You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(236,1)22: bhaiṣajyarājapūrvayogaparivartaḥ | 
(009_0787_c)藥王菩薩本事品第二十三 
CHAPTER XXII
ANCIENT DEVOTION OF BHAISHAGYARÂGA 
atha khalu nakṣatrarājasaṃkusumitābhijño bodhisattvo mahāsattvo bhagavantam etad avocat  - kena kāreṇena bhagavan bhaiṣajyarājo bodhisattvo mahāsattvo ’syāṃ sahāyāṃ lokadhātau pravicarati, bahūni cāsya bhagavan duṣkarakoṭīnayutaśatasahasrāṇi saṃdṛśyante?  tatsādhu bhagavān deśayatu tathāgato ’rhan samyaksaṃbuddho bhaiṣajyarājasya bodhisattvasya mahāsattvasya yat kiṃciccaryāpradeśamātram, yacchrutvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāstadanyalokadhātvāgatāś ca bodhisattvā mahāsattvā ime ca mahāśrāvakāḥ śrutvā sarve prītāstuṣṭā udagrā āttamanaso bhaveyur iti || 
爾時宿王華菩薩白佛言:  “世尊!藥王菩薩云何遊於娑婆世界?世尊!是藥王菩薩有若干百千萬億那由他難行苦行?  善哉,世尊!願少解說。”諸天、龍、神、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人等,又他國土諸來菩薩,及此聲聞衆,聞皆歡喜。 
Thereupon the Bodhisattva Mahâsattva Nakshatrararâgasankusumitâbhigña spoke to the Lord as follows:  Wherefore, O Lord, does the Bodhisattva Bhaishagyarâga pursue his course in this Saha-world, while he is fully aware of the many hundred thousands of myriads of kotis of difficulties he has to meet?   Let the Lord, the Tathâgata, &c., deign to tell us any part of the course of duty of the Bodhisattva Mahâsattva Bhaishagyarâga, that by hearing it the gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human, as well as the Bodhisattvas Mahâsattvas from other worlds here present, and these great disciples here may be content, delighted, overjoyed. 
atha khalu bhagavān nakṣatrarājasaṃkusumitābhijñasya bodhisattvasya mahāsattvasya adhyeṣaṇāṃ viditvā tasyāṃ velāyāṃ nakṣatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ mahāsattvam etad avocat  - bhūtapurvaṃ kulaputra atīte ’dhvani gaṅgānadīvālikāsamaiḥ kalpair yadāsīt |  tena kālena tena samayena candrasūryavimalaprabhāsaśrīrnāma tathāgato ’rhan samyaksaṃbuddho loka udapādividyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  tasya khalu punar nakṣatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyas tathāgatasyārhataḥ samyaksaṃbuddhasya aśītikoṭyo bodhisattvānāṃ mahāsattvānāṃ mahāsaṃnipāto ’bhūt dvāsaptatigaṅgānadīvālikāsamāścāsya śrāvakasaṃnipāto ’bhūt |  apagamātṛgrāmaṃ ca tatpravacanamabhūt, apagatanirayatiryagyonipretāsurakāyaṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ ca tadbuddhakṣetramabhūt, divyavaiḍūryamayabhūmibhāgaṃ ratnacandanavṛkṣasamalakṛtaṃ ca ratnajālasamīritaṃ ca avasaktapaṭṭadāmābhipralambitaṃ ca ratnagandhaghaṭikānirdhūpitaṃ ca |  sarveṣu ca ratnavṛkṣamūleṣu iṣukṣepamānamātre ratnavyomakāni saṃsthitāny abhūvan |  sarveṣu ca ratnavyomakamūrdhneṣu koṭīśataṃ devaputrāṇāṃ tūryatālāvacarasaṃgītisaṃprabhāṇitena avasthitamabhūt tasya bhagavataścandrasūryavimalaprabhāsaśriyas tathāgatasyārhataḥ samyaksaṃbuddhasya pūjākarmaṇe |  sa ca bhagavān imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ teṣāṃ mahāśrāvakāṇāṃ teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ vistareṇa saṃprakāśayati sma, sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā |  tasya khalu punar nakṣatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyas tathāgatasyārhataḥ samyaksaṃbuddhasya dvācatvāriṃśatkalpasahasrāṇyāyuṣpramāṇamabhūt, teṣāṃ ca bodhisattvanāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tāvad evāyuṣpramāṇamabhūt |  sa ca sarvasattvapriyadarśano bodhisattvo mahāsattvas tasya bhagavataḥ pravacane duṣkaracaryābhiyukto ’bhūt |  sa dvādaśavarṣasahasrāṇi caṃkramābhir uḍho ’bhūt, mahāvīryārambheṇa yogābhiyukto ’bhūt |  sa dvādaśānāṃ varṣasahasrāṇām atyayena sarvarūpasaṃdarśanaṃ nāma samādhiṃ pratilabhate sma |  sahapratilambhācca tasya samādheḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātas tasyāṃ velāyām evaṃ cintayām āsa - imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamāgamya ayaṃ mayā sarvarūpasaṃdarśanaḥ (237,1) samādhiḥ pratilabdhaḥ |  tasyāṃ velāyāṃ sa sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃ cintayati sma  - yan nv ahaṃ bhagavataścandrasūryavimalaprabhāsaśriyas tathāgatasya pūjāṃ kuryāmū, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya |  sa tasyāṃ velāyāṃ tathārūpaṃ samādhiṃ samāpannaḥ yasya samādheḥ samanantarasamāpannasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya, adya tāvad evoparyandarīkṣānmāndāravamahāmāndāravāṇāṃ puṣpāṇāṃ mahantaṃ puṣpavarṣam abhipravṛṣṭam |  kālānusāricandanameghaḥ kṛtaḥ |  uragasāracandanavarṣanabhipravṛṣṭam |  tādṛśī ca nakṣatrarājasaṃkusumitābhijña sā gandhajātiḥ, yasyā ekaḥ karṣa imāṃ sahālokadhātuṃ mūlyena kṣamati || 
爾時佛告宿王華菩薩:  “乃往過去無量恒河沙劫,  有佛號日月淨明德如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。  其佛有(009_0788_a)八十億大菩薩摩訶薩,七十二恒河沙大聲聞衆,  佛壽四萬二千劫,菩薩壽命亦等。彼國無有女人、地獄、餓鬼、畜生、阿修羅等,及以諸難; 地平如掌,琉璃所成,寶樹莊嚴,寶帳覆上,垂寶華幡,寶甁香爐周遍國界,七寶爲臺,  一樹一臺,其樹去臺盡一箭道。  此諸寶樹,皆有菩薩、聲聞而坐其下。諸寶臺上,各有百億諸天作天伎樂,歌歎於佛,以爲供養。  爾時彼佛爲一切衆生憙見菩薩,及衆菩薩、諸聲聞衆,說法華經。  “是一切衆生憙見菩薩,樂習苦行,於日月淨明德佛法中,精進經行,  一心求佛,滿萬二千歲已,  得現一切色身三昧。  得此三昧已,心大歡喜,卽作念言: ‘我得現一切色身三昧,皆是得聞法華經力,  我今當供養日月淨明德佛及法華經。’  卽時入是三昧,於虛空中,雨曼陁羅華、摩訶曼陁羅華、  細末堅黑栴檀,滿虛空中,  如雲而下,又雨海此岸栴檀之香——  此香六銖,價直娑婆世界——以供養佛。 
And the Lord, out of regard to that request of the Bodhisattva Mahâsattva Nakshatrararâgasankusumitâbhigña, told him the following:  Of yore, young man of good family, at a past epoch, at a time (as many) Æons ago as there are grains of sand in the river Ganges,   there appeared in the world a Tathâgata, &c., by the name of Kandravimalasûryaprabhâsasrî, endowed with science and conduct, a Sugata, &c. &c.   Now that Tathâgata, &c., Kandravimalasûryaprabhâsasrî had a great assembly of eighty kotis of Bodhisattvas Mahâsattvas and an assembly of disciples equal to the sands of seventytwo Ganges rivers.   His spiritual rule was exempt from the female sex, and his Buddha-field had no hell, no brute creation, no ghosts, no demons; it was level, neat, smooth as the palm of the hand. Its floor consisted of heavenly lapis lazuli, and it was adorned with trees of jewel and sandal-wood; inlaid with a multitude of jewels, and hung with long bands of silk, and scented by censors made of jewels.  