tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṃ svakaṃ rājyaṃ nirjināti |
tato ’sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti |
atha tasya rājño balacakravartino vividhā yodhā bhavanti |
te taiḥ śatrubhiḥ sārdhaṃ yudhyante |
atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ |
sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti |
tadyathā grāmaṃ vā grāmakṣetrāṇi (174,1) vā dadāti, nagaraṃ nagarakṣetrāṇi vā dadāti, vastrāṇi dadāti, veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālāny api dadāti, hastyaśvarathapattidāsīdāsān api dadāti, yānāni śibikāś ca dadāti |
na punaḥ kasyaciccūḍāmaṇiṃ dadāti |
tat kasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī |
yadā punar mañjuśrī rājā tam api cūḍāmaṇiṃ dadāti, tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ |
evam eva mañjuśrīs tathāgato ’pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati |
tasya māraḥ pāpīyāṃstraidhātukamākrāmati |
atha khalu tathāgatas yāpi āryā yodhā māreṇa sārdhaṃ yudhyante |
atha khalu mañjuśrīs tathāgato ’pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣām āryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham |
nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti |
nirvṛtyā cainān pralobhayati sma |
na punar imam evaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma |
tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāt taṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam |
yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī, evam eva mañjuśrīs tathāgato ’rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃś ca bodhisattvāṃś ca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānān, taiś ca sārdhaṃ yudhyamānair yadā rāgadveṣamohakṣayaḥ sarvatraidhātukānniḥsaraṇaