You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(264,1)26: samantabhadrotsāhanaparivartaḥ | 
(009_0798_c)普賢菩薩勸發品第二十八 
CHAPTER XXVI
ENCOURAGEMENT OF SAMANTABHADRA 
atha khalu samantabhadro bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi gaṇanāsamatikrāntair bodhisattvair mahāsattvaiḥ sārdhaṃ parivṛtaḥ puraskṛtaḥ prakampadbhiḥ kṣetrai pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, mahatā bodhisattvānubhāvena mahatyā bodhisattvavikurvayā mahatyā bodhisattvaddharyā mahata bodhisattvamāhātmyena mahatā bodhisattvasamāhitena mahatā bodhisattvatejasā jājvalyamānena, mahatā bodhisattvayānena, mahatā bodhisattvaprātihāryeṇa, mahadbhir devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ parivṛtaḥ puraskṛtaḥ evamacintyair ṛddhiprātihāryaiḥ samantabhadro bodhisattvo mahāsattva imāṃ lokadhātuṃ saṃprāptaḥ |  sa yenagṛdhrakūṭaḥ parvatarājaḥ yena ca bhagavāṃs tenopasaṃkrāmat |  upasaṃkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya bhagavantam etad avocat  - ahaṃ bhagavaṃs tasya bhagavato ratnatejobhyudgatarājasya tathāgatasya buddhakṣetrādihāgataḥ iha bhagavan sahāyāṃ lokadhātāvayaṃ saddharmapuṇḍarīko dharmaparyāyo deśyata iti |  tamahaṃ śravaṇāyāgato bhagavataḥ śākyamunes tathāgatasya sakāśam |  amūni ca bhagavannetāvanti bodhisattvaśatasahasrāṇi imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śravaṇāyāgatāni |  tatsādhu bhagavān deśayatu tathāgato ’rhan samyaksaṃbuddha imaṃ saddharmapuṇḍārīkaṃ dharmaparyāyameṣāṃ bodhisattvānāṃ mahāsattvānāṃ vistareṇa |  evam ukte bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvam etad avocat  - uddhaṭitajñā hi kulaputra ete bodhisattvā mahāsattvāḥ |  api tvayaṃ saddharmapuṇḍarīko dharmaparyāyo yaduta asaṃbhinnatathatā |  te bodhisattvā āhuḥ - evametad bhagavan, evametatsugata |  atha khalu yāstasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikāś ca saṃnipatitāḥ, tāsāṃ saddharmapuṇḍarīke dharmaparyāye pratiṣṭhāpanārthaṃ punar api bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvam etad avocat  - caturbhiḥ kulaputra dharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati |  katamaiścaturbhiḥ?  yaduta buddhair bhagavadbhir adhiṣṭhito bhaviṣyati, avaropitakuśalamūlaś ca bhaviṣyati, nirayarāśivyavasthitaś ca bhaviṣyati, sarvasattvaparitrāṇārtham anuttarāyāṃ samyaksaṃbodhau cittam utpādayiṣyati |  ebhiḥ kulaputra caturbhir dharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati || 
爾時普賢菩薩,以自在神通力,威德名聞,與大菩薩無量無邊不可稱數,從東方來。所經諸國,普皆震動,雨寶蓮華,作無量百千萬億種種伎樂。又與無數諸天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人等,大衆圍繞,各現威德神通之力,到娑婆世界耆闍崛山中,  頭面禮釋迦牟尼佛,右繞七帀,白佛言:  “世尊,我於寶威德上王佛國,遙聞此娑婆世界說法華經,  與無量無邊百千萬億諸菩薩衆共來聽受,  唯願世尊當爲說之。若善男子、善女人,於如來滅後,云何能得是法華經?”  佛告普賢菩薩:  “若善男子、善女人,成就四法,於如來滅後,當得是法華經:  一者、爲諸佛護念,二者、殖衆德本,三者、入正定聚,四者、發救一切衆生之心。  善男子、善女人,如是成就四法,於如來滅後,必得是經。” 
Thereupon the Bodhisattva Mahâsattva Samantabhadra, in the east, surrounded and followed by Bodhisattvas Mahâsattvas surpassing all calculation, amid the stirring of fields, a rain of lotuses, the playing of hundred thousands of myriads of kotis of musical instruments, proceeded with the great pomp of a Bodhisattva, the great display of transformations proper to a Bodhisattva, the great magnificence of a Bodhisattva, the great power of a Bodhisattva, the great lustre of a glorious Bodhisattva, the great stately march of a Bodhisattva, the great miraculous display of a Bodhisattva, a great phantasmagorical sight of gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human, who, produced by his magic, surrounded and followed him; Samantabhadra, then, the Bodhisattva, amid such inconceivable miracles worked by magic, arrived at this Saha-world.  He went up to the place of the Lord on the Gridhrakûta, the king of mountains,  and on approaching he humbly saluted the Lord's feet, made seven circumambulations from left to right, and said to the Lord:   I have come hither, O Lord, from the field of the Lord Ratnategobhyudgata, the Tathâgata, &c., as I am aware, Lord, that here in the Saha-world is taught the Dharmaparyâya of the Lotus of the True Law,  to hear which from the mouth of the Lord Sâkyamuni I have come  accompanied by these hundred thousands of Bodhisattvas Mahâsattvas.   May the Lord deign to expound, in extension, this Dharmaparyâya of the Lotus of the True Law to these Bodhisattvas Mahâsattvas.   So addressed, the Lord said to the Bodhisattva Mahâsattva Samantabhadra:   These Bodhisattvas, young man of good family, are, indeed, quick of understanding,  but this is the Dharmaparyâya of the Lotus of the True Law, that is to say, an unmixed truth.  The Bodhisattvas exclaimed: Indeed Lord; indeed, Sugata.   Then in order to confirm, in the Dharmaparyâya of the Lotus of the True Law, the females among the monks, nuns, and lay devotees assembled at the gathering, the Lord again spoke to the Bodhisattva Mahâsattva Samantabhadra:   This Dharmaparyâya of the Lotus of the True Law, young man of good family, shall be entrusted to a female if she be possessed of four requisites,  to wit: she shall stand under the superintendence of the Lords Buddhas; she shall have planted good roots; she shall keep steadily to the mass of disciplinary regulations; she shall, in order to save creatures, have the thoughts fixed on supreme and perfect enlightenment.   These are the four requisites, young man of good family, a female must be possessed of, to whom this Dharmaparyâya of the Lotus of the True Law is to be entrusted. 
atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantam etad avocat  - ahaṃ bhagavan paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāṃ rakṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi, yathā na kaścitteṣāṃ dharmabhāṇakānām avatāraprekṣī avatāragaveṣī avatāraṃ lapsyate |  na māraḥ pāpīyānavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate, na māraputrā na mārakāyikā devaputrā na mārakanyā na mārapārṣadyā yāvanna bhūyo māraparyutthito bhaviṣyati |  na devaputrā na yakṣā na pretā na pūtanā na kṛtyā na vetālāstasya dharmabhāṇakasyāvatāraprekṣiṇo ’vatāragaveṣiṇo ’vatāraṃ lapsyante |  ahaṃ bhagavaṃs tasya dharmabhāṇakasya satatasamitaṃ nityakālaṃ rakṣāṃ (265,1) kariṣyāmi |  yadā ca sa dharmabhāṇako ’smin dharmaparyāye cintāyogamanuyuktaścaṃkramābhir ūḍho bhaviṣyati, tadāhaṃ bhagavaṃs tasya dharmabhāṇakasyāntike śvetaṣaḍdantaṃ gajarājam abhir uhya tasya dharmabhāṇakasya caṃkramakuṭīmupasaṃkramiṣyāmi bodhisattvagaṇaparivṛto ’sya dharmaparyāyasyārakṣāyai |  yadā punas tasya dharmabhāṇakasya asmin dharmaparyāye cintāyogamanuyuktasya sataḥ ito dharmaparyāyadantaśaḥ padavyañjanaṃ paribhraṣṭaṃ bhaviṣyati, tadāhaṃ tasmin śvetaṣaḍdante gajarāje ’bhir uhya tasya dharmabhāṇakasya saṃmukhamupadarśayitvā imaṃ dharmaparyāyamavikalaṃ pratyuccārayiṣyāmi |  sa ca dharmabhāṇako mamātmabhāvaṃ dṛṣṭvā imaṃ ca dharmaparyāyamavikalaṃ mamāntikācchrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, mama ca sahadarśanena samādhiṃ pratilapsyate, dhāraṇyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, koṭīśatasahasrāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, sarvarutakauśalyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate || 
爾時普賢菩薩白佛言:  “世尊!於後五百歲、濁惡世中,其有受持是經典者,我當守護,除其衰患,令得安隱,使無(009_0799_a)伺求得其便者,  若魔、若魔子、若魔女、若魔民、若爲魔所著者,  若夜叉、若羅剎、若鳩槃茶、若毘舍闍、若吉遮、若富單那、若韋陁羅等,諸惱人者,皆不得便。  是人若行、若立、讀誦此經,我爾時乘六牙白象王,與大菩薩衆俱詣其所,而自現身,供養守護,安慰其心,亦爲供養法華經故。\  是人若坐、思惟此經,爾時我復乘白象王現其人前,其人若於法華經有所忘失一句一偈,我當教之,與共讀誦,還令通利。  爾時受持讀誦法華經者,得見我身,甚大歡喜,轉復精進,以見我故,卽得三昧及陁羅尼,名爲旋陁羅尼、百千萬億旋陁羅尼、法音方便陁羅尼、得如是等陁羅尼。 
Then the Bodhisattva Mahâsattva Samantabhadra said to the Lord:  At the end of time, at the end of the period, in the second half of the millennium, I will protect the monks who keep this Satrânta; I will take care of their safety, avert blows [or punishment], and destroy poison, so that no one laying snares for those preachers may surprise them,  neither Mâra the Evil One, nor the sons of Mâra, the angels called Mârakâyikas, the daughters of Mâra, the followers of Mâra, and all other servitors to Mâra;  that no gods, goblins, ghosts, imps, wizards, spectres laying snares for those preachers may surprise them.   Incessantly and constantly, O Lord, will I protect such a preacher.   And when a preacher who applies himself to this Dharmaparyâya shall take a walk, then, O Lord, will I mount a white elephant with six tusks, and with a train of Bodhisattvas betake myself to the place where that preacher is walking, in order to protect this Dharmaparyâya.  And when that preacher, applying himself to this Dharmaparyâya, forgets, be it but a single word or syllable, then will I mount the white elephant with six tusks, show my face to that preacher, and repeat this entire Dharmaparyâya.   And when the preacher has seen my proper body and heard from me this entire Dharmaparyâya, he, content, in high spirits, ravished, rejoiced, joyful, and delighted, will the more do his utmost to study this Dharmaparyâya, and immediately after beholding me he will acquire meditation and obtain spells, termed the talisman of preservation, the talisman of hundred thousand kotis, and the talisman of skill in all sounds. 
ye ca bhagavan paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ bhikṣavo vā bhikṣūṇyo vā upāsakā vā upāsikā vā evaṃ sūtrāntadhārakā evaṃ sūtrāntalekhakā evaṃ sūtrāntamārgakā evaṃ sūtrāntavācakā ye paścime kāle paścime samaye paścimāyāṃ pañcaśatyāmasmin dharmaparyāye trisaptāhamekaviṃśatidivasāni caṃkramābhir ūḍhā abhiyuktā bhaviṣyanti, teṣām ahaṃ sarvasattvapriyadarśanamātmabhāvaṃ saṃdarśayiṣyāmi |  tam eva śvetaṃ ṣaḍdantaṃ gajarājam abhir uhya bodhisattvagaṇaparivṛtaḥ ekaviṃśatime divase teṣāṃ dharmabhāṇakānāṃ caṃkramamāgamiṣyāmi |  āgatya ca tān dharmabhāṇakān parisaṃharṣayiṣyāmi samādāpayiṣyāmi samuttejayiṣyāmi saṃpraharṣayiṣyāmi |  dhāraṇīṃ caiṣāṃ dāsyāmi, yathā te dharmabhāṇakā na kenaciddharṣaṇīyā bhaviṣyanti |  na caiṣāṃ manuṣyā vā amanuṣyā vā avatāraṃ lapsyante, na ca nāryo ’pasaṃhariaṣyanti |  rakṣāṃ caiṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi |  teṣāṃ vayaṃ bhagavan dharmabhāṇakānām imāni dhāraṇīpadāni dāsyāmi |  tāni bhagavan dhāraṇīpadāni |  tadyathā - 
“世尊!若後世後五百歲、濁惡世中,比丘、比丘尼、優婆塞、優婆夷,求索者、受持者、讀誦者、書寫者,欲修習是法華經,於三七日中,應一心精進。滿三七日已,我當乘六牙白象,與無量菩薩而自圍繞,以一切衆生所憙見身,現其人前,  而爲說法,示教利喜,  亦復與其陁羅尼呪,得是陁羅尼(009_0799_b)故,無有非人能破壞者,  亦不爲女人之所惑亂,  我身亦自常護是人。  唯願,世尊聽我說此陁羅尼呪。” 卽於佛前,而說呪曰: 
Again, Lord, the monks, nuns, male or female lay devotees, who at the end of time, at the end of the period, in the second half of the millennium, shall study this Dharmaparyâya, when walking for three weeks, (or) twenty-one days, to them will I show my body, at the sight of which all beings rejoice.   Mounted on that same white elephant with six tusks, and surrounded by a troop of Bodhisattvas, I shall on the twenty-first day betake myself to the place where the preachers are walking;  there I shall rouse, excite, and stimulate them,   and give them spells whereby those preachers shall become inviolable,  so that no being, either human or not human, shall be able to surprise them, and no women able to beguile them.   I will protect them, take care of their safety, avert blows, and destroy poison.  I will, besides, O Lord, give those preachers words of talismanic spells,     such as,  
adaṇḍe daṇḍapati daṇḍāvartani daṇḍakuśale daṇḍasudhāri sudhārapati buddhapaśyane sarvadhāraṇi āvartani saṃvartani saṃghaparīkṣite saṃghanirghātani dharmaparīkṣite sarvasattvarutakauśalyānugate siṃhavikrīḍite anuvarte vartani vartāli svāhā || 
“阿檀地途賣反一 檀陁婆地二 檀陁婆帝三 檀陁鳩舍隸四 檀陁修陁隸五 修陁隸六 修陁羅婆底七 佛馱波羶禰八 薩婆陁羅尼阿婆多尼九 薩婆婆沙阿婆多尼十 修阿婆多尼十一 僧伽婆履叉尼十二 僧伽涅伽陁尼十三 阿僧祇十四 僧伽波伽地十五 帝隸阿惰僧伽兜略盧遮反阿羅帝婆羅帝十六 薩婆僧伽三摩地伽蘭地十七 薩婆達磨修波利剎帝十八 薩婆薩埵樓馱憍舍略阿㝹伽地十九 辛阿毘吉利地帝二十 
Adande dandapati, dandâvartani dandakusale dandasudhâri dhâri sudhârapati, buddhapasyani dhârani, âvartani samvartani sanghaparîkshite sanghanirghâtani dharmaparîkshite sarvasattvarutakausalyânugate simhavikrîdite.  
imāni tāni bhagavan dhāraṇīpadāni yasya bodhisattvasya mahāsattvasya śrotrendriyasyāvabhāsamāgamiṣyanti, veditavyametat samantabhadrasya bodhisattvasya mahāsattvasyādhiṣṭhānam iti || 
“世尊!若有菩薩得聞是陁羅尼者,當知普賢神通之力,若法華經行閻浮提,有受持者,應作此念:‘皆是普賢威神之力。’ 
The Bodhisattva Mahâsattva, whose organ of hearing is struck by these talismanic words, Lord, shall be aware that the Bodhisattva Mahâsattva Samantabhadra is their ruling power. 
