You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(179,1)14: bodhisattvapṛthivīvirasamudgamaparivartaḥ | 
從地踊出品第十五 
CHAPTER XIV
ISSUING OF BODHISATTVAS FROM THE GAPS OF THE EARTH 
atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānām aṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvās tasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan |  te ’ñjaliṃ pragṛhya bhagavato ’bhimukhā bhagavantaṃ namasyamānā bhagavantam etadūcuḥ - saced bhagavān asmākamanujānīyāt, vayam api bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśeyama vācayema lekhayema pūjayema, asmiṃś ca dharmaparyāye yogam āpadyemahi |  tatsādhu bhagavān asmākamapīmaṃ dharmaparyāyamanujānātu |  atha khalu bhagavāṃs tān bodhisattvānetad avocat  - alaṃ kulaputrāḥ |  kiṃ yuṣmākamanena kṛtyena?  santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ |  evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi, yeṣām ekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti || 
(009_0772_a)爾時他方國土諸來菩薩摩訶薩,過八恒河沙數,於大衆中起立,  “世尊!若聽我等,於佛滅後,在此娑婆世界,懃加精進,護持、讀誦、書寫、供養是經典者,當於此土而廣說之。”  爾時佛告諸菩薩摩訶薩衆:  “止,善男子!  不須汝等護持此經。  所以者何?我娑婆世界自有六萬恒河沙等菩薩摩訶薩,一一菩薩各有六萬恒河沙眷屬,  是諸人等,能於我滅後,護持、讀誦、廣說此經。” 
Out of the multitude of Bodhisattvas Mahâsattvas who had flocked from other worlds, Bodhisattvas eight (times) equal to the sands of the river Ganges then rose from the assembled circle.  Their joined hands stretched out towards the Lord to pay him homage, they said to him: If the Lord will allow us, we also would, after the extinction of the Lord, reveal this Dharmaparyâya in this Saha-world; we would read, write, worship it, and wholly devote ourselves to that law.   Therefore, O Lord, deign to grant to us also this Dharmaparyâya.   And the Lord answered:   Nay, young men of good family,   why should you occupy yourselves with this task?  I have here in this Saha-world thousands of Bodhisattvas equal to the sands of sixty Ganges rivers, forming the train of one Bodhisattva;   and of such Bodhisattvas there is a number equal to the sands of sixty Ganges rivers, each of these Bodhisattvas having an equal number in their train, who at the end of time, at the last period after my extinction, shall keep, read, proclaim this Dharmaparyâya. 
samanantarabhāṣitā ceyaṃ bhagavatā vāk, atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt |  tebhyaś ca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, ye ’syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma |  imāmeva sahāṃ lokadhātuṃ niśritya te khalv imam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaṃ samutthitāḥ, yeṣām ekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācaryaḥ |  tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi, ye itaḥ sahāyā lokadhātordharaṇīvivarebhyaḥ samunmajjante sma |  kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaścatvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādas triṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādo ’rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāga-daśabhāga-viṃśatibhāga-triṃśadbhāga-catvāriṃśadbhāga-pañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  (180,1) kaḥ punar vādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaścatuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  peyālam |  kaḥ punar vādaścatvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām?  kaḥ punar vādo ’parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām?  na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate, ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma |  te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasam antarīkṣe sthitaḥ, yasmin sa bhagavān prabhūtaratnas tathāgato ’rhan samyaksaṃbuddhaḥ parinirvṛtaḥ, bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇaḥ, tenopasaṃkrāmanti sma |  upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhir vanditvā sarvāṃś ca tān bhagavataḥ śākyamunes tathāgatas yātmīyān nirmitāṃs tathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitāḥ, nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, tān sarvānabhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃs tathāgatān arhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvas tavair abhiṣṭutya ekānte tasthuḥ |  añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma || 
佛說是時,娑婆世界三千大千國土地皆震裂,  而於其中,有無量千萬億菩薩摩訶薩同時踊出。是諸菩薩,身皆金色,三十二相,無量光明,先盡在此娑婆世界之下、  此界虛空中住。是諸菩薩,聞釋迦牟尼佛所說音聲,從下發來。 一一菩薩皆是大衆唱導之首,各將六萬恒河沙眷屬;  況將五萬、  四萬、  三萬、  二萬、一萬恒河沙等眷屬者;況復乃至一恒河沙、半恒河沙、四分之一、乃至千萬億那由他分之一;況復千萬億那由他眷屬;況復億萬眷屬;況復千萬、百(009_0772_b)萬、乃至一萬;況復一千、一百、乃至一十;況復將五、四、三、二、一弟子者;  況復單己,樂遠離行。  如是等比,無量無邊,算數譬喩所不能知。  是諸菩薩從地出已,各詣虛空七寶妙塔多寶如來、釋迦牟尼佛所。  到已,向二世尊頭面禮足,及至諸寶樹下師子座上佛所,亦皆作禮,右繞三帀,合掌恭敬,以諸菩薩種種讚法而以讚歎,住在一面,欣樂瞻仰於二世尊。  是諸菩薩摩訶薩,從初踊出,以諸菩薩種種讚法而讚於佛, 
No sooner had the Lord uttered these words than the Saha-world burst open on every side,   and from within the clefts arose many hundred thousand myriads of kotis of Bodhisattvas with gold-coloured bodies and the thirty-two characteristic signs of a great man, who had been staying in the element of ether underneath this great earth,  close to this Saha-world. These then on hearing the word of the Lord came up from below the earth. Each of these Bodhisattvas had a train of thousands of Bodhisattvas similar to the sands of sixty Ganges rivers; (each had) a troop, a great troop, as teacher of a troop.  Of such Bodhisattvas Mahâsattvas having a troop, a great troop, as teachers of a troop, there were hundred thousands of myriads of kotis equal to the sands of sixty Ganges rivers, who emerged from the gaps of the earth in this Saha-world.  Much more there were to be found of Bodhisattvas Mahâsattvas having a train of Bodhisattvas similar to the sands of fifty Ganges rivers;   much more there were to be found of Bodhisattvas Mahâsattvas having a train of Bodhisattvas similar to the sands of forty Ganges rivers;   Of 30, 20, 10, 5, 4, 3, 2, 1 Ganges river; of 1/2, 1/4, 1/6, 1/10, 1/20, 1/50, 1/100, 1/1000, 1/100,000, 1/10,000,000, 1/100 X 10,000,000, 1/1000 X 10,000,000, 1/100 X 1000 X 10,000,000, 1/100 X 1000 X 10,000 X 10,000,000 part of the river Ganges.  Much more there were to be found of Bodhisattvas Mahâsattvas having a train of many hundred thousand myriads of kotis of Bodhisattvas; of one koli; of one hundred thousand; of one thousand; Of 500; Of 400; Of 300; Of 200; Of 100; Of 50; Of 40; Of 30; Of 20; Of 10; Of 5, 4, 3, 2. Much more there were to be found of Bodhisattvas Mahâsattvas having one follower.   Much more there were to be found of Bodhisattvas Mahâsattvas standing isolated.  They cannot be numbered, counted, calculated, compared, known by occult science, the Bodhisattvas Mahâsattvas who emerged from the gaps of the earth to appear in this Saha-world.  And after they had successively emerged they went up to the Stûpa of precious substances which stood in the sky, where the Lord Prabhûtaratna, the extinct Tathâgata, was seated along with the Lord Sâkyamuni on the throne.   Whereafter they saluted the feet of both Tathâgatas, &c., as well as the images of Tathâgatas produced by the Lord Sâkyamuni from his own body, who all together were seated on thrones at the foot of various jewel trees on every side in all directions, in different worlds. After these Bodhisattvas had many hundred thousand times saluted, and thereon circumambulated the Tathâgatas, &c., from left to right, and celebrated them with various Bodhisattva hymns, they went and kept themselves at a little distance,   the joined hands stretched out to honour the Lord Sâkyamuni, the Tathâgata, &c., and the Lord Prabhûtaratna, the Tathâgata, &c. 
tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃś ca vandamānānāṃ nānāprakārair bodhisattvas tavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma |  tāṃś ca pañcāśadantarakalpān sa bhagavān śākyamunis tathāgato ’rhan samyaksaṃbuddhastūṣṇīmabhūt |  tāścatasraḥ parṣadastāneva pañcāśadantakalpāṃstūṣṇīṃbhāvenāvasthitā abhūvan |  atha khalu bhagavāṃs tathārūpamṛddhyabhisaṃskāram akarot, yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadas tam evaikaṃ paścād bhaktaṃ saṃjānante sma |  imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ |  tasya khalu punar mahato bodhisattvagaṇasya mahato bodhisattvarāśeś catvāro bodhisattvā mahāsattvāḥ, ye pramukhā abhūvan, tadyathā viśiṣṭacāritraś ca nāma bodhisattvo mahāsattvaḥ, anantacāritraś ca nāma bodhisattvo mahāsattvaḥ, viśuddhacāritraś ca nāma bodhisattvo mahāsattvaḥ, supratiṣṭhitacāritraś ca nāma bodhisattvo mahāsattvaḥ |  ime catvāro bodhisattvā mahāsattvās tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan |  atha khalu catvāro bodhisattvā mahāsattvās tasya mahato (181,1) bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato ’bhimukhamañjaliṃ pragṛhya bhagavantam etadūcuḥ - kaccid bhagavato ’lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca?  kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ?  mā haiva bhagavataḥ khedamutpādayanti || 
如是時閒,經五十小劫。  是時,釋迦牟尼佛嘿然而坐,  及諸四衆亦皆嘿然五十小劫;  佛神力故,令諸大衆謂如半日。  爾時四衆,亦以佛神力故,見諸菩薩遍滿無量百千萬億國土虛空。  是菩薩衆中有四導師:一名上行,二名無邊行,三名淨行,四名安立行。  是四菩薩,於其衆中最爲上首唱導之師,  在大衆前,各共合掌,觀釋迦牟尼佛而問訊言:“世尊!少病、少惱,安樂行不?  所應度者,受教易不?  不令世尊生疲勞耶?” 
And while those Bodhisattvas Mahâsattvas who had emerged from the gaps of the earth were saluting and celebrating the Tathâgatas by various Bodhisattva hymns, fifty intermediate kalpas in full rolled away,   during which fifty intermediate kalpas the Lord Sâkyamuni remained silent,   and likewise the four classes of the audience.   Then the Lord produced such an effect of magical power that the four classes fancied that it had been no more than one afternoon,  and they saw this Saha-world assume the appearance of hundred thousands of worlds replete with Bodhisattvas.   The four Bodhisattvas Mahisattvas who were the chiefest of that great host of Bodhisattvas, viz. the Bodhisattva Mahâsattva called Visishtakâritra (i.e. of eminent conduct), the Bodhisattva Mahasattva called Anantakâritra (i.e. of endless conduct), the Bodhisattva Mahâsattva called Visuddhakâritra (i.e. of correct conduct), and the Bodhisattva Mahasattva called Supratishthitakâritra (i.e. of very steady conduct),  these four Bodhisattvas Mahâsattvas standing at the head of the great host,  the great multitude of Bodhisattvas stretched out the joined hands towards the Lord and addressed him thus: Is the Lord in good health? Does he enjoy well-being and good ease?  Are the creatures decorous, docile, obedient, correctly performing their task,  so that they give no trouble to the Lord? 
atha khalu te catvāro bodhisattvā mahāsattvā bhagavantām ābhyāṃ gāthābhyām adhyabhāṣanta - 
爾時四大菩薩而說偈言: 
And those four Bodhisattvas Mahâsattvas addressed the Lord with the two following stanzas: 
kaccit sukhaṃ viharasi lokanātha prabhaṃkara |
ābādhavipramukto ’si sparśaḥ kāye tavānagha || 14.1 || 
(009_0772_c)世尊安樂 少病少惱 教化衆生 得無疲惓 
1. Does the Lord of the world, the illuminator, feel at ease? Dost thou feel free from bodily disease, O Perfect One? 
svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ |
mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ || 14.2 || 
又諸衆生 受化易不 不令世尊 生疲勞耶 
2. The creatures, we hope, will be decorous, docile, performing the orders of the Lord of the world, so as to give no trouble. 
