You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(128,1)8: pañcabhikṣuśatavyākaraṇaparivartaḥ | 
(009_0756_b)五百弟子受記品第八 
CHAPTER VIII
ANNOUNCEMENT OF THE FUTURE DESTINY OF THE FIVE HUNDRED MONKS 
atha khalv āyuṣmān pūrṇo maitrāyaṇīputro bhagavato ’ntikādidam evaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto ’bhūd adbhutaprāpto ’bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo ’bhūt |  mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittam utpāditavān - āścaryaṃ bhagavan, āścaryaṃ sugata |  paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti, ya imaṃ nānādhātukaṃ lokamanuvartayante, bahubhiś copāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti, tasmiṃstasmiṃś ca sattvān vilagnānupāyakauśalyena pramocayanti |  kim atra bhagavan asmābhiḥ śakyaṃ kartum?  tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca |  sa bhagavataḥ pādau śirasābhivandya ekānte sthito ’bhūd bhagavantam eva namaskurvan animiṣābhyāṃ ca netrābhyāṃ saṃprekṣamāṇaḥ || 
爾時富樓那彌多羅尼子,從佛聞是智慧方便隨宜說法,又聞授諸大弟子阿耨多羅三藐三菩提記,復聞宿世因緣之事,復聞諸佛有大自在神通之力,得未曾有,心淨踊躍。  卽從座起,到於佛前,頭面禮足,卻住一面,瞻仰尊顏,目不暫捨,而作是念:  ‘世尊甚奇特,所爲希有,隨順世閒若干種性,以方便知見,而爲說法,拔出衆生處處貪著,我等於佛功德,言不能宣。  唯佛世尊能知我等深心本願。’ 
On hearing from the Lord that display of skilfulness and the instruction by means of mysterious speech; on hearing the announcement of the future destiny of the great Disciples, as well as the foregoing tale concerning ancient devotion and the leadership of the Lord, the venerable Pûrna, son of Maitrâyanî, was filled with wonder and amazement, thrilled with pure-heartedness, a feeling of delight and joy. He rose from his seat, full of delight and joy,   full of great respect for the law, and while prostrating himself before the Lord's feet, made within himself the following reflection: Wonderful, O Lord; wonderful, O Sugata;  it is an extremely difficult thing that the Tathâgatas, &c., perform, the conforming to this world, composed of so many elements, and preaching the law to all creatures with many proofs of their skilfulness, and skilfully releasing them when attached to this or that.   What could we do, O Lord, in such a case?   None but the Tathâgata knows our inclination and our ancient course.   Then, after saluting with his head the Lord's feet, Parna went and stood apart, gazing up to the Lord with unmoved eyes and so showing his veneration. 
atha khalu bhagavān āyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayam avalokya sarvāvantaṃ bhikṣusaṃgham āmantrayate sma  - paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānām agryo nirdiṣṭaḥ, bahubhiś ca bhūtair guṇair abhiṣṭutaḥ, bahubhiś ca prakārair asmin mama śāsane saddharmaparigrahāyābhiyuktaḥ |  catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako ’klānto dharmadeśanayā, alamasya dharmasyākhyātā, alamanugrahītā sabrahmacāriṇām |  muktvā bhikṣavas tathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum |  tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti?  na khalu punar bhikṣavo yuṣmābhir evaṃ draṣṭavyam |  tat kasya hetoḥ? abhijānām yahaṃ bhikṣavo ’tīte ’dhvani navanavatīnāṃ buddhakoṭīnām, yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ |  tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānām abhūt, sarvatra ca śūnyatāgatiṃ gato ’bhūt |  sarvatra ca pratisaṃvidāṃ lābhī abhūt, sarvatra ca bodhisattvābhijñāsu gatiṃ gato ’bhūt |  suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt |  teṣāṃ ca buddhānāṃ bhagavatāṃ śāsane yāvad āyuṣpramāṇaṃ brahmacaryaṃ caritavān |  sarvatra ca śrāvaka iti saṃjñāyate sma |  sa khalv anenopāyena aprameyāṇām asaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇām artham akārṣīt, aprameyānasaṃkhyeyāṃś ca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau |  sarvatra ca buddhakṛtyena sattvānāṃ pratyupasthito ’bhūt |  sarvatra cātmano buddhakṣetraṃ pariśodhayati sma |  sattvānāṃ ca paripākāyābhiyukto ’bhūt |  eṣām api bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣām ahaṃ saptamaḥ, eṣa evāgryo dharmakathikānām abhūt || 
爾時佛告諸比丘:  “汝等見是富樓那彌多羅尼子不?我常稱其於說法人中最爲第一,亦常歎其種種功德,精勤護持助宣我法,  能於四衆示教利喜,具足解釋佛之正法,而大饒益同梵行者。  自捨如來,無能盡其言論之辯。  汝等勿謂富樓那但能護持助宣我法,  亦於過去九十億諸佛所,護持助宣佛(009_0756_c)之正法,  於彼說法人中亦最第一。又於諸佛所說空法,明了通達,  得四無礙智,常能審諦淸淨說法,無有疑惑,具足菩薩神通之力。    隨其壽命,常修梵行,  彼佛世人咸皆謂之實是聲聞;  而富樓那以斯方便,饒益無量百千衆生,又化無量阿僧祇人,令立阿耨多羅三藐三菩提。  爲淨佛土故,常作佛事,  教化衆生。 
And the Lord, regarding the mental disposition of the venerable Pûrna, son of Maitrâyani, addressed the entire assembly of monks in this strain:  Ye monks, see this disciple, Pûrna, son of Maitrâyani, whom I have designated as the foremost of preachers in this assembly, praised for his many virtues, and who has applied himself in various ways to comprehend the true law.   He is the man to excite, arouse, and stimulate the four classes of the audience; unwearied in the preaching of the law; as capable to preach the law as to oblige his fellow-followers of the course of duty.   The Tathâgata excepted, monks, there is none able to equal Pûrna, son of Maitrâyanî, either essentially or in accessories.  Now, monks, do you suppose that he keeps my true law only?  No, monks, you must not think so.   For I remember, monks, that in the past, in the times of the ninety-nine Buddhas, the same Pûrna kept the true law under the mastership of those Buddhas.   Even as he is now with me, so he has, in all periods, been the foremost of the preachers of the law; has in all periods been a consummate knower of Voidness;  has in all periods acquired the (four) distinctive qualifications of an Arhat; has in all periods reached mastership in the transcendent wisdom of the Bodhisattvas.   He has been a strongly convinced preacher of the law, exempt from doubt, and quite pure.  Under the mastership of those Buddhas he has during his whole existence observed a spiritual life,   and everywhere they termed him 'the Disciple.'   By this means he has promoted the interest of innumerable, incalculable hundred thousands of myriads of kotis of beings, and brought innumerable and incalculable beings to full ripeness for supreme and perfect enlightenment.   Constantly and assiduously he shall be instant in purifying his own Buddha-field  and bringing creatures to ripeness. 
