You are here: BP HOME > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(166,1)13: sukhavihāraparivartaḥ | 
atha khalu mañjuśrīḥ kumārabhūto bhagavantam etad avocata - duṣkaraṃ bhagavan paramaduṣkaramebhir bodhisattvair mahāsattvair utsoḍhaṃ bhagavato gauraveṇa |  kathaṃ bhagavan ebhir bodhisattvair mahāsattvair ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ?  evam ukte bhagavān mañjuśriyaṃ kumārabhūtam etad avocat  - caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ |  katameṣu caturṣu?  iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaṃ paścime kāle paścime samaye saṃprakāśayitavyaḥ |  kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati?  yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati, dānto dāntabhūmimanuprāpto ’nutrastāsaṃtrastamanā anabhyasūyakaḥ, yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati, yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati |
yā khalv eṣu dharmeṣv avicāraṇā avikalpanā, ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ | 
katamaś ca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ?  yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate, na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati, nānyatīrthyāścarakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate, na bhajate na paryupāste, na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti |  na cāṇḍalān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān |  anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati |  na ca taiḥ sārdhaṃ saṃstavaṃ karoti |  anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate |  śrāvakayānīyāṃś ca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti |  na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā |  anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate |  ayaṃ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ || 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati, na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati |  na ca kulānyupasaṃkramati, na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate, na pratisaṃmodayati |  na ca paṇḍakasya dharmaṃ deśayati, na ca tena sārdhaṃ saṃstavaṃ karoti, na ca pratisaṃmodayati |  na caikākī bhikṣārtham antargṛhaṃ praviśati anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ |  sacetpunar mātṛgrāmasya dharmaṃ deśayati, sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ (167,1) deśayati, kaḥ punar vādaḥ strīsaṃrāgeṇa |  nāntaśo dantāvalīmapyupadarśayati, kaḥ punar vāda audārikamukhavikāram |  na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati, na ca taiḥ sārdhaṃ saṃstavaṃ karoti, na ca saṃlāpaṃ karoti |  sa ca pratisaṃlayanaguruko bhavati, abhīkṣṇaṃ ca pratisaṃlayanaṃ sevate |  ayamucyate mañjuśrīrbodhisattvasya mahāsattvasya prathamo gocaraḥ || 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitānacalānakampyānavivartyānaparivartān sadā yathābhūtasthitānākāśasvabhāvānniruktivyavahāravivarjitānajātānabhutān anasaṃbhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtānasaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān |  evaṃ hi mañjuśrīrbodhisattvo mahāsattvo ’bhīkṣṇaṃ sarvadharmān vyavalokayan viharati anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati |  ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ || 