Under each jewel tree, at a distance not farther than a bowshot, was made a small jewel-house,   and on the top of those small jewel-houses stood a hundred kotis of angels performing a concert of musical instruments and castanets, in order to honour the Lord Kandravimalasûryaprabhâsasrî, the Tathâgata, &c.,   while that Lord was extensively expounding this Dharmaparyâya of the Lotus of the True Law to the great disciples and Bodhisattvas, directing himself to the Bodhisattva Mahâsattva Sarvasattvapriyadarsana.   Now, Nakshatrararâgasankusumitâbhigña, the lifetime of that Lord Kandravimalasûryaprabhâsasrî, the Tathâgata, &c., lasted forty-two thousand Æons, and likewise that of the Bodhisattvas Mahâsattvas and great disciples.   It was under the spiritual rule of that Lord that the Bodhisattva Mahâsattva Sarvasattvapriyadarsana applied himself to his difficult course.   He wandered twelve thousand years strenuously engaged in contemplation.  After the expiration of those twelve thousand years he acquired the Samâdhi termed Sarvarûpasandarsana (i. e. the sight or display of all forms).   No sooner had he acquired that Samâdhi than satisfied, glad, joyful, rejoicing, and delighted he made the following reflection: It is owing to this Dharmaparyâya of the Lotus of the True Law that I have acquired the Samâdhi of Sarvarûpasandarsana.   Then he made another reflection:  Let me do homage to the Lord Kandravimalasuryaprabhâsasrî and this Dharmaparyâya of the Lotus of the True Law.   No sooner had he entered upon such a meditation than a great rain of Mandârava and great Mandârava flowers fell from the upper sky.   A cloud of Kâlânusârin sandal was formed,   and a rain of Uragasâra sandal poured down.  And the nature of those essences was so noble that one karsha of it was worth the whole Saha-world. 
atha khalu punar nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvaḥ smṛtimān saṃprajānaṃstasmāt samādher vyudatiṣṭhat |  vyutthāya caivaṃ ciantayām āsa - na tadarddhiprātihāryasaṃdarśanena bhagavataḥ pūjā kṛtā bhavati, yathā ātmabhāvaparityāgeneti |  atha khalu punar nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas tasyāṃ velāyām agaruturuṣkakundurukarasaṃ bhakṣayati sma, campakatailaṃ ca pibati sma |  tena khalu punar nakṣatrarājasaṃkusumitābhijña paryāyeṇa tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya satatasamitaṃ gandhaṃ bhakṣayataścampakatailaṃ ca pibato dvādaśa varṣāṇyatikrāntāny abhūvan |  atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvasteṣāṃ dvādaśānāṃ varṣāṇām atyayena taṃ svamātmabhāvaṃ divyair vastraiḥ pariveṣṭaya gandhatailaplutaṃ kṛtvā svakamadhiṣṭhānam akarot |  svakamadhiṣṭhānaṃ kṛtvā svaṃ kāyaṃ prajvālayām āsa tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya pūjārtham |  atha khalu nakṣatrarājasaṃkusumitābhijña tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya tābhiḥ kāyapradīpaprabhājvālābhir aśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā abhuvan |  tāsu ca lokadhātuṣu aśītigaṅgānadīvālikāsamā eva buddhā bhagavantaste sarve sādhukāraṃ dadanti sma  - sādhu sādhu kulaputra, sādhu khalu punas tvaṃ kulaputra, ayaṃ sa bhūto bodhisattvānāṃ mahāsattvānāṃ vīryārambhaḥ |  iyaṃ sā bhūtā tathāgatapūjā dharmapūjā |  na tathā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpūjā, nāpy āmiṣapūjā nāpy uragasāracandanapūjā |  iyaṃ tatkulaputra agrapradānam |  na tathā rājyaparityāgadānaṃ na priyaputrabhāryāparityāgadānam |  iyaṃ punaḥ kulaputra viśiṣṭā agrā varā pravarā praṇītā dharmapūjā, yo ’yamātmabhāvaparityāgaḥ |  atha khalu punar nakṣatrarājasaṃkusumitābhijña te buddhā bhagavanta imāṃ vācaṃ bhāṣitvā tūṣṇīmabhūvan || 
作是供養已,從三昧起,  而自念言: ‘我雖以神力(009_0788_b)供養於佛,不如以身供養。’  卽服諸香——栴檀、薰陸、兜樓婆、畢力迦、沈水、膠香,又飮瞻蔔、  諸華香油,滿千二百歲已,  香油塗身,於日月淨明德佛前,以天寶衣而自纏身,灌諸香油,  以神通力願而自然身,  光明遍照八十億恒河沙世界。  其中諸佛同時讚言:  ‘善哉,善哉!善男子!是眞精進,  是名眞法供養如來。  若以華、香、瓔珞、燒香、末香、塗香、天繒、幡蓋及海此岸栴檀之香,如是等種種諸物供養,所不能及;假使國城、妻子布施,亦所不及。  善男子!是名第一之施,  於諸施中最尊最上,以法,供養諸如來故。’  作是語已而各嘿然。 
After a while, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana rose from that meditation with memory and full consciousness,   and reflected thus: This display of magic power is not likely to honour the Lord and Tathâgata so much as the sacrifice of my own body will do.   Then the Bodhisattva Mahâsattva Sarvasattvapriyadarsana instantly began to eat Agallochum, Olibanum, and the resin of Boswellia Thurifera, and to drink oil of Kampaka.   So, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana passed twelve years in always and constantly eating those fragrant substances and drinking oil of Kampaka.   After the expiration of those twelve years the Bodhisattva Mahâsattva Sarvasattvapriyadarsana wrapped his body in divine garments, bathed it in oil,  made his (last) vow, and thereafter burnt his own body with the object to pay worship to the Tathâgata and this Dharmaparyâya of the Lotus of the True Law.   Then, Nakshatrararâgasankusumitâbhigña, eighty worlds equal to the sands of the river Ganges were brightened by the glare of the flames from the blazing body of the Bodhisattva Mahâsattva Sarvasattvapriyadarsana,  and the eight Lords Buddhas equal to the sands of the Ganges in those worlds all shouted their applause, (and exclaimed):   Well done, well done, young man of good family, that is the real heroism which the Boddhisattvas Mahasattvas should develop;   that is the real worship of the Tathâgata, the real worship of the law.   No worshipping with flowers, incense, fragrant wreaths, ointment, powder, cloth, umbrellas, flags, banners; no worshipping with material gifts or with Uragasâra sandal equals it.   This, young man of good family, is the sublimest gift,  higher than the abandoning of royalty, the abandoning of beloved children and wife.  Sacrificing one's own body, young man of good family, is the most distinguished, the chiefest, the best, the very best, the most sublime worship of the law.   After pronouncing this speech, Nakshatrararâgasankusumitâbhigña, those Lords Buddhas were silent. 