ayaṃ ca bhagavan saddharmapuṇḍarīko dharmaparyāyo ’smin jambudvīpe pracaramāṇo yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ hastagato bhaviṣyati, tair bhagavan dharmabhāṇakair evaṃ veditavyam - samantabhadrasya bodhisattvasya mahāsattvasyānubhāvena yadasmākamayaṃ dharmaparyāyo hastagataḥ samantabhadrasya bodhisattvasya mahāsattvasya tejasā |  samantabhadrasya bodhisattvasya (266,1) mahāsattvasya caryāyāste bhagavan sattvā lābhino bhaviṣyanti |  bahubuddhāvaropitakuśalamūlāś ca te sattvā bhaviṣyanti |  tathāgatapāṇiparimārjitamūrdhānaś ca te bhagavan sattvā bhaviṣyati |  ye idaṃ sūtraṃ likhiṣyanti dhārayiṣyanti, mama tair bhagavan priyaṃ kṛtaṃ bhaviṣyati |  ya idaṃ sūtraṃ likhisyanti, ye ca asyārtham anubhotsyante, likhitvā ca te bhagavannidaṃ sūtramitaścyutvā trāyastriṃśatāṃ devānāṃ sabhāgatāya upapatsyante, sahopapannānāṃ caiṣāṃ caturaśītirapsarasāṃ sahasrāṇyupasaṃkramiṣyanti |  bherīmātreṇa mukuṭena te devaputrāstāsāmapsarasāṃ madhye sthāsyanti |  īdṛśaḥ kulaputrā imaṃ dharmaparyāyaṃ likhitvā puṇyaskandhaḥ |  kaḥ punar vādo ye etamuddekṣyanti svādhyāyiṣyanti cintayiṣyanti manasi kariṣyanti |  tasmāttarhi kulaputrāḥ satkṛtya ayaṃ saddharmapuṇḍarīko dharmaparyāyo likhitavyaḥ, sarvadetaḥ samanvāhṛtya |  yaś ca avikṣiptena manasikāreṇa likhiṣyati, tasya buddhasahasraṃ hastamupanāmayiṣyati, maraṇakāle cāsya buddhasahasraṃ saṃmukhamupadarśanaṃ kariṣyati |  na ca durgativinipātagāmī bhaviṣyati |  itaścyutaś ca tuṣitānāṃ devānāṃ sabhāgatāyopapatsyate, yatra sa maitreyo bodhisattvo mahāsattvastiṣṭhati, dvātriṃśadvaralakṣaṇo bodhisattvasattvagaṇaparivṛto ’psaraḥkoṭīnayutaśatasahasrapuraskṛto dharmaṃ deśayati |  tasmāttarhi kulaputrāḥ paṇḍitena kulaputreṇa vā kuladuhitā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ satkṛtya likhitavyaḥ satkṛtyoddeṣṭavyaḥ, satkṛtya svādhyāyitavyaḥ, satkṛtya manasikartavyaḥ |  imaṃ kulaputrā dharmaparyāyaṃ likhitvā uddiśya svādhyāyitvā bhāvayitvā manasikṛtvā evamaprameyā guṇā bhaviṣyanti |  tasmāttarhi tena paṇḍitena bhagavan kulaputreṇa vā kuladuhitrā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyo dhārayitavyaḥ |  etāvantasteṣāṃ guṇānuśaṃsā bhaviṣyanti |  tasmāttarhi bhagavan aham api tāvad imaṃ dharmaparyāyamadhiṣṭhāsyāmi, yathā bhagavan mamādhiṣṭhānena ayaṃ dharmaparyāyo ’smin jambudvīpe pracariṣyati || 
若有受持、讀誦,正憶念,解其義趣,如說修行,當知是人行普賢行,  於無量無邊諸佛所深種善根,  爲諸如來手摩其頭。  若但書寫,是人命終,當生忉利天上,是時八萬四千天女(009_0799_c)作衆伎樂而來迎之,  其人卽著七寶冠,於婇女中娛樂快樂;  何況受持、讀誦,正憶念,解其義趣,如說修行。  若有人受持、讀誦,解其義趣,是人命終,爲千佛授手,  令不恐怖,不墮惡趣,  卽往兜率天上彌勒菩薩所。彌勒菩薩,有三十二相大菩薩衆所共圍繞,有百千萬億天女眷屬,而於中生,有如是等功德利益。  是故智者,應當一心自書、若使人書,受持、讀誦,正憶念,如說修行。    “世尊!我今以神通力故,守護是經,於如來滅後閻浮提內,廣令流布,使不斷絕。” 
Further, Lord, the Bodhisattvas Mahâsattvas to whom this Dharmaparyâya of the Lotus of the True Law shall be entrusted, as long as it continues having course in Gambudvîpa, those preachers, Lord, should take this view: It is owing to the power and grandeur of the Bodhisattva Mahâsattva Samantabhadra that this Dharmaparyâya has been entrusted to us.   Those creatures who shall write and keep this Sûtra, O Lord, are to partake of the course of duty of the Bodhisattva Mahâsattva Samantabhadra;  they will belong to those who have planted good roots under many Buddhas,   O Lord, and whose heads are caressed by the hands of the Tathâgata.   Those who shall write and keep this Sûtra, O Lord, will afford me pleasure.   Those who shall write this Sûtra, O Lord, and comprehend it, shall, when they disappear from this world, after having written it, be reborn in the company of the gods of paradise, and at that birth shall eighty-four thousand heavenly nymphs immediately come near them.  Adorned with a high crown, they shall as angels dwell amongst those nymphs.   Such is the mass of merit resulting from writing this Dharmaparyâya;   how much greater will be the mass of merit reaped by those who recite, study, meditate, remember it!  Therefore, young men of good family, one ought to honour this Dharmaparyâya of the Lotus of the True Law, and write it with the utmost attention.   He who writes it with undistracted attention shall be supported by the hands of a thousand Buddhas, and at the moment of his death he shall see another thousand of Buddhas from face to face.  He shall not sink down into a state of wretchedness,   and after disappearing from this world he shall enter the company of the Tushita-gods, where the Bodhisattva Mahâsattva Maitreya is residing, and where, marked by the thirty-two sublime characteristics, surrounded by a host of Bodhisattvas, and waited upon by hundred thousands of myriads of kolis of heavenly nymphs he is preaching the law.  Therefore, then, young men of good family, a wise young man or young lady of good family should respectfully write this Dharmaparyâya of the Lotus of the True Law, respectfully recite it, respectfully study it, respectfully treasure it up in his (or her) mind.   By writing, reciting, studying this Dharmaparyâya, and by treasuring it up in one's mind, young men of good family, one is to acquire innumerable good qualities.   Hence a wise young man or young lady of good family ought to keep this Dharmaparyâya of the Lotus of the True Law.   I myself, O Lord, will superintend this Dharmaparyâya, that through my superintendence it may here spread in Gambudvîpa. 