atha khalu bhagavāṃs tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃś caturo bodhisattvān mahāsattvānetad avocat  - evametat kulaputrāḥ, evametat |  sukhasaṃsparśavihāro ’smi alpābādho mandaglānaḥ |  svākārāś ca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ |  na ca me khedaṃ janayanti viśodhyamānāḥ |  tat kasya hetoḥ? mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ |  darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante, buddhajñānamavataranti avagāhante |  yatra ye ’pi śrāvakabhūmau vā pratekabuddhabhūmau vā kṛtaparicaryā abhuvan, te ’pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāś ca paramārtham || 
爾時世尊,於菩薩大衆中而作是言:  “如是,如是!諸善男子!  如來安樂,少病、少惱;  諸衆生等,易可化度,無有疲勞。  亦於過去諸佛,供養尊重,種諸善根。  此諸衆生,始見我身,聞我所說,卽皆信受入如來慧;  除先修習學小乘者。如是之人,我今亦令得聞是經,入於佛慧。” 
And the Lord answered the four Bodhisattvas Mahâsattvas who were at the head of that great host, that great multitude of Bodhisattvas:  So it is, young men of good family,   I am in good health, well-being, and at ease.  And these creatures of mine are decorous, docile, obedient, well performing what is ordered;  and that, young men of good family, because these creatures, owing to their being already prepared under the ancient, perfectly enlightened Buddhas,  have but to see and hear me to put trust in me, to understand and fathom the Buddha-knowledge.   And those who fulfilled their duties in the stage of disciples have now been introduced by me into Buddha-knowledge and well instructed in the highest truth. 
atha khalu te bodhisattvā mahāsattvās tasyāṃ velāyām ime gāthe abhāṣanta - 
爾時諸大菩薩而說偈言: 
And at that time the Bodhisattvas Mahâsattvas uttered the following stanzas: 
sādhu sādhu mahāvīra anumodāmahe vayam |
svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ || 14.3 || 
善哉善哉 大雄世尊 諸衆生等 易可化度 
3. Excellent, excellent, O great Hero! we are happy to hear that those creatures are decorous, docile, well performing their duty'; 
ye cedaṃ jñāna gambhīraṃ śṛṇvanti tava nāyaka |
śrutvā ca adhimucyante uttaranti ca nāyaka || 14.4 || 
能問諸佛 甚深智慧 聞已信行 我等隨喜 
4. And that they listen to thy profound knowledge, O Leader, and that after listening to it they have put trust in it and understand it. 
evam ukte bhagavāṃs tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaś caturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt - sādhu sādhu kulaputrāḥ, ye yūyaṃ tathāgatam abhinandatha iti || 
於時世尊讚歎上首諸大菩薩:“善哉,善哉!善男子!汝等能於如來發隨喜心。” 
This said, the Lord declared his approval to the four Bodhisattvas Mahâsattvas who were at the head of that great host, that great multitude of Bodhisattvas Mahâsattvas, saying: Well done, young men of good family, well done, that you so congratulate the Tathâgata. 
tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etad abhavat  - adṛṣṭapūrvo ’yamasmābhir mahābodhisattvagaṇo mahābodhisattvarāśiḥ |  aśrutapūrvaś ca yo ’yaṃ pṛthivīvivarebhyaḥ samunmajya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante |  kutaḥ khalv ime bodhisattvā mahāsattvā āgatā iti?(182,1) atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥ parivitarkamājñāya tasyāṃ velāyām añjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma - 
爾時彌勒菩薩及八千恒河沙諸菩薩衆,皆作是念:  “我等從昔已來,不見不聞如是大菩薩摩訶薩衆,  從地踊出,住世尊前,合掌、供養,問訊如來。”  時彌勒菩薩摩訶薩,知八千恒河沙諸(009_0773_a)菩薩等心之所念,幷欲自決所疑,合掌向佛,以偈問曰: 
And at that moment the following thought arose in the mind of the Bodhisattva Mahâsattva Maitreya and the eight hundred thousand myriads of kotis of Bodhisattvas similar to the sands of the river Ganges:  We never yet saw so great a host, so great a multitude of Bodhisattvas;   we never yet heard of such a multitude, that after issuing from the gaps of the earth has stood in the presence of the Lord to honour, respect, venerate, worship him and greet him with joyful shouts.   Whence have these Bodhisattvas Mahâsattvas flocked hither? Then the Bodhisattva Mahâsattva Maitreya, feeling within himself doubt and perplexity, and inferring from his own thoughts those of the eight hundred thousand myriads of kotis of Bodhisattvas similar to the sands of the river Ganges, stretched out his joined hands towards the Lord and questioned him about the matter by uttering the following stanzas: 
bahusahasrā nayutāḥ koṭīyo ca anantakāḥ |
apūrvā bodhisattvānām akhyāhi dvipadottama || 14.5 || 
無量千萬億 大衆諸菩薩 昔所未曾見 願兩足尊說 
5. Here are many thousand myriads of kotis of Bodhisattvas, numberless, whom we never saw before; tell us, O supreme of men! 
kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ |
mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ || 14.6 || 
是從何所來 以何因緣集 巨身大神通 智慧叵思議 
6. Whence and how do these mighty persons come? Whence have they come here under the form of great bodies'? 
dhṛtimantāścime sarve smṛtimanto maharṣayaḥ |
priyadarśanāś ca rūpeṇa kuta eteṣa āgamaḥ || 14.7 || 
其志念堅固 有大忍辱力 衆生所樂見 爲從何所來 
7. All are great Seers, wise and strong in memory, whose outward appearance is lovely to see; whence have they come? 
ekaikasya ca lokendra bodhisattvasya vijñinaḥ |
aprameyaḥ parivāro yathā gaṅgāya vālikāḥ || 14.8 || 
一一諸菩薩 所將諸眷屬 其數無有量 如恒河沙等 
8. And each of those Bodhisattvas, O Lord of the world, has an immense train, like the sands of the Ganges. 
gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ |
parivāro bodhisattvasya sarve bodhāya prasthitāḥ || 14.9 || 
或有大菩薩 將六萬恒沙 如是諸大衆 一心求佛道 是諸大師等 六萬恒河沙 俱來供養佛 及護持是經 
9. The train of (each) glorious Bodhisattva is equal to the sands of sixty Ganges in full. All are striving after enlightenment. 
evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām |
ṣaṣṭireva pramāṇena gaṅgāvālikayā ime || 14.10 || 
10. Of such heroes and mighty possessors of a troop the followers are equal to the sands of sixty Ganges. 
ato bahutarāścānye parivārair anantakaiḥ |
pañcāśatīya gaṅgāya catvāriṃśacca triṃśati || 14.11 || 
將五萬恒沙 其數過於是 四萬及三萬 二萬至一萬 
11. There are others, still more numerous, with an unlimited train, like the sands of fifty, forty, and thirty Ganges; 
samo viṃśati gaṅgāyā parivāraḥ samantataḥ |
ato bahutarāścānye yeṣāṃ daśa ca pañca ca || 14.12 || 
一千一百等 乃至一恒沙 半及三四分 億萬分之一 
12, 13. Who have a train equal to the (sands of) twenty Ganges. Still more numerous are the mighty sons of Buddha, who have each a train (equal to the sands) of ten, of five Ganges. 
ekaikasya parīvāro buddhaputrasya tāyinaḥ |
kuto ’yamīdṛśī parṣadāgatādya vināyaka || 14.13 || 
catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ |
ekaikasya parīvārā ye ’nuśikṣā sahāyakāḥ || 14.14 || 
14. There are others who have each a train of pupils and companions equal to the sands of four, three, or two Ganges. 
ato bahutarāścānye gaṇanā yeṣv anantikā |
kalpakoṭīsahasreṣu upametuṃ na śaknuyāt || 14.15 || 
千萬那由他 萬億諸弟子 乃至於半億 其數復過上 
15. There are others more numerous yet; it would be impossible to calculate their number in thousands of kotis of Æons. 
ardhagaṅgā tribhāgaś ca daśaviṃśatibhāgikaḥ |
parivāro ’tha vīrāṇāṃ bodhisattvāna tāyinām || 14.16 || 
百萬至一萬 一千及一百 五十與一十 乃至三二一 
16. (Equal to) a half Ganges, one third, one tenth, one twentieth, is the train of those heroes, those mighty Bodhisattvas. 
ato bahutarāścānye pramāṇaiṣāṃ na vidyate |
ekaikaṃ gaṇayantena kalpakoṭīśatair api || 14.17 || 
17. There are yet others who are incalculable; it would be impossible to count them even in hundreds of kotis of Æons. 
(183,1) ato bahutarāścānye parivārair anantakaiḥ |
koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca || 14.18 || 
18. Many more yet there are, with endless trains; they have in their attendance kotis, and kotis and again kotis, and also half kotis. 
gaṇanāvyativṛttāś ca anye bhūyo maharṣiṇām |
bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ || 14.19 || 
19. Other great Seers again, beyond computation, very wise Bodhisattvas are seen in a respectful posture. 
parivārasahasraṃ ca śatapañcāśadeva ca |
gaṇanā nāsti eteṣāṃ kalpakoṭīśatair api || 14.20 || 
20. They have a thousand, a hundred, or fifty attendants; in hundreds of kotis of Æons one would not be able to count them. 
viṃśatiddaśa pañcātha catvāri trīṇi dve tathā |
parivāro ’tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate || 14.21 || 
21. The suite of (some of these) heroes consists of twenty, of ten, five, four, three, or two; those are countless. 
carantyekātmakā ye ca śāntiṃ vindanti caikakāḥ |
gaṇanā teṣa naivāsti ye ihādya samāgatāḥ || 14.22 || 
單己無眷屬 樂於獨處者 俱來至佛所 其數轉過上 
22. As to those who are walking alone and come to their rest alone, they have now flocked hither in such numbers as to be beyond computation. 
gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ |
śalākāṃ gṛhya hastena paryantaṃ naiva so labhet || 14.23 || 
如是諸大衆 若人行籌數 過於恒沙劫 猶不能盡知 
23. Even if one with a magic wand in his hand would try for a number of Æons equal to the sands of the Ganges to count them, he would not reach the term. 
mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām |
bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ || 14.24 || 
是諸大威德 精進菩薩衆 誰爲其說法 教化而成就 
24. Where do all those noble, energetic heroes, those mighty Bodhisattvas, come from? 
kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ |
rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ || 14.25 || 
從誰初發心 稱揚何佛法 受持行誰經 修習何佛道 
25. Who has taught them the law (or duty)? and by whom have they been destined to enlightenment? Whose command do they accept? Whose command do they keep? 
bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam |
unmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ || 14.26 || 
如是諸菩薩 神通大智力 四方地震裂 皆從中踊出 
26. Bursting forth at all points of the horizon through the whole extent of the earth they emerge, those great Sages endowed with magical faculty and wisdom. 
jarjarā lokadhātveyaṃ samantena kṛtā mune |
unmajjamānair etair hi bodhisattvair viśāradaiḥ || 14.27 || 
27. This world on every side is being perforated, O Seer, by the wise Bodhisattvas, who at this time are emerging. 
na hyete jātu asmābhir dṛṣṭapūrvāḥ kadācana |
ākhyāhi no tasya nāma lokadhātorvināyaka || 14.28 || 
世尊我昔來 未曾見是事 願說其所從 (009_0773_b)國土之名號 
28. Never before have we seen anything like this. Tell us the name of this world, O Leader. 
daśādiśā hi asmābhir añcitāyo punaḥ punaḥ |
na ca dṛṣṭā ime ’smābhir bodhisattvāḥ kadācana || 14.29 || 
我常遊諸國 未曾見是衆 我於此衆中 乃不識一人 
29. We have repeatedly roamed in all directions of space, but never saw these Bodhisattvas. 
dṛṣṭo na jāturasmābhir eko ’pi tanayastava |
ime ’dya sahasā dṛṣṭā ākhyāhi caritaṃ mune || 14.30 || 
30. We never saw a single infant of thine, and now, on a sudden, these appear to us. Tell us their history, O Seer. 
bodhisattvasahasrāṇi śatāni nayutāni ca |
sarve kautūhalaprāptāḥ paśyanti dvipadottamam || 14.31 || 
忽然從地出 願說其因緣 今此之大會 無量百千億 
31. Hundreds, thousands, ten thousands of Bodhisattvas, all equally filled with curiosity, look up to the highest of men. 
vyākuruṣva mahāvīra aprameya niropadhe |
kuta enti ime śūrā bodhisattvā viśāradaḥ || 14.32 || 
是諸菩薩等 皆欲知此事 是諸菩薩衆 本末之因緣 無量德世尊 唯願決衆疑 
32. Explain to us, O incomparable, great hero,who knowest no bounds, where do these heroes, these wise Bodhisattvas, come from? 