(129,1) yad api tadbhikṣavo bhaviṣyatyanāgate ’dhvani asmin bhadrakalpe caturbhir buddhair ūnaṃ buddhasahasram, teṣām api śāsane eṣa eva pūrṇo maitrāyaṇīputro ’gryo dharmakathikānāṃ bhaviṣyati, saddharmaparigrāhakaś ca bhaviṣyati |  evamanāgate ’dhvani aprameyāṇām asaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyati, aprameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kariṣyati, aprameyānasaṃkhyeyāṃś ca sattvān paripācayiṣyaty anuttarāyāṃ samyaksaṃbodhau |  satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya |  sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyair asaṃkhyeyaiḥ kalpair anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate |  dharmaprabhāso nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  asminneva buddhakṣetra utpatsyate || 
“諸比丘!富樓那亦於七佛說法人中而得第一,今於我所說法人中亦爲第一,於賢劫中當來諸佛,說法人中亦復第一,而皆護持助宣佛法  亦於未來,護持助宣無量無邊諸佛之法,教化饒益無量衆生,令立阿耨多羅三藐三菩提。  爲淨佛土故,常勤精進教化衆生,漸漸具足菩薩之道。  過無量阿僧祇劫,當於此土,得阿耨多羅三藐三菩提,  號曰法明如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。   
After completing such a Bodhisattva-course, at the end of innumerable, incalculable Æons, he shall reach supreme and perfect enlightenment;   he shall in the world be the Tathâgata called Dharmaprabhâsa, an Arhat, &c., endowed with science and conduct, a Sugata, &c.   He shall appear in this very Buddha-field. 
tena khalu punar bhikṣavaḥ samayena gaṅgānadīvālukopamāstrisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati |  samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati |  devavimānāni cākāśasthitāni bhaviṣyanti |  devā api manuṣyān drakṣyanti, manuṣyā api devān drakṣyanti |  tena khalu punar bhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca |  sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayair ātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ |  tena khalu punar bhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ |  katamau dvau?  yaduta dharmaprītyāhāro dhyānaprītyāhāraś ca |  aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām |  gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ |  evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati |  ratnāvabhāsaś ca nāma sa kalpo bhaviṣyati |  suviśuddhā ca nāma sā lokadhāturbhaviṣyati |  aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati |  parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṣyati |  ratnamayaiś ca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati |  evamacintyaguṇasamanvāgataṃ bhikṣavas tasya bhagavatastadbuddhakṣetraṃ bhaviṣyati || 
其佛以恒河沙等三千大千世界爲一佛土,  七寶爲地,地平如掌,無有山陵谿㵎溝壑,七寶臺觀充滿其中,  (009_0757_a)諸天宮殿近處虛空,  人天交接,兩得相見。  無諸惡道,亦無女人,一切衆生,皆以化生,無有婬欲。  得大神通,身出光明,飛行自在,志念堅固,精進智慧,普皆金色,三十二相而自莊嚴。  其國衆生,常以二食:  一者、法喜食,二者、禪悅食。  有無量阿僧祇千萬億那由他諸菩薩衆,得大神通、四無礙智,善能教化衆生之類,  其聲聞衆,筭數挍計所不能知,皆得具足六通、三明及八解脫。  其佛國土有如是等無量功德莊嚴成就。  劫名寶明,  國名善淨。  其佛壽命無量阿僧祇劫,  法住甚久。  佛滅度後,起七寶塔遍滿其國。” 
Further, monks, at that time the Buddha-field spoken of will look as if formed by thousands of spheres similar to the sands of the river Ganges.  It will be even, like the palm of the hand, consist of seven precious substances, be without hills, and filled with high edifices of seven precious substances.   There will be cars of the gods stationed in the sky;   the gods will behold men, and men will behold the gods.  Moreover, monks, at that time that Buddha-field shall be exempt from places of punishment and from womankind, as all beings shall be born by apparitional birth.  They shall lead a spiritual life, have ideal bodies, be self-lighting, magical, moving in the firmament, strenuous, of good memory, wise, possessed of gold-coloured bodies, and adorned with the thirty-two characteristics of a great man.   And at that time, monks, the beings in that Buddha-field will have two things to feed upon,  viz. the delight in the law and the delight in meditation.  There will be an immense, incalculable number of hundred thousands of myriads of kotis of Bodhisattvas; all endowed with great transcendent wisdom, accomplished in the (four) distinctive qualifications of an Arhat, able in instructing creatures.  He (that Buddha) will have a number of disciples, beyond all calculation, mighty in magic, powerful, masters in the meditation of the eight emancipations.   So immense are the good qualities that Buddha-field will be possessed of.   And that Æon shall be called Ratnâvabhâsa (i.e. radiant with gems),   and that world Suvisuddha (i.e. very pure).  His lifetime shall last immense, incalculable Æons;  and after the complete extinction of that Lord Dharmaprabhâsa, the Tathâgata, &c., his true law shall last long,  and his world shall be full of Stûpas made of precious substances.   Such inconceivable good qualities, monks, shall the Buddha-field of that Lord be possessed of. 
