām imā gāthā abhāṣanta - 
爾時十六王子偈讚佛已,勸請世尊轉於法輪,咸作是言: ‘世尊說法,多所(009_0751_a)安隱、憐愍、饒益諸天人民。’  重說偈言: 
When, O monks, those sixteen princes in the condition of boys, childlike and young, had with such stanzas celebrated the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., they urged the Lord to move on the wheel of the law: Preach the law, O Lord; preach the law, O Sugata, for the weal of the public, the happiness of the public, out of compassion for the world; for the benefit, weal, and happiness of the people generally, both of gods and men.  And on that occasion they uttered the following stanzas: 
deśehi dharmaṃ śatapuṇyalakṣaṇā vināyakā apratimā maharṣe |
labdhaṃ ti jñānaṃ pravaraṃ viśiṣṭaṃ prakāśayā loki sadevakasmin || 7.15 || 
世雄無等倫 百福自莊嚴 得無上智慧 願爲世間說 
15. Preach the law, O thou who art marked with a hundred auspicious signs, O Leader, O incomparable great Seer! thou hast attained exalted, sublime knowledge; let it shine in the world, including the gods. 
asmāṃś ca tārehi imāṃś ca sattvān nidarśaya jñānu tathāgatānām |
yathā vayaṃ pi imam agrabodhiṃ anuprāpnuyāmo ’tha ime ca sattvāḥ || 7.16 || 
度脫於我等 及諸衆生類 爲分別顯示 令得是智慧 
16. Release us as well as these creatures; display the knowledge of the Tathâgatas, that we also and, further, these beings may obtain this supreme enlightenment. 
caryāṃ ca jñānaṃ pi ca sarva jānasi adhyāśayaṃ pūrvakṛtaṃ ca puṇyam |  (108,1) adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram || 7.17 || 
若我等得佛 衆生亦復然 世尊知衆生 深心之所念 亦知所行道 又知智慧力 欲樂及修福 宿命所行業 世尊悉知已 當轉無上輪 
17. Thou knowest every course (of duty) and knowledge; thou knowest the (mental and moral) disposition and the good works done in a former state; the (natural) bent of all living beings.   Move on the most exalted, sublime wheel! 
iti || 
tena khalu punar bhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhim abhisaṃbudhyamānena daśasu dikṣvaikaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitāny abhūīvan, mahatā cāvabhāsena sphuṭāny abhūvan |  sarveṣu ca teṣu lokadhātuṣu yā lokāntarikās tāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrāḥ yatra imāv api candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavataḥ, varṇenāpi varṇaṃ tejasāpi tejo nānubhavataḥ, tāsv api tasmin samaye mahato ’vabhāsasya prādurbhāvo ’bhūt |  ye ’pi tāsu lokāntarikās u sattvā upapannāḥ, te ’pyanyonyam evaṃ paśyanti anyonyam evaṃ saṃjānanti - anye ’pi bata bhoḥ sattvāḥ santīhopapannāḥ |  anye ’pi bata bhoḥ sattvāḥ santīhopapannāḥ iti |  sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca, yāvad brahmalokād ṣaḍvikāraṃ prakampitāny abhūvan, mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam |  iti hi bhikṣavas tasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataś ca audārikasyāvabhāsasya loke prādurbhāvo ’bhūt || 
又其國界、諸天宮殿、乃至梵宮,六種震動;大光普照,  遍滿世界,勝諸天光。  其中衆生,各得相見,咸作是言: ‘此中云何忽生衆生,’    又其國界、諸天宮殿、乃至梵宮,六種震動;大光普照,遍滿世界,勝諸天光。’ 
Then, monks, as the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., reached supreme, perfect enlightenment, fifty hundred thousand myriads of kotis of spheres in each of the ten directions of space were shaken in six different ways and became illumined with a great lustre.  And in the intervals between all those spheres, in the dreary places of dark gloom, where even the sun and moon, so powerful, mighty, and splendid, have no advantage of the shining power they are endowed with, have no advantage of the colour and brightness they possess, even in those places a great lustre arose instantly.  And the beings who appeared in those intervals behold each other, acknowledge each other, (and exclaim): Lo, there are other beings also here appearing!  lo, there are other beings also here appearing!  The palaces and aerial cars of the gods in all those spheres up to the Brahma-world shook in six different ways and became illumined with a great lustre, surpassing the divine majesty of the gods.  So then, monks, a great earthquake and a great, sublime lustre arose simultaneously. 
atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tāny atīva bhrājanti tapanti virājanti, śrīmanti aujasvīni ca |  atha khalu bhikṣavasteṣāṃ mahābrahmaṇām etad abhavat  - imāni khalu punar brāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti aujasvīni ca |  kasya khalv idaṃ pūrvanimittaṃ bhaviṣyatīti?  atha khalu bhikṣavas teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve ’nyonyabhavanāni gatvā ārocayām āsuḥ || 
“爾時東方五百萬億諸國土中,梵天宮殿光明照曜,倍於常明。  諸梵天王各作是念:  ‘今者宮殿光明,昔所未有。  以何因緣而現此相?’  是時諸梵天王,卽各相詣,共議此事。 
And the aerial cars of the Brahma-angels to the east, in these fifty hundred thousand myriads of kotis of spheres, began excessively to glitter, glow, and sparkle in splendour and glory.  And those Brahma-angels made this reflection:   What may be foreboded by these aerial cars so excessively glittering, glowing, and sparkling in splendour and glory?  Thereupon, monks, the Brahma-angels in the fifty hundred thousand myriads of kotis of spheres went all to each other's abodes and communicated the matter to one another. 
atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhir adhyabhāṣata - 
時彼衆中、有一大梵天王,名救一切,爲諸梵衆而說偈言: 
After that, monks, the great Brahma-angel, named Sarvasattvatrâtri (i.e. Saviour of all beings), addressed the numerous host of Brahma-angels in the following stanzas: 
atīva no harṣita adya sarve vimānaśreṣṭhā imi prajvalanti |
śriyā dyutīyā ca manoramā ye kiṃ kāraṇaṃ īdṛśu bheṣyate ’dya || 7.18 || 
我等諸宮殿 光明昔未有 此是何因緣 宜各共求之 
18. Our aerial cars to-day (or now) are all bristling with rays in an extraordinary degree, and blazing in beautiful splendour and brilliancy. What may be the cause of it? 
sādhu gaveṣāmatha etam arthaṃ ko devaputro upapannu adya |
yasyānubhāvo ayam evarūpo abhūtapūrvo ayamadya dṛśyate || 7.19 || 
爲大德天生 爲佛出世閒 (009_0751_b)而此大光明 遍照於十方 
19. Come, let us investigate the matter, what divine being has to-day sprung into existence, whose power, such as was never seen before, here now appears? 
(109,1) yadi vā bhaved buddha narendrarājā utpannu lokasmi kahiṃcidadya |
yasyo nimittaṃ imam evarūpaṃ śriyā daśo dikṣu jvalanti adya || 7.20 || 
20. Or should it be the Buddha, the king of kings, who to-day has been born somewhere in the world, and whose birth is announced by such a token that all the points of the horizon are now blazing in splendour? 
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhir uhya divyāṃś ca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto ’nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ |  adrākṣuḥ khalu punas teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiś ca putraiḥ ṣoḍaśabhī rājakumārair adhyeṣyamāṇaṃ dharmacakrapravartanatāyai |  dṛṣṭvā ca punar yena sa bhagavāṃs tenopasaṃkrāntāḥ |  upasaṃkramya tasya bhagavataḥ pādau śirobhir vanditvā taṃ bhagavantam anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiś ca sumerumātraiḥ puṣpapuṭais taṃ bhagavantam abhyavakiranti sma, abhiprakiranti sma, taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam |  abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayām āsuḥ - parigṛhṇātu bhagavān imāni brāhmāṇi vimānāni asmākamanukampām upādāya |  paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampām upādāya || 
“爾時五百萬億國土諸梵天王,與宮殿俱,各以衣裓,盛諸天華,共詣西方推尋是相。  見大通智勝如來處于道場菩提樹下,坐師子座,諸天、龍王、乾闥婆、緊那羅、摩睺羅伽,人非人等,恭敬圍繞,及見十六王子請佛轉法輪。  卽時諸梵天王頭面禮佛,繞百千帀,卽以天華而散佛上——其所散華如須彌山;幷以供養佛菩提樹——其菩提樹高十由旬。  華供養已,各以宮殿奉上彼佛,而作是言: ‘唯見哀愍,饒益我等。所獻宮殿,願垂納受。’   
Thereupon, monks, the great Brahma-angels in the fifty hundred thousand myriads of kotis of spheres mounted all together their own divine aerial cars, took with them divine bags, as large as Mount Sumeru, with celestial flowers, and went through the four quarters successively until they arrived at the western quarter,  where those great Brahma-angels, O monks, stationed in the western quarter, saw the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., on the summit of the exalted terrace of enlightenment, seated on the royal throne at the foot of the tree of enlightenment, surrounded and attended by gods, Nagas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human, while his sons, the sixteen young princes, were urging him to move forward the wheel of the law.  On seeing which the Brahma-angels came up to the Lord,  saluted his feet with their heads, walked many hundred thousand times round him from left to right, strewing (flowers) and overwhclming both him and the tree of enlightenment, over a distance of ten yoganas, with those flower-bags as large as Mount Sumeru.   After that they presented to the Lord their aerial cars (with the words): Accept, O Lord, these aerial cars out of compassion to us;  use, O Sugata, those cars out of compassion to us. 
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhir abhiṣṭuvanti sma - 
時諸梵天王,卽於佛前,一心同聲以偈頌曰: 
On that occasion, monks, after presenting their own cars to the Lord, the Brahma-angels celebrated the Lord, face to face, with the following seasonable stanzas: 
āścaryabhūto jina aprameyo utpanna lokasmi hitānukampī |
nātho ’si śāstāsi gurūsi jāto anugṛhītā daśimā diśo ’dya || 7.21 || 
世尊甚希有 難可得値遇 具無量功德 能救護一切 天人之大師 哀愍於世閒 十方諸衆生 普皆蒙饒益 
21. A (or the) wonderful, matchless Gina, so beneficial and merciful, has arisen in the world. Thou art born a protector, a ruler (and teacher), a master; to-day all quarters are blessed. 
pañcāśatī koṭisahasra pūrṇā yā lokadhātūna ito bhavanti |
yato vayaṃ vandana āgatā jinaṃ vimānaśreṣṭhān prajahitva sarvaśaḥ || 7.22 || 
我等所從來 五百萬億國 捨深禪定樂 爲供養佛故 
22. We have come as far as fully fifty thousand kotis of worlds from here to humbly salute the Gina by surrendering our lofty acriel cars all together. 
pūrveṇa karmeṇa kṛtena asmin vicitracitrā hi ime vimānāḥ |
pratigṛhya asmākamanugrahārthaṃ paribhuñjatāṃ lokavid ū yatheṣṭam || 7.23 || 
我等先世福 宮殿甚嚴飾 今以奉世尊 唯願哀納受 
23. We possess these variegated and bright cars, owing to previous works; accept them to oblige us, and make use of them to thine heart's content, O Knower of the world! 