atha khalu bhagavān etam evārthaṃ bhūyasyā mātrayā saṃdarśayamānas tasyāṃ velāyām imā gāthā abhāṣata - 
yo bodhisattva iccheyā paścāt kāle sudāruṇe |
idaṃ sūtraṃ prakāśetuṃ anolīno viśāradaḥ || 13.1 || 
ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet |
varjayetsaṃstavaṃ nityaṃ rājaputrehi rājabhiḥ || 13.2 || 
ye cāpiṃ rājapuruṣāḥ kuryāttehi na saṃstavam |
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ || 13.3 || 
adhimānīnna seveta vinaye cāgame sthitān |
arhantasaṃmatān bhikṣūn duḥśīlāṃś caiva varjayet || 13.4 || 
bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām |
upāsikāś ca varjeta prākaṭā yā avasthitāḥ || 13.5 || 
yā nirvṛtiṃ gaveṣanti dṛṣṭe dharme upāsikāḥ |
varjayet saṃstavaṃ tābhiḥ ācāro ayamucyate || 13.6 || 
yaś cainamupasaṃkramya dharmaṃ pṛcche ’grabodhaye |
tasya bhāṣet sadā dhīro anolīno aniśritaḥ || 13.7 || 
(168,1) strīpaṇḍakāś ca ye sattvāḥ saṃstavaṃ tair vivarjayet |
kuleṣu cāpi vadhukāṃ kumāryaś ca vivarjayet || 13.8 || 
na tā saṃmodayejjātu kauśalyaṃ hāsa pṛcchitum |
saṃstavaṃ tehi varjeta saukaraurabhrikaiḥ saha || 13.9 || 
ye cāpi vividhān prāṇīn hiṃseyurbhogakāraṇāt |
māṃsaṃ sūnāya vikrenti saṃstavaṃ tair vivarjayet || 13.10 || 
strīpoṣakāś ca ye sattvā varjayettehi saṃstavam |
naṭebhir jhallamallebhir ye cānye tādṛśā janāḥ || 13.11 || 
vāramukhyā na seveta ye cānye bhogavṛttinaḥ |
pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet || 13.12 || 
yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ |
na caikaḥ praviśettatra nāpi hāsyasthito bhavet || 13.13 || 
yadāpi praviśed grāmaṃ bhojanārthī punaḥ punaḥ |
dvitīyaṃ bhikṣu mārgeta buddhaṃ vā samanusmaret || 13.14 || 
ācāragocaro hyeṣa prathamo me nidarśitaḥ |
viharanti yena saprajñā dhārentā sūtramīdṛśam || 13.15 || 
yadā na carate dharmaṃ hīnautkṛṣṭamadhyame |
saṃskṛtāsaṃskṛte cāpi bhūtābhūte ca sarvaśaḥ || 13.16 || 
strīti nācarate dhīro puruṣeti na kalpayet |
sarvadharma ajātatvād gaveṣanto na paśyati || 13.17 || 
ācāro hi ayaṃ ukto bodhisattvāna sarvaśaḥ |
gocaro yādṛśasteṣāṃ taṃ śṛṇotha prakāśataḥ || 13.18 || 
asantakā dharma ime prakāśitā aprādubhūtāś ca ajāta sarve |
śūnyā nirīhā sthita nityakālaṃ ayaṃ gocaro ucyati paṇḍitānām || 13.19 || 
viparītasaṃjñīhi ime vikalpitā asantasantā hi abhūtabhūtataḥ |  (169,1) anutthitāścāpi ajātadharmā jātātha bhūtā viparītakalpitāḥ || 13.20 || 
ekāgracitto hi samāhitaḥ sadā sumerukūṭo yatha susthitaś ca |
evaṃ sthitaścāpi hi tān nirīkṣedākāśabhūtānima sarvadharmān || 13.21 || 
sadāpi ākāśasamānasārakān aniñjitān manyanavarjitāṃś ca |
sthitā hi dharmā iti nityakālaṃ ayu gocaro ucyati paṇḍitānām || 13.22 || 
īryāpathaṃ yo mama rakṣamāṇo bhaveta bhikṣū mama nirvṛtasya |
prakāśayet sūtramidaṃ hi loke na cāpi saṃlīyana tasya kācit || 13.23 || 
kālena vā cintayamānu paṇḍitaḥ praviśya lenaṃ tatha ghaṭṭayitvā |
vipaśya dharmaṃ imu sarva yoniśo utthāya deśeta alīnacittaḥ || 13.24 || 
rājāna tasyeha karonti rakṣāṃ ye rājaputrāś ca śṛṇonti dharmam |
anye ’pi co gṛhapati brāhmaṇāś ca parivārya sarve ’sya sthitā bhavanti || 13.25 || 
