You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(162,1)12: utsāhaparivartaḥ | 
勸持品第十三 
CHAPTER XII
EXERTION 
atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaś ca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām - alpotsuko bhagavān bhavatvasminnarthe |  vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ |  kiṃcāpi bhagavan śaṭhakāḥ sattvās tasmin kāle bhaviṣyanti, parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulāḥ, api tu khalu punar vayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ |  kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ |  alpotsuko bhagavān bhavatviti || 
(009_0767_a)爾時藥王菩薩摩訶薩及大樂說菩薩摩訶薩,與二萬菩薩眷屬俱,皆於佛前作是誓言: “唯願世尊不以爲慮。  我等於佛滅後,當奉持、讀誦、說此經典。  後惡世衆生,善根轉少,多增上慢,貪利供養,增不善根,遠離解脫。雖難可教化,我等當起大忍力,讀誦此經,持說、書寫、種種供養,  不惜身命。” 
Thereafter the Bodhisattva Bhaishagyarâga and the Bodhisattva Mahâpratibhâna, with a retinue of twenty hundred thousand Bodhisattvas, spoke before the face of the Lord the following words: Let the Lord be at ease in this respect;   we will after the extinction of the Tathâgata expound this Paryâya to (all) creatures,   though we are aware, O Lord, that at that period there shall be malign beings, having few roots of goodness, conceited, fond of gain and honour, rooted in unholiness, difficult to tame, deprived of good will, and full of unwillingness. Nevertheless, O Lord, we will at that period read, keep, preach, write, honour, respect, venerate, worship this Sûtra;  with sacrifice of body and life, O Lord, we will divulge this Sûtra.   Let the Lord be at ease. 
atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavanta metadūcuḥ - vayam api bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum, api tu khalu punar bhagavan anyāsu lokadhātuṣviti |  atha khalu yāvantas te bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, aṣṭau bhikṣusahasrāṇi, sarvāṇi tāni yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam etadūcuḥ - alpotsuko bhagavān bhavatu |  vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmas tathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu |  tat kasya hetoḥ? asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ || 
爾時衆中五百阿羅漢得受記者、白佛言: “世尊!我等亦自誓願,於異國土、廣說此經。”  復有學、無學八千人、得受記者,從座而起,合掌向佛作是誓言:  “世尊!我等亦當於他國土廣說此經。  所以者何?是娑婆國中,人多弊惡,懷增上慢,功德淺薄、瞋濁謟曲,心不實故。” 
Thereupon five hundred monks of the assembly, both such as were under training and such as were not, said to the Lord: We also, O Lord, will exert ourselves to divulge this Dharmaparyâya, though in other worlds.   Then all the disciples of the Lord, both such as were under training and such as were not, who had received from the Lord the prediction as to their (future) supreme enlightenment, all the eight thousand monks raised their joined hands towards the Lord and said: Let the Lord be at case.   We also will divulge this Dharmaparyâya, after the complete extinction of the Lord, in the last days, the last period, though in other worlds.  For in this Saha-world, O Lord, the creatures are conceited, possessed of few roots of goodness, always vicious in their thoughts, wicked, and naturally perverse. 
atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhir bhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhir bhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam ullokayantī sthitābhūt |  atha khalu bhagavāṃs tasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayām āsa - kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi?  nāhaṃ parikīrtitā vyākṛtā ca anuttarāyāṃ samyaksaṃbodhau |  api tu khalu punar gautami sarvaparṣadvayākaraṇena vyākṛtāsi |  api tu khalu punas tvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇām antike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvā mahāsattvo dharmabhāṇako bhaviṣyasi |  imāny api ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antike bodhisattvā dharmabhāṇakā bhaviṣyanti |  tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  sa ca gautami sarvasattvapriyadarśanas tathāgato ’rhan samyaksaṃbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṣyaty anuttarāyāṃ samyaksaṃbodhau || 
爾時佛姨母摩訶波闍波提比丘尼,與學、無學比丘尼六千人俱,從座而起,一心合掌,瞻仰尊顏,目不暫捨。  於時,世尊告憍曇彌:“何故憂色而視如來,  汝心將無謂我不說汝名,授阿耨多羅三藐三菩提記耶?  憍曇彌!我先摠說一切聲聞皆已授記,  今汝欲知記者,將來之世,當於六萬八千億諸佛(009_0767_b)法中爲大法師,  及六千學、無學比丘尼俱爲法師。  汝如是漸漸具菩薩道,當得作佛,號一切衆生喜見如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。  憍曇彌!是一切衆生喜見佛及六千菩薩,轉次授記得阿耨多羅三藐三菩提。” 
Then the noble matron Gautamî, the sister of the Lord's mother, along with six hundred nuns, some of them being under training, some being not, rose from her seat, raised the joined hands towards the Lord and remained gazing up to him.   Then the Lord addressed the noble matron Gautamî: Why dost thou stand so dejected, gazing up to the Tathâgata?   (She replied): I have not been mentioned by the Tathâgata, nor have I received from him a prediction of my destiny to supreme, perfect enlightenment.  (He said): But, Gautamî, thou hast received a prediction with the prediction regarding the whole assembly.  Indeed, Gautamî, thou shalt from henceforward, before the face of thirty-eight hundred thousand myriads of kotis of Buddhas, be a Bodhisattva and preacher of the law.  These six thousand nuns also, partly perfected in discipline, partly not, shall along with others become Bodhisattvas and preachers of the law before the face of the Tathâgatas.   Afterwards, when thou shalt have completed the course of a Bodhisattva, thou shalt become, under the name of Sarvasattvapriyadarsana (i. e. lovely to see for all beings), a Tathâgata, an Arhat, &c., endowed with science and conduct, &c. &c.   And that Tathâgata Sarvasattvapriyadarsana, O Gautami, shall give a prediction by regular succession to those six thousand Bodhisattvas concerning their destiny to supreme, perfect enlightenment. 