(110,1) atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānabhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya taṃ bhagavantam etadūcuḥ - pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṃ loke |  deśayatu bhagavān nirvṛtim |  tārayatu bhagavān sattvān |  anugṛhṇātu bhagavān imaṃ lokam |  deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ |  tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || 
“爾時諸梵天王偈讚佛已,各作是言: ‘唯願世尊轉於法輪,  度脫衆生,開涅槃道。’ 
After the great Brahma-angels, monks, had celebrated the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., face to face, with these seasonable stanzas, they besought him, saying: May the Lord move forward the wheel of the law!  May the Lord preach final rest!   May the Lord release all beings!  Be favourable, O Lord, to this world!  Preach the law, O Lord, to this world, including gods, Mâras, and Brahma-angels; to all people, including ascetics and Brahmans, gods, men, and demons!  It will tend to the weal of the public, to the happiness of the public; out of mercy to the world, for the benefit and happiness of the people at large, both gods and men. 
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantam ābhiḥ sārūpyābhir gāthābhir adhyabhāṣanta - 
時諸梵天王,一心同聲而說偈言: 
Thereupon, monks, those fifty hundred thousand myriads of kotis of Brahma-angels addressed the Lord, with one voice, in common chorus, with the following stanza: 
deśehi bhagavan dharmaṃ deśehi dvipadottama |
maitrībalaṃ ca deśehi sattvāṃstārehi duḥkhitān || 7.24 || 
(009_0751_c)世雄兩足尊 唯願演說法 以大慈悲力 度苦惱衆生 
24. Show the law, O Lord; show it, O most high of men! Show the power of thy kindness; save the tormented beings. 
durlabho lokapradyotaḥ puṣpamaudumbaraṃ yathā |
utpanno ’si mahāvīra adhyeṣām as tathāgatam || 7.25 || 
25. Rare is the light of the world like the blossom of the glomerated fig-tree. Thou hast arisen, O great Hero; we pray to thee, the Tathâgata. 
atha khalu bhikṣavaḥ sa bhagavāṃs teṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma || 
爾時大通智勝如來,默然許之。 
And the Lord, O monks, silently intimated his assent to the Brahma-angels. 
tena khalu punar bhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tāny atīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca |  atha khalu bhikṣavasteṣāṃ brahmaṇāmetad abhavat  - imāni khalu punar brāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca |  kasya khalv idaṃ pūrvanimittaṃ bhaviṣyatīti?  atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te ’pi sarve ’nyonyabhavanāni gatvā ārocayām āsuḥ |  atha khalu bhikṣavo ’dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhir adhyabhāṣata - 
“又,諸比丘!東南方五百萬億國土諸大梵王,各自見宮殿光明照曜,昔所未有。  歡喜踊躍,生希有心,  卽各相詣,共議此事。  時彼衆中有一大梵天王,名曰大悲,爲諸梵衆而說偈言: 
Somewhat later, monks, the aerial cars of the Brahma-angels in the south-eastern quarter in the fifty hundred thousand myriads of spheres began excessively to glitter, glow, and sparkle in splendour and glory.  And those Brahma-angels made this reflection:  What may be foreboded by these aerial cars so excessively glittering, glowing, and sparkling in splendour and glory?  Thereupon, monks, the Brahma-angels in the fifty hundred thousand myriads of kotis of spheres went all to each other's abodes and communicated the matter to one another.  After that, monks, the great Brahma-angel, named Adhimâtrakârunika (i.e. exceedingly compassionate), addressed the numerous host of Brahma-angels with the following stanzas: 
kasya pūrvanimittena māriṣā atha dṛśyate |
vimānāḥ sarvi bhrājanti adhimātraṃ yaśasvinaḥ || 7.26 || 
是事何因緣 而現如此相 我等諸宮殿 光明昔未有 
26. What foretoken is it we see to-day (or now), friends? Who or what is foreboded by the celestial cars shining with such uncommon glory? 
yadi vā devaputro ’dya puṇyavanta ihāgataḥ |
yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ || 7.27 || 
27. May, perhaps, some blessed divine being have come hither, by whose power all these aerial cars are illumined? 
atha vā buddha loke ’sminnutpanno dvipadottamaḥ |
anubhāvena yasyādya vimānā imi īdṛśāḥ || 7.28 || 
爲大德天生 爲佛出世閒 未曾見此相 當共一心求 
28. Or may the Buddha, the most high of men, have appeared in this world, that by his power these celestial cars are in such a condition as we see them? 
sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam |
na khalv etādṛśaṃ pūrvaṃ nimittaṃ jātu dṛśyate || 7.29 || 
29. Let us all together go and search; no trifle can be the cause of it; such a foretoken, indeed, was never seen before. 
caturdiśaṃ prapadyāmo añcāmaḥ kṣetrakoṭiyo |
vyaktaṃ loke ’dya buddhasya prādurbhāvo bhaviṣyati || 7.30 || 
過千萬億土 尋光共推之 多是佛出世 度脫苦衆生 
30. Come, let us go and visit kotis of fields, along the four quarters; a Buddha will certainly now have made his appearance in this world. 
(111,1) atha khalu bhikṣavastāny api pañcāśad brahmakoṭīnayutaḥatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhir uhya divyāṃḥca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto ’nuvicaranta uttarapaḥcimaṃ digbhāgaṃ prakrāntāḥ |  adrākṣuḥ khalu punar bhikṣavaste mahābrahmāṇa uttarapaḥcime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭa parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiḥca putraiḥ ṣoḍaḥabhī rājakumārair adhyeṣyamāṇaṃ dharmacakrapravartanatāyai |  dṛṣṭvā ca punar yena sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddhastenopasaṃkrantāḥ |  upasaṃkramya ca tasya bhagavataḥ pādau ḥirobhir vanditvā taṃ bhagavantam anekaḥatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭais taṃ bhagavantam abhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daḥayojanapramāṇam |  abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayām āsuḥ - parigṛhṇātu bhagavān imāni brāhmāṇi vimānānyasmākamanukampām upādāya |  paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampām upādāya || 
爾時五百萬億諸梵天王與宮殿俱,各以衣裓盛諸天華,共詣西北方推尋是相。  見大通智勝如來,處于道場菩提樹下,坐師子座,諸天、龍王、乾闥婆、緊那羅、摩睺羅伽、人非人等,恭敬圍繞,及見十六王子請佛轉法輪。  時諸梵天王頭面禮佛,繞百千帀,卽以天華而散佛上,所散之華如須彌山。幷以供養佛菩提樹,  華供養已,各以宮殿奉上彼佛,而作是言: ‘唯見哀愍,饒益我等。所獻宮殿,願垂納受。’ 
Thereupon, monks, the great Brahma-angels in the fifty hundred thousand myriads of kotis of spheres mounted all together their own divine aerial cars, took with them divine bags, as large as Mount Sumeru, with celestial flowers, and went through the four quarters successively until they arrived at the north-western quarter,  where those great Brahma-angels, stationed in the north-western quarter, saw the Lord Mahâbhigñâgñanâbhibhû [&c., as above till compassion to us]. 
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhir gāthābhir abhiṣṭuvanti sma - 
爾時(009_0752_a)諸梵天王卽於佛前,一心同聲以偈頌曰: 
On that occasion, monks, after presenting their own cars to the Lord the Brahma-angels celebrated the Lord, face to face, with the following seasonable stanzas: 
namo ’stu te apratimā maharṣe devātidevā kalaviṅkasusvarā |
vināyakā loki sadevakasmin vandāmi te lokahitānukampī || 7.31 || 
聖主天中王 迦陵頻伽聲 哀愍衆生者 我等今敬禮 
31. Homage to thee, matchless great Seer, chief god of gods, whose -voice is sweet as the lark's'. Leader in the world, including the gods, I salute thee, who art so benign and bounteous to the world. 
āścaryabhūto ’si kathaṃciloke utpannu adyo sucireṇa nātha |
kalpāna pūrṇā śata śūnya āsīdaśīti buddhair ayu jīvalokaḥ || 7.32 || 
世尊甚希有 久遠乃一現 一百八十劫 空過無有佛 
32. How wonderful, O Lord, is it that after so long a time thou appearest in the world. Eighty hundred complete Æons this world of the living was without Buddha'. 
śūnyaś ca āsīddvipadottamehi apāyabhūmī tada utsadāsi |
divyāś ca kāyāḥ parihāyiṣū tadā aśīti kalpāna śatā supūrṇā || 7.33 || 
三惡道充滿 諸天衆減少 今佛出於世 爲衆生作眼 
33. It was deprived of the most high of men; hell was prevailing and the celestial bodies constantly went on waning during eighty hundred complete Æons. 
so dāni cakṣuś ca gatiś ca leṇaṃ trāṇaṃ pitā co tatha bandhubhūtaḥ |
utpannu lokasmi hitānukampī asmāka puṇyair iha dharmarājā || 7.34 || 
世閒所歸趣 救護於一切 爲衆生之父 哀愍饒益者 我等宿福慶 今得値世尊 
34. But now he has appeared, owing to our good works, who is (our) eye, refuge, resting-place, protection, father, and kinsman; he, the benign and bounteous one, the King of the law. 
(112,1) atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya taṃ bhagavantam etadūcuḥ - pravartayatu bhagavān dharmacakram |  pravartayatu sugato dharmacakraṃ loke |  deśayatu bhagavān nirvṛtim |  tārayatu bhagavān sattvān |  anugṛhṇātu bhagavān imaṃ lokam |  deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurayāḥ |  tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || 
“爾時諸梵天王偈讚佛已,各作是言: ‘唯願世尊哀愍一切,轉於法輪,度脫衆生。’ 
After the great Brahma-angels, monks, had celebrated the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., face to face, with these seasonable stanzas: they besought him: May the Lord move forward the wheel of the law! [as above till both gods and men.] 
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantam ābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta - 
時諸梵天王,一心同聲而說偈言: 
Thereupon, monks, those fifty hundred thousand myriads of kotis of Brahma-angels addressed the Lord, with one voice, in common chorus, with the following stanzas: 
pravartayā cakravaraṃ mahāmune prakāśayā dharmu daśādiśāsu |
tārehi sattvān dukhadharmapīḍitān prāmodya harṣaṃ janayasva dehinām || 7.35 || 
大聖轉法輪 顯示諸法相 度苦惱衆生 令得大歡喜 
35. Move forward the exalted wheel, O great ascetic! reveal the law in all directions; deliver all beings oppressed with suffering; produce amongst mortals gladness and joy! 
yaṃ śrutva bodhīya bhaveyu lābhino divyāni sthānāni vrajeyu cāpi |
hāyeyu co āsurakāya sarve śāntāś ca dāntāś ca sukhī bhaveyuḥ || 7.36 || 
衆生聞此法 得道若生天 諸惡道減少 忍善者增益 
36. Let them by hearing the law partake of enlightenment and reach divine places. Let all shake off their demon body and be peaceful, meek, and at ease. 
atha khalu bhikṣavaḥ sa bhagavāṃs teṣām api mahābrahmaṇāṃ tūṣṇībhāvenādhivāsayati sma || 
“爾時大通智勝如來默然許之。 
And the Lord, O monks, silently intimated his assent to these Brahma-angels also. 
tena khalu punar bhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tāny atīva bhrājanti tapanti virājanti, śrīmanti ojasvīni ca |  atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetad abhavat  - imāni khalu punar brāhmāṇi vimānānyatīva  bhrājanti tapanti virājanti śrīmanti ojasvīni ca |  kasya khalv idam evaṃrūpaṃ pūrvanimittaṃ bhaviṣyati?  atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve ’nyonyabhavanāni gatvā ārocayām āsuḥ |  atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata -  nāhetu nākāraṇamadya mārṣāḥ sarve vimānā iha jājvalanti |
nimitta darśenti ha kiṃ pi loke sādhu gaveṣāma tametam artham || 7.37 || 
“又,諸比丘!南方五百萬億國土諸大梵王,各自見宮殿光明照曜,昔所未有。  歡喜踊躍,生希有心,    卽各相詣,共議此事: ‘以何因緣,我等宮殿有此光曜?’  時彼衆中有一大梵天王,名曰妙法,爲諸梵衆而說偈言:  我等諸宮殿 光明甚威曜 此非無因緣 是相宜求之 
Somewhat later, monks, the aerial cars of the Brahma-angels in the southern quarter [&c., as above till to one another].  After that, monks, the great Brahma-angel, named Sudharma, addressed the numerous host of Brahma-angels in stanzas:  37. It cannot be without cause or reason, friends, that to-day (or now) all these celestial cars are so brilliant; this bespeaks some portent somewhere in the world. Come, let us go and investigate the matter. 
anūna kalpāna śatā hyatītā naitādṛśaṃ jātu nimittamāsīt |  (113,1) yadi vopapanno iha devaputro utpannu loke yadi veha buddhaḥ || 7.38 || 
過於百千劫 未曾見是相 (009_0752_b)爲大德天生 爲佛出世閒 
38. No such portent has appeared in hundreds of Æons past. Either some god has been born or a Buddha has arisen in this world. 