tasya khalu punar nakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśanātmabhāvasya dīpyato dvādaśa varṣaśatāny atikrāntāny abhūvan, na ca praśamaṃ gacchati sma |  sa paścād dvādaśānāṃ varṣaśatānām atyayāt praśānto ’bhūt |  sa khalu punar nakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃrūpāṃ tathāgatapūjāṃ ca dharmapūjāṃ ca kṛtvā tataścyutas tasyaiva bhagavataścandrasūryavimalaprabhāsaśriyas tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane rājño vimaladattasya gṛhe (238,1) upapanna aupapādikaḥ |  utsaṅge paryaṅkeṇa prādurbhūto ’bhūt |  samanantaropapannaś ca khalu punaḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvas tasyāṃ velāyāṃ svamātāpitarau gāthayādhyabhāṣata - 
其身火燃千二百歲,  過是已後,其身乃盡。  “一切衆生憙見菩薩作如是法供養已,命終之後,復生日月淨明德佛國中,於淨德王家結加趺坐,忽然化生。  卽爲其父而說偈言: 
The body of Sarvasattvapriyadarsana continued blazing for twelve thousand years without ceasing to burn.   After the expiration of those twelve thousand years the fire was extinguished.  Then, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana, having paid such worship to the Tathâgata, disappeared from that place, and (re)appeared under the (spiritual) reign of that very Lord Kandravimalasûryaprabhâsasrî, the Tathâgata, &c., in the house of king Vimaladatta, by apparitional birth,   and sitting crosslegged.  Immediately after his appearance the Bodhisattva Mahâsattva Sarvasattvapriyadarsana addressed his father and mother in the following stanza : 
ayaṃ mamā caṃkramu rājaśreṣṭha yasmin mayā sthitva samādhi labdhaḥ |
vīryaṃ dṛḍhaṃ ārabhitaṃ mahāvrataṃ parityajitvā priyamātmabhāvam || 22.1 || 
大王今當知 我經行彼處 卽時得一切 現諸身三昧 懃行大精進 捨所愛之身 供養於世尊 爲求無上慧 
1. This, O exalted king, is the walk in which I have acquired meditation; I have achieved a heroical feat, fulfilled a great vote by sacrificing my own dear body. 
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva imāṃ gāthāṃ bhāṣitvā svamātāpitarāvetad avocat  - adyāpyamba tāta sa bhagavāṃś candrasūryavimalaprabhāsaśrīs tathāgato ’rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ deśayati, yasya mayā bhagavataścandrasūryavimalaprabhāsaśriyas tathāgatasya pūjāṃ kṛtvā sarvarutakauśalyadhāraṇī pratilabdhā, ayaṃ ca saddharmapuṇḍarīko dharmaparyāyo ’śītibhir gāthākoṭīnayutaśatasahasraiḥ kaṅkaraiś ca vivaraiś ca akṣobhyaiś ca tasya bhagavato ’ntikācchruto ’bhūt |  sādhu amba tāta gamiṣyāmyahaṃ tasya bhagavato ’ntikam , tasmiṃś ca gatvā bhūyas tasya bhagavataḥ pūjāṃ kariṣyāmīti |  atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas tasyāṃ velāyāṃ saptatālamātraṃ vaihāyasam abhyudgamya saptaratnamaye kūṭāgāre paryaṅkamābhujya tasya bhagavataḥ sakāśamupasaṃkrāntaḥ |  upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ saptakṛtvaḥ pradakṣiṇīkṛtya yena sa bhagavāṃs tenāñjaliṃ praṇāmya taṃ bhagavantaṃ namaskṛtvā anayā gāthāyābhiṣṭauti sma - 
“說是偈已,而白父言:  ‘日月淨明德佛,今故現在。我先供養佛已,得解一切(009_0788_c)衆生語言陁羅尼,復聞是法華經八百千萬億那由他甄迦羅、頻婆羅、阿閦婆等偈。  大王!我今當還供養此佛。’  白已,卽坐七寶之臺,上昇虛空,高七多羅樹,往到佛所,  頭面禮足,合十指爪,以偈讚佛: 
After uttering this stanza, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana said to his father and mother:  Even now, father and mother, the Lord Kandravimalasûryaprabhâsasrî, the Tathâgata, &c., is still living, existing, staying in the world, the Lord by worshipping whom I have obtained the spell of knowing all sounds and this Dharmaparyâya of the Lotus of the True Law, consisting of eighty hundred thousand myriads of kotis of stanzas, of a hundred Niyutas [a thousand billions], of Vivaras [a hundred thousand billions], of a hundred Vivaras, which I have heard from that Lord.   Therefore, father and mother, I should like to go to that Lord and worship him again.   Instantaneously, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahasattva Sarvasattvapriyadarsana rose seven tâlas [the height of a palm-tree,or a span.] high into the sky and sat cross-legged on the top of a tower of seven precious substances. So he went up to the presence of that Lord,   and having approached him humbly saluted him, circumambulated him seven times from left to right, stretched the joined hands towards the Lord, and after thus paying his homage addressed him with the following stanza: 
suvimalavadanā narendra dhīrā tava prabha rājatiyaṃ daśaddiśāsu |
tubhya sugata kṛtva agrapūjāṃ ahamiha āgatu nātha darśanāya || 22.2 || 
容顏甚奇妙 光明照十方 我適曾供養 今復還親覲 
2. O thou whose face is so spotless and bright; thou, king and sage! How thy lustre sparkles in all quarters! After having anciently paid thee homage, O Sugata, I now come again to behold thee, O Lord. 
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas tasyāṃ velāyām imāṃ gāthāṃ bhāṣitvā taṃ bhagavantaṃ candrasūryavimalaprabhāsaśriyaṃ saṃkusumitābhijña sa bhagavāṃś candrasūryavimalaprabhāsaśrīs tathāgato ’rhan samyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvam etad avocat  - parinirvāṇakālasamayo me kulaputra anuprāptaḥ, kṣayāntakālo me kulaputra anuprāptaḥ |  tadgaccha tvaṃ kulaputra, mama mañcaṃ prajñapayasva, parinirvāyiṣyāmīti || 
“爾時,一切衆生憙見菩薩說是偈已,而白佛言: ‘世尊!世尊猶故在世。’ 爾時日月淨明德佛,告一切衆生憙見菩薩:  ‘善男子!我涅槃時到,滅盡時至,  汝可安施牀座,我於今夜當般涅槃。’ 
Having pronounced this stanza, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana said to the Lord Kandravimalasûryaprabhâsasri, the Tathâgata, &c.: Thou art then still alive, Lord? Whereon the Lord Kandravimalasûryaprabhasasrî, the Tathâgata, &c., replied:  The time of my final extinction, young man of good family, has arrived; the time of my death has arrived.  Therefore, young man of good family, prepare my couch; I am going to enter complete extinction.  