idamavocadbhagavān |  idaṃ vaditvā sugato hyathāparametaduvāca śāstā - 
爾時世尊欲重宣此義,而說偈言: 
So spoke the Lord, and thereafter he, the Sugata, the Master, added the following stanzas: 
śṛṇotha me bhikṣava etam arthaṃ yathā carī mahya sutena cīrṇā |
upāyakauśalyasuśikṣitena yathā ca cīrṇā iya bodhicaryā || 8.1 || 
諸比丘諦聽 佛子所行道 善學方便故 不可得思議 
1. Listen to me, monks, and hear how my son has achieved his course of duty, and how he, welltrained and skilful, has observed the course of enlightenment. 
hīnādhimuktā ima sattva jñātvā udārayāne ca samuttrasanti |  (130,1) tatu śrāvakā bhontimi bodhisattvāḥ pratyekabodhiṃ ca nidarśayanti || 8.2 || 
知衆樂小法 而畏於大智 是故諸善薩 作聲聞緣覺 
2. Viewing these beings to be lowly-disposed and to be startled at the lofty vehicle, the Bodhisattvas become disciples and exercise Pratyekabuddhaship. 
upāyakauśalyaśatair anekaiḥ paripācayanti bahubodhisattvān |
evaṃ ca bhāṣanti vayaṃ hi śrāvakā dūre vayaṃ uttamamagrabodhiyā || 8.3 || 
以無數方便 化諸衆生類 自說是聲聞 去佛道甚遠 
3. By many hundreds of able devices they bring numerous Bodhisattvas to full ripeness and declare: We are but disciples, indeed, and we are far away from the highest and supreme enlightenment. 
etāṃ cariṃ teṣv anuśikṣamāṇāḥ paripāku gacchanti hi sattvakoṭyaḥ |
hīnādhimuktāś ca kusīdarūpā anupūrva te sarvi bhavanti buddhāḥ || 8.4 || 
度脫無量衆 皆悉得成就 雖小欲懈怠 漸當令作佛 
4. It is by learning from them this course (of duty) that kotis of beings arrive at full ripeness, who (at first), lowly-disposed and somewhat lazy, in course of time all become Buddhas. 
ajñānacaryāṃ ca caranti ete vayaṃ khalu śrāvaka alpakṛtyāḥ |
nirviṇṇa sarvāsu cyutopapattiṣu svakaṃ ca kṣetraṃ pariśodhayanti || 8.5 || 
內秘菩薩行 外現是聲聞 少欲厭生死 實自淨佛土 
5. They follow a course in ignorance (thinking): We, disciples, are of little use, indeed! In despondency they descend into all places of existence (successively), and (so) clear their own field. 
sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca |
dṛṣṭīvilagnāṃś ca viditva sattvāṃsteṣāṃ pi dṛṣṭiṃ samupāśrayanti || 8.6 || 
示衆有三毒 又現邪見相 我弟子如是 方便度衆生 
6. They show in their own persons that they are not free from affection, hatred, and infatuation; and on perceiving (other) beings clinging to (heretical) views, they go so far as to accommodate themselves to those views. 
evaṃ caranto bahu mahya śrāvakāḥ sattvānupāyena vimocayanti |
unmādu gaccheyu narā avidvasū sa caiva sarvaṃ caritaṃ prakāśayet || 8.7 || 
(009_0757_b)若我具足說 種種現化事 衆生聞是者 心則懷疑惑 
7. By following such a course my numerous disciples skilfully save creatures; simple people would go mad, if they were taught the whole course of life (or story). 
pūrṇo ayaṃ śrāvaka mahya bhikṣavaścarito purā buddhasahasrakoṭiṣu |
teṣāṃ ca saddharma parigrahīṣīd bauddhaṃ idaṃ jñāna gaveṣamāṇaḥ || 8.8 || 
今此富樓那 於昔千億佛 勤修所行道 宣護諸佛法 
8. Pûrna here, monks, my disciple, has formerly fulfilled his course (of duty) under thousands of kotis of Buddhas, he has got possession of this true law by seeking after Buddha-knowledge. 
sarvatra caiṣo abhu agraśrāvako bahuśrutaścitrakathī viśāradaḥ |
saṃharṣakaścā akilāsi nityaṃ sada buddhakṛtyena ca pratyupasthitaḥ || 8.9 || 
爲求無上慧 而於諸佛所 現居弟子上 多聞有智慧 
9. And at all periods has he been the foremost of the disciples, learned, a brilliant orator, free from hesitation; he has, indeed, always been able to excite to gladness and at all times ready to perform the Buddha-task. 