(184,1) tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo ’bhyāgatā bhagavataḥ śākyamunes tathāgatasya nirmitāḥ, ye ’nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma, ye bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhāḥ, teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakāḥ, te ’pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitam, te ’pyāścaryaprāptāstān svān svāṃs tathāgatānetadūcuḥ - kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyāḥ?  evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ - āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam |  eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto ’nuttarāyāṃ samyaksaṃbodhau, sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhametam arthaṃ paripṛcchati |  eṣa ca bhagavān śākyamunis tathāgato ’rhan samyaksaṃbuddho vyākariṣyati |  tato yūyaṃ śroṣyatheti || 
爾時釋迦牟尼分身諸佛,從無量千萬億他方國土來者,在於八方諸寶樹下,師子座上,結加趺坐。其佛侍者,各各見是菩薩大衆,於三千大千世界四方,從地踊出,住於虛空。各白其佛言: “世尊!此諸無量無邊阿僧祇菩薩大衆,從何所來?”  爾時諸佛各告侍者:“諸善男子!且待須臾,  有菩薩摩訶薩,名曰彌勒——釋迦牟尼佛之所授記,次後作佛——以問斯事,  佛今答之,  汝等自當因是得聞。” 
Meanwhile the Tathâgatas, &c., who had flocked from hundred thousands of myriads of kotis of worlds, they, the creations of the Lord Sâkyamuni, who were preaching the law to the beings in other worlds; who all around the Lord Sâkyamuni, the Tathâgata, &c., were seated with crossed legs on magnificent jewel thrones at the foot of jewel trees in every direction of space; as well as the satellites of those Tathâgatas were struck with wonder and amazement at the sight of that great host, that great multitude of Bodhisattvas emerging from the gaps of the earth and established in the element of ether, and they (the satellites) asked each their own Tathâgata: Where, O Lord, do so many Bodhisattvas Mahâsattvas, so innumerable, so countless, come from?   Whereupon those Tathâgatas, &c., answered severally to their satellites: Wait awhile, young men of good family;  this Bodhisattva Mahâsattva here, called Maitreya, has just received from the Lord Sâkyamuni a revelation about his destiny to supreme, perfect enlightenment. He has questioned the Lord Sâkyamuni, the Tathâgata, &c., about the matter,  and the Lord Sâkyamuni, the Tathâgata, &c., is going to explain it;   then you may hear. 
atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam āmantrayate sma  - sādhu sādhu ajita |  udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi |  atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇam āmantrayate sma  - tena hi kulaputrāḥ sarva eva prayatā bhavadhvam |  susaṃnaddhā dṛḍhasthāmāś ca bhavadhvam, sarvaścāyaṃ bodhisattvagaṇaḥ |  tathāgatajñānadarśanaṃ kulaputrās tathāgato ’rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati, tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramam iti || 
爾時釋迦牟尼佛告彌勒菩薩:  “善哉,善哉!阿逸多!  乃能問佛如是大事。  汝等當共一心,被精進鎧,發堅固意,  如來今欲顯發宣示諸佛智慧、諸佛自在神通之力、諸佛師子奮迅之力、諸佛威猛大勢之力。” 
Thereupon the Lord addressed the Bodhisattva Maitreya:   Well done, Agita, well done;  it is a sublime subject, Agita, about which thou questionest me.  Then the Lord addressed the entire host of Bodhisattvas:  Be attentive all, young men of good family -  be well prepared and steady on your post, you and the entire host of Bodhisattvas;  the Tathâgata, the Arhat, &c., is now going to exhibit the sight of the knowledge of the Tathâgata, young men of good family, the leadership of the Tathâgata, the work of the Tathâgata, the sport [i.e. magic display of creative power, lîlâ, synonymous with mâyâ.] of the Tathâgata, the might of the Tathâgata, the energy of the Tathâgata. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord pronounced the following stanzas: 
prayatā bhavadhvaṃ kulaputra sarva imāṃ pramuñcāmi girāmananyathām |
mā khū viṣādaṃ kurutheha paṇḍitā acintiyaṃ jñānu tathāgatānām || 14.33 || 
(009_0773_c)當精進一心 我欲說此事 勿得有疑悔 佛智叵思議 
33. Be attentive all, young men of good family; I am to utter an infallible word; refrain from disputing about it, O sages: the science of the Tathâgata is beyond reasoning. 
dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarviḥ sthitā bhavadhvam |
apūrvadharmo śruṇitavyu adya āścaryabhūto hi tathāgatānām || 14.34 || 
汝今出信力 住於忍善中 昔所未聞法 今皆當得聞 
34. Be all steady and thoughtful; continue attentive all. To-day you will hear a law as yet unknown, the wonder of the Tathâgatas. 
vicikitsa mā jātu kurudhva sarve ahaṃ hi yuṣmān parisaṃsthapemi |
ananyathāvādirahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā || 14.35 || 
我今安慰汝 勿得懷疑懼 佛無不實語 智慧不可量 
35. Never have any doubt, ye sages, for I shall strengthen you, I am the Leader who speaketh infallible truth, and my knowledge is unlimited. 
gambhīra dharmāḥ sugatena buddhā atarkiyā yeṣa premāṇu nāsti |  (185,1) tānadya haṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te || 14.36 || 
所得第一法 甚深叵分別 如是今當說 汝等一心聽 
36. Profound are the laws known to the Sugata, above reasoning and beyond argumentation.   These laws I am going to reveal; ye, hear which and how they are. 