(163,1) atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etad abhavat  - na me bhagavatā nāmadheyaṃ parikīrtitam |  atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīm etad avocat  - ārocayāmi te yaśodhare, prativedayāmi te |  tvam api daśānāṃ buddhakoṭīsahasrāṇām antike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi |  bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasaṃpannaḥ sugatolokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau |  aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati || 
爾時羅睺羅母耶輸陁羅比丘尼作是念:  “世尊於授記中,獨不說我名。”  佛告耶輸陁羅:  “汝於來世百千萬億諸佛法中修菩薩行,爲大法師,  漸具佛道。於善國中當得作佛。號具足千萬光相如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛世尊。  佛壽無量阿僧祇劫。” 
Then the nun Yasodharâ, the mother of Rahula, thought thus:   The Lord has not mentioned my name.  And the Lord comprehending in his own mind what was going on in the mind of the nun Yasodharâ said to her:   I announce to thee, Yasodharâ, I declare to thee:  Thou also shalt before the face of ten thousand kotis of Buddhas become a Bodhisattva and preacher of the law,  and after regularly completing the course of a Bodhisattva thou shalt become a Tathâgata, named Rasmisatasahasraparipûrnadhvaga, an Arhat, &c., endowed with science and conduct, &c. &c., in the world Bhadra;  and the lifetime of that Lord Rasmisatasahasrapariptirnadhvaga shall be unlimited. 
atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato ’ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāś ca tasyāṃ velāyām imāṃ gāthāmabhāṣanta - 
爾時摩訶波闍波提比丘尼及耶輸陁羅比丘尼,幷其眷屬,皆大歡喜,得未曾有,卽於佛前而說偈言: 
When the noble matron Gautami, the nun, with her suite of six thousand nuns, and Yasodhara, the nun, with her suite of four thousand nuns, heard from the Lord their future destiny to supreme, perfect enlio,htenment, they uttered, in wonder and amazement, this stanza: 
bhagavan vinetāsi vināyako ’si śāstāsi lokasya sadevakasya |
āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha || 12.1 || 
世尊導師 安隱天人 我等聞記 心安具足 
1. O Lord, thou art the trainer, thou art the leader; thou art the master of the world, including the gods; thou art the giver of comfort, thou who art worshipped by men and gods. Now, indeed, we feel satisfied. 
atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantam etadūcuḥ - vayam api bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye, api tvanyāsu lokadhātuṣviti || 
諸比丘尼說是偈已,白佛言: “世尊!我等亦能於他方國土廣宣此經。” 
After uttering this stanza the nuns said to the Lord: We also, O Lord, will exert ourselves to divulge this Dharmaparyâya in the last days, though in other worlds. 