atha khalu tasyāṃ velāyāṃ bhagavān śākyamunis tathāgato ’rhan samyaksaṃbuddhaḥ samantabhadrāya bodhisattvāya mahāsattvāya sādhukāramadāt - sādhu sādhu samantabhadra, yatra hi nāma tvam evaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya pratipannaḥ |  evamacintyadharmasamanvāgato ’si mahākaruṇāsaṃgṛhītenādhyāśayena, acintyasaṃgṛhītena cittotpādena, yastvaṃ svayam eva teṣāṃ dharmabhāṇakānām adhiṣṭhānaṃ karoṣi |  ye kecit kulaputrāḥ samantabhadrasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, veditavyaṃ taiḥ śākyamunis tathāgato dṛṣṭa iti |  ayaṃ ca saddharmapuṇḍarīko dharmaparyāyas tasya bhagavataḥ śākyamunerantikācchrutaḥ |  śākyamuniś ca tathāgatas taiḥ pūjitaḥ |  śākyamuneś ca tathāgatasya dharmaṃ deśayataḥ sādhukāro ’nupradattaḥ |  anumoditaścāyaṃ dharmaparyāyo bhaviṣyati śākyamuninā ca tathāgatena teṣāṃ mūrdhni pāṇiḥ pratiṣṭhāpito bhaviṣyati |  bhagavāṃś ca śākyamunistaiścīvarair avacchādito bhaviṣyati |  tathāgataśāsanaparigrāhakāś ca te samantabhadra kulaputrā vā kuladuhitaro (267,1) vā veditavyāḥ |  na ca teṣāṃ lokāyate rucirbhaviṣyati, na kāvyaprasṛtāḥ sattvās teṣām abhir ucitā bhaviṣyanti, na nṛttakā na mallā na nartakā na śauṇḍikaurabhrikakaukkuṭikasaukarikastrīpoṣakāḥ sattvās teṣām abhir ucitā bhaviṣyanti |  īdṛśāṃś ca sūtrāntān śrutvā likhitvā dhārayitvā vācayitvā vā na teṣām anyadabhir ucitaṃ bhaviṣyati |  svabhāvadharmasamanvāgatāś ca te sattvā veditavyāḥ |  pratyātmikaś ca teṣāṃ yoniśomanasikāro bhaviṣyati |  svapuṇyabalādhārāś ca te sattvā bhaviṣyanti, priyadarśanāś ca te bhaviṣyanti sattvānām |  evaṃ sūtrāntadhārakāś ca ye bhikṣavo bhaviṣyanti, na teṣāṃ rāgo vyābādhiṣyati, na dveṣo na moho nerṣyā na mātsaryaṃ na mrakṣo na māno nādhimāno na mithyāmānaḥ |  svalābhasaṃtuṣṭāś ca te samantabhadra dharmabhāṇakā bhaviṣyanti |  yaḥ samantabhadra paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmasya saddharmapuṇḍarīkasya dharmaparyāyasya dhārakaṃ bhikṣuṃ paśyet, evaṃ cittam utpādayitavyam - gamiṣyatyayaṃ kulaputro bodhimaṇḍam, nirjeṣyatyayaṃ kulaputro mārakalicakram, pravartayiṣyatyayaṃ dharmacakram, parāhaniṣyatyayaṃ dharmadundubhim, prapūrayiṣyatyayaṃ dharmaśaṅkham, pravarṣayiṣyatyayaṃ dharmavarṣam, abhir okṣyatyayaṃ dharmasiṃhāsanam |  ya imaṃ dharmaparyāyaṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ dhārayiṣyanti, na te bhikṣavo lubdhā bhaviṣyanti, na cīvaragṛddhā na pātragṛddhā bhaviṣyanti |  ṛjukāś ca te dharmabhāṇakā bhaviṣyanti |  trivimokṣalābhinaś ca te dharmabhāṇakā bhaviṣyanti |  dṛṣṭadhārmikaṃ ca teṣāṃ nivartiṣyati |  ya evaṃ sūtrāntadhārakāṇāṃ dharmabhāṇakānāṃ bhikṣūṇāṃ mohaṃ dāsyanti, jātyandhāste sattvā bhaviṣyanti |  ye caivaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāmavarṇaṃ saṃśrāvayiṣyanti, teṣāṃ dṛṣṭa eva dharme kāyaś citro bhaviṣyati |  ya evaṃ sūtrāntalekhakānām uccagghanaṃ kariṣyanti ullapiṣyanti, te khaṇḍadantāś