(131,1) mahāabhijñāsu sadā gatiṃgataḥ pratisaṃvidānāṃ ca abhūṣi lābhī |
sattvāna co indriyagocarajño dharmaṃ ca deśeti sadā viśuddham || 8.10 || 
所說無所畏 能令衆歡喜 未曾有疲惓 而以助佛事 已度大神通 具四無礙智 知諸根利鈍 常說淸淨法 
10. He has always been accomplished in the sublime transcendent faculties and endowed with the distinctive qualifications of an Arhat; he knew the faculties and range of (other) beings, and has always preached the perfectly pure law. 
saddharma śreṣṭhaṃ ca prakāśayantaḥ paripācayī sattvasahasrakoṭyaḥ |
anuttarasminniha agrayāne kṣetraṃ svakaṃ śreṣṭhu viśodhayantaḥ || 8.11 || 
演暢如是義 教諸千億衆 令住大乘法 而自淨佛土 
11. By exposing the most eminent of true laws he has brought thousands of kotis of beings to full ripeness for this supreme, foremost vehicle, whilst purifying his own excellent field. 
anāgate cāpi tathaiva adhve pūjeṣyatī buddhasahasrakoṭyaḥ |
saddharma śreṣṭhaṃ ca parigrahīṣyati svakaṃ ca kṣetraṃ pariśodhayiṣyati || 8.12 || 
未來亦供養 無量無數佛 護助宣正法 亦自淨佛土 
12. In future also he shall likewise honour thousands of kotis of Buddhas, acquire knowledge of the most eminent of good laws, and clean his own field. 
deśeṣyatī dharma sadā viśārado upāyakauśalyasahasrakoṭibhiḥ |
bahūṃś ca sattvān paripācayiṣyati sarvajñajñānasmi anāsravasmin || 8.13 || 
常以諸方便 說法無所畏 度不可計衆 成就一切智 
13. Always free from timidity he shall preach the law with thousands of kotis of able devices, and bring many beings to full ripeness for the knowledge of the all-knowing that is free from imperfections. 
so pūja kṛtvā naranāyakānāṃ saddharma śreṣṭhaṃ sada dhārayitvā |
bhaviṣyatī buddha svayaṃbhu loke dharmaprabhāso diśatāsu viśrutaḥ || 8.14 || 
供養諸如來 護持法寶藏 其後得成佛 號名曰法明 
14. After having paid homage to the Chiefs of men and always kept the most eminent of laws, he shall in the world be a Buddha self-born, widely renowned everywhere by the name of Dharmaprabhâsa. 
kṣetraṃ ca tasya suviśuddha bheṣyatī ratnāna saptāna sadā viśiṣṭam |
ratnavabhāsaś ca sa kalpu bheṣyatī suviśuddha so bheṣyati lokadhātuḥ || 8.15 || 
其國名善淨 七寶所合成 劫名爲寶明 善薩衆甚多 
15. And his field shall always be very pure and always set off with seven precious substances; his Æon shall be (called) Ratnâvabhâsa, and his world Suvisuddha. 
bahubodhisattvāna sahasrakoṭyo mahāabhijñāsu sukovidānām |
yehi sphuṭo bheṣyati lokadhātuḥ suviśuddha śuddhehi maharddhikehi || 8.16 || 
其數無量億 皆度大神通 威德力具足 充滿其國土 
16. That world shall be pervaded with many thousand kotis of Bodhisattvas, accomplished masters in the great transcendent sciences, pure in every respect, and endowed with magical power. 
atha śrāvakāṇāṃ pi sahasrakoṭyaḥ saṃghastadā bheṣyati nāyakasya |
maharddhikānaṣṭavimokṣadhyāyināṃ pratisaṃvidāsū ca gatiṃgatānām || 8.17 || 
聲聞亦無數 三明八解脫 得四無㝵智 以是等爲僧 其國諸衆生 
17. At that period the Chief shall also have an assemblage of thousands of kotis of disciples, endowed with magical power, adepts at the meditation of the (eight) emancipations, and accomplished in the (four) distinctive qualifications of an Arhat. 
(132,1) sarve ca sattvās tahi buddhakṣetre śuddhā bhaviṣyanti ca brahmacāriṇaḥ |
upapādukāḥ sarvi suvarṇavarṇā dvātriṃśatīlakṣaṇarūpadhāriṇaḥ || 8.18 || 
婬欲皆已斷 純一變化生 具相莊嚴身 
18. And all beings in that Buddha-field shall be pure and lead a spiritual life. Springing into existence by apparitional birth, they shall all be goldcoloured and display the thirty-two characteristic signs. 