atha khalu nakṣatrarājasaṃkusumitābhijña sa bhagavāṃś candrasūryavimalaprabhāsaśrīs tathāgatas taṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvam etad avocat  - idaṃ ca te kulaputra śāsanamanuparindāmi, (239,1) imāṃś ca bodhisattvān mahāsattvān, imāṃś ca mahāśrāvakān, imāṃ ca buddhabodhim, imāṃ ca lokadhātum, imāni ca ratnavyomakāni, imāni ca ratnavṛkṣāṇi, imāṃś ca devaputrān, mamopasthāyakānanuparindāmi |  parinirvṛtasya ca me kulaputra ye dhātavastānanuparindāmi |  ātmanā ca tvayā kulaputra mama dhātūnāṃ vipulā pūjā kartavyā |  vaistārikāś ca te dhātavaḥ kartavyāḥ |  stūpānāṃ ca bahūni sahasrāṇi kartavyāni |  atha khalu nakṣatrarājasaṃkusumitābhijña sa bhagavāṃś candrasūryavimalaprabhāsaśrīs tathāgato ’rhan samyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamevamanuśiṣya tasyām eva rātryāṃ paścime yāme anupadhiśeṣe nirvāṇadhātau parinirvṛto ’bhūt || 
又勅一切衆生憙見菩薩:  ‘善男子!我以佛法囑累於汝及諸菩薩大弟子,幷阿耨多羅三藐三菩提法,亦以三千大千七寶世界諸寶樹、寶臺及給侍諸天,悉付於汝。  我滅度後,所有舍利亦付囑汝,    當令流布,廣設供養,  應起若干千塔。’  如是日月淨明德佛勅一切衆生憙見菩薩已,於夜後分入於涅槃。 
Then, Nakshatrararâgasankusumitâbhigña, the Lord Kandravimalasûryaprabhâsasri said to the Bodhisattva Mahasattva Sarvasattvapriyadarsana:   I entrust to thee, young man of good family, my commandment (or mastership, rule); I entrust to thee these Bodhisattvas Mahâsattvas, these great disciples, this Buddha-enlightenment, this world, these jewel cars, these jewel trees, and these angels, my servitors.  I entrust to thee also, young man of good family, my relics after my complete extinction.   Thou shouldst pay a great worship to my relics, young man of good family,  and also distribute them  and build many thousands of Stûpas.   And, Nakshatrararâgasankusumitâbhigña, after the Lord Kandravimalasûryaprabhâsasrî, the Tathâgata, &c., had given these instructions to the Bodhisattva Mahâsattva Sarvasattvapriyadarsana he in the last watch of the night entered absolute final extinction. 
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas taṃ bhagavanta candrasūryavimalaprabhāsaśriyaṃ tathāgataṃ parinirvṛtaṃ viditvā uragasāracandanacittāṃ kṛtvā taṃ tathāgatātmabhāvaṃ saṃprajvālayām āsa |  dagdhaṃ niśāntaṃ ca tathāgatātmabhāvaṃ viditvā tato dhātūn gṛhītvā rodati krandati paridevate sma |  atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvo ruditvā kranditvā paridevitvā saptaratnamayāni caturaśītikumbhasahasrāṇi kārayitvā teṣu tāṃs tathāgatadhātūn prakṣipya saptaratnamayāni caturaśītistūpasahasrāṇi pratiṣṭhāpayāmāsa, yāvad brahmalokamuccaistvena, chatrāvalīsamalaṃkṛtāni paṭṭaghaṇṭāsamīritāni ca |  sa tān stūpān pratiṣṭhāpya evaṃ cintayām āsa - kṛtā mayā tasya bhagavataścandrasūryavimalaprabhāsaśriyas tathāgatasya dhātūnāṃ pūjā |  ataś ca bhūya uttari viśiṣṭatarāṃ tathāgatadhātūnāṃ pūjāṃ kariṣyāmīti |  atha khalu punar nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas taṃ sarvāvantaṃ bodhisattvagaṇaṃ tāṃś ca mahāśrāvakāṃstāṃś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagaṇānām antrayām āsa - sarve yūyaṃ kulaputrāḥ samanvāharadhvam |  tasya bhagavato dhātūnāṃ pūjāṃ kariṣyāma iti |  atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas tasyāṃ velāyāṃ teṣāṃ caturaśītīnāṃ tathāgatadhātustūpasahasrāṇāṃ purastācchatapuṇyavicitritaṃ svaṃ bāhumādīpayām āsa |  ādīpya ca dvāsaptativarṣasahasrāṇi teṣāṃ tathāgatadhātustūpānāṃ pūjām akarot |  pūjāṃ ca kurvatā tasyāḥ parṣado ’saṃkhyeyāni śrāvakakoṭīnayutaśatasahasrāṇi vinītāni |  sarvaiś ca tair bodhisattvaiḥ sarvarūpasaṃdarśanasamādhiḥ pratilabdho ’bhūt || 
“爾時,一切衆生憙見菩薩見佛滅度,悲感、懊惱,戀慕於佛,卽以海此(009_0789_a)岸栴檀爲艹/積,供養佛身,而以燒之。  火滅已後,收取舍利,  作八萬四千寶甁,以起八萬四千塔,高三世界,表剎莊嚴,垂諸幡蓋,懸衆寶鈴。  “爾時一切衆生憙見菩薩復自念言: ‘我雖作是供養,心猶未足,  我今當更供養舍利。’  便語諸菩薩大弟子及天、龍、夜叉等一切大衆: ‘汝等當一心念,  我今供養日月淨明德佛舍利。’  作是語已,卽於八萬四千塔前,燃百福莊嚴臂  七萬二千歲而以供養,  令無數求聲聞衆、無量阿僧祇人,發阿耨多羅三藐三菩提心,  皆使得住現一切色身三昧。 
Thereupon, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana, perceiving that the Lord Kandravimalasûryaprabhâsasrî, the Tathâgata, &c., had expired, made a pyre of Uragasâra sandal-wood and burnt the body of the Tathâgata.  When he saw that the body was burnt to ashes and the fire extinct, be took the bones and wept, cried and lamented.   After having wept, cried and lamented, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana caused to be made eighty-four thousand urns of seven precious substances, deposed in them the bones of the Tathâgata, founded eighty-four thousand Stûpas, reaching in height to the Brahma-world, adorned with a row of umbrellas, and equipped with silk bands and bells.  After founding those Stûpas he made the following reflection : I have paid honour to the Tathâgata-relics of the Lord Kandravimalasûryaprabhasasrî,   but I will pay to those relics a yet loftier and most distinguished honour.   Then, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana addressed that entire assembly of Bodhisattvas, those great disciples, those gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human: Ye all, young men of good family, unanimously vow  to pay worship to the relics of the Lord.  Immediately after, Nakshatrararâgasankusumitâbhigña, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana, in presence of those eighty-four thousand Stûpas, burnt his own arm which was marked by the one hundred auspicious signs,   and so paid worship to those Stûpas containing the relics of the Tathâgata, during seventy-two thousand years.   And while paying worship, he educated countless hundred thousands of myriads of kotis of disciples from that assembly,   in consequence whereof all those Bodhisattvas acquired the Samâdhi termed Sarvarûpasandarsana. 