atha khalu bhagavān imā gāthā bhāṣitvā tasyāṃ velāyāṃ maitrayaṃ bodhisattvaṃ mahāsattvam āmantrayate sma  - ārocayāmi te ajita, prativedayāmi |  ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyāḥ, ye yuṣmābhir adṛṣṭapūrvāḥ, ya etarhi pṛthivīvirebhyo niṣkrāntāḥ, mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitāḥ, anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ |  mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ |  ete ca ajita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātau adhastādākāśadhātuparigrahe prativasanti |  svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhir atā anikṣiptadhurā ārabdhavīryāḥ |  ete ajita kulaputrā vivekārāmā vivekābhir atāḥ |  naite kulaputrā devamanuṣyānupaniśrāya viharanti asaṃsargacaryābhir atāḥ |  ete kulaputrā dharmārāmābhir atā buddhajñāne ’bhiyuktāḥ || 
爾時世尊說此偈已,告彌勒菩薩:  “我今於此大衆,宣告汝等。阿逸多!  是諸大菩薩摩訶薩,無量無數阿僧祇,從地踊出,汝等昔所未見者,我於是娑婆世界得阿耨多羅三藐三菩提已,教化示導是諸菩薩,調伏其心,令發道意。  此諸菩薩,皆於是娑婆世界之下、此界虛空中住;  於諸經典,讀誦通利,思惟分別,正憶念。  阿逸多!是諸善男子等,不樂在衆多有所說;常樂靜處,懃行精進未曾休息;  亦不依止人天而住。  常樂深智,無有障礙,亦常樂於諸佛之法,一心精進,求無上慧。” 
After uttering these stanzas the Lord addressed the Bodhisattva Mahasattva Maitreya:  I announce to thee, Agita, I declare to thee:  These Bodhisattvas Mahâsattvas, Agita, so innumerable, incalculable, inconceivable, incomparable, uncountable, whom you never saw before, who just now have issued from the gaps of the earth, these Bodhisattvas Mahâsattvas, Agita, have I roused, excited, animated, fully developed to supreme, perfect enlightenment after my having arrived at supreme, perfect enlightenment in this world.  And these Bodhisattvas Mahâsattvas, Agita, occupy in this Saha-world the domain of the ether-element below.  Only thinking of the lesson they have to study, and devoted to thoroughly comprehend it, these young men of good family have no liking for social gatherings, nor for bustling crowds; they do not put off their tasks, and are strenuous.  These young men of gyood family, Agita, delight in seclusion, are fond of seclusion.  These young men of good family do not dwell in the immediate vicinity of gods and men, they not being fond of bustling crowds.  These young men of good family find their luxury in the pleasure of the law, and apply themselves to Buddha-knowledge. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
ye bodhisattvā ime aprameyā acintiyā yeṣa pramāṇu nāsti |
ṛddhīya prajñāya śrutenupetā bahukalpakoṭīcaritāś ca jñāne || 14.37 || 
阿逸汝當知 是諸大菩薩 從無數劫來 修習佛智慧 
37. These Bodhisattvas, immense, inconceivable and beyond measure, endowed with magic power, wisdom, and learning, have progressed in knowledge for many kotis of Æons. 
paripācitāḥ sarvi mayaiti bodhaye mamaiva kṣetrasmi vasanti caite |
paripācitāḥ sarvi mayaiva ete mamaiva putrāścimi bodhisattvāḥ || 14.38 || 
悉是我所化 令發大道心 此等是我子 依止是世界 
38. It is I who have brought them to maturity for enlightenment, and it is in my field that they have their abode; by me alone have they been brought to maturity; these Bodhisattvas are my sons. 
sarve ti āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjayanti |
asaṅgacārī ca mamaiti putrā mamottamāṃ caryanuśikṣamāṇāḥ || 14.39 || 
常行頭陁事 (009_0744_a)志樂於靜處 捨大衆憒鬧 不樂多所說 如是諸子等 學習我道法 
39. All have devoted themselves to a hermit life and are assiduous in shunning places of bustle; they walk detached, these sons of mine, following my precepts in their lofty course. 
vasanti ākāśaparigrahe ’smin kṣetrasya heṣṭhā paricāri vīrāḥ |
samudānayantā imam agrabodhiṃ udyukta rātriṃdivamapramattāḥ || 14.40 || 
晝夜常精進 爲求佛道故 在娑婆世界 下方空中住 
40. They dwell in the domain of ether, in the lower portion of the field, those heroes who, unwearied, are striving day and night to attain superior knowledge. 
(186,1) ārabdhavīryāḥ smṛtimanta sarve prajñābalasmin sthita aprameye |
viśāradā dharmu kathenti caite prabhāsvarā putra mamaiti sarve || 14.41 || 
志念力堅固 常懃求智慧 說種種妙法 其心無所畏 
41. All strenuous, of good memory, unshaken in the immense strength of their intelligence, those serene sages preach the law, all radiant, as being my sons. 
mayā ca prāpya imam agrabodhiṃ nagare gayāyāṃ drumamūli tatra |
anuttaraṃ vartiya dharmacakraṃ paripācitāḥ sarvi ihāgrabodhau || 14.42 || 
我於伽耶城 菩提樹下坐 得成最正覺 轉無上法輪 爾乃教化之 
42. Since the time when I reached this superior (or foremost) enlightenment, at the town of Gayâ, at the foot of the tree, and put in motion the allsurpassing wheel of the law, I have brought to maturity all of them for superior enlightenment. 
anāsravā bhūta iyaṃ mi vācā śruṇitva sarve mama śraddadhadhvam |
evaṃ ciraṃ prāpta mayāgrabodhi paripācitāścaiti mayaiva sarve || 14.43 || 
令初發道心 今皆住不退 悉當得成佛 我今說實語 汝等一心信 我從久遠來 教化是等衆 
43. These words I here speak are faultless, really true; believe me, all of you who hear me: verily, I have reached superior enlightenment, and it is by me alone that all have been brought to maturity. 
atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇyāścaryaprāptāny abhūvan, adbhutaprāptāni vismayaprāptāni - kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ, paripācitāś ca anuttarāyāṃ samyaksaṃbodhau |  atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat  - kathamidānīṃ bhagavaṃs tathāgatena kumārabhūtena kapilavastunaḥ śākyanagarānniṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhir abhisaṃbuddhā?  tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi |  tatkathaṃ bhagavaṃs tathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam, tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ, yo ’yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca?  asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate |  evamaprameyā bhagavan ime bodhisattvā mahāsattvāḥ, evamasaṃkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ || 
爾時,彌勒菩薩摩訶薩及無數諸菩薩等,心生疑惑,怪未曾有,而作是念: “云何世尊於少時閒、教化如是無量無邊阿僧祇諸大菩薩,令住阿耨多羅三藐三菩提?”  卽白佛言:  “世尊!如來爲太子時,出於釋宮,去伽耶城不遠,坐於道場,得成阿耨多羅三藐三菩提。  從是已來,始過四十餘年。  世尊!云何於此少時,大作佛事,以佛勢力、以佛功德,教化如是無量大菩薩衆,當成阿耨多羅三藐三菩提?  “世尊!此大菩薩衆,假使有人於千萬億劫數不能盡,不得其邊。  斯等久遠已來,於無量無邊諸佛所,殖諸善根,成就菩薩(009_9774_b)道,常修梵行。世尊!如此之事,世所難信。 
The Bodhisattva Mahâsattva Maitreya and those numerous hundred thousands of myriads of kotis of Bodhisattvas were struck with wonder, amazement, and surprise, (and thought): How is it possible that within so short a moment, within the lapse of so short a time so many Bodhisattvas, so countless, have been roused and made fully ripe to reach supreme, perfect enlightenment?   Then the Bodhisattva Mahâsattva Maitreya asked the Lord:   How then, O Lord, has the Tathâgata, after he left, when a prince royal, Kapilavastu, the town of the Sâkyas, arrived at supreme, perfect enlightenment on the summit of the terrace of enlightenment, not far from the town of Gayâ,   somewhat more than forty years since, O Lord?  How then has the Lord, the Tathâgata, within so short a lapse of time, been able to perform the endless task of a Tathâgata, to exercise the leadership of a Tathâgata, the energy of a Tathâgata? How has the Tathâgata, within so short a time, been able to rouse and bring to maturity for supreme, perfect enlightenment this host of Bodhisattvas, this multitude of Bodhisattvas,  a multitude so great that it would be impossible to count the whole of it, even if one were to continue counting for hundred thousands of myriads of kotis of Æons?   These Bodhisattvas, so innumerable, O Lord, so countless, having long followed a spiritual course of life and planted roots of goodness under many hundred thousands of Buddhas, have in the course of many hundred thousands of Æons become finally ripe. 
tadyathāpi nāma bhagavan kaścid eva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet |  sa varṣaśatikān putrānādarśayet, evaṃ ca vadet - ete kulaputrā mama putrā iti |  te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ - eṣo ’smākaṃ pitā janaka iti |  tasya ca puruṣasya bhagavaṃs tadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam |  evam eva bhagavān acirābhisaṃbuddho ’nuttarāṃ samyaksaṃbodhim, ime ca bodhisattvā mahāsattvā bahvaprameyā  bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryāḥ, dīrgharātraṃ hi kṛtaniścayāḥ, buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ (187,1) paṇḍitā buddhabhūmau, saṃgītakuśalās tathāgatadharmāṇām , āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ |  tāṃś ca bhagavān evaṃ vadati - mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ, pariṇāmitāś ca asyāṃ bodhisattvabhūmāviti |  anuttarāṃ samyaksaṃbodhim abhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti |  kiṃcāpi vayaṃ bhagavaṃs tathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ - ananyathāvādī tathāgata iti |  tathāgata evaitamarthaṃ jānīyāt |  navayānasaṃprasthitāḥ khalu punar bhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante |  atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti |  tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti |  tatsādhu bhagavan etam evārtha deśaya, yadvayaṃ niḥsaṃśayā asmin dharme bhavema, anāgate ’dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsāmāpadyeranniti || 
譬如有人,色美髮黑,年二十五,  指百歲人,言:‘是我子。’  其百歲人,亦指年少,言:‘是我父,生育我等。’  是事難信。  佛亦如是,得道已來,其實未久,而此大衆諸菩薩等,  已於無量千萬億劫,爲佛道故,懃行精進,善入出住無量百千萬億三昧,得大神通,久修梵行,善能次第習諸善法,巧於問答,人中之寶,一切世閒甚爲希有。今日世尊方云:‘得佛道時,初令發心,教化示導,令向阿耨多羅三藐三菩提。’世尊得佛未久,乃能作此大功德事。  我等雖復信佛隨宜所說,佛所出言未曾虛妄,佛所知者皆悉通達。  然諸新發意菩薩,  於佛滅後,若聞是語,或不信受,而起破法罪業因緣。  唯然,世尊!願爲解說,除我等疑,及未來世諸善男子聞此事已,亦不生疑。” 
It is just as if some man, young and youthful, a young man with black hair and in the prime of youth, twenty-five years of age,   would represent centenarians as his sons, and say: 'Here, young men of good family, you see my sons;'  and if those centenarians would declare: 'This is the father who begot us!  Now, Lord, the speech of that man would be incredible, hard to be believed by the public.   It is the same case with the Tathâgata, who but lately has arrived at supreme, perfect enlightenment, and with these Bodhisattvas Mahâsattvas, so immense in number,   who for many hundred thousand myriads of kotis of Æons, having observed a spiritual course of life, have long since come to certainty in regard to Tathâgata-knowledge; who are able to plunge in and again rise from the hundred thousand sorts of meditation'; who are adepts at the preparatories to noble transcendent wisdom, have accomplished the preparatories to noble transcendent wisdom; who are clever on the Buddha-ground, able in the (ecclesiastical) Council and in Tathâgata duties; who are the wonder and admiration of the world; who are possessed of great vigour, strength, and power.   And the Lord says: From the very beginning have I roused, brought to maturity, fully developed them to be fit for this Bodhisattva position.   It is I who have displayed this energy and vigour after arriving at supreme, perfect enlightenment.  But, O Lord, how can we have faith in the words of the Tathâgata, when he says: The Tathâgata speaks infallible truth?   The Tathâgata must know that the Bodhisattvas who have newly entered the vehicle are apt to fall into doubt on this head;  after the extinction of the Tathâgata those who hear this Dharmaparyâya will not accept, not believe, not trust it.   Hence, O Lord, they will design acts tending to the ruin of the law.  Therefore, O Lord, deign to explain us this matter, that we may be free from perplexity, and that the Bodhisattvas who in future shall hear it, be they young men of good family or young ladies, may not fall into doubt. 