āhārasaṃjñā ca na tatra bheṣyati anyatra dharme rati dhyānaprītiḥ |
na mātṛgrāmo ’pi ca tatra bheṣyati na cāpyapāyāna ca durgatībhayam || 8.19 || 
法喜禪悅食 更無餘食想 無有諸女人 亦無諸惡道 
19. They shall know no other food but pleasure in the law and delight in knowledge. No womankind shall be there, nor fear of the places of punishments or of dismal states. 
etādṛśaṃ kṣetravaraṃ bhaviṣyati pūrṇasya saṃpūrṇaguṇānvitasya |
ākīrṇa sattvehi subhadrakehi yatkiṃcimātraṃ pi idaṃ prakāśitam || 8.20 || 
富樓那比丘 功德悉成滿 當得斯淨土 賢聖衆甚多 如是無量事 我今但略說 
20. Such shall be the excellent field of Pûrna, who is possessed of all good qualities; it shall abound with all goodly things, a small part (only) of which has here been mentioned. 
atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānām etad abhavat  - āścaryaprāpta sma, adbhutaprāptāḥ sma |  sacedasmākam api bhagavān yatheme ’nye mahāśrāvakā vyākṛtāḥ, evamasmākam api tathāgataḥ pṛthak pṛthag vyākuryāt |  atha khalu bhagavāṃs teṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapam āmantrayate sma  - imāni kāśyapa dvādaśa vaśībhūtaśatāni, yeṣām ahametarhi saṃmukhībhūtaḥ |  sarvāṇyetāny ahaṃ kāśyapa dvādaśa vaśībhūtaśatāny anantaraṃ vyākaromi |  tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti |  ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante |  sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti |  tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni || 
爾時千二百阿羅漢,心自在者,作是念:  “我等歡喜,得未曾有。  若世尊各見(009_0757_c)授記,如餘大弟子者,不亦快乎!”  佛知此等心之所念,告摩訶迦葉:  “是千二百阿羅漢,我今當現前  次第與授阿耨多羅三藐三菩提記。  於此衆中,我大弟子憍陳如比丘,當供養六萬二千億佛,然後得成爲佛,號曰普明如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。    其五百阿羅漢:優樓頻蠡迦葉、伽耶迦葉、那提迦葉、迦留陁夷、優陁夷、阿㝹樓馱、離婆多、劫賓那、薄拘羅、周陁、莎伽陁等,皆當得阿耨多羅三藐三菩提,盡同一號,名曰普明。” 
Then this thought arose in the mind of those twelve hundred self-controlled (Arhats):  We are struck with wonder and amazement.   How) if the Tathâgata would predict to us severally our future destiny as the Lord has done to those other great disciples?   And the Lord apprehending in his own mind what was going on in the minds of these great disciples addressed the venerable Mahâ-Kasyapa:   hose twelve hundred self-controlled hearers whom I am now beholding from face to face, to all those twelve hundred self-controlled hearers, Kasyapa,  I will presently foretell their destiny.  Amongst them, Kâsyapa, the monk Kaundinya, a great disciple, shall, after sixty-two hundred thousand myriads of kotis of Buddhas, become a Tathâgata, an Arhat, &c., under the name of Samantaprabhâsa, endowed with science and conduct, a Sugata, &c. &c.;  but of those (twelve hundred), Kâsyapa, five hundred shall become Tathâgatas of the same name.   Thereafter shall all those five hundred great disciples reach supreme and perfect enlightenment,  all bearing the name of Samantaprabhâsa;  viz. Gayâ-Kâsyapa, Nadî-Kâsyapa, Uruvilvâ.-Kâsyapa, Kâla, KâIodâyin, Aniruddha, Kapphina, Vakkula, Kunda, Svâgata, and the rest of the five hundred self-controlled (Arhats). 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
kauṇḍinyagotro mama śrāvako ’yaṃ tathāgato bheṣyati lokanāthaḥ |
anāgate ’dhvāni anantakalpe vineṣyate prāṇisahasrakoṭyaḥ || 8.21 || 
憍陳如比丘 當見無量佛 過阿僧祇劫 乃成等正覺 
21. The scion of the Kundina family, my disciple here, shall in future be a Tathâgata, a Lord of the world, after the lapse of an endless period; he shall educate hundreds of kotis of living beings. 
samantaprabho nāma jino bhaviṣyati kṣetraṃ ca tasya pariśuddha bheṣyati |  (133,1) anantakalpasmi anāgate ’dhvani dṛṣṭvāna buddhān bahavo hyanantān || 8.22 || 
常放大光明 具足諸神通 名聞遍十方 一切之所敬 常說無上道 故號爲普明 其國土淸淨 菩薩皆勇猛 
  22. After seeing many endless Buddhas, he shall in future, after the lapse of an endless period, become the Gina Samantaprabhâsa, whose field shall be thoroughly pure. 
prabhāsvaro buddhabalenupeto vighuṣṭaśabdo daśasu ddiśāsu |
puraskṛtaḥ prāṇisahasrakoṭibhir deśeṣyatī uttamamagrabodhim || 8.23 || 
23. Brilliant, gifted with the powers of a Buddha, with a voice far resounding in all quarters, waited upon by thousands of kotis of beinas, he shall preach supreme and eminent enlightenment. 
tatu bodhisattvā abhiyuktarūpā vimānaśreṣṭhānyabhir uhya cāpi |
viharanta tatra anucintayanti viśuddhaśīlā sada sādhuvṛttayaḥ || 8.24 || 
24. There shall be most zealous Bodhisattvas, mounted on lofty aereal cars, and moving, meditative, pure in morals, and assiduous in doing good. 