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvāvān bodhisattvagaṇaḥ, te ca sarve mahāśrāvakāḥ, taṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamaṅgahīnaṃ dṛṣṭvā aśrumukhā rudantaḥ krandantaḥ paridevamānāḥ parasparametadūcuḥ - ayaṃ sarvasattvapriyadarśano bodhisattvo mahāsattvo ’smākamācāryo ’nuśāsakaḥ |  so ’yaṃ sāṃpratamaṅgahīno bāhuhīnaḥ saṃvṛtta iti |  atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastān bodhisattvāṃstāṃś ca mahāśrāvakāṃstāṃś ca devaputrānām antrayām āsa - mā yūyaṃ kulaputrā māmaṅgahīnaṃ dṛṣṭvā rudata, mā (240,1) kradanta, mā paridevadhvam |  eṣo ’haṃ kulaputrā ye keciddaśasu dikṣu anantāparyantāsu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṃ purataḥ sattvādhiṣṭhānaṃ karomi, yena satyena satyavacanena svaṃ mama bāhuṃ tathāgatapūjākarmaṇe parityajya suvarṇavarṇo me kāyo bhaviṣyati |  tena satyena satyavacanena ayaṃ mama bāhuryathāpaurāṇo bhavatu, iyaṃ ca mahāpṛthivī ṣaḍvikāraṃ prakampatu, antarīkṣagatāś ca devaputrā mahāpuṣpavarṣaṃ pravarṣantu |  atha khalu nakṣatrarājasaṃkusumitābhijña samanantarakṛte ’smin satyādhiṣṭhāne tena sarvasattvapriyadarśanena bodhisattvena mahāsattvena, atha khalv iyaṃ trisāhasramahāsāhasrī lokadhātuḥ ṣaḍvikāraṃ prakampitā, uparyantarīkṣācca mahāpuṣpavarṣam abhipravarṣitam |  tasya ca sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya sa bāhuryathāpaurāṇaḥ saṃsthito ’bhūt, yaduta tasyaiva bodhisattvasya mahāsattvasya jñānabalādhānena puṇyabalādhānena ca |  syāt khalu punas te nakṣatrarājasaṃkusumitābhijña kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo ’bhūt?  na khalu punas te nakṣatrarājasaṃkusumitābhijña evaṃ draṣṭavyam |  tat kasya hetoḥ? ayaṃ sa nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvastena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo ’bhūt |  iyanti nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvo duṣkarakoṭīnayutaśatasahasrāṇi karoti, ātmabhāvaparityāgāṃś ca karoti |  bahutaraṃ khalv api sa nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā imām anuttarāṃ samyaksaṃbodhimākāṅkṣamāṇo yaḥ pādāṅguṣṭhaṃ tathāgatacaityeṣvādīpayet |  ekāṃ hastāṅguliṃ pādāṅguliṃ vā ekāṅgaṃ vā bāhumādīpayet, bodhisattvayānasaṃprasthitaḥ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyābhisaṃskāraṃ prasavati |  na tveva rājyaparityāgānna priyaputraduhitṛbhāryāparityāgānna trisāhasramahāsāhasrīlokadhātoḥ savanasamudraparvatotsasarastaḍāgakūpārāmāyāḥ parityāgāt |  yaś ca khalu punar nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyo dānaṃ dadyāt, sa nakṣatrarājasaṃkusumitābhijña kulaputro vā kuladuhitā vā tāvat puṇyaṃ prasavati, yāvat sa kulaputro vā kuladuhitā vā yaḥ itaḥ saddharmapuṇḍarīkāddharmaparyāyādantaśaścatuṣpādikām api gāthāṃ dhārayet, imaṃ tasya bahutaraṃ puṇyābhisaṃskāraṃ vadāmi |  na tvevaṃ imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā dānaṃ dadatas tasya sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyaḥ || 
“爾時,諸菩薩、天、人、阿修羅等,見其無臂,憂惱悲哀而作是言: ‘此一切衆生憙見菩薩,是我等師,教化我者,  而今燒臂,身不具足。’  于時一切衆生憙見菩薩,於大衆中立此誓言:  ‘我捨兩臂,必當得佛金色之身,  若實不虛,令我兩臂還復如故。’  作是誓已,自然還復,由斯菩薩福德智慧淳厚所致。當爾之時,三千大千世界六種震動,天雨寶華,一切人、天得未曾有。”  佛告宿王華(009_0789_b)菩薩: “於汝意云何?一切衆生憙見菩薩,豈異人乎?    今藥王菩薩是也。  其所捨身布施,如是無量百千萬億那由他數。  “宿王華!若有發心欲得阿耨多羅三藐三菩提者,能燃手指,乃至足一指,  供養佛塔,勝以國城、妻子,及三千大千國土山林河池、諸珍寶物、而供養者,  若復有人,以七寶滿三千大千世界,供養於佛,及大菩薩、辟支佛、阿羅漢,是人所得功德,不如受持此法華經,乃至一四句偈,其福最多。 
Then, Nakshatrararâgasankusumitâbhigña, the entire assembly of Bodhisattvas and all great disciples, seeing the Bodhisattva Mahâsattva Sarvasattvapriyadarsana deprived of a limb, said, with tears in their eyes, weeping, crying, lamenting: The Bodhisattva Mahâsattva Sarvasattvapriyadarsana, our master and instructor,  is now deprived of a limb, deprived of one arm.   But the Bodhisattva Mahâsattva Sarvasattvapriyadarsana addressed those Bodhisattvas, great disciples, and angels in the following terms: Do not, young men of good family, weep, cry, lament at the sight of my being deprived of one arm.   All the Lords Buddhas who be, exist, live in the endless, limitless worlds in every direction of space, have I taken to witness. Before their face have I pronounced a vow of truth, and by that truth, by that word of truth shall I, after the sacrifice of my own arm in honour of the Tathâgata, have a body of gold colour.   By this truth, by this word of truth let this arm of mine become such as it was before, and let the great earth shake in six different ways, and let the angels in the sky pour down a rain of flowers.  No sooner, Nakshatrararâgasankusumitâbhigña, had the Bodhisattva Mahâsattva Sarvasattvapriyadarsana made that vow of truth, than the whole triple macrocosm was shaken in six different ways , and from the sky aloft fell a great rain of flowers.   The arm of the Bodhisattva Mahâsattva Sarvasattvapriyadarsana became again as it was before, and that by the power of knowledge and by the power of pious merit belonging to that Bodhisattva Mahasattva.   Perhaps, Nakshatrararâgasankusumitâbhigña, thou wilt have some doubt, uncertainty or misgiving, (and think) that the Bodhisattva Mahâsattva Sarvasattvapriyadarsana at that time, and that epoch, was another.  But do not think so;  for the Bodhisattva Mahâsattva Bhaishagyarâga here was at that time, and that epoch, the Bodhisattva Mahâsattva Sarvasattvapriyadarsana.   So many hundred thousand myriads of kolis of difficult things, Nakshatrararâgasankusumitâbhigña, and sacrifices' of his body does this Bodhisattva Mahâsattva Sarvasattvapriyadarsana accomplish.   Now, Nakshatrararâgasankusumitâbhigña, the young man or young lady of good family striving in the Bodhisattva vehicle towards the goal and longing for supreme, perfect enlightenment, who at the Tathâgata-shrines shall burn a great toe,   a finger, a toe, or a whole limb, such a young man or young lady of good family, I assure thee, shall produce far more pious merit,   far more than results from giving up a kingdom, sons, daughters, and wives, the whole triple world with its woods, oceans, mountains, springs, streams, tanks, wells, and gardens.  And, Nakshatrararâgasankusumitâbhigña, the young man or young lady of good family, striving in the Bodhisattva-vehicle for the goal, who after filling with the seven precious substances this whole triple world should give it in alms to all Buddhas, Bodhisattvas, disciples, Pratyekabuddhas, that young man or young lady of good family, Nakshatrararâgasankusumitâbhigña, does not produce so much pious merit as a young man or young lady of good family who shall keep, were it but a single verse from this Dharmaparyâya of the Lotus of the True Law.  I positively declare that the accumulation of merit of the latter is greater than if a person, after filling the whole triple world with the seven precious substances, bestows it in alms on all Buddhas, Bodhisattvas, disciples, or Pratyekabuddhas. 
tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣām utsasarastaḍāgānāṃ mahāsamudro mūrdhaprāptaḥ, evam eva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānām ayaṃ saddharmapuṇḍarīko dharmaparyāyo mūrdhaprāptaḥ |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ kālaparvatānāṃ cakravālānāṃ mahācakravālānāṃ ca sumeruḥ parvatarājo mūrdhaprāptaḥ, evam eva nakṣatrarājasaṃkusumitābhijña (241,1) ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāṃ rājā mūrdhaprāptaḥ |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ nakṣatrāṇāṃ candramāḥ prabhākaro ’graprāptaḥ, evam eva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānām ayaṃ saddharmapuṇḍarīko dharmaparyāyaś candrakoṭīnayutaśatasahasrātirekaprabhākaro ’graprāptaḥ |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sūryamaṇḍalaṃ sarvaṃ tamondhakāraṃ vidhamati, evam eva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvākuśalatamondhakāraṃ vidhamati |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña trāyastriṃśānāṃ devānāṃ śakro devānām indraḥ, evam eva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānām indraḥ |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña brahmā sahāṃpatiḥ sarveṣāṃ brahmakāyikānāṃ devānāṃ rājā brahmaloke pitṛkāryaṃ karoti, evam eva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ sattvānāṃ śaikṣāśaikṣāṇāṃ ca sarvaśrāvakāṇāṃ pratyekabuddhānāṃ bodhisattvayānasaṃprasthitānāṃ ca pitṛkāryaṃ karoti |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarvabālapṛthagjanānatikrāntaḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddhaś ca, evam eva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvāṃs tathāgatabhāṣitān sūtrāntānatikramya abhyudgato mūrdhaprāpto veditavyaḥ |  te ’pi nakṣatrarājasaṃkusumitābhijña sattvā mūrdhaprāptā veditavyāḥ, ye khalv imaṃ sūtrarājaṃ dhārayiṣyanti |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarvaśrāvakapratyekabuddhānāṃ bodhisattvo ’gra ākhyāyate, evam eva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sutrāntānām agra ākhyāyate |  tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ śrāvakapratyekabuddhabodhisattvānāṃ tathāgato dharmarājaḥ paṭṭabaddhaḥ, evam eva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyas tathāgatabhūto bodhisattvayānasaṃprasthitānām |  trātā khalv api nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvasattvānāṃ sarvabhayebhyaḥ, vimocakaḥ sarvaduḥkhebhyaḥ |  taḍāga iva tṛṣitānām agniriva śītārtānāṃ cailam iva nagnānāṃ sārthavāha iva vaṇijānāṃ māteva putrāṇāṃ nauriva pāragāmināṃ iva āturāṇāṃ dīpa iva tamondhakārāvṛtānāṃ ratnam iva dhanārthināṃ cakravartīva sarvakoṭṭarājānāṃ samudra iva saritāmulkeva sarvatamondhakāravidhamanāya |  evam eva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvaduḥkhapramocakaḥ sarvavyādhicchedakaḥ sarvasaṃsārabhayabandhanasaṃkaṭapramocakaḥ |  yena cāyaṃ nakṣatrarājasaṃkusumitābhijña saddharmapuṇḍarīko dharmaparyāyaḥ śruto bhaviṣyati, yaś ca likhati, yaś ca lekhayati, eṣāṃ nakṣatrarājasaṃkusumitābhijña puṇyābhisaṃskārāṇāṃ bauddhena jñānena na śakyaṃ paryanto ’dhigantum, yāvantaṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaviṣyati |  ya imaṃ dharmaparyāyaṃ dhārayitvā vācayitvā vā deśayitvā vā śrutvā vā likhitvā (242,1) vā pustakagataṃ vā kṛtvā satkuryāt gurukuryānmānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākavaijayantībhir vādyavastrāñjalikarm abhir vā ghṛtapradīpair vā gandhatailapradīpair vācampakatailapradīpair vā sumanātailapradīpair vā pāṭalatailapradipair vā vārṣikatailapradīpair vā navamālikātailapradīpair vā bahuvidhābhiś ca pūjābhiḥ satkāraṃ kuryād gurukāraṃ kuryāt mānanāṃ kuryāt pūjanāṃ kuryāt, bahu sa nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati ya imaṃ bhaiṣajyarājapūvayogaparivartaṃ dhārayiṣyati vācayiṣyati śroṣyati |  sacet punar nakṣatrarājasaṃkusumitābhijña mātṛgrāma imaṃ dharmaparyāyaṃ śrutvā udgahīṣyati dhārayiṣyati tasya sa eva paścimaḥ strībhāvo bhaviṣyati |  yaḥ kaścinnakṣatrarājasaṃkusumitābhijña imaṃ bhaiṣajyarājapūrvayogaparivartaṃ paścimāyāṃ pañcāśatyāṃ śrutvā mātṛgrāmaḥ pratipatsyate sa khalv ataścyutaḥ sukhāvatyāṃ lokadhātāvupapatsyate yasyāṃ sa bhagavān amitāyus tathāgato ’rhan samyaksaṃbuddho bodhisattvagaṇaparivṛtastiṣṭhati dhriyate yāpayati |  sa tasyāṃ padmagarbhe siṃhāsane niṣaṇṇa upapatsyate |  na ca tasya rāgo vyābādhiṣyate, na dveṣo na moho na māno na mātsaryaṃ na krodho na vyāpādaḥ |  sahopapannāś ca pañcābhijñāḥ pratilapsyate |  anutpattikadharmakṣāntiṃ ca pratilapsyate |  anutpattikadharmakṣāntipratilabdhaḥ sa khalu punar nakṣatrarājasaṃkusumitābhijña bodhisattvo mahāsattvo dvāsaptatigaṅgānadīvālikāsamāṃs tathāgatān drakṣyati |  tādṛśaṃ cāsya cakṣurindriyaṃ pariśuddhaṃ bhaviṣyati, yena cakṣurindriyeṇa pariśuddhena tān buddhān bhagavato drakṣyati |  te cāsya buddhā bhagavantaḥ sādhukāramanupradāsyanti - sādhu sādhu kulaputra, yattvayā saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śrutvā tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane uddiṣṭaṃ svādhyāyitaṃ bhāvitaṃ cintitaṃ manasi kṛtaṃ parasattvānāṃ ca saṃprakāśitam, ayaṃ te kulaputra puṇyābhisaṃskāro na śakyamagninā dagdhuṃ nodakena hartum |  ayaṃ te kulaputra puṇyābhisaṃskāro na śakyaṃ buddhasahesreṇāpi nirdeṣṭum |  vihatamārapratyarthikastvaṃ kulaputra uttīrṇabhayasaṃgrāmo marditaśatrukaṇṭakaḥ |  buddhaśatasahasrādhiṣṭhito ’si |  na tava kulaputra sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadṛśo vidyate tathāgatamekaṃ vinirmucya |  nānyaḥ kaścicchrāvako vā pratyekabuddho vā bodhisattvo vā yastvāṃ śaktaḥ puṇyena vā prajñayā vā samādhinā vā abhibhavitum |  evaṃ jñānabalādhānaprāptaḥ sa nakṣatrarājasaṃkusumitābhijña bodhisattvo bhaviṣyati || 
“宿王華!譬如一切川流江河,諸水之中海爲第一;此法華經亦復如是,於諸如來所說經中,最爲深大。  又如土山、黑山、小鐵圍山、大鐵圍山及十寶山,衆山之中,須彌山爲第一;此法華經亦復如是,於諸經中最爲其上。  又如衆星之中,月天子最爲第一;此法華經亦復如是,於千萬億種諸經法中,最爲照明。  又如日天子能除諸闇;此經亦復如是,能破一切不善之闇。  又如諸小王中,轉輪聖王最爲第一;此經亦復如是,於衆經中最爲其尊。又(009_0789_c)如帝釋、於三十三天中王,此經亦復如是,諸經中王。  又如大梵天王,一切衆生之父;此經亦復如是,一切賢聖,學、無學,及發菩薩心者之父。  又如一切凡夫人中,須陁洹、斯陁含、阿那含、阿羅漢、辟支佛爲第一;此經亦復如是,一切如來所說、若菩薩所說、若聲聞所說,諸經法中,最爲第一。  有能受持是經典者,亦復如是,於一切衆生中、亦爲第一。  一切聲聞、辟支佛中,菩薩爲第一;此經亦復如是,於一切諸經法中,最爲第一。  如佛爲諸法王;此經亦復如是,諸經中王。  “宿王華!此經能救一切衆生者,此經能令一切衆生離諸苦惱,  此經能大饒益一切衆生,充滿其願。如淸涼池!能滿一切諸渴乏者,如寒者得火,如裸者得衣,如商人得主,如子得母,如渡得舩,如病得醫,如暗得燈,如貧得寶,如民得王,如賈客得海,如炬除暗;  此法華經亦復如是,能令衆生離一切苦、一切病痛,能解一切生死之縛。  若人得聞此法華經,若自書、若使人書,所得功德,(009_0790_a)以佛智慧籌量多少,不得其邊。  若書是經卷,華、香、瓔珞、燒香、末香、塗香、幡蓋、衣服,種種之燈——酥燈、油燈、諸香油燈、瞻蔔油燈、須曼那油燈、波羅羅油燈、婆利師迦油燈、那婆摩利油燈——供養,所得功德,亦復無量。“宿王華!若有人聞是藥王菩薩本事品者,亦得無量無邊功德。  若有女人聞是藥王菩薩本事品,能受持者,盡是女身,後不復受。  若如來滅後後五百歲中,若有女人聞是經典,如說修行。於此命終,卽往安樂世界,阿彌陁佛、大菩薩衆,圍繞住處,  生蓮華中,寶座之上,  不復爲貪欲所惱,亦復不爲瞋恚愚癡所惱,亦復不爲憍慢嫉妒諸垢所惱,  得菩薩神通、  無生法忍。  是忍已,眼根淸淨,以是淸淨眼根,見七百萬二千億那由他恒河沙等諸佛如來。  是時諸佛遙共讚言: ‘善哉,善哉!善男子!汝能於釋迦牟尼佛法中,受持讀誦思惟是經,爲他人說,所得福德無量無邊,火不能燒,水不能漂,  汝之功德,千佛共說不能令盡。  汝今已能破諸魔賊,(009_0790_b)壞生死軍,諸餘怨歒皆悉摧滅。  善男子!百千諸佛,以神通力共守護汝,  於一切世閒天、人之中無如汝者,唯除如來,  其諸聲聞、辟支佛、乃至菩薩,智慧禪定無有與汝等者。’  宿王華!此菩薩成就如是功德智慧之力。 