atha khalu bhagavān yena tāny aśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānām avaivartikadharmacakrapravartakānāṃ tena_ avalokayām āsa |  atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃs tenāñjaliṃ praṇāmyaivaṃ cintayām āsuḥ - asmākaṃ bhagavān adhyeṣati asya dharmaparyāyasya saṃprakāśanatāyai |  te khalv evamanuvicintya saṃprakampitāḥ parasparamūcuḥ - kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavān adhyeṣati asya dharmaparyāyasyānāgate ’dhvani saṃprakāśanatāyai?  atha khalu te kulaputrā bhagavato gauraveṇa ātmanaś ca purvacaryāpraṇidhānena bhagavato ’bhimukhaṃ siṃhanādaṃ nadante sma  - vayaṃ bhagavan anāgate ’dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaścintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena |  bhagavāṃś ca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati || 
爾時世尊視八十萬億那由他諸菩薩摩(009_0767_c)訶薩。是諸菩薩——皆是阿惟越致,轉不退法輪,得諸陁羅尼——  卽從座起,至於佛前,一心合掌,而作是念:“若世尊告勅我等持說此經者,當如佛教,廣宣斯法。”  復作是念: “佛今嘿然,不見告勅,我當云何?”  時諸菩薩敬順佛意,幷欲自滿本願,便於佛前,作師子吼而發誓言:  “世尊!我等於如來滅後,周旋往返十方世界,能令衆生書寫此經,受持、讀誦,解說其義,如法修行,正憶念,皆是佛之威力。  唯願世尊,在於他方遙見守護。” 
Thereafter the Lord looked towards the eighty hundred thousand Bodhisattvas who were gifted with magical spells and capable of moving forward the wheel that never rolls back.  No sooner were those Bodhisattvas regarded by the Lord than they rose from their seats, raised their joined hands towards the Lord and reflected thus: The Lord invites us to make known the Dharmaparyâya.  Agitated by that thought they asked one another: What shall we do, young men of good family, in order that this Dharmaparyâya may in future be made known as the Lord invites us to do?  Thereupon those young men of good family, in consequence of their reverence for the Lord and their own pious vow in their previous course, raised a lion's roar before the Lord:  We, O Lord, will in future, after the complete extinction of the Lord, go in all directions in order that creatures shall write, keep, meditate, divulge this Dharmaparyâya, by no other's power but the Lord's.   And the Lord, staying in another world, shall protect, defend, and guard us. 
atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantam ābhir gāthābhir adhyabhāṣanta -(164,1) alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya |
svaṃ paścime kāli subhair avasmin prakāśayiṣyāmida sūtramuttamam || 12.2 || 
卽時諸菩薩俱同發聲、而說偈言:
唯願不爲慮 於佛滅度後 恐怖惡世中 我等當廣說 
Then the Bodhisattvas unanimously in a chorus addressed the Lord with the following stanzas:
2. Be at ease, O Lord. After thy complete extinction, in the horrible last period of the world, we will proclaim this sublime Sûtra. 
ākrośāṃstarjanāṃś caiva daṇḍa-udgūraṇāni ca |
bālānāṃ saṃsahiṣyāmo ’dhivāsiṣyāma nāyaka || 12.3 || 
有諸無智人 惡口罵詈等 及加刀杖者 我等皆當忍 
3. We will suffer, patiently endure, O Lord, the injuries, threats, blows and threats with sticks at the hands of foolish men. 
durbuddhinaś ca vaṅkāś ca śaṭhā bālādhimāninaḥ |
aprāpte prāptasaṃjñī ca ghore kālasmi paścime || 12.4 || 
惡世中比丘 邪智心諂曲 未得謂爲得 我慢心充滿 
4. At that dreadful last epoch men will be malign, crooked, wicked, dull, conceited, fancying to have come to the limit when they have not. 
araṇyavṛttakāścaiva kanthāṃ prāvariyāṇa ca |
saṃlekhavṛtticāri sma evaṃ vakṣyanti durmatī || 12.5 || 
或有阿練若 納衣在空閑 自謂行眞道 輕賤人閒者 
5. 'We do not care but to live in the wilderness and wear a patched cloth; we lead a frugal life;' so will they speak to the ignorant. 
raseṣu gṛddha saktāś ca gṛhīṇāṃ dharma deśayī |
satkṛtāś ca bhaviṣyanti ṣaḍabhijñā yathā tathā || 12.6 || 
貪著利養故 與白衣說法 爲世所恭敬 如六通羅漢 
6. And persons greedily attached to enjoyments will preach the law to laymen and be honoured as if they possessed the six transcendent qualities. 
raudracittāś ca duṣṭāś ca gṛhavittavicintakāḥ |
araṇyaguptiṃ praviśitvā asmākaṃ parivādakāḥ || 12.7 || 
是人懷惡心 常念世俗事 假名阿練若 好出我等過 
7. Cruel-minded and wicked men, only occupied with household cares, will enter our retreat in the forest and become our calumniators. 
asmākaṃ caiva vakṣyanti lābhasatkāraniśritāḥ |
tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ || 12.8 || 
而作如是言 此諸比丘等 爲貪利養故 說外道論議 
8. The Tîrthikas, themselves bent on profit and honour, will say of us that we are so, and-shame on such monks!-they will preach their own fictions. 