śrutvāna dharmaṃ dvipadottamasya anyāni kṣetrāṇy api co sadā te |
vrajanti te buddhasahasravandakāḥ pūjāṃ ca teṣāṃ vipulāṃ karonti || 8.25 || 
咸昇妙樓閣 遊諸十方國 以無上供具 奉獻於諸佛 
25. After hearing the law from the highest of men, they shall invariably go to other fields, to salute thousands of Buddhas and show them great honour. 
kṣeṇena te cāpi tadāsya kṣetraṃ pratyāgamiṣyanti vināyakasya |
prabhāsanāmasya narottamasya caryābalaṃ tādṛśakaṃ bhaviṣyati || 8.26 || 
作是供養已 心懷大歡喜 須臾還本國 有如是神力 
26. But ere long they shall return to the field of the Leader called Prabhâsa, the Tathâgata. So great shall be the power of their course (of duty). 
ṣaṣṭiḥ sahasrā paripūrṇakalpānāyuṣpramāṇaṃ sugatasya tasya |
tataś ca bhūyo dviguṇena tāyinaḥ parinirvṛtasyeha sa dharma sthāsyati || 8.27 || 
佛壽六萬劫 正法住倍壽 
27. The measure of the lifetime of that Sugata shall be sixty thousand Æons, and, after the complete extinction of that mighty one, his true law shall remain twice as long in the world. 
pratirūpakaścāsya bhaviṣyate punas triguṇaṃ tato ettakam eva kālam |
saddharmabhraṣṭe tada tasya tāyino dukhitā bhaviṣyanti narā marū ca || 8.28 || 
像法復倍是 法滅天人憂 
28. And the counterfeit of it shall continue three times as long. When the true law of that holy one shall he exhausted, men and gods shall be vexed. 
jināna teṣāṃ samanāmakānāṃ samantaprabhāṇāṃ puruṣottamānām |
paripūrṇa pañcāśata nāyakānāṃ ete bhaviṣyanti paraṃparāya || 8.29 || 
其五百比丘 次第當作佛 同號曰普明 (009_0758_a)轉次而授記 
29. There shall appear a complete number of five hundred Chiefs, supreme amongst men, who shall bear the same name with that Gina, Samantaprabha, and follow one another in regular succession. 
(134,1) sarveṣa etādṛśakāś ca vyūhā ṛddhibalaṃ ca tatha buddhakṣetram |
gaṇaś ca saddharma tathaiva īdṛśaḥ saddharmasthānaṃ ca samaṃ bhaviṣyati || 8.30 || 
我滅度之後 某甲當作佛 其所化世閒 亦如我今日 國土之嚴淨 
30. All shall have like divisions, magical powers, Buddha-fields, and hosts (of followers). Their true law also shall be the same and stand equally long. 
sarveṣametādṛśakaṃ bhaviṣyati nāmaṃ tadā loki sadevakasmin |
yathā mayā pūrvi prakīrtitāsīt samantaprabhāsasya narottamasya || 8.31 || 
及諸神通力 菩薩聲聞衆 
31. All shall have in this world, including the gods, the same voice as Samantaprabha'sa, the highest of men, such as I have mentioned before. 
paraṃparā eva tathānyamanyaṃ te vyākariṣyanti hitānukampī |
anantarāyaṃ mama adya bheṣyati yathaiva śāsāmyahu sarvalokam || 8.32 || 
正法及像法 壽命劫多少 皆如上所說 
32. Moved by benevolence and compassion they shall in succession foretell each other's destiny, with the words: This is to be my immediate successor, and he is to command the world as I do at present. 
evaṃ khu ete tvamihādya kāśyapa dhārehi pañcāśatanūnakāni |
vaśibhūta ye cāpi mamānyaśrāvakāḥ kathayāhi cānyeṣv api śrāvakeṣu || 8.33 || 
迦葉汝已知 五百自在者 餘諸聲聞衆 亦當復如是 其不在此會 汝當爲宣說 
33. Thus, Kâsyapa, keep now in view I here these self-controlled (Arhats), no less than five hundred (in number), as well as my other disciples, and speak of this matter to the other disciples. 
atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasa pramuditāḥ prītisaumanasyajātā yena bhagavāṃs tenopasaṃkrāntāḥ |  upasaṃkramya bhagavataḥ pādayoḥ śirobhir nipatya evamāhuḥ - atyayaṃ vayaṃ bhagavan deśayāmo yair asmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam - idam asmākaṃ parinirvāṇam |  parinirvṛtā vayam iti |  yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ |  tat kasya hetoḥ? yair nāma asmābhir bhagavaṃs tathāgatajñāne ’bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma |  tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro ’narghamaṇiratnaṃ vastrānte badhnīyāt - asyedaṃ maṇiratnaṃ bhavatviti |  atha khalu bhagavan sa puruṣa utthāyāsanāt prakāmet |  so ’nyaṃ janapadapradeśaṃ prapadyeta |  sa tatra kṛcchraprāpto bhavet |  āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta |  mahatā ca vyāyāmena kathaṃcit kaṃcidāhāraṃ pratilabheta |  tena ca saṃtuṣṭo bhaved āttamanaskaḥ pramuditaḥ |  atha khalu bhagavaṃs tasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddham, sa taṃ punar eva paśyet |  tam evaṃ vadet - kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetoḥ, yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham |  niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam |  tadevamupanibaddham eva bhoḥ puruṣa vastrānte maṇiratnam |  na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase - kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā (135,1) baddhametat?  bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase |  gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayastva |  tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti || 
爾時五百阿羅漢於佛前得受記已,歡喜踊躍,卽從座起,  “世尊!我等常作是念,自謂已得究竟滅度,  今乃知之,如無智者。  所以者何?我等應得如來智慧,而便自以小智爲足。  “世尊!譬如有人至親友家,醉酒而臥。是時親友官事當行,以無價寶珠繫其衣裏,與之而去。其人醉臥,都不覺知。  起已遊行,到於他國。  爲衣食故,勤力求索,甚大艱難;  若少有所得,便以爲足。  於後親友會遇見之,  而作是言: ‘咄哉,丈夫!何爲衣食乃至如是。我昔欲令汝得安樂、五欲自恣,於某年日月,以無價寶珠繫汝衣裏。今故現在,而汝不知。  勤苦憂惱,以求自活,甚爲癡也。  汝今可以此寶貿易所須,常可如意,無所乏短。’   
On hearing from the Lord the announcement of their own future destiny, the five hundred Arhats, contented, satisfied, in high spirits and ecstasy, filled with cheerfulness, joy, and delight, went up to the place where the Lord was sitting,   reverentially saluted with their heads his feet, and spoke thus: We confess our fault, O Lord, in having continually and constantly persuaded ourselves   that we had arrived at final Nirvâna,   as (persons who are) dull, inept, ignorant of the rules,   For, O Lord, whereas we should have thoroughly penetrated the knowledge of the Tathâgatas, we were content with such a trifling degree of knowledge.  It is, O Lord, as if some man having come to a friend's house got drunk or fell asleep, and that friend bound a priceless gem within his garment, with the thought: Let this gem be his.   After a while, O Lord, that man rises from his seat and travels further;   he goes to some other country,   where he is befallen by incessant difficulties,  and has great trouble to find food and clothing.   By dint of great exertion he is hardly able to obtain a bit of food,  with which (however) he is contented and satisfied.   The old friend of that man, O Lord, who bound within the man's garment that priceless gem, happens to see him again   and says: How is it, good friend, that thou hast such difficulty in seeking food and clothing, while I, in order that thou shouldst live in ease, good friend, have bound within thy garment a priceless gem, quite sufficient to fulfil all thy wishes?   I have given thee that gem, my good friend,   the very gem I have bound within thy garment.   Still thou art deliberating: What has been bound? by whom? for what reason and purpose?  It is something foolish, my good friend, to be contented, when thou hast with (so much) difficulty to procure food and clothing.  Go, my good friend, betake thyself, with this gem, to some great city, exchange the gem for money,  and with that money do all that can be done with money. 
evam eva bhagavan asmākam api tathāgatena pūrvam eva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditāny abhūvan |  tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe |  te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ |  vayaṃ kṛcchraṃ jīvāmaḥ, yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣamāpadyāmaḥ |  sarvajñajñānapraṇidhānena sadā avinaṣṭena |  te vayaṃ bhagavaṃs tathāgatena saṃbodhyamānāḥ - mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam |  saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni |  etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇam iti manyadhve |  evaṃ ca vayaṃ bhagavatā saṃbodhayitvā adyānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ || 
(009_0758_b)“佛亦如是,爲菩薩時,教化我等,令發一切智心。  而尋廢忘,不知不覺。  旣得阿羅漢道,自謂滅度,  資生艱難,得少爲足。  一切智願,猶在不失。  今者世尊覺悟我等,作如是言: ‘諸比丘!汝等所得,非究竟滅。  我久令汝等種佛善根,  以方便故,示涅槃相,而汝謂爲實得滅度。’  “世尊!我今乃知實是菩薩,得受阿耨多羅三藐三菩提記。 
In the same manner, O Lord, has the Tathâgata formerly, when he still followed the course of duty of a Bodhisattva, raised in us also ideas of omniscience,   but we, O Lord, did not perceive, nor know it.   We fancied, O Lord, that on the stage of Arhat we had reached Nirvâna.   We live in difficulty, O Lord, because we content ourselves with such a trifling degree of knowledge.   But as our strong aspiration after the knowledge of the all-knowing has never ceased,  the Tathâgata teaches us the right: 'Have no such idea of Nirvâna, monks;   there are in your intelligence roots of goodness which of yore I have fully developed.  In this you have to see an able device of mine that from the expressions used by me, in preaching the law, you fancy Nirvâna to take place at this moment.'   And after having taught us the right in such a way, the Lord now predicts our future destiny to supreme and perfect knowledge. 
atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyamimā gāthā abhāṣanta - 
爾時阿若憍陳如等,欲重宣此義,而說偈言: 
And on that occasion the five hundred self-controlled (Arhats), Agnata-Kaundinya and the rest, uttered the following stanzas: 
hṛṣṭā prahṛṣṭā sma śruṇitva etāṃ āśvāsanāmīdṛśikām anuttarām |
yaṃ vyākṛtāḥ sma paramāgrabodhaye namo ’stu te nāyaka nantacakṣuḥ || 8.34 || 
我等聞無上 安隱授記聲 歡喜未曾有 禮無量智佛 
34. We are rejoicing and delighted to hear this unsurpassed word of comfort that we are destined to the highest, supreme enlightenment. Homage be to thee, O Lord of unlimited sight! 