Just as the great ocean, Nakshatrararâgasankusumitâbhigña, surpasses all springs, streams, and tanks, so, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law surpasses all Sûtras spoken by the Tathâgata.   just as the Sumeru, the king of mountains, Nakshatrararâgasankusumitâbhigña, all elevations at the cardinal points, horizon circles and great horizons, So, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law surpasses as a king all the Sûtrântas spoken by the Tathagâta.  As the moon, Nakshatrararâgasankusumitâbhigña, as a luminary, takes the first rank amongst the whole of the asterisms, so, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law ranks first amongst all Sûtrantas spoken by the Tathâgata, though it surpasses hundred thousands of myriads of kotis of moons.  As the orb of the sun, Nakshatrararâgasankusumitâbhigña, dispels gloomy darkness, so, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law dispels all the gloomy darkness of unholy works.   As Indra, Nakshatrararâgasankusumitâbhigña, is the chief of the gods of paradise, so, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law is the chief of Sûtrântas spoken by the Tathâgata.   As Brahma Sahâmpati, Nakshatrararâgasankusumitâbhigña, is the king of all Brahmakayika gods and exercises the function of a father in the Brahma world, so, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law exercises the function of a father to all beings, whether under training or past it, to all disciples, Pratyekabuddhas, and those who in the Bodhisattva-vehicle are striving for the goal.   As the Srotaâpanna, Nakshatrararâgasankusumitâbhigña, as well as the Sakridagâmin, Anâgamin, Arhat, and Pratyekabuddha, excels the ignorant people and the profanum vulgus, so, Nakshatrararâgasankusumitâbhigña, the Dharmaparyâya of the Lotus of the True Law must be held to excel and surpass all Sûtrântas spoken by the Tathâgata;   and such as shall keep this king of Sûtras, Nakshatrararâgasankusumitâbhigña, must be held to surpass others (who do not).   As a Bodhisattva is accounted superior to all disciples and Pratyekabuddhas, so, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law is accounted superior to all Sûtrantas spoken by the Tathâgata.  Even as the Tathâgata is the crowned king of the law of all disciples, Pratyekabuddhas, and Bodhisattvas, so, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya is a Tathâgata in respect to those who in the vehicle of Bodhisattvas are striving to reach the goal.   This Dharmaparyâya of the Lotus of the True Law, Nakshatrararâgasankusumitâbhigña, saves all beings from all fear, delivers them from all pains.  It is like a tank for the thirsty, like a fire for those who suffer from cold, like a garment for the naked, like the caravan leader for the merchants, like a mother for her children, like a boat for those who ferry over, like a leech for the sick, like a lamp for those who are wrapt in darkness, like a jewel for those who want wealth, like the ocean for the rivers, like a torch for the dispelling of darkness.  So, Nakshatrararâgasankusumitâbhigña, this Dharmaparyâya of the Lotus of the True Law delivers from all evils, extirpates all diseases, releases from the narrow bonds of the mundane whirl.   And he who shall hear this Dharmaparyâya of the Lotus of the True Law, who shall write it and cause it to be written, will produce an accumulation of pious merit the term of which is not to be arrived at even by Buddha-knowledge; so great is the accumulation of pious merit that will be produced by a young man of good family or a young lady  who after teaching or learning it, writing it or having it collected into a volume, shall honour, respect, venerate, worship it with flowers, incense, fragrant garlands, ointment, powder, umbrellas, flags, banners, triumphal streamers, with music, with joining of hands, with lamps burning with ghee, scented oil, Kampaka oil, jasmine oil, trumpet-flower oil, Vârshika oil or double jasmine oil. Great will be the pious merit, Nakshatrararâgasankusumitâbhigña, to be produced by a young man of good family or a young lady striving to reach the goal in the Bodhisattva-vehicle, who shall keep this chapter of the Ancient Devotion of Bhaishagyarâga, who shall read and learn it.  And, Nakshatrarâga, should a female, after hearing this Dharmaparyâya, grasp and keep it, then this existence will be her last existence as a woman.   Any female, Nakshatrararâgasankusumitâbhigña, who in the last five hundred years of the millennium shall hear and penetrate this chapter of the Ancient Devotion of Bhaishagyarâga, will after disappearing from earth be (re)born in the world Sukhâvatî, where the Lord Amitâyus, the Tathâgata, &c., dwells, exists, lives surrounded by a host of Bodhisattvas.   There will he (who formerly was a female) appear seated on a throne consisting of the interior of a lotus;  no affection, no hatred, no infatuation, no pride, no envy, no wrath, no malignity will vex him.  With his birth he will also receive the five transcendent faculties,   as well as the acquiescence in the eternal law,   and, once in possession thereof, Nakshatrararâgasankusumitâbhigña, he as a Bodhisattva Mahâsattva will see Tathâgatas equal to the sands of seventy-two rivers Ganges.   So perfect will be his organ of sight that by means thereof he shall see those Lords Buddhas,   which Lords Buddhas will applaud him (and say): Well done, well done, young man of good family, that after hearing this Dharmaparyâya of the Lotus of the True Law which has been promulgated by the spiritual proclamation of the Lord Sakyamuni, the Tathâgata, &c., thou hast studied, meditated, examined, minded it, and expounded it to other beings, other persons. This accumulation of thy pious merit, young man of good family, cannot be burnt by fire, nor swept away by water.   Even a thousand Buddhas would not be able to determine this accumulation of thy pious merit, young man of good family.   Thou hast subdued the opposition of the Evil One, young man of good family. Thou, young man of good family, hast victoriously emerged from the battle of mundane existence, hast crushed the enemies annoying thee.   Thou, young man of good family, hast been superintended by thousands of Buddhas;  Thou, young man of good family, hast been superintended by thousands of Buddhas; thine equal, young man of good family, is not to be found in the world, including the gods, with the only exception of the Tathâgata;  there is no other, be he disciple, Pratyekabuddba, or Bodhisattva, able to surpass thee in pious merit, knowledge, wisdom or meditation.   Such a power of knowledge, Nakshatrararâgasankusumitâbhigña, will be acquired by that Bodhisattva. 