atha khalu maitreyo bodhisattvo mahāsattvas tasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata - 
爾時彌勒菩薩欲重宣此義,而說偈言: 
On that occasion the Bodhisattva Mahasattva Maitreya addressed the Lord with the following stanzas: 
yadāsi jāto kapilāhvayasmin śākyādhivāse abhiniṣkramitvā |
prāpto ’si bodhiṃ nagare gayāhvaye kālo ’yamalpo ’tra tu lokanātha || 14.44 || 
佛昔從釋種 出家近伽耶 坐於菩提樹 
44. When thou wert born in Kapilavastu, the home of the Sâkyas, thou didst leave it and reach enlightenment at the town of Gayâ. That is a short time ago, O Lord of the world. 
ime ca te ārya viśāradā bahū ye kalpakoṭīcaritā mahāgaṇī |
ṛddhībale ca sthita aprakampitāḥ suśikṣitāḥ prajñabale gatiṃgatāḥ || 14.45 || 
爾來尚未久 此諸佛子等 其數不可量 久已行佛道 住於神通力 善學菩薩道 (009_0774_c)不染世閒法 
45. And now thou hast so great a crowd of followers, these sages who for many kotis of Æons have fulfilled their duties, stood firm in magic power, unshaken, well disciplined, accomplished in the might of wisdom; 
anūpaliptāḥ padumaṃ va vāriṇā bhittvā mahīṃ ye iha adya āgatāḥ |
kṛtāñjalī sarvi sthitāḥ sagauravāḥ smṛtimanta lokādhipatisya putrāḥ || 14.46 || 
如蓮花在水 從地而踊出 皆起恭敬心 住於世尊前 
46. These, who are untainted as the lotus is by water; who to-day have flocked hither after rending the earth, and are standing all with joined hands, respectful and strong in memory, the sons of the Master of the world. 
kathaṃ imaṃ adbhutamīdṛśaṃ te taṃ śraddadhiṣyantimi bodhisattvāḥ |
vicikitsanirghātanahetu bhāṣa taṃ tvaṃ caiva deśehi yathaiva arthaḥ || 14.47 || 
是事難思議 云何而可信 佛得道甚近 所成就甚多 願爲除衆疑 如實分別說 
47. How will these Bodhisattvas believe this great wonder? Expel (all) doubt, tell the cause, and show how the matter really is. 
yathā hi puruṣo iha kaścid eva daharo bhaveyā śiśu kṛṣṇakeśaḥ |
jātyā ca so viṃśatiruttare vā darśeti putrān śatavarṣajātān || 14.48 || 
譬如少壯人 年始二十五 示人百歲子 髮白而面皺 
48. It is as if there were some man, a young man with black hair, twenty years old or somewhat more, who presented as his sons some centenarians, 
(188,1) valīhi palitehi ca te upetā eṣo ca no dehakaro ti brūyuḥ |
duḥśraddadhaṃ tadbhavi lokanātha daharasya putrā imi evarūpāḥ || 14.49 || 
是等我所生 子亦說是父 父少而子老 擧世所不信 
49. And the latter, covered with wrinkles and grey-haired, declared the (young) man to be their father. But such (a young man) never having sons of such appearance, it would be difficult to believe, O Lord of the world, that they were sons to so young a man. 
emeva bhagavāṃś ca navo vayasthaḥ ime ca vijñā bahubodhisattvāḥ |
smṛtimanta prajñāya viśāradāś ca suśikṣitāḥ kalpasahasrakoṭiṣu || 14.50 || 
世尊亦如是 得道來甚近 是諸菩薩等 志固無怯弱 
50. In the same manner, O Lord, we are unable to conceive how these numerous Bodhisattvas of good memory and excelling in wisdom, who have been well instructed during thousands of kotis of Æons; 
dhṛtimanta prajñāya vicakṣaṇāś ca prāsādikā darśaniyāś ca sarve |
viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi || 14.51 || 
從無量劫來 而行菩薩道 巧於難問答 其心無所畏 忍辱心決定 端正有威德 十方佛所讚 善能分別說 
51. Who are firm, of keen intelligence, lovely and agreeable to sight, free from hesitation in the decisions on law, praised by the Leaders of the world; 
asaṅgacārī pavaneva santi ākāśadhātau satataṃ aniśritāḥ |
jānenti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmim || 14.52 || 
不樂在人衆 常好在禪定 爲求佛道故 於下空中住 
52. Who in freedom live in the wood; who unattached in the element of ether constantly display their energy, who are the sons of Sugata striving after this Buddha-ground; 
kathaṃ nu śraddheyamidaṃ bhaveyā parinirvṛte lokavināyakasmin |
vicikitsa asmāka na kācidasti śṛṇomathā saṃmukha lokanāthā || 14.53 || 
我等從佛聞 於此事無疑 願佛爲未來 演說令開解 
53. How will this be believed when the Leader of the world shall be completely extinct? After hearing it from the Lord's own mouth we shall never more feel any doubt. 
vicikitsa kṛtvāna imasmi sthāne gaccheyu mā durgati bodhisattvāḥ |
tvaṃ vyākuruṣvā bhagavan yathāvat katha bodhisattvāḥ paripācitā ime || 14.54 || 
若有於此經 生疑不信者 卽當墮惡道 願今爲解說 是無量菩薩 云何於少時 教化令發心 而住不退地 
54. May Bodhisattvas never come to grief by having doubt on this head. Grant us, O Lord, a truthful account how these Bodhisattvas have been brought to maturity by thee. 
ity āryasaddharmapuṇḍarīke dharmaparyāye bodhisattvapṛthivīvivarasamudgamaparivarto nāma caturdaśamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login