deśemahe atyayu tubhyamantike yathaiva bālā avidū ajānakāḥ |
yaṃ vai vayaṃ nirvṛtimātrakeṇa parituṣṭa āsīt sugatasya śāsane || 8.35 || 
今於世尊前 自悔諸過咎 於無量佛寶 得少涅槃分 
35. We confess our fault before thee; we were so childish, nescient, ignorant that we were fully contented with a small part of Nirvâna, under the mastership of the Sugata. 
yathāpi puruṣo bhavi kaścid eva praviṣṭa sa syādiha mitraśālam |
mitraṃ ca tasya dhanavantamāḍhyaṃ so tasya dadyād bahū khādyabhojyam || 8.36 || 
如無智愚人 便自以爲足 譬如貧窮人 往至親友家 
36. This is a case like that of a certain man who enters the house of a friend, which friend, being rich and wealthy, gives him much food, both hard and soft. 
saṃtarpayitvāna ca bhojanena anekamūlyaṃ ratanaṃ ca dadyāt |
baddhvāntarīye vasanānti granthiṃ datvā ca tasyeha bhaveta tuṣṭaḥ || 8.37 || 
其家甚大富 具設諸餚膳 以無價寶珠 繫著內衣裏 
37. After satiating him with nourishment, he gives him a jewel of great value. He ties it with a knot within the upper robe and feels satisfaction at having given that jewel. 
so cāpi prakrāntu bhaveta bālo utthāya so ’nyaṃ nagaraṃ vrajeta |
so kṛcchraprāptaḥ kṛpaṇo gaveṣī āhāra paryeṣati khidyamānaḥ || 8.38 || 
默與而捨去 時臥不覺知 是人旣已起 遊行詣他國 
38. The other man, unaware of it, goes forth and from that place travels to another town. There he is befallen with misfortune and, as a miserable beggar, seeks his food in affliction. 
(136,1) paryeṣitaḥ bhojananirvṛtaḥ syād bhaktaṃ udāraṃ avicintayantaḥ |
taṃ cāpi ratnaṃ hi bhaveta vismṛtaṃ baddhvāntarīye smṛtirasya nāsti || 8.39 || 
求衣食自濟 資生甚艱難 得少便爲足 更不願好者 不覺內衣裏 有無價寶珠 
39. He is contented with the pittance he gets by begging without caring for dainty food; as to that jewel, he has forgotten it; he has not the slightest remembrance of its having been tied in his upper robe. 
tam eva so paśyati pūrvamitro yenāsya dattaṃ ratanaṃ gṛhe sve |
tam eva suṣṭhū paribhāṣayitvā darśeti ratnaṃ vasanāntarasmin || 8.40 || 
與珠之親友 後見此貧人 苦切責之已 示以所繫珠 
40. Under these circumstances he is seen by his old friend who at home gave him that jewel. This friend properly reprimands him and shows him the jewel within his robe. 
dṛṣṭvā ca so paramasukhaiḥ samarpito ratnasya tasyo anubhāva īdṛśaḥ |
mahādhanī kośabalī ca so bhavet samarpitaḥ kāmaguṇehi pañcahi || 8.41 || 
貧人見此珠 其心大歡喜 富有諸財物 五欲而自恣 
41. At this sight the man feels extremely happy. The value of the jewel is such that he becomes a very rich man, of great power, and in possession of all that the five senses can enjoy. 
emeva bhagavan vayamevarūpam ajānamānā praṇidhānapūrvakam |
tathāgatenaiva idaṃ hi dattaṃ bhaveṣu pūrveṣviha dīrgharātram || 8.42 || 
我等亦如是 世尊於長夜 (009_0758_c)常愍見教化 令種無上願 我等無智故 不覺亦不知 
42. In the same manner, O Lord, we were unaware of our former aspiration, (the aspiration) laid in us by the Tathâgata himself in previous existences from time immemorial. 
vayaṃ ca bhagavanniha bālabuddhayo ajānakāḥ smo sugatasya śāsane |
nirvāṇamātreṇa vayaṃ hi tuṣṭā na uttarī prārthayi nāpi cintayī || 8.43 || 
得少涅槃分 自足不求餘 今佛覺悟我 言非實滅度 
43. And we were living in this world, O Lord, with dull understanding and in ignorance, under the mastership of the Sugata; for we were contented with a little of Nirvâna; we required nothing higher, nor even cared for it. 
vayaṃ ca saṃbodhita lokabandhunā na eṣa etādṛśa kāci nirvṛtiḥ |
jñānaṃ praṇītaṃ puruṣottamānāṃ yā nirvṛtīyaṃ paramaṃ ca saukhyam || 8.44 || 
得佛無上慧 爾乃爲眞滅 
44. But the Friend of the world has taught us better: 'This is no blessed Rest at all; the full knowledge of the highest men, that is blessed Rest, that is supreme beatitude.' 
idaṃ cudāraṃ vipulaṃ bahūvidhaṃ anuttaraṃ vyākaraṇaṃ ca śrutvā |
prītā udagrā vipulā sma jātāḥ parasparaṃ vyākaraṇāya nātha || 8.45 || 
我今從佛聞 授記莊嚴事 及轉次受決 身心遍歡喜 
45. After hearing this sublime, grand, splendid, and matchless prediction, O Lord, we are greatly elated with joy, when thinking of the prediction (we shall have to make to each other) in regular succession. 
ity āryasaddharmapuṇḍarīke dharmaparyāye pañcabhikṣuśatavyākaraṇaparivarto nāmāṣṭamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login