yaḥ kaścinnakṣatrarājasaṃkusumitābhijña imaṃ bhaiṣajyarājapūrvayogaparivartaṃ bhāṣyamāṇaṃ śrutvā sādhukāramanupradāsyati, tasyotpalagandho mukhādvāsyati, gātrebhyaś cāsya candanagandho bhaviṣyati |  ya iha dharmaparyāye sādhukāraṃ dāsyati, tasyema evaṃrūpā dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti, (243,1) ye mayaitarhi nirdiṣṭāḥ |  tasmāttarhi nakṣatrarājasaṃkusumitābhijña anuparindāmyahamimaṃ sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya pūrvayogaparivartam, yathā paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ vartamānāyāmasmin jambudvīpe pracaret, nāntardhānaṃ gacchet, na ca māraḥ pāpīyānavatāraṃ labhet, na mārakāyikā devatāḥ, na nāgā na yakṣā na gandharvā na kumbhāṇḍā avatāraṃ labheyuḥ |  tasmāttarhi nakṣatrarājasaṃkusumitābhijña adhitiṣṭhāmīmaṃ dharmaparyāyamasmin jambudvīpe |  bhaiṣajyabhūto bhaviṣyati glānānāṃ sattvānāṃ vyādhispṛṣṭānām |  imaṃ dharmaparyāyaṃ śrutvā vyādhiḥ kāye na kramiṣyati, na jarā nākālamṛtyuḥ |  sacet punar nakṣatrarājasaṃkusumitābhijña yaḥ kaścid bodhisattvayānasaṃprasthitaḥ paśyedevaṃrūpaṃ sūtrāntadhārakaṃ bhikṣum, taṃ candanacūrṇair nīlotpalair abhyakiret, abhyavakīrya caivaṃ cittam utpādayitavyam - gamiṣyatyayaṃ kulaputro bodhimaṇḍam |  grahīṣyatyayaṃ tṛṇāni |  prajñapayiṣyatyayaṃ bodhimaṇḍe tṛṇasaṃstaram |  kariṣyatyayaṃ mārayakṣaparājayam |  prapūrayiṣyatyayaṃ dharmaśaṅkham |  parāhaniṣyatyayaṃ dharmabherīm |  uttariṣyatyayaṃ bhavasāgaram |  evaṃ nakṣatrarājasaṃkusumitābhijña tena bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā evaṃrūpaṃ sūtrāntadhārakaṃ bhikṣuṃ dṛṣṭvā evaṃ cittam utpādayitavyam - ityetādṛśāścāsya guṇānuśaṃsā bhaviṣyanti yādṛśās tathāgatena nirdiṣṭāḥ || 
若有人聞是藥王菩薩本事品,能隨喜讚善者,是人現世口中常出靑蓮華香,身毛孔中常出牛頭栴檀之香,  所得功德,如上所說。  是故,宿王華!以此藥王菩薩本事品囑累於汝。我滅度後後五百歲中,廣宣流布於閻浮提,無令斷絕,惡魔、魔民、諸天、龍、夜叉、鳩槃茶等,得其便也。  宿王華!汝當以神通之力守護是經。  所以者何?此經則爲閻浮提人,  病之良藥。若人有病,得聞是經,病卽消滅,不老不死。  宿王華!汝若見有受持是經者,應以靑蓮花盛滿末香,供散其上。散已,作是念言: ‘此人不久必當取草坐於道場,  破諸魔軍,  當吹法螺、  擊大法鼓,  度脫一切衆生老病死海。’  是故求佛道者、見有受持是經典人,應當如是生恭敬心。” 
Any one, Nakshatrararâgasankusumitâbhigña, who on hearing this chapter of the ancient devotion of Bhaishagyarâga approves it, will emit from his mouth a breath sweet as of the lotus, and from his limbs a fragrance as of sandal-wood.  Such temporal advantages as I have just now indicated will belong to him who approves this Dharmaparyâya.   On that account then, Nakshatrararâgasankusumitâbhigña, I transmit to thee this chapter of the Ancient Devotion of the Bodhisattva Mahâsattva Sarvasattvapriyadarsana, that at the end of time, the last period, in the latter half of the millennium it may have course here in Gambudvipa and not be lost; that neither Mâra the Fiend, nor the celestial beings called Mârakâyikas, Nâgas, goblins, imps may find the opportunity of hurting it.  Therefore, Nakshatrararâgasankusumitâbhigña, I bequeath this Dharmaparyâya;   it is to be like a medicament for sick and suffering creatures in Gambudvîpa.   No sickness shall overpower him who has heard this Dharmaparyâya, no decrepitude, no untimely death.  Whenever a person striving to reach the goal in the vehicle of Bodhisattvas happens to see such a monk as keeps this Sûtrânta, then he should strew him with sandalpowder and blue lotuses, and reflect thus: This young man of good family is going to reach the terrace of enlightenment;  he will spread the bundle of grass on the terrace of enlightenment;   he will put to flight the party of Mâra,  blow the conch trumpet of the law,   beat the drum of the law,  cross the ocean of existence.  Thus, Nakshatrararâgasankusumitâbhigña, should a young man of good family, striving to reach the goal in the vehicle of Bodhisattva, reflect when seeing a monk who keeps this Sûtra, and he will acquire such advantages as have been indicated by the Tathâgata. 
asmin khalu punar bhaiṣajyapūrvayogaparivarte nirdiśyamāne caturaśītīnāṃ bodhisattvasahasrāṇāṃ sarvarutakauśalyānugatāyā dhāraṇyāḥ pratilambho ’bhūt |  sa ca bhagavān prabhūtaratnas tathāgato ’rhan samyaksaṃbuddhaḥ sādhukāramadāt - sādhu sādhu nakṣatrarājasaṃkusumitābhijña, yatra hi nāma tvamevamacintyaguṇadharmas tathāgatena nirdiṣṭaḥ, tvaṃ cācintyaguṇadharmasamanvāgataṃ tathāgataṃ paripṛcchasīti || 
說(009_0790_c)是藥王菩薩本事品時,八萬四千菩薩得解一切衆生語言陁羅尼。  多寶如來於寶塔中讚宿王華菩薩言: “善哉,善哉!宿王華!汝成就不可思議功德,乃能問釋迦牟尼佛如此之事,利益無量一切衆生。” 
While this chapter of the Ancient Devotion of Bhaishagyarâga was being expounded, eighty-four thousand Bodhisattvas attained the spell connected with skill in all sounds.  And the Lord Prabhûtaratna, the Tathâgata, &c., intimated his approval (by saying): Well done, well done, Nakshatrararâgasankusumitâbhigña; thou hast done well in thus questioning the Tathâgata, who is endowed with such inconceivable qualities and properties. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye bhaiṣajyarājapūrvayogaparivarto nāma dvāviṃśatimaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login