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhir uhya divyāṃś ca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto ’nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ |  adrākṣuḥ khalu punar bhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiś ca putraiḥ ṣoḍaṣabhī rājakumārair adhyeṣyamāṇaṃ dharmacakrapravartanatāyai |  dṛṣṭvā ca punar yena sa bhagavāṃs tenopasaṃkrāntāḥ |  upasaṃkramya tasya bhagavataḥ pādau śirobhir vanditvā taṃ bhagavantam anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭais taṃ bhagavantam abhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam |  abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayām āsuḥ - parigṛhṇātu bhagavān imāni brāhmāṇi vimānāni asmākamanukampām upādāya |  paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampām upādāya || 
“爾時五百萬億諸梵天王與宮殿俱,各以衣裓盛諸天華,共詣北方推尋是相。  見大通智勝如來,處于道場菩提樹下,坐師子座,諸天、龍王、乾闥婆、緊那羅、摩睺羅伽,人非人等,恭敬圍繞,及見十六王子請佛轉法輪。  時諸梵天王頭面禮佛,繞百千帀,卽以天華而散佛上——所散之華如須彌山,幷以供養佛菩提樹。  華供養已,各以宮殿奉上彼佛,而作是言:‘唯見哀愍,饒益我等。 所獻宮殿,願垂納受。’ 
Thereupon, monks, the great Brahma-angels in the fifty hundred thousand myriads of kotis of spheres mounted [&c., as above till compassion to us]. 
atha khalu bhikṣavaste ’pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhir gāthābhir abhiṣṭuvanti sma - 
爾時諸梵天王,卽於佛前,一心同聲,以偈頌曰: 
On that occasion, monks, after presenting their own cars to the Lord, the Brahma-angels celebrated the Lord, face to face, with the following seasonable stanzas: 
sudurlabhaṃ darśana nāyakānāṃ svabhyāgataṃ te bhavarāgamardana |
sucirasya te darśanamadya loke paripūrṇa kalpāna śatebhi dṛśyase || 7.39 || 
世尊甚難見 破諸煩惱者 過百三十劫 今乃得一見 
39. Most rare (and precious) is the sight of the Leaders. Be welcome, thou dispeller of worldly defilement. It is after a long time that thou now appearest in the world; after hundreds of complete Æons one (now) beholds thee. 
tṛṣitāṃ prajāṃ tarpaya lokanātha adṛṣṭapūrvo ’si kathaṃci dṛśyase |
audumbaraṃ puṣpa yathaiva durlabhaṃ tathaiva dṛṣṭo ’si kathaṃci nāyaka || 7.40 || 
諸飢渴衆生 以法雨充滿 昔所未曾見 無量智慧者 如優曇鉢花 今日乃値遇 
40. Refresh the thirsty creatures, O Lord of the world! Now first thou art seen; it is not easy to behold thee. As rare (or precious) as the flowers of the glomerated fig-tree is thine appearance, O Lord. 
vimāna asmākamimā vināyaka tavānubhāvena viśobhitādya |
parigṛhya etāni samantacakṣuḥ paribhuñja cāsmākamanugrahārtham || 7.41 || 
我等諸宮殿 蒙光故嚴飾 世尊大慈悲 唯願垂納受 
41. By thy power these aerial cars of ours are so uncommonly illumined now, O Leader. To show us thy favour accept them, O thou whose look pierces everywhere! 
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyabhir gāthābhir abhiṣṭutya te bhagavantam etadūcuḥ - pravartayatu bhagavān dharmacakraṃ loke |  deśayatu bhagavān nirvṛtim |  tārayatu bhagavān sattvān |  anugṛhṇātu bhagavān imaṃ lokam |  deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ (114,1) prajāyāḥ sadevamānuṣāsurāyāḥ |  tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || 
“爾時諸梵天王偈讚佛已,各作是言: ‘唯願世尊轉於法輪,  令一切世閒諸天、魔、梵、沙門、婆羅門,皆獲安隱而得度脫。’ 
After the great Brahma-angels, monks, had celebrated the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., face to face, with these seasonable stanzas, they besought him: May the Lord move forward the wheel of the law! [as above till gods and men.] 
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantam ābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta - 
時諸梵天王,一心同聲以偈頌曰: 
Thereupon, monks, those fifty hundred thousand myriads of kotis of Brahma-angels addressed the Lord, with one voice, in common chorus, with the following stanzas: 
deśehi dharmaṃ bhagavan vināyaka pravartayā dharmamayaṃ ca cakram |
nirnādayā dharmamayaṃ ca dundubhiṃ taṃ dharmaśaṅkhaṃ ca prapūrayasva || 7.42 || 
唯願天人尊 轉無上法輪 擊于大法鼓 (009_0752_c)而吹大法螺 
42. Preach the law, O Lord and Leader! move forward the wheel of the law, make the drum of the law resound, and blow the conch-trumpet of the law. 
saddharmavarṣaṃ varṣayasva loke valgusvaraṃ bhāṣa subhāṣitaṃ ca |
adhyeṣito dharmamudīrayasva mocehi sattvā nayutāna koṭyaḥ || 7.43 || 
普雨大法雨 度無量衆生 我等咸歸請 當演深遠音 
43. Shed the rain of the true law over this world and proclaim the sweet-sounding, good word; manifest the law required, save myriads of kotis of beings. 
atha khalu bhikṣavaḥ sa bhagavāṃs teṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma |  peyālam |  evaṃ dakṣiṇapaścimāyāṃ diśi, evaṃ paścimāyāṃ diśi, evaṃ paścimottarasyāṃ diśi, evamuttarasyāṃ diśi, evamuttarapūrvasyāṃ diśi, evamadhodiśi || 
“爾時大通智勝如來默然許之。  西南方乃至下方,亦復如是。 
And the Lord, monks, silently intimated his assent to the Brahma-angels.  Repetition; the same occurred in the south-west, in the west, in the north-west, in the north, in the north-east, in the nadir. 
atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tāny atīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca |  atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetad abhavat  - imāni khalu punar brāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca |  kasya khalv idam evaṃrūpaṃ pūrvaṃnimittaṃ bhaviṣyatīti?  atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve ’nyonyabhavanāni gatvā ārocayām āsuḥ || 
“爾時上方五百萬億國土諸大梵王,皆悉自睹所止宮殿光明威曜,昔所未有。  歡喜踊躍,生希有心,  卽各相詣,共議此事: ‘以何因緣,我等宮殿,有斯光明?’ 
Then, monks, the aerial cars of the Brahma-angels in the nadir [I think this was a mistake; it should be the zenith], in those fifty hundred thousand myriads of kotis of spheres [&c., as above till to one another]. 
atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhir adhyabhāṣata - 
時彼衆中有一大梵天王,名曰尸棄,爲諸梵衆而說偈言: 
After that, monks, the great Brahma-angel, named Sikhin, addressed the numerous host of Brahma-angels with the following stanzas: 
kiṃ kāraṇaṃ mārṣa idaṃ bhaviṣyati yenā vimānāni parisphuṭāni |
ojena varṇena dyutīya cāpi adhimātra vṛddhāni kim atra kāraṇam || 7.44 || 
今以何因緣 我等諸宮殿 威德光明曜 嚴飾未曾有 
44. What may be the cause, O friends, that our cars are so bright with splendour, colour, and light? What may be the reason of their being so exceedingly glorious? 
na īdṛśaṃ no abhidṛṣṭapūrvaṃ śrutaṃ ca keno tatha pūrva āsīt |
oja ’sphuṭāni yatha adya etā adhimātra bhrājanti kim atra kāraṇam || 7.45 || 
45. We have seen nothing like this before nor heard of it from others. These (cars) are now bright with splendour and exceedingly glorious; what may be the cause of it? 
(115,1) yadi vā nu kaścidbhavi devaputraḥ śubhena karmeṇa samanvito iha |
upapannu tasyo ayamānubhāvo yadi vā bhaved buddha kadāci loke || 7.46 || 
如是之妙相 昔所未聞見 爲大德天生 爲佛出世閒 
46. Should it be some god who has been bestowed upon the world in recompense of good works, and whose grandeur thus comes to light? Or is perhaps a Buddha born in the world? 
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhir uhya divyāṃś ca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto ’nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ |  adrākṣuḥ khalu punar bhikṣavaste mahābrahmāṇo ’dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiś ca putraiḥ ṣoḍaśabhī rājakumārair adhyeṣyamāṇaṃ dharmacakrapravartanatāyai |  dṛṣṭvā ca punar yena sa bhagavāṃs tenopasaṃkrāntāḥ |  upasaṃkramya bhagavataḥ pādau śirobhir vanditvā taṃ bhagavantam anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭais taṃ bhagavantam abhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam |  abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayām āsuḥ - pratigṛhṇātu bhagavān imāni brāhmāṇi vimānānyasmākamanukampām upādāya |  paribhuñjatu sugata imāni brāhmāṇi vimānāny asmākam anukampām upādāyeti || 
“爾時五百萬億諸梵天王與宮殿俱,各以衣裓盛諸天華,共詣下方推尋是相。  見大通智勝如來,處于道場菩提樹下,坐師子座,諸天、龍王、乾闥婆、緊那羅、摩睺羅伽、人非人等,恭敬圍繞,及見十六王子請佛轉法輪。  時諸梵天王頭面禮佛,繞百千帀,卽以天華而散佛上——所散之花如須彌山,幷以供養佛菩提樹。  花供養已,各以宮殿奉上彼佛,而作是言: ‘唯見哀愍,饒(009_0753_a)益我等。所獻宮殿,願垂納受。’ 
Thereupon, monks, the great Brahma-angels in the fifty hundred thousand myriads of kotis of spheres mounted all together their own divine aerial cars, took with them divine bags, as large as Mount Sumeru, with celestial flowers, and went through the four quarters successively until they arrived at the zenith [This should be the nadir],  where those great Brahma-angels, stationed at the zenith [this should be the nadir], saw the Lord Mahâbhigñâgñanâbhibhû [&c., as above till compassion to us]. 
atha khalu bhikṣavaste ’pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhir gāthābhir abhiṣṭuvanti sma - 
時諸梵天王,卽於佛前,一心同聲以偈頌曰: 
On that occasion, monks, after presenting their own cars to the Lord, the Brahma-angels celebrated the Lord, face to face, with the following seasonable stanzas: 
sādhu darśana buddhāna lokanāthāna tāyinām |
tradhātukasmi buddhā vai sattvānāṃ ye pramocakāḥ || 7.47 || 
善哉見諸佛 救世之聖尊 能於三界獄 勉出諸衆生 
47. How goodly is the sight of the Buddhas, the mighty Lords of the world; those Buddhas who are to deliver all beings in this triple world. 
samantacakṣu lokendrā vyavalokenti diśo daśa |
vivaritvāmṛtadvāramotārenti bahūn janān || 7.48 || 
普智天人尊 哀愍群萌類 能開甘露門 廣度於一切 
48. The all-seeing Masters of the world send their looks in all directions of the horizon, and by opening the gate of immortality they make people reach the (safe) shore. 
śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū |
adarśanājjinendrāṇāṃ andhā āsīddiśo daśa || 7.49 || 
於昔無量劫 空過無有佛 世尊未出時 十方常暗冥 
49. An inconceivable number of Æons now past were void, and all quarters wrapt in darkness, as the chief Ginas did not appear. 
vardhanti narakāstīvrāstiryagyonistathāsurāḥ |
preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ || 7.50 || 
三惡道增長 阿修羅亦盛 諸天衆轉減 死多墮惡道 
50. The dreary hells, the brute creation and demons were on the increase; thousands of kotis of living beings fell into the state of ghosts. 
divyāḥ kāyāś ca hīyante cyutā gacchanti durgatim |
aśrutvā dharma buddhānāṃ gatyeṣāṃ bhoti pāpikā || 7.51 || 
不從佛聞法 常行不善事 色力及智慧 斯等皆減少 
51. The heavenly bodies were on the wane; after their disappearance they entered upon evil ways; their course became wrong because they did not hear the law of the Buddhas. 
caryāśuddhigatiprajñā hīyante sarvaprāṇinām |
sukhaṃ vinaśyatī teṣāṃ sukhasaṃjñā ca naśyati || 7.52 || 
罪業因緣故 失樂及樂想 住於邪見法 不識善儀則 
52. All creatures lacked dutiful behaviour, purity, good state, and understanding; their happiness was lost, and the consciousness of happiness was gone. 
(116,1) anācārāś ca te bhonti asaddharme pratiṣṭhitāḥ |
adāntā lokanāthena durgatiṃ prapatanti te || 7.53 || 
不蒙佛所化 常墮於惡道 佛爲世閒眼 久遠時乃出 
53. They did not observe the rules of morality; were firmly rooted in the false law; not being led by the Lord of the world, they were precipitated into a false course. 
dṛṣṭo ’si lokapradyota sucireṇāsi āgataḥ |
utpannu sarvasattvānāṃ kṛtena anukampakaḥ || 7.54 || 
哀愍諸衆生 故現於世閒 超出成正覺 我等甚欣慶 
54. Hail! thou art come at last, O Light of the world! thou, born to be bounteous towards all beings. 
diṣṭayā kṣemeṇa prāpto ’si buddhajñānam anuttaram |
vayaṃ te anumodāmo lokaścaiva sadevakaḥ || 7.55 || 
及餘一切衆 喜歎未曾有 
55. Hail! thou hast safely arrived at supreme Buddha-knowledge; we feel thankful before thee, and so does the world, including the gods. 
vimānāni sucitrāṇi anubhāvena te vibho |
dadāma te mahāvīra pratigṛhṇa mahāmune || 7.56 || 
我等諸宮殿 蒙光故嚴飾 今以奉世尊 唯垂哀納受 
56. By thy power, O mighty Lord, our aerial cars are glittering; to thee we present them, great Hero; deign to accept them, great Solitary. 
asmākamanukampārthaṃ paribhuñja vināyaka |
vayaṃ ca sarvasattvāś ca agrāṃ bodhiṃ spṛśemahi || 7.57 || 
願以此功德 普及於一切 我等與衆生 皆共成佛道 
57.Out of grace to us, O Leader, make use of them-, so that we, as well as all (other) beings, may attain supreme enlightenment. 
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya taṃ bhagavantam etadūcuḥ - pravartayatu bhagavān dharmacakram |  pravartayatu sugato dharmacakram |  deśayatu bhagavān nirvṛtim |  tārayatu bhagavān sarvasattvān |  anugṛhṇātu bhagavān imaṃ lokam |  deśayatu bhagavān |  dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ |  tadbhaviṣyati bahujanahitāya bahujanasukhāya lokanukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca || 
“爾時五百萬億諸梵天王偈讚佛已,各白佛言: ‘唯願世尊轉於法輪,多所安隱,多所度脫。’ 
After the great Brahma-angels, O monks, had celebrated the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., face to face, with seasonable stanzas, they besought him: May the Lord move forward the wheel of the law! [&c., as above till both gods and men.] 
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantam ābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta - 
時諸梵天王而說偈言: 
Thereupon, monks, those fifty hundred thousand myriads of kotis of Brahma-angels addressed the Lord, with one voice, in common chorus, with the following two stanzas: 
pravartayā cakravaram anuttaraṃ parāhanasvā amṛtasya dundubhim |
pramocayā duḥkhaśataiś ca sattvān nirvāṇamārgaṃ ca pradarśayasva || 7.58 || 
世尊轉法輪 擊甘露法鼓 度苦惱衆生 開示涅槃道 
58. Move forward the exalted, unsurpassed wheel! beat the drum of immortality! release all beings from hundreds of evils, and show the path of Nirvâna. 
asmābhir adhyeṣitu bhāṣa dharmamasmānanugṛhṇa imaṃ ca lokam |
valgusvaraṃ co madhuraṃ pramuñca samudānitaṃ kalpasahasrakoṭibhiḥ || 7.59 || 
唯願受我請 以大微妙音 哀愍而敷演 無量劫習法 
59. Expound the law we pray for; show thy favour to us and this world. Let us hear thy sweet and lovely voice which thou hast exercised during thousands of kotis of Æons. 
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇām adhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇām , tasyāṃ velāyāṃ dharmacakraṃ pravartayām āsa triparivartaṃ dvādaśākāramapravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punar loke saha dharmeṇa |  yadidaṃ (117,1) duḥkham, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipadāryasatyam iti |  pratītyasamutpādapravṛttiṃ ca vistareṇa saṃprakāśayām āsa - iti hi bhikṣavo ’vidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti |  evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati |  avidyānirodhāt saṃskāranirodhaḥ, saṃskāranirodhād vijñānanirodhaḥ, vijñānanirodhānnāmarūpanirodhaḥ, nāmarūpanirodhāt ṣaḍāyatananirodhaḥ, ṣaḍāyatananirodhāt sparśanirodhaḥ, sparśanirodhād vedanānirodhaḥ, vedanānirodhāttṛṣṇānirodhaḥ, tṛṣṇānirodhādupādānanirodhaḥ, upādānanirodhād bhavanirodhaḥ, bhavanirodhājjātinirodhaḥ, jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante |  evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati || 
“爾時大通智勝如來,受十方諸梵天(009_0753_b)王及十六王子請,卽時三轉十二行法輪——若沙門、婆羅門、若天、魔、梵及餘世閒所不能轉——  謂是苦,是苦集,是苦滅,是苦滅道;  及廣說十二因緣法——無明緣行,行緣識,識緣名色,名色緣六入,六入緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死憂悲苦惱。  無明滅則行滅,行滅則識滅,識滅則名色滅,名色滅則六入滅,六入滅則觸滅,觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老死憂悲苦惱滅。 
Now, monks, the Lord Mahâbhigñâgñanâbhibhû the Tathâgata, &c., being acquainted with the prayer of the hundred thousand myriads of kotis of Brahma-angels and of the sixteen princes, his sons, commenced at that juncture to turn the wheel that has three turns and twelve parts, the wheel never moved by any ascetic, Brahman, god, demon, nor by any one else.  (His preaching) consisted in this: This is pain; this is the origin of pain; this is the suppression of pain; this is the treatment leading to suppression of pain  He moreover extensively set forth how the series of causes and effects is evolved, (and said): It is thus, monks. From ignorance proceed conceptions (or fancies); from conceptions (or fancies) proceeds understanding; from understanding name and form; from name and form the six senses; from the six senses proceeds contact; from contact sensation; from sensation proceeds longing; from longing proceeds striving; from striving as cause issues existence; from existence birth; from birth old age, death, mourning, lamentation, sorrow, dismay, and despondency.  So originates this whole mass of misery.   From the suppression of ignorance results the suppression of conceptions; from the suppression of conceptions results that of understanding; from the suppression of understanding results that of name and form; from the suppression of name and form results that of the six senses; from the suppression of the six senses results that of contact; from the suppression of contact results that of sensation; from the suppression of sensation results that of longing; from the suppression of longing results that of striving; from the suppression of striving results that of existence; from the suppression of existence results that of birth; from the suppression of birth results that of old age, death, mourning, lamentation, sorrow, dismay, and despondency.  In this manner the whole mass of misery is suppressed. 
sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt, atha tasminn eva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaś cittāni vimuktāni |  sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ |  punar anupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt, tṛtīyām api dharmadeśanāmakārṣīt, caturthīm api dharmadeśanāmakārṣīt || 
“佛於天人大衆之中說是法時,六百萬億那由他人,以不受一切法故,而於諸漏心得解脫,  皆得深妙禪定,三明、六通,具八解脫。  第二、第三、第四說法時, 
And while this wheel of the law, monks, was being moved onward by the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., in presence of the world, including the gods, demons, and Brahma-angels; of the assemblage, including ascetics and Brahmans; then, at that time, on that occasion, the minds of sixty hundred thousand myriads of kotis of living beings were without effort freed from imperfections  and became all possessed of the triple science, of the sixfold transcendent wisdom, of the emancipations and meditations.  In due course, monks, the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., again gave a second exposition of the law; likewise a third and a fourth exposition. 
atha khalu bhikṣavas tasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaś cittāni vimuktāni |  tataḥ paścād bhikṣavas tasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho ’bhūt || 
千萬億恒河沙那由他等衆生,亦以不受一切法故,而於諸漏心得解脫。  從是已後,諸聲聞衆、無量無邊不可稱數。 
And at each exposition, monks, the minds of hundred thousands of myriads of kotis of beings, like the sands of the river Ganges, were without effort freed from imperfections.   Afterwards, monks, the congregation of disciples of that Lord was so numerous as to surpass all calculation. 
tena khalu punar bhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārādanāgārikāṃ pravrajitāḥ |  sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino ’rthinaścānuttarāyāḥ samyaksaṃbodheḥ |  atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatam arhantaṃ samyaksaṃbuddhametadūcuḥ - imāni khalu punar bhagavaṃs tathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni |  tat sādhu bhagavāṃs tathāgato ’rhan samyaksaṃbuddho ’smākamanukampām upādāya anuttarāṃ samyaksaṃbodhim ārabhya dharmaṃ deśayatu, yadvayam api tathāgatas yānuśikṣemahi |  arthino vayaṃ bhagavaṃs tathāgatajñānadarśanena |  bhagavān evāsmākamasminnevārthe sākṣī |  tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayam iti || 
“爾時十六王子——皆以童子出家  而爲沙彌,諸根通利,智慧明了,已曾供養百千萬億諸佛,淨修梵行,求阿耨多羅三藐三菩提——  俱白佛言:‘世尊!是諸無(009_0753_c)量千萬億大德聲聞,皆已成就。  世尊亦當爲我等說阿耨多羅三藐三菩提法。我等聞已,皆共修學。    我等志願如來知見,  深心所念,佛自證知。’ 
Meanwhile, monks, the sixteen princes, the youths, had, full of faith, left home to lead the vagrant life of mendicants,  and had all of them become novices, clever, bright, intelligent, pious, followers of the course (of duty) under many hundred thousand Buddhas, and striving after supreme, perfect enlightenment.  These sixteen novices, monks, said to the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., the following: O Lord, these many hundred thousand myriads of kotis of disciples of the Tathâgata have become very mighty, very powerful, very potent, owing to the Lord's teaching of the law.   Deign, O Lord, to teach us also, for mercy's sake, the law with a view to supreme, perfect enlightenment, so that we also may follow the teaching of the Tathâgata.  We want, O Lord, to see the knowledge of the Tathâgata;  the Lord can himself testify to this,  for thou, O Lord, who knowest the disposition of all beings, also knowest ours. 