punar aparaṃ mañjuśrirbodhisattvo mahāsattvas tathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati |  sa sukhasthitaś ca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā |  pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati, na cānyān dharmabhāṇakān bhikṣūn parivadati, na cāvarṇaṃ bhāṣate, na cāvarṇaṃ niścārayati, na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvā avarṇa bhāṣate, na cāvarṇaṃ cārayati, na ca teṣām antike pratyarthikasaṃjñī bhavati |  tat kasya hetoḥ? yathāpīdaṃ sukhasthānavasthitatvāt |  sa āgatāgatānāṃ dhārmaśrāvaṇikānām anuparigrāhikayā anabhyasūyayā (170,1) dharmaṃ deśayati |  avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati |  api tu khalu punas tathā visarjayati, yathā buddhajñānam abhisaṃbudhyate || 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
sukhasthito bhoti sadā vicakṣaṇaḥ sukhaṃ niṣaṇṇastatha dharmu bhāṣate |
udāra prajñapta karitva āsanaṃ caukṣe manojñe pṛthivīpradeśe || 13.26 || 
caukṣaṃ cāsau cīvara prāvaritvā suraktaraṅgaṃ supraśastaraṅgaiḥ |
āsevakāṃ kṛṣṇa tathādaditvā mahāpramāṇaṃ ca nivāsayitvā || 13.27 || 
sapādapīṭhasmi niṣadya āsane vicitradūṣyehi susaṃstṛtasmin |
sudhautapādaś ca upāruhitvā snigdhena śīrṣeṇa mukhena cāpi || 13.28 || 
dharmāsane cātra niṣīdiyāna ekāgrasattveṣu samāgateṣu |
upasaṃhareccitrakathā bahūś ca bhikṣūṇa co bhikṣūṇikāna caiva || 13.29 || 
upāsakānāṃ ca upāsikānāṃ rājñāṃ tathā rājasutāna caiva |
vicitritārthāṃ madhurāṃ katheyā anabhyasūyantu sadā sa paṇḍitaḥ || 13.30 || 
pṛṣṭo ’pi cāsau tada praśna tehi anulomamarthaṃ punar nirdiśeta |
tathā ca deśeya tamarthajātaṃ yatha śrutva bodhīya bhaveyu lābhinaḥ || 13.31 || 
kilāsitāṃ cāpi vivarjayitvā na cāpi utpādayi khedasaṃjñām |  (171,1) aratiṃ ca sarvāṃ vijaheta paṇḍito maitrībalaṃ cā pariṣāya bhāvayet || 13.32 || 
bhāṣecca rātriṃdivamagradharmaṃ dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ |
saṃharṣayetparṣa tathaiva toṣayenna cāpi kiṃcittatu jātu prārthayet || 13.33 || 
khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyāsana cīvaraṃ vā |
gilānabhaiṣajya na cintayeta na vijñapeyā pariṣāya kiṃcit || 13.34 || 
anyatra cinteya sadā vicakṣaṇo bhaveya buddho ’hamime ca sattvāḥ |
etanmamo sarvasukhopadhānaṃ yaṃ dharma śrāvemi hitāya loke || 13.35 || 
yaś cāpi bhikṣū mama nirvṛtasya anīrṣuko eta prakāśayeyā |
na tasya duḥkhaṃ na ca antarāyo śokopayāsā na bhavetkadācit || 13.36 || 
na tasya saṃtrāsana kaści kuryānna tāḍanāṃ nāpi avarṇa bhāṣet |
na cāpi nipkāsana jātu tasya tathā hi so kṣāntibale pratiṣṭhitaḥ || 13.37 || 
sukhasthitasyo tada paṇḍitasya evaṃ sthitasyo yatha bhāṣitaṃ mayā |
guṇāna koṭīśata bhontyaneke na śakyate kalpaśate hi vaktum || 13.38 || 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvas tathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo ’nīrṣuko bhavatyaśaṭho ’māyāvī, na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānām avarṇaṃ bhāṣate, nāpavadati nāvasādayati |  na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati - dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodheḥ, na tasyāṃ yūyaṃ (172,1) sadṛśyadhve |  atyantapramādavihāriṇo yūyam |  na yūyaṃ pratibalāstaṃ jñānam abhisaṃboddhum |  ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati |  na ca dharmavivādābhir ato bhavati, na ca dharmavivādaṃ karoti, sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti |  sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati, sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati |  ye ca daśasu dikṣu loke bodhisattvā mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute |  dharmaṃ ca deśayamāno ’nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā, na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karoti imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ || 
anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvas tathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharati, aviheṭhitaścemaṃ dharmaparyāyaṃ saṃprakāśayati |  bhavanti cāsya  dharmasaṃgītyāṃ sahāyakāḥ |  utpatsyante cāsya dhārmaśrāvaṇikāḥ, ye ’syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti, pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti, pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti || 
idamavocad bhagavān |  idaṃ vaditvā sugato hyathāparametaduvāca śāstā - 
śāṭhyaṃ ca mānaṃ tatha kūṭanāṃ ca aśeṣato ujjhiya dharmabhāṇakaḥ |
īrṣyāṃ na kuryāttatha jātu paṇḍito ya icchate sūtramidaṃ prakāśitum || 13.39 || 
avarṇa jātū na vadeya kasyaciddṛṣṭīvivādaṃ ca na jātu kuryāt |
kaukṛtyasthānaṃ ca na jātu kuryānna lapsyase jñānam anuttara tvam || 13.40 || 
sadā ca so ārjavu mardāvaś ca kṣāntaś ca bhotī sugatasya putraḥ |
dharmaṃ prakāśetuḥ punaḥ punaścimaṃ na tasya khedo bhavatī kadācit || 13.41 || 
ye bodhisattvā daśasū diśāsu sattvānukampāya caranti loke |
te sarvi śāstāra bhavanti mahyaṃ gurugauravaṃ teṣu janeta paṇḍitaḥ || 13.42 || 
(173,1) smaritva buddhāna dvipadānamuttamān jineṣu nityaṃ pitṛsaṃjña kuryāt |
adhimānasaṃjñāṃ ca vihāya sarvāṃ na tasya bhotī tada antarāyaḥ || 13.43 || 
śruṇitva dharmaṃ imam evarūpaṃ sa rakṣitavyastada paṇḍitena |
sukhaṃ vihārāya samāhitaś ca surakṣito bhoti ca prāṇikoṭibhiḥ || 13.44 || 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvas tathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānām antikād dūreṇa dūraṃ vihartavyam, maitrīvihāreṇa ca vihartavyam |  ye ca sattvā bodhāya saṃprasthitā bhavanti, teṣāṃ sarveṣām antike spṛhotpādayitavyā |  evaṃ cānena cittam utpādayitavyam |  mahāduṣprajñajātīyā bateme sattvāḥ, ye tathāgatas yopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante |  kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti, na budhyante, api tu khalu punar ahametām anuttarāṃ samyaksaṃbodhim abhisaṃbudhya yo yasmin sthito bhaviṣyati, taṃ tasminn eva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi || 
anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvas tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno ’vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rajaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām |  antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato ’nubaddhā bhaviṣyanti dharmaśravaṇāya |  devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā |  upasaṃkramiṣyanti rātriṃdivaṃ dharmaṃ paripṛcchakāḥ |  tasya ca vyākaraṇenaṃ tuṣṭā udagrā āttamanaskā bhaviṣyanti |  tat kasya hetoḥ? sarvabuddhādhiṣṭhito ’yaṃ mañjuśrīrdharmaparyāyaḥ |  atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhair ayaṃ dharmaparyāyo nityādhiṣṭhitaḥ |  durlabho ’sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā || 
tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṃ svakaṃ rājyaṃ nirjināti |  tato ’sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti |  atha tasya rājño balacakravartino vividhā yodhā bhavanti |  te taiḥ śatrubhiḥ sārdhaṃ yudhyante |  atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ |  sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti |  tadyathā grāmaṃ vā grāmakṣetrāṇi (174,1) vā dadāti, nagaraṃ nagarakṣetrāṇi vā dadāti, vastrāṇi dadāti, veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālāny api dadāti, hastyaśvarathapattidāsīdāsān api dadāti, yānāni śibikāś ca dadāti |  na punaḥ kasyaciccūḍāmaṇiṃ dadāti |  tat kasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī |  yadā punar mañjuśrī rājā tam api cūḍāmaṇiṃ dadāti, tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ |  evam eva mañjuśrīs tathāgato ’pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati |  tasya māraḥ pāpīyāṃstraidhātukamākrāmati |  atha khalu tathāgatas yāpi āryā yodhā māreṇa sārdhaṃ yudhyante |  atha khalu mañjuśrīs tathāgato ’pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣām āryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham |  nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti |  nirvṛtyā cainān pralobhayati sma |  na punar imam evaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma |  tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāt taṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam |  yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī, evam eva mañjuśrīs tathāgato ’rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃś ca bodhisattvāṃś ca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānān, taiś ca sārdhaṃ yudhyamānair yadā rāgadveṣamohakṣayaḥ sarvatraidhātukānniḥsaraṇaṃ sarvam āranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati, tadā tathāgato ’rhan samyaksaṃbuddho ’py ārāgitaḥ samānasteṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma |  sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo ’nuprayacchati sma |  eṣā hi mañjuśrīs tathāgatānāṃ paramā dharmadeśanā, ayaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ |  sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīkaḥ, yo ’yaṃ mañjuśrīs tathāgatena adya tenaiva rājñā balacakravartinā ciraparirakṣitaś cūḍāmaṇiravam ucya yodhebhyo dattaḥ |  evam eva mañjuśrīs tathāgato ’pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam |  tad idaṃ tathāgatenādya saṃprakāśitam iti || 
atha khalu bhagavān etam evārthaṃ bhūyasyā mātrayā saṃdarśayamānas tasyāṃ velāyām imā gāthā abhāṣata - 
maitrībalaṃ co sada darśayantaḥ kṛpāyamāṇaḥ sada sarvasattvān |
prakāśayeddharmamimevarūpaṃ sūtraṃ viśiṣṭaṃ sugatehi varṇitam || 13.45 || 
(175,1) gṛhastha ye pravrajitāś ca ye syuratha bodhisattvās tada kāli paścime |
sarveṣu maitrībala so hi darśayī mā haiva kṣepsyanti śruṇitva dharmam || 13.46 || 
ahaṃ tu bodhimanuprāpuṇitvā yadā sthito bheṣyi tathāgatatve |
tato upāneṣyi upāyi sthitvā saṃśrāvayiṣye imam agrabodhim || 13.47 || 
yathāpi rājā balacakravartī yodhāna dadyādvividhaṃ hiraṇyam |
hastīṃś ca aśvāṃś ca rathān padātīn nagarāṇi grāmāṃś ca dadāti tuṣṭaḥ || 13.48 || 
keṣāṃci hastābharaṇāni prīto dadāti rūpyaṃ ca suvarṇasūtram |
muktāmaṇiṃ śaṅkhaśilāpravālaṃ vividhāṃś ca dāsān sa dadāti prītaḥ || 13.49 || 
yadā tu so uttamasāṃhasena vismāpito kenaci tatra bhoti |
vijñāya āścaryamidaṃ kṛtaṃ ti mukuṭaṃ sa muñcitva maṇiṃ dadāti || 13.50 || 
tathaiva buddho ahu dharmarājā kṣāntībalaḥ prajñaprabhūtakośaḥ |
dharmeṇa śāsāmimu sarvalokaṃ hitānukampī karūṇāyamānaḥ || 13.51 || 