ca bhaviṣyanti, varaladantāś ca bhaviṣyanti, bībhatsoṣṭhāś ca bhaviṣyanti, cipiṭanāsāś ca bhaviṣyanti, viparītahastapādāś ca bhaviṣyanti, viparītanetrāś ca bhaviṣyanti, durgandhikāyāś ca bhaviṣyanti, gaṇḍapiṭakavicarcidadrukaṇḍvākīrṇaśarīrāś ca bhaviṣyanti |  ye īdṛśānāṃ sūtrāntalekhakānāṃ sūtrāntavācakānāṃ ca sūtrāntadhārakāṇāṃ ca sūtrāntadeśakānāṃ ca apriyāṃ vācaṃ bhūtāmabhūtāṃ vā saṃśrāvayiṣyanti, teṣām idamāgāḍhataraṃ pāpakaṃ karma veditavyam |  tasmāttarhi samantabhadra asya dharmaparyāyasya dhārakāṇāṃ bhikṣūṇāṃ dūrata eva pratyutthātavyam |  yathā tathāgatas yāntike gauravaṃ kartavyam, tathā teṣām eva sūtrāntadhārakāṇāṃ bhikṣūṇām evaṃ gauravaṃ kartavyam || 
爾時釋迦牟尼佛讚言: “善哉,善哉!普賢!汝能護助是經,令多所衆生安樂利益。  汝已成就不可思議功德,深大慈悲,從久遠來,發阿耨多羅三藐三菩提意,而能作是神通之願,守護是經。我當以神通力,守護能受持普賢菩薩名者。  “普賢!若有受持、讀誦,正憶念,修習、書寫是法華經者,當知是人,則見釋迦牟尼佛,  如從佛口聞此經典;  當知是人,供養釋迦牟尼佛;  當知是人,佛讚善哉;  當知是人,(009_0800_a)爲釋迦牟尼佛手摩其頭;  當知是人,爲釋迦牟尼佛衣之所覆。  如是之人,不復貪著世樂,不好外道經書、手筆,亦復不喜親近其人及諸惡者——若屠兒、若畜猪羊鷄狗、若獵師、若衒賣女色——  是人心意質直,有正憶念,  有福德力,是人不爲三毒所惱,亦復不爲嫉姤、我慢、邪慢、增上慢所惱,是人少欲知足,能修普賢之行。  “普賢!若如來滅後後五百歲,若有人見受持、讀誦法華經者,應作是念: ‘此人不久當詣道場,破諸魔衆,得阿耨多羅三藐三菩提,轉法輪、擊法鼓、吹法螺、雨法雨,當坐天人大衆中師子法座上。’  “普賢!若於後世,受持、讀誦是經典者,是人不復貪著衣服、臥具、飮食、資生之物,  所願不虛,亦於現世得其福報。  若有人輕毀之,言:‘汝狂人耳,空作是行,終無所獲。’如是罪報,當世世無眼;若有供養讚歎之者,當於今世得現果報。  若復見受持是經者,出其過惡,若實、若不實,此人現世得白癩病。  若復見受持是經者,出其過惡,若實、若不實,此人現世得白癩病。若有輕笑之者,當世世牙齒疏缺,醜脣、平鼻,手腳(009_0800_b)繚戾,眼目角睞,身體臭穢,惡瘡、膿血、水腹、短氣、諸惡重病。  是故,普賢!若見受持是經典者,  當起遠迎,當如敬佛。” 
Then the Lord Sâkyamuni, the Tathâgata, &c., expressed his approval to the Bodhisattva Mahâsattva Samantabhadra: Very well, very well, Samantabhadra. It is happy that thou art so well disposed to promote the weal and happiness of the people at large, out of compassion for the people, for the benefit, weal, and happiness of the great body of men;  that thou art endowed with such inconceivable qualities, with a mind so full of compassion, with intentions so inconceivably kind, so that of thine own accord thou wilt take those preachers under thy protection.   The young men of good family who shall cherish the name of the Bodhisattva Mahâsattva Samantabhadra may be convinced that they have seen Sâkyamuni, the Tathâgata, &c.;  that they have heard this Dharmaparyâya of the Lotus of the True Law from the Lord Sâkyamuni;   that they have paid homage to the Tathâgata Sâkyamuni;   that they have applauded the preaching of the Tathâgata Sâkyamuni.  They will have joyfully accepted this Dharmaparyâya; the Tathâgata Sâkyamuni will have laid his hand upon their head,   and they will have decked the Lord Sâkyamuni with their robes.   Those young men or young ladies of good family, Samantabhadra, must be held to have accepted the command of the Tathâgata.   They will have no pleasure in worldly philosophy; no persons fondly addicted to poetry will please them; no dancers, athletes, vendors of meat, mutton butchers, poulterers, pork butchers, or profligates will please them.   