(118,1) tena khalu punar bhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāraḥ, tato ’rdhaḥ pravrajito ’bhūd aśītiprāṇikoṭīnayutaśatasahasrāṇi || 
爾時轉輪聖王所將衆中八萬億人,見十六王子出家,亦求出家。王卽聽許。 
Then, monks, on seeing that those princes, the youths, had chosen the vagrant life of mendicants and become novices, the half of the whole retinue of the king Kakravartin, to the number of eighty hundred thousand myriads of kotis of living beings, chose the vagrant life of mendicants. 
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇām adhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇām atyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayām āsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām || 
“爾時彼佛,受沙彌請,過二萬劫已,乃於四衆之中說是大乘經,名“妙法蓮華”,教菩薩法,佛所護念。 
Subsequently, monks, the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., viewing the prayer of those novices at the lapse of twenty thousand Æons, amply and completely revealed the Dharmaparyâya called 'the Lotus of the True Law, a text of great extent, serving to instruct Bodhisattvas and proper for all Buddhas, in presence of all the four classes of auditors. 
tena khalu punar bhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣodaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ || 
說是經已,十六沙彌爲阿耨多羅三藐三菩提故,皆共受持,諷誦通利。 
In course of time, monks, those sixteen novices grasped, kept, and fully penetrated the Lord's teaching. 
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīd anuttarāyāṃ samyaksaṃbodhau |  tasya khalu punar bhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ |  te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptāny abhūvan || 
說是經時,十六菩薩沙彌皆悉信受;  聲聞衆中,亦有信解;其餘衆生千萬億種,皆生疑惑。 
Subsequently, monks, the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., foretold those sixteen novices their future djestiny to supreme, perfect enlightenment.  And while the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., was propounding the Dharmaparyâya of the Lotus of the True Law, the disciples   as well as the sixteen novices were full of faith, and many hundred thousand myriads of kotis of beings acquired perfect certainty. 
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya |  tathā pratisaṃlīnaś ca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt || 
佛說是經,於八千劫未曾休廢。說此經已,卽入靜室,  住於禪定八萬四千劫。 
Thereupon, monks, after propounding the Dharmaparyâya of the Lotus of the True Law during eight thousand Æons without interruption, the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c., entered the monastery to retire for the purpose of meditation,  and in that retirement, monks, the Tathâgata continued in the monastery during eighty-four thousand kotis of Æons. 
atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ |  tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇy anuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavānavatāritavān || 
是時十六菩薩沙彌,知佛入室寂然禪定,各昇法座,亦於八萬四千劫,爲四部衆,廣說分別妙法華經。  一一皆度六百萬億那由他恒河沙等衆生,示教利喜,令發阿耨多羅三藐三菩提心。 
Now, monks, when the sixteen novices perceived that the Lord was absorbed, they sat down on the seats, the royal thrones which had been prepared for each of them, and amply expounded, during eighty-four hundred thousand myriads of kotis, the Dharmaparyâya of the Lotus of the True Law to the four classes.   By doing this, monks, each of those novices, as Bodhisattvas fully developed, instructed, excited, stimulated, edified, confirmed in respect to supreme, perfect enlightenment 60 x 60 hundred thousand myriads of kotis of living beings, equal to the sands of the river Ganges. 
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūs tathāgato ’rhan samyaksaṃbuddhasteṣāṃ  caturaśīteḥ kalpasahasrāṇām atyayena smṛtimān saṃprajānastasmāt samādher vyuttiṣṭhat |  vyutthāya ca sa bhagavān mahābhijñājñānābhibhūs tathāgato yena taddharmāsanaṃ tenopasaṃkrāmat |  upasaṃkramya prajñapta evāsane nyaṣīdat |  samanantaraniṣaṇṇaś ca khalu punar bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūs tathāgatas tasmin dharmāsane, atha tāvad eva sarvāvantaṃ parṣanmaṇḍalam avalokya bhikṣusaṃghamāmantrayāmāsaāścaryaprāptā bhikṣavo ’dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhājñānāvatārakā buddhajñānasaṃdarśakāḥ |  paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ |  ye kecid bhikṣavaḥ (119,1) śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti |  na pratibādhiṣyante, sarve te kṣipram anuttarāyāḥ samyaksaṃbodher lābhino bhaviṣyanti, sarve ca te tathāgatajñānamanuprāpsyanti || 
“大通智勝佛  過八萬四千劫已,從三昧起,  往詣法座安詳而坐,  普告大衆: ‘是十六菩薩沙彌,甚爲希(009_0754_a)有,諸根通利,智慧明了,已曾供養無量千萬億數諸佛。於諸佛所,常修梵行,受持佛智,開示衆生,令入其中。  汝等皆當數數親近而供養之。  所以者何?若聲聞、辟支佛及諸菩薩,能信是十六菩薩所說經法,受持不毀者,  是人皆當得阿耨多羅三藐三菩提、如來之慧。’” 
Now, monks, at the lapse of eighty-four thousand Æons the Lord Mahâbhigñâgñanâbhibhû, the Tathâgata, &c.,   rose from his meditation, in possession of memory and consciousness,   whereafter he went up to the seat of the law, designed for him, in order to occupy it.  As soon as the Lord had occupied the seat of the law, monks, he cast his looks over the whole circle of the audience and addressed the congregation of monks: They are wonderfully gifted, monks, they are prodigiously gifted, these sixteen novices, wise, servitors to many hundred thousand myriads of kotis of Buddhas, observers of the course (of duty), who have received Buddha-knowledge, transmitted Buddha-knowledge, expounded Buddha-knowledge.  Honour these sixteen novices, monks, again and again;  and all, be they devoted to the vehicle of the disciples, the vehicle of the Pratyekabuddhas, or the vehicle of the Bodhisattvas, who shall not reject nor repudiate the preaching of these young men of good family,  O monks, shall quickly gain supreme, perfect enlightenment, and obtain Tathâgata-knowledge. 
taiḥ khalu punar bhikṣavaḥ ṣoḍaśabhiḥ kulaputrais tasya bhagavataḥ śāsane ’yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito ’bhūt |  taiḥ khalu punar bhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerair bodhisattvair mahāsattvair yāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitāny abhūvan, sarvāṇi ca tāni tair eva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni |  tānyeva samanupaśyantasteṣām evāntikāddharmamaśrauṣuḥ |  taiścatvāriṃśad buddhakoṭīsahasrāṇyārāgitāni |  kecidadyāpyārāgayanti || 
佛告諸比丘: “是十六菩薩,常樂說是妙法蓮華經,  一一菩薩所化六百萬億那由他恒河沙等衆生,世世所生與菩薩俱,  從其聞法,悉皆信解,  以此因緣,得値四百萬億諸佛世尊,  于今不盡。 
In the sequel also, monks, have these young men of good family repeatedly revealed this Dharmaparyâya of the Lotus,of the True Law under the mastership of that Lord.  And the 60 x 60 hundred thousand myriads of kotis of living beings, equal to the sands of the river Ganges, who by each of the sixteen novices, the Bodhisattvas Mahasattvas, in the quality of Bodhisattva, had been roused to enlightenment, all those beings followed the example of the sixteen novices in choosing along with them the vagrant life of mendicants, in their several existences;  they enjoyed their sight and heard the law from their mouth.   They propitiated forty kotis of Buddhas,   and some are doing so up to this day. 
ārocayāmi vo bhikṣavaḥ, prativedayāmi vaḥ |  ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan, sarve te ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ |  sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti |  daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti |  yaduta pūrvasyāṃ diśi bhikṣavo ’bhir atyāṃ lokadhātāvakṣobhyo nāma tathāgato ’rhan samyaksaṃbuddho merukūṭaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ |  pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ siṃhadhvajaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ |  dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaś ca nāma tathāgato ’rhan samyaksaṃbuddho nityaparinirvṛtaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ |  dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaś ca nāma tathāgato ’rhan samyaksaṃbuddho brahmadhvajaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ |
paścimāyāṃ diśi bhikṣavo ’mitāyuś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ | 
paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaś ca nāma tathāgato ’rhan samyaksaṃbuddho merukalpaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ |  uttarasyāṃ diśi bhikṣavo meghasvaradīpaś ca nāma tathāgato ’rhan samyaksaṃbuddho meghasvararājaś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ |  uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanarakaraś ca nāma tathāgato ’rhan samyaksaṃbuddhaḥ |  ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato ’rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalv asyāṃ sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ || 
“諸比丘!我今語汝:  ‘彼佛弟子十六沙彌,今皆得阿耨多羅三藐三菩提,  於十方國土現在說法,有無量百千萬億菩薩、聲聞以爲眷屬。  其二沙彌,東方作佛,一名阿閦,在歡喜國,二名須彌頂;  東南方二佛,一名師子音,二名師子相;  南方二佛,一名虛空住,二名常滅;  西南方二佛,一名帝相,二名梵相;西方二佛,一名阿彌陁,二名度一切世閒苦惱;  西北方二佛,一名多摩羅跋栴檀香神通,二名須(009_0754_b)彌相;  北方二佛,一名雲自在,二名雲自在王;  東北方佛,名壞一切世閒怖畏,  第十六、我釋迦牟尼佛,於娑婆國土成阿耨多羅三藐三菩提。’ 
I announce to you, monks, I declare to you:   Those sixteen princes, the youths, who as novices under the mastership of the Lord were interpreters of the law, have all reached supreme, perfect enlightenment,   and all of them are staying, existing, living even now,   in the several directions of space, in different Buddha-fields, preaching the law to many hundred thousand myriads of kotis of disciples and Bodhisattvas,  to wit: In the east, monks, in the world Abhirati the Tathâgata named Akshobhya, the Arhat, &c., and the Tathâgata Merukûta, the Arhat, &c.  In the south-east, monks, is the Tathâgata Simhaghosha, &c., and the Tathâgata Simhadhvaga, &c.  In the south, monks, is the Tathâgata named Akâsapratishthita, &c., and the Tathâgata named Nityaparinirvrita, &c.   In the southwest, monks, is the Tathâgata named Indradhvaga, &c., and the Tathâgata named Brahmadhvaga, &c. In the west, monks, is the Tathâgata named Amitâyus, &c., and the Tathâgata named Sarvalokadhâtûpadravodvegapratyuttîrna, &c.   In the north-west, monks, is the Tathâgata named Tamâlapatrakandanagandhâbhigña, &c., and the Tathâgata Merukalpa, &c.   In the north, monks, is the Tathâgata named Meghasvarapradipa, &c., and the Tathâgata named Meghasvararâga, &c.   In the north-east, monks, is the Tathâgata named Sarvalokabhayâgitakkhambhitatvavidhvamsanakara, the Arhat, &c.,  and, the sixteenth, myself, Sâkyamuni, the Tathâgata, the Arhat, &c., who have attained supreme, perfect enlightenment in the centre of this Saha-world. 