sattvāṃś ca dṛṣṭvātha vihanyamānān bhāṣāmi sūtrāntasahasrakoṭyaḥ |
parākramaṃ jāniya teṣa prāṇināṃ ye śuddhasattvā iha kleśaghātinaḥ || 13.52 || 
atha dharmarājāpi mahābhiṣaṭkaḥ paryāyakoṭīśata bhāṣamāṇaḥ |  (176,1) jñātvā ca sattvān balavantu jñānī cūḍāmaṇiṃ vā ima sūtra deśayī || 13.53 || 
imu paścimu loki vadāmi sūtraṃ sūtrāṇa sarveṣa mamāgrabhūtam |
saṃrakṣitaṃ me na ca jātu proktaṃ taṃ śrāvayāmyadya śṛṇotha sarve || 13.54 || 
catvāri dharmā imi evarūpāḥ mayi nirvṛte ye ca niṣevitavyāḥ |
ye cārthikā uttamamagrabodhau vyāpāraṇaṃ ye ca karonti mahyam || 13.55 || 
na tasya śoko na pi cāntarāyo daurvarṇikaṃ nāpi gilānakatvam |
na ca cchavī kṛṣṇika tasya bhoti na cāpi hīne nagarasmi vāsaḥ || 13.56 || 
priyadarśano ’sau satataṃ maharṣī tathāgato vā yatha pūjya bhoti |
upasthāyakāstasya bhavanti nityaṃ ye devaputrā daharā bhavanti || 13.57 || 
na tasya śastraṃ na viṣaṃ kadācit kāye krame nāpi ca daṇḍaloṣṭam |
saṃmīlitaṃ tasya mukhaṃ bhaveya yo tasya ākrośamapī vadeyā || 13.58 || 
so bandhubhūto bhavatīha prāṇināmālokajāto vicarantu medinīm |
timiraṃ haranto bahuprāṇakoṭināṃ yo sūtradhāre imu nirvṛte mayi || 13.59 || 
supinasmi so paśyati bhadrarūpaṃ bhikṣūṃś ca so paśyati bhikṣuṇīś ca |
sihāsanasthaṃ ca tathātmabhāvaṃ dharmaṃ prakāśentu bahuprakāram || 13.60 || 
(177,1) devāṃś ca yakṣān yatha gaṅgāvālikā asurāṃś ca nāgāṃś ca bahuprakārān |
teṣāṃ ca so bhāṣati agradharmaṃ supinasmi sarveṣa kṛtāñjalīnām || 13.61 || 
tathāgataṃ so supinasmi paśyati deśenta dharmaṃ bahuprāṇikoṭinām |
raśmīsahasrāṇi pramuñcamānaṃ valgusvaraṃ kāñcanavarṇanātham || 13.62 || 
so cā tahī bhoti kṛtāñjalisthito abhiṣṭuvanto dvipaduttamaṃ munim |
so cā jino bhāṣati agradharmaṃ caturṇa parṣāṇa mahābhiṣaṭūkaḥ || 13.63 || 
so ca prahṛṣṭo bhavatī śruṇitvā prāmodyajātaś ca karoti pūjām |
supine ca so dhāraṇi prāpuṇoti avivartiyaṃ jñāna spṛśitva kṣipram || 13.64 || 
jñātvā ca so āśayu lokanāthastaṃ vyākarotī puruṣarṣabhatve |
kulaputra tvaṃ pīha anuttaraṃ śivaṃ spṛśiṣyasi jñānamanāgate ’dhvani || 13.65 || 
tavāpi kṣetraṃ vipulaṃ bhaviṣyati parṣāś ca catvāri yathaiva mahyam |
śroṣyanti dharmaṃ vipulaṃ anāsravaṃ sagauravā bhūtva kṛtāñjalī ca || 13.66 || 
punaś ca so paśyati ātmabhāvaṃ bhāventa dharmaṃ girikandareṣu |
bhāvitva dharmaṃ ca spṛśitva dharmatāṃ samādhi so labdhu jinaṃ ca paśyati || 13.67 || 
suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ supinasmi dṛṣṭvā ca śṛṇoti dharmam |  (178,1) śrutvā ca taṃ parṣadi saṃprakāśayī supino khu tasyo ayamevarūpaḥ || 13.68 || 
svapne ’pi sarvaṃ prajahitva rājyamantaḥpuraṃ jñātigaṇaṃ tathaiva |
abhiniṣkramī sarva jahitva kāmānupasaṃkramī yena ca bodhimaṇḍam || 13.69 || 
siṃhāsane tatra niṣīdiyāno drumasya mūle tahi bodhiarthikaḥ |
divasāna saptāna tathātyayena anuprāpsyate jñānu tathāgatānām || 13.70 || 
bodhiṃ ca prāptastatu vyutthahitvā pravartayī cakramanāsravaṃ hi |
caturṇa parṣāṇa sa dharma deśayī acintiyā kalpasahasrakoṭyaḥ || 13.71 || 
prakāśayitvā tahi dharma nāsravaṃ nirvāpayitvā bahu prāṇikoṭyaḥ |
nirvāyatī hetukṣaye va dīpaḥ supino ayaṃ so bhavatevarūpaḥ || 13.72 || 
bahu ānuśaṃsāś ca anantakāś ca ye mañjughoṣā sada tasya bhonti |
yo paścime kāli iamamagradharmaṃ sūtraṃ prakāśeya mayā sudeśitam || 13.73 || 
ity āryasaddharmapuṇḍarīke dharmaparyāye sukhavihāraparivarto nāma trayodaśamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login