After having heard, written, kept, or read such Stitrantas as this, they will find no delight in those persons.   They must be held to be possessed of natural righteousness;   they will be right-minded from themselves,  possess a power to do good of their own accord, and make an agreeable impression on others.  Such will be the monks who keep this Sûtrânta. No passionate attachment will hinder them, no hatred, no infatuation, no jealousy, no envy, no hypocrisy, no pride, no conceitedness, no mendaciousness.   Those preachers, Samantabhadra, will be content with what they receive.   He, Samantabhadra, who at the end of time, at the end of the period, in the second half of the millennium, sees a monk keeping this Dharmaparyâya of the Lotus of the True Law, must think thus: This young man of good family will reach the terrace of enlightenment; this young man will conquer the troop of the wicked Mâra, move forward the wheel of the law, strike the drum of the law, blow the conch trumpet of the law, spread the rain of the law, and ascend the royal throne of the law.   The monks who at the end of time, at the end of the period, in the second half of the millennium, keep this Dharmaparyâya, will not be covetous, nor greedy of robes or vehicles.   Those preachers will be honest,   and possessed of three emancipations;  they will refrain from worldly business.  Such persons as lead into error monks who know this Satranta, shall be born blind;   and such as openly defame them, shall have a spotted body in this very world.   Those who scoff and hoot at the monks who copy this Sûtrânta, shall have the teeth broken and separated far from each other; disgusting lips, a flat nose, contorted hands and feet, squinting eyes; a putrid body, a body covered with stinking boils, eruptions, scabs, and itch.  If one speaks an unkind word, true or not true, to such writers, readers, and keepers of this Sûtranta, it must be considered a very heinous sin.   Therefore then, Samantabhadra, people should, even from afar, rise from their seats before the monks who keep this Dharmaparyâya  and show them the same reverence as to the Tathâgata. 
asmin khalu punaḥ samantabhadrotsāhanaparivarte nirdiśyamāne gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīśatasahasrāvartāyā dhāraṇyāḥ pratilambho ’bhūt || 
說是普賢勸發品時,恒河沙等無量無邊菩薩,得百千萬億旋陁羅尼;三千大千世界微塵等諸菩薩,具普賢道。佛說是經時,普賢等諸菩薩,舍利弗等諸聲聞,及諸天、龍、人非人等,一切大會,皆大歡喜,受持佛語,作禮而去。 
While this chapter of the Encouragement of Samantabhadra was being expounded, hundred thousands of kotis of Bodhisattvas Mahâsattvas, equal to the sands of the river Ganges, acquired the talismanic spell Âvarta. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantabhadrotsāhanaparivarto nāma ṣaḍviṃśatimaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login