ye punas te bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvāṃ dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitāny anuttarāyāṃ samyaksaṃbodhau, tānyetāni bhikṣavo ’dyāpi śrāvakabhūmāvevāvasthitāni |  paripācyanta evānuttarāyāṃ samyaksaṃbodhau |  eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya |  tat kasya hetoḥ? evaṃ duradhimocyaṃ hi bhikṣavas tathāgatajñānam (120,1) |  katame ca te bhikṣavaḥ sattvāḥ, ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni?  yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan || 
“諸比丘!我等爲沙彌時,各各教化無量百千萬億恒河沙等衆生,從我聞法,爲阿耨多羅三藐三菩提。此諸衆生,于今有住聲聞地者,  我常教化阿耨多羅三藐三菩提。  是諸人等,應以是法漸入佛道。  所以者何?如來智慧,難信難解。  爾時所化無量恒河沙等衆生者,  汝等諸比丘, 
Further, monks, those beings who have heard the law from us when we were novices, those many hundred thousand myriads of kotis of beings, numerous as the sands of the river Ganges, whom we have severally initiated in supreme, perfect enlightenment, they are up to this day standing on the stage of disciples   and matured for supreme, perfect enlightenment.   In regular turn they are to attain supreme, perfect enlightenment,   for it is difficult, monks, to penetrate the knowledge of the Tathâgatas.   And which are those beings, monks, who, innumerable, incalculable like the sands of the Ganges, those hundred thousands of myriads of kotis of living beings, whom I, when I was a Bodhisattva under the mastership of that Lord, have taught the law of omniscience?   Yourselves, monks, were at that time those beings. 
ye ca mama parinirvṛtasya anāgate ’dhvani śrāvakā bhaviṣyanti, bodhisattvacaryāṃ ca śroṣyanti, na cāvabhotsyante bodhisattvā vayam iti, kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti, api tu khalu punar bhikṣavo yadahamanyāsu lokadhātuṣvanyonyair nāmadheyair viharāmi, tatra te punar utpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ |  tatra ca te punar evaitāṃ kriyāṃ śroṣyanti |  ekam eva tathāgatānāṃ parinirvāṇam |  nāstyanyad dvitīyamito bahirnirvāṇam |  tathāgatānām etadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraś ca |  yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati, pariśuddhaṃ ca parṣadaṃ paśyati adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm, atha khalu bhikṣavas tathāgato ’yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃś ca saṃnipātya paścād etam arthaṃ saṃśrāvayati |  na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā, kaḥ punar vādas tṛtīyasya?  upāyakauśalyaṃ khalv idaṃ bhikṣavas tathāgatānām arhatām - dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhir atān kāmapaṅkamagnān, tata eṣāṃ bhikṣavas tathāgatas tannirvāṇaṃ bhāṣate yadadhimucyante || 
及我滅度後未來世中聲聞弟子是也。我滅度後,復有弟子不聞是經,不知不覺菩薩所行,自於所得功德生滅度想,當入涅槃。我於餘國作佛,更有異名。是人雖生滅度之想入於涅槃,而於彼土求佛智慧,  得聞是經,  唯以佛乘而得滅度,  更無餘乘,  除諸如來方便說法。  “諸比丘!若如來自知涅槃時到,衆又淸淨、信解堅固、了達空法、深入禪定,便集諸菩薩及聲聞衆,爲說是經。  世閒無有二乘而得滅度,唯一佛乘得滅度耳。  比(009_0754_c)丘當知!如來方便,深入衆生之性,知其志樂小法,深著五欲,爲是等故說於涅槃。是人若聞,則便信受。 
And those who shall be my disciples in future, when I shall have attained complete Nirvâna, shall learn the course (of duty) of Bodhisattvas, without conceiving the idea of their being Bodhisattvas. And, monks, all who shall have the idea of complete Nirvâna, shall reach it. It should be added, monks, as I stay under different names in other worlds, they shall there be born again seeking after the knowledge of the Tathâgatas,  and there they shall anew hear this dogma:   The complete Nirvâna of the Tathâgatas is but one;   there is no other, no second Nirvâna of the Tathâgatas.   Herein, monks, one has to see a device of the Tathâgatas and a direction for the preaching of the law.   When the Tathâgata, monks, knows that the moment of his complete extinction has arrived, and sees that the assemblage is pure, strong in faith, penetrated with the law of voidness, devoted to meditation, devoted to great meditation, then, monks, the Tathâgata, because the time has arrived, calls together all Bodhisattvas and all disciples to teach them thus:  There is, O monks, in this world no second vehicle at all, no second Nirvâna, far less a third.  It is an able device of the Tathâgata, monks, that on seeing creatures far advanced on the path of perdition, delighting in the low and plunged in the mud of sensual desires, the Tathâgata teaches them that Nirvâna to which they are attached. 
tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram |  mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya |  deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalv aṭavīdurgāṇām |  sa ca taṃ sārtham aṭavīmavakrāmayet |  atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet - yat khalv ārya deśika pariṇāyaka jānīyāḥ - vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ |  punar eva pratinivartayiṣyāmaḥ |  atidūramito ’ṭavīkāntāram iti |  atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet - mā khalv ime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti |  sa teṣām anukampārtham upāyakauśalyaṃ prayojayet |  tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt |  tatastān puruṣānevaṃ vadet - mā bhavanto bhaiṣṭa, mā nivartadhvam |  ayamasau mahājanapadaḥ |  atra viśrāmyata |  atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam |  atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ |  yasya punaḥ kāryaṃ bhaviṣyati, sa taṃ mahāratnadvīpaṃ gamiṣyati || 
“譬如五百由旬險難惡道,曠絕無人、怖畏之處。  若有多衆,欲過此道至珍寶處。  有一導師,聰慧明達,善知險道通塞之相,  將導衆人欲過此難。  所將人衆中路懈退,白導師言: ‘我等疲極,而復怖畏,不能復進;  前路猶遠,今欲退還。’  導師多諸方便而作是念: ‘此等可愍,云何捨大珍寶而欲退還?’  作是念已,以方便力,  於險道中過三百由旬,化作一城,  告衆人言: ‘汝等勿怖,莫得退還。  今此大城,  可於中止,  隨意所作。  若入是城,快得安隱。  若能前至寶所,亦可得去。’ 
By way of example, monks, suppose there is some dense forest five hundred yoganas in extent   which has been reached by a great company of men. They have a guide to lead them on their journey to the Isle of Jewels,   which guide, being able, clever, sagacious, well acquainted with the difficult passages of the forest,  is to bring the whole company out of the forest.   Meanwhile that great troop of men, tired, weary, afraid, and anxious, say: 'Verily, Master, guide, and leader, know that we are tired, weary, afraid, and anxious;  let us return;   this dense forest stretches so far.'  The guide, who is a man of able devices, on seeing those people desirous of returning, thinks within himself: It ought not to be that these poor creatures should not reach that great Isle of Jewels.  Therefore out of pity for them he makes use of an artifice.   In the middle of that forest he produces a magic city more than a hundred or two hundred yoganas in extent.  Thereafter he says to those men: 'Be not afraid, sirs, do not return;   there you see a populous place   where you may take repose   and perform all you have to do;  there stay in the enjoyment of happy rest.  Let him who after reposing there wants to do so, proceed to the great Isle of Jewels.' 
atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ - muktā vayamaṭavīkāntārāt |  iha nirvāṇaprāptā vihariṣyāma iti |  atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaś ca bhaveyuḥ, nistīrṇasaṃjñinaś ca bhaveyuḥ |  nirvṛtāḥ śītībhūtā sma iti manyeran |  tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaramantardhāpayet |  antardhāpayitvā ca tān puruṣānevaṃ vadet - āgacchantu bhavantaḥ sattvāḥ |  abhyāsan na eṣa mahāratnadvīpaḥ |  idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārtham abhinirmitam iti || 
是時疲極之衆,心大歡喜,歎未曾有:‘我等今者免斯惡道,  快得安隱。  ’於是衆人前入化城,生已度想、  生安隱想。  爾時導師,知此人衆旣得止息,無復疲惓。卽滅化城,  語衆人言: ‘汝等去來,  寶處在近。  向者大城,我所化作,爲止息耳。’ 
Then, monks, the men who are in the forest are struck with astonishment, and think: We are out of the forest;   we have reached the place of happy rest; let us stay here.   They enter that magic city, in the meaning that they have arrived at the place of their destination, that they are saved and in the enjoyment of rest.   They think: We are at rest, we are refreshed'.   After a while, when the guide perceives that their fatigue is gone, he causes the magic city to disappear,  and says to them: 'Come, sirs,   there you see the great Isle of Jewels quite near;  as to this great city, it has been produced by me for no other purpose but to give you some repose.' 
(121,1) evam eva bhikṣavas tathāgato ’rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ |  atha khalu bhikṣavas tathāgato ’rhan samyaksaṃbuddha evaṃ  paśyati - mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam |  mā khalv ime ekam eva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyuḥ, naivopasaṃkrameyuḥ |  bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyam iti |  tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmitīte teṣāṃ sattvānāṃ viśrāmaṇārtham , viśrāntānāṃ caiṣām evaṃ kathayati - idaṃ khalu ṛddhimayaṃ nagaramiti, evam eva bhikṣavas tathāgato ’pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca |  yasmiṃś ca bhikṣavaḥ samaye te sattvās tatra sthitā bhavanti, atha khalu bhikṣavas tathāgato ’pyevaṃ saṃśrāvayati - na khalu punar bhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ |  api tu khalu punar bhikṣavo yuṣmākamabhyāsaḥ |  itas tathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam |  yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam, api tu khalu punar ūpāyakauśalyametad bhikṣavas tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti || 
“諸比丘!如來亦復如是,今爲汝等作大導師,  知諸生死煩惱惡(009_0755_a)道險難長遠,應去應度。  若衆生但聞一佛乘者,則不欲見佛,不欲親近,  便作是念:‘佛道長遠,久受懃苦乃可得成。  ’佛知是心怯弱下劣,以方便力,而於中道爲止息故,說二涅槃。  若衆生住於二地,如來爾時卽便爲說:‘汝等所作未辦,  汝所住地,近於佛慧,  當觀察籌量所得涅槃非眞實也。但是如來方便之力,於一佛乘分別說三。’如彼導師,爲止息故,化作大城。旣知息已,而告之言:‘寶處在近,此城非實,我化作耳。’” 
In the same manner, monks, is the Tathâgata, the Arhat,&c., your guide, and the guide of all other beings.  Indeed, monks, the Tathâgata, &c.,  reflects thus: Great is this forest of evils which must be crossed, left, shunned.   It ought not to be that these beings, after hearing the Buddha-knowledge, should suddenly turn back and not proceed to the end   because they think: This Buddha-knowledge is attended with too many difficulties to be gone through to the end.   Under those circumstances the Tathâgata, knowing the creatures to be feeble of character, (does) as the guide (who) produces the magic city in order that those people may have repose, and after their having taken repose, he tells them that the city is one produced by magic. In the same manner, monks, the Tathâgata, &c., to give a repose to the creatures, very skilfully teaches and proclaims two stages of Nirvâna, viz. the stage of the disciples and that of the Pratyekabuddhas.   And, monks, when the creatures are there halting, then the Tathâgata, &c., himself, pronounces these words: 'You have not accomplished your task, monks; you have not finished what you had to do.   But behold, monks!   the Buddha-knowledge is near; behold and be convinced:  what to you (seems) Nirvâna, that is not Nirvâna. Nay, monks, it is an able device of the Tathâgatas, &c., that they expound three vehicles.' 