svayaṃ sūtrāṇi granthitvā lābhasatkārahetavaḥ |
parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ || 12.9 || 
自作此經典 誑惑世閒人 (009_0768_a)爲求名聞故 分別於是經 
9. Prompted by greed of profit and honour they will compose Sûtras of their own invention and then, in the midst of the assembly, accuse us of plagiarism. 
rājeṣu rājaputreṣu rājāmātyeṣu vā tathā |
viprāṇāṃ gṛhapatīnāṃ ca anyeṣāṃ cāpi bhikṣuṇām || 12.10 || 
常在大衆中 欲毀我等故 向國王大臣 婆羅門居士 
10. To kings, princes, king's peers, as well as to Brahmans and commoners, and to monks of other confessions, 
vakṣyantyavarṇamasmākaṃ tīrthyavādaṃ ca kārayī |
sarvaṃ vayaṃ kṣamiṣyāmo gauraveṇa maharṣiṇām || 12.11 || 
及餘比丘衆 誹謗說我惡 謂是邪見人 說外道論議 
11. They will speak evil of us and propagate the Tîrtha-doctrine. We will endure all that out of reverence for the great Seers. 
ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī |
ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ || 12.12 || 
我等敬佛故 悉忍是諸惡 爲斯所輕言 汝等皆是佛 
12. And those fools who will not listen to us, shall (sooner or later) become enlightened, and therefore will we forbear to the last. 
kalpasaṃkṣobhamīṣmasmin dāruṇasmi mahābhaye |
yakṣarūpā bahu bhikṣū asmākaṃ paribhāṣakāḥ || 12.13 || 
如此輕慢言 皆當忍受之 
13. In that dreadful, most terrible period of frightful general revolution will many fiendish monks stand up as our revilers. 
gauraveṇeha lokendre utsahāma suduṣkaram |
kṣāntīya kakṣyāṃ bandhitvā sūtram etaṃ prakāśaye || 12.14 || 
濁劫惡世中 多有諸恐怖 惡鬼入其身 罵詈毀辱我 我等敬信佛 當著忍辱鎧 爲說是經故 忍此諸難事 
14. Out of respect for the Chief of the world we will bear it, however difficult it be; girded with the girdle of forbearance will I proclaim this Sûtra. 
anarthikāḥ sma kāyena jīvitena ca nāyaka |
arthikāś ca sma bodhīya tava nikṣepadhārakāḥ || 12.15 || 
我不愛身命 但惜無上道 我等於來世 護持佛所囑 
15. I do not care for my body or life, O Lord, but as keepers of thine entrusted deposit we care for enlightenment. 
(165,1) bhagavān eva jānīte yādṛśāḥ pāpabhikṣavaḥ |
paścime kāli bheṣyanti saṃdhābhāṣyamajānakāḥ || 12.16 || 
世尊自當知 濁世惡比丘 不知佛方便 隨宜所說法 
16. The Lord himself knows that in the last pericd there are (to be) wicked monks who do not understand mysterious speech. 
bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ |
niṣkāsanaṃ vihārebhyo bandhakuṭṭī bahūvidhā || 12.17 || 
惡口而顰蹙 數數見擯出 遠離於塔寺 
17. One will have to bear frowning looks, repeated disavowal (or concealment), expulsion from the monasteries, many and manifold abuses. 
ājñaptiṃ lokanāthasya smarantā kāli paścime |
bhāṣiṣyāma idaṃ sūtraṃ parṣanmadhye viśāradāḥ || 12.18 || 
如是等衆惡 念佛告勅故 皆當忍是事  
18. Yet mindful of the command of the Lord of the world we will in the last period undauntedly proclaim this Sûtra in the midst of the congregation. 
nagareṣv atha grāmeṣu ye bheṣyanti ihārthikāḥ |
gatvā gatvāsya dāsyāmo nikṣepaṃ tava nāyaka || 12.19 || 
諸聚落城邑 其有求法者 我皆到其所 說佛所囑法 
19. We will visit towns and villages everywhere, and transmit to those who care for it thine entrusted deposit, O Lord. 
preṣaṇaṃ tava lokendra kariṣyāmo mahāmune |
alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ || 12.20 || 
我是世尊使 處衆無所畏 我當善說法 願佛安隱住 
20. O Chief of the world, we will deliver thy message; be at ease then, tranquil and quiet, great Seer. 
sarve ca lokapradyotā āgatā ye diśo daśa |
satyāṃ vācaṃ prabhāṣāmo adhimuktiṃ vijānasi || 12.21 || 
我於世尊前 諸來十方佛 發如是誓言 佛自知我心 
21. Light of the world, thou knowest the disposition of all who have flocked hither from every direction, (and thou knowest that) we speak a word of truth. 
ity āryasaddharmapuṇḍarīke dharmaparyāye utsāhaparivarto nāma dvādaśamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login