atha khalu bhagavān imam evārthaṃ bhūyasyā mātrayopadarśayamānas tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And in order to explain this same subject more in detail, the Lord on that occasion uttered the following stanzas: 
abhijñajñānābhibhu lokanāyako yadbodhimaṇḍasmi niṣaṇṇa āsīt |
daśeha so antarakalpa pūrṇān na lapsi bodhiṃ paramārthadarśī || 7.60 || 
大通智勝佛 十劫坐道場 佛法不現前 不得成佛道 
60. The Leader of the world, Abhigñâgñânâbhibhû, having occupied the terrace of enlightenment, continued ten complete intermediate kalpas without gaining enlightenment, though he saw the things in their very essence. 
devātha nāgā asurātha guhyakā udyukta pūjārtha jinasya tasya |
puṣpāṇa varṣaṃ pramumocu tatra buddhe ca bodhiṃ naranāyake ’smin || 7.61 || 
諸天神龍王 阿修羅衆等 常雨於天華 以供養彼佛 
61. Then the gods, Nâgas, demons, and goblins, zealous to honour the Gina, sent down a rain of flowers on the spot where the Leader awakened to enlightenment. 
upariṃ ca khe dundubhayo vineduḥ satkārapūjārtha jinasya tasya |
suduḥkhitā cāpi jinena tatra cirabudhyamānena anuttaraṃ padam || 7.62 || 
諸天擊天鼓 幷作衆伎樂 香風吹萎華 更雨新好者 
62. And high in the sky they beat the cymbals to worship and honour the Gina, and they were vexed that the Gina delayed so long in coming to the highest place. 
daśāna co antarakalpa atyayāt spṛśe sa bodhiṃ bhagavān anābhibhūḥ |
hṛṣṭā udagrāstada āsu sarve devā manuṣyā bhujagāsurāś ca || 7.63 || 
過十小劫已 乃得成佛道 諸天及世人 心皆懷踊躍 
63. After the lapse of ten intermediate kalpas the Lord Anâbhibhû attained enlightenment; then all gods, men, serpents, and demons were glad and overjoyed. 
vīrāḥ kumārā atha tasya ṣoḍaśa putrā guṇāḍhyā naranāyakasya |  (122,1) upasaṃkramī prāṇīsahasrakoṭibhiḥ puraskṛtāstaṃ dvipadendramagryam || 7.64 || 
彼佛十六子 皆與其眷屬 千萬億圍繞 俱行至佛所 
64. The sixteen sons of the Leader of men, those heroes, being at the time young princes, rich in virtues,   came along with thousands of kotis of living beings to honour the eminent chiefs of men. 
vanditva pādau ca vināyakasya adhyeṣiṣū dharma prakāśayasva |
asmāṃś ca tarpehi imaṃ ca lokaṃ subhāṣiteneha narendrasiṃha || 7.65 || 
頭面禮佛足 而請轉法輪 聖師子法雨 充我及一切 
65. And after saluting the feet of the Leader they prayed: Reveal the law and refresh us as well as this world with thy good word, O Lion amongst kings. 
cirasya lokasya daśaddiśe ’smin vidito ’si utpannu mahāvināyaka |
nimittasaṃcodanahetu prāṇināṃ brāhmā vimānāni prakampayantaḥ || 7.66 || 
世尊甚難値 久遠時一現 爲覺悟群生 震動於一切 
66. After a long time thou art seen (again) in the ten points of this world; thou appearest, great Leader, while the aerial cars of the Brahma-angels are stirring to reveal a token to living beings. 
diśāya pūrvāya sahasrakoṭyaḥ kṣetrāṇa pañcāśadabhūṣi kampitāḥ |
tatrāpi ye brāhma vimāna agrāste tejavanto adhimātramāsi || 7.67 || 
東方諸世界 五百萬億國 (009_0755_b)梵宮殿光曜 昔所未曾有 
67. In the eastern quarter fifty thousand kotis of fields have been shaken, and the lofty angelic cars in them have become excessively brilliant. 
viditva te pūrvanimittamīdṛśamupasaṃkramī lokavināyakendram |
puṣpair ihābhyokiriyāṇa nāyakamarpenti te sarva vimāna tasya || 7.68 || 
諸梵見此相 尋來至佛所 散花以供養 幷奉上宮殿 
68. The Brahma-angels on perceiving this foretoken went and approached the Chief of the Leaders of the world, and, covering him with flowers, presented all of them their cars to him. 
adhyeṣiṣū cakrapravartanāya gāthābhigītena abhisaṃstaviṃsu |
tūṣṇīṃ ca so āsi narendrarājā na tāva kālo mama dharma bhāṣitum || 7.69 || 
請佛轉法輪 以偈而讚歎 佛知時未至 受請默然坐 
69. They prayed him to move forward the wheel of the law, and celebrated him with stanzas and songs. But the king of kings was silent, (for he thought): The time has not yet arrived for me to proclaim the law. 
evaṃ diśi dakṣiṇiyāṃ pi tatra atha paścimā heṣṭima uttarasyām |
upariṣṭimāyāṃ vidiśāsu caiva āgatya brahmāṇa sahasrakoṭyaḥ || 7.70 || 
三方及四維 上下亦復爾 散花奉宮殿 請佛轉法輪 
70. Likewise in the south, west, north, the nadir, zenith, and in the intermediate points of the compass there were thousands of kotis of Brahma-angels. 
puṣpebhi abhyokiriyāṇa nāyakaṃ pādau ca vanditva vināyakasya |
niryātayitvā ca vimāna sarvānabhiṣṭavitvā punar abhyayāci || 7.71 || 
71. Unremittingly covering the Lord (with flowers) they saluted the feet of the Leader, presented all their aerial cars, celebrated him, and again prayed: 
(123,1) pravartayā cakramanantacakṣuḥ sudurlabhastvaṃ bahukalpakoṭibhiḥ |
darśehi maitrībala pūrvasevitamapāvṛṇohī amṛtasya dvāram || 7.72 || 
世尊甚難値 願以大慈悲 廣開甘露門 轉無上法輪 
72. Move forward the wheel, O thou whose sight is infinite! Rarely art thou met in (the course of) many kotis ofÆons. Display the benevolence thou hast observed in so many former generations; open the gate of immortality. 
adhyeṣaṇāṃ jñātva anantacakṣuḥ prakāśate dharma bahuprakāram |
catvāri satyāni ca vistareṇa pratītya sarve imi bhāva utthitāḥ || 7.73 || 
無量慧世尊 受彼衆人請 爲宣種種法 四諦十二緣 
73. On hearing their prayer, he whose sight is infinite exposed the multifarious law and the four Truths, extensively. All existences (said he) spring successively from their antecedents. 
avidya ādīkariyāṇa cakṣumān prabhāṣate sa maraṇāntaduḥkham |
jātiprasūtā imi sarvadoṣā mṛtyuṃ ca mānuṣyamimeva jānatha || 7.74 || 
無明至老死 皆從生緣有 如是衆過患 汝等應當知 
74. Starting from Ignorance, the Seer proceeded to speak of death, endless woe; all those evils spring from birth. Know likewise that death is the lot of mankind. 
samanantaraṃ bhāṣitu dharma tena bahuprakārā vividhā anantāḥ |
śrutvānaśītī nayutāna koṭyaḥ sattvāḥ sthitāḥ śrāvaka bhūtale laghum || 7.75 || 
宣暢是法時 六百萬億姟 得盡諸苦際 皆成阿羅漢 
75. No sooner had he expounded the multifarious, different, endless laws, than eighty myriads of kotis of creatures who had heard them quickly attained the stage of disciples. 
kṣaṇaṃ dvitīyaṃ aparaṃ abhūṣi jinasya tasyo bahu dharma bhāṣataḥ |
viśuddhasattvā yatha gaṅgavālukāḥ kṣaṇena te śrāvakabhūta āsīt || 7.76 || 
第二說法時 千萬恒沙衆 於諸法不受 亦得阿羅漢 
76. On a second occasion the Gina expounded many laws, and beings like the sands of the Ganges became instantly purified and disciples. 
tatottarī agaṇiyu tasya āsīt saṃghastadā lokavināyakasya |
kalpāna koṭīnyayutā gaṇenta ekaika no cāntu labheya teṣām || 7.77 || 
從是後得道 其數無有量 萬億劫算數 不能得其邊 
77. From that moment the assembly of that Leader of the world was innumerable; no man would be able to reach the term (of its number), even were he to go on counting for myriads of kotis of Æons. 
ye cāpi te ṣoḍaśa rājaputrā ye aurasā cailakabhūta sarve |
te śrāmaṇerā avaciṃsu taṃ jinaṃ prakāśayā nāyaka agradharmam || 7.78 || 
時十六王子 出家作沙彌 皆共請彼佛 演說大乘法 
78. Those sixteen princes also, his own dear sons, who had become mendicants and novices, said to the Gina: 'Expound, O Chief, the superior law; 
yathā vayaṃ lokavid ū bhavema yathaiva tvaṃ sarvajinānamuttama |  (124,1) ime ca sattvā bhavi sarvi eva yathaiva tvaṃ vīra viśuddhacakṣuḥ || 7.79 || 
我等及營從 皆當成佛道 願得如世尊 慧眼第一淨 
79. 'That we may become sages, knowers of the world, such as thyself art, O supreme of all Ginas,   and that all these beings may become such as thyself art, O hero, O clear-sighted one.' 
so cā jino āṃśayu jñātva teṣāṃ kumārabhūtāna tathātmajānām |
prakāśayī uttamamagrabodhiṃ dṛṣṭāntakoṭīnayutair anekaiḥ || 7.80 || 
佛知童子心 宿世之所行 以無量因緣 種種諸譬喩 說六波羅蜜 及諸神通事 
80. And the Gina, considering the wish of his sons, the young princes, explained the highest superior enlightenment by means of many myriads of kotis of illustrations. 
hetūsahasrair upadarśayanto abhijñajñānaṃ ca pravartayantaḥ |
bhūtāṃ cariṃ darśayi lokanātho yathā caranto vidu bodhisattvāḥ || 7.81 || 
分別眞實法 菩薩所行道 
81. Demonstrating with thousands of arguments and elucidating the knowledge of transcendent wisdom, the Lord of the world indicated the veritable course (of duty) such as was followed by the wise Bodhisattvas. 
idam eva saddharmapuṇḍarīkaṃ vaipulyasūtraṃ bhagavān uvāca |
gāthāsahasrehi analpakehi yeṣāṃ pramāṇaṃ yatha gaṅgavālikāḥ || 7.82 || 
說是法花經 如恒河沙偈 
82. This very Sûtra of orreat extension, this good Lotus of the True Law, was by the Lord delivered in many thousands of stanzas, so numerous as to equal the sands of the Ganges. 
so cā jino bhāṣiya sūtrametadvihāru praviśitva vilakṣayīta |
pūrṇānaśītiṃ caturaś ca kalpān samāhitaikāsani lokanāthaḥ || 7.83 || 
彼佛說經已 靜室入禪定 一心一處坐 八萬四千劫 
83. After delivering this Sûtra, the Gina entered the monastery for the purpose of becoming absorbed in meditation; during eighty-four complete Æons the Lord of the world continued meditating, sitting on the same seat. 
te śrāmaṇerāś ca viditva nāyakaṃ vihāri āsannamaniṣkramantam |
saṃśrāvayiṃsu bahuprāṇikoṭināṃ bauddha imaṃ jñānamanāsravaṃ śivam || 7.84 || 
是諸沙彌等 知佛禪未出 爲無量億衆 說佛無上慧 
84. Those novices, perceiving that the Chief remained in the monastery without coming out of it, imparted to many kotis of creatures that Buddha-knowledge, which is free from imperfections and blissful. 
pṛthak pṛthagāsana prajñapitvā abhāṣi teṣām idam eva sūtram |
sugatasya tasya tada śāsanasmin adhikāra kurvanti mamevarūpam || 7.85 || 
各各坐法座 說是大乘經 於佛宴寂後 宣揚助法化 
85. On the seats which they had made to be prepared, one for each, they expounded this very Sûtra under the mastership of the Sugata of that period. A service of the same kind they render to me. 
gaṅgā yathā vāluka aprameyā sahasra ṣaṣṭiṃ tada śrāvayiṃsu |
ekaiku tasya sugatasya putro vineti sattvāni analpakāni || 7.86 || 
一一沙彌等 (009_0755_c)所度諸衆生 有六百萬億 恒河沙等衆 
86. Innumerable as the sands of sixty thousand (rivers like the) Ganges were the beings then taught; each of the sons of the Sugata converted (or trained) endless beings. 
(125,1) tasyo jinasya parinirvṛtasya caritva te paśyisu buddhakoṭyaḥ |
tehī tadā śrāvitakehi sārdhaṃ kurvanti pūjāṃ dvipadottamānām || 7.87 || 
彼佛滅度後 是諸聞法者 在在諸佛土 常與師俱生 
87. After the Gina's complete Nirvâna they commenced a wandering life and saw kotis of Buddhas; along with those pupils they rendered homage to the most exalted amongst men. 
caritva caryāṃ vipulāṃ viśiṣṭāṃ buddhā ca te bodhi daśaddiśāsu |
te ṣoḍaśā tasya jinasya putrā diśāsu sarvāsu dvayo dvayo jināḥ || 7.88 || 
是十六沙彌 具足行佛道 今現在十方 各得成正覺 
88. Having observed the extensive and sublime course of duty and reached enlightenment in the ten points of space, those sixteen sons of the Gina became themselves Ginas, two by two, in each point of the horizon. 
ye cāpi saṃśrāvitakā tadāsī te śrāvakā teṣa jināna sarve |
imam eva bodhiṃ upanāmayanti kramakrameṇa vividhair upāyaiḥ || 7.89 || 
爾時聞法者 各在諸佛所 其有住聲聞 漸教以佛道 
89. And all those who had been their pupils became disciples of those Ginas, and gradually obtained possession of enlightenment by various means. 
ahaṃ pi abhyantari teṣa āsīnmayāpi saṃśrāvita sarvi yūyam |
teno mama śrāvaka yūyamadya bodhāvupāyeniha sarvi nemi || 7.90 || 
我在十六數 曾亦爲汝說 是故以方便 引汝趣佛慧 
90. I myself was one of their number, and you have all been taught by me. Therefore you are my disciples now also, and I lead you all to enlightenment by (my) devices. 
ayaṃ khu hetustada pūrva āsīdayaṃ pratyayo yena hu dharma bhāṣe |
nayāmyahaṃ yena mamāgrabodhiṃ mā bhikṣavo utrasatheha sthāne || 7.91 || 
以是本因緣 今說法華經 令汝入佛道 愼勿懷驚懼 
91. This is the cause dating from old, this is the motive of my expounding the law, that I lead you to superior enlightenment. This being the case, monks, you need not be afraid. 
yathāṭavī ugra bhaveya dāruṇā śūnyā nirālamba nirāśrayā ca |
bahuśvāpadā caiva apāniyā ca bālāna sā bhīṣaṇikā bhaveta || 7.92 || 
譬如險惡道 迥絕多毒獸 又復無水草 人所怖畏處 
92. It is as if there were a forest dreadful, terrific, barren, without a place of refuge or shelter, replete with wild beasts, deprived of water, frightful for persons of no experience. 
purūṣāṇa co tatra sahasra nekā ye prasthitāstāmaṭavīṃ bhaveyuḥ |
aṭavī ca sā śūnya bhaveta dīrghā pūrṇāni pañcāśata yojanāni || 7.93 || 
無數千萬衆 欲過此險道 其路甚曠遠 經五百由旬 
93. (Suppose further that) many thousand men have come to the forest, that waste track of wilderness which is fully five hundred yoganas in extent. 
puruṣaś ca āḍhyaḥ smṛtimantu vyakto dhīro vinītaś ca viśāradaś ca |
yo deśikasteṣa bhaveta tatra aṭavīya durgāya subhair avāya || 7.94 || 
時有一導師 强識有智慧 明了心決定 在險濟衆難 
94. And he who is to act as their guide through that rough and horrible forest is a rich man, thoughtful, intelligent, wise, well instructed, and undaunted. 
(126,1) te cāpi khinnā bahuprāṇikoṭya uvāca taṃ deśika tasmi kāle |
khinnā vayaṃ ārya na śaknuyāma nivartanaṃ adyiha rocate naḥ || 7.95 || 
衆人皆疲惓 而白導師言 我等今頓乏 於此欲退還 
95. And those beings, numbering many kotis, feel tired, and say to the guide: 'We are tired, Master; we are not able to go on; we should like now to return.' 
kuśalaś ca so pi tada paṇḍitaś ca praṇāyakopāya tadā vicintayet |
dhikkaṣṭa ratnair imi sarvi bālā bhraśyanti ātmāna nivartayantaḥ || 7.96 || 
導師作是念 此輩甚可愍 如何欲退還 而失大珍寶 
96. But he, the dexterous and clever guide, is searching in his mind for some apt device. Alas! he thinks, by going back these foolish men will be deprived of the possession of the jewels. 
yannūnahaṃ ṛddhibalena vādya nagaraṃ mahantaṃ abhinirmiṇeyam |
pratimaṇḍitaṃ veśmasahasrakoṭibhir vihāraudyānupaśobhitaṃ ca || 7.97 || 
尋時思方便 當設神通力 化作大城郭 莊嚴諸舍宅 
97. Therefore let me by dint of magic power now produce a great city adorned with thousands of kotis of buildings and embellished by monasteries and parks. 
vāpī nadīyo abhinirmiṇeyam ārāmapuṣpaiḥ pratimaṇḍitaṃ ca |
prākāradvārair upaśobhitaṃ ca nārīnaraiścāpratimair upetam || 7.98 || 
周帀有園林 渠流及浴池 重門高樓閣 男女皆充滿 
98. Let me produce ponds and canals; (a city) adorned with gardens and flowers, provided with walls and gates, and inhabited by an infinite number of men and women. 
nirmāṇu kṛtva iti tān vadeya mā bhāyathā harṣa karotha caiva |
prāptā bhavanto nagaraṃ variṣṭhaṃ praviśya kāryāṇi kuruṣva kṣipram || 7.99 || 
卽作是化已 慰衆言勿懼 汝等入此城 各可隨所樂 
99. After creating that city he speaks to them in this manner: 'Do not fear, and be cheerful; you have reached a most excellent city; enter it and do your business, speedily. 
udagracittā bhaṇatheha nirvṛtā nistīrṇa sarvā aṭavī aśeṣataḥ |
āśvāsanārthāya vadeti vācaṃ kathaṃ na pratyāgata sarvi asyā || 7.100 || 
諸人旣入城 心皆大歡喜 皆生安隱想 自謂已得度 
100. 'Be joyful and at ease; you have reached the limit of the whole forest.' It is to give them a time for repose that he speaks these words, and, in fact, they recover from their weariness. 
viśrāntarūpāṃś ca viditva sarvān samānayitvā ca punar bravīti |
āgacchatha mahya śṛṇotha bhāṣato ṛddhīmayaṃ nagaramidaṃ vinirmitam || 7.101 || 
導師知息已 集衆而告言 汝等當前進 此是化城耳 
101. As he perceives that they have sufficiently reposed, he collects them and addresses them again: 'Come, hear what I have to tell you: this city have I produced by magic'. 
yuṣmāka khedaṃ ca mayā vitdivā nivartanaṃ mā ca bhaviṣyatīti |
upāyakauśalyamidaṃ mameti janetha vīryaṃ gamanāya dvīpam || 7.102 || 
我見汝疲極 中路欲退還 故以方便力 權化作此城 汝等勤精進 當共至寶所 
102. 'On seeing you fatigued, I have, lest you should go back, made use of this device; now strain your energy to reach the Isle.' 
(127,1) emeva haṃ bhikṣava deśiko vā praṇāyakaḥ prāṇisahasrakoṭinām |
khidyanta paśyāmi tathaiva prāṇinaḥ kleśāṇḍakośaṃ na prabhonti bhettum || 7.103 || 
(009_0756_a)我亦復如是 爲一切導師 見諸求道者 中路而懈廢 
103. In the same manner, monks, I am the guide, the conductor of thousands of kotis of living beings; in the same manner I see creatures toiling and unable to break the shell of the egg of evils'. 
tato mayā cintitu eṣa artho viśrāmabhūtā imi nirvṛtīkṛtāḥ |
sarvasya duḥkhasya nirodha eṣa arhantabhūmau kṛtakṛtya yūyam || 7.104 || 
不能度生死 煩惱諸險道 
104. Then I reflect on this matter: These beings have enjoyed repose, have been tranquillised; now I will remind them of the misery of all things (and I say): 'At the stage of Arhat you shall reach your aim.' 
samaye yadā tu sthita atra sthāne paśyāmi yūyāmarhanta tatra sarvān |
tadā ca sarvāniha saṃnipātya bhūtārtham ākhyāmi yathaiṣa dharmaḥ || 7.105 || 
故以方便力 爲息說涅槃 言汝等苦滅 所作皆已辦 旣知到涅槃 皆得阿羅漢 
105. At that time, when you shall have attained that state, and when I see all of you have become Arhats, then will I call you all together and explain to you how the law really is. 
upāyakauśalya vināyakānāṃ yad yāna deśenti trayo maharṣī |
ekaṃ hi yānaṃ na dvitīyam asti viśrāmaṇārthaṃ tu dviyāna deśitā || 7.106 || 
爾乃集大衆 爲說眞實法 諸佛方便力 分別說三乘 唯有一佛乘 息處故說二 今爲汝說實 汝所得非滅 
106. It is an artifice of the Leaders, when they, the great Seers, show three vehicles, for there is but one vehicle, no second; it is only to help (creatures) that two vehicles are spoken of. 
tato vademi ahamadya bhikṣavo janetha vīryaṃ paramaṃ udāram |
sarvajñajñānena kṛtena yūyaṃ naitāvatā nirvṛti kāci bhoti || 7.107 || 
爲佛一切智 當發大精進 
107. Therefore I now tell you, monks: Rouse to the utmost your lofty energy for the sake of the knowledge of the all-knowing; as yet, you have not come so far as to possess complete Nirvâna. 
sarvajñajñānaṃ tu yadā spṛśiṣyatha daśo balā ye ca jināna dharmāḥ |
dvātriṃśatīlakṣaṇarūpadhārī buddhā bhavitvāna bhavetha nirvṛtāḥ || 7.108 || 
汝證一切智 十力等佛法 具三十二相 乃是眞實滅 
108. But when you shall have attained the knowledge of the all-knowing and the ten powers proper to Ginas, you shall become Buddhas marked by the thirty-two characteristic signs and have rest for ever. 
etādṛśī deśana nāyakānāṃ viśrāmahetoḥ pravadanti nirvṛtim |
viśrānta jñātvāna ca nirvṛtīye sarvajñajñāne upanenti sarvān || 7.109 || 
諸佛之導師 爲息說涅槃 旣知是息已 引入於佛慧 
109. Such is the teaching of the Leaders: in order to give quiet they speak of repose, (but) when they see that (the creatures) have had a repose, they, knowing this to be no final resting-place, initiate them in the knowledge of the all-knowing. 
ity āryasaddharmapuṇḍarīke dharmaparyāye pūrvayogaparivarto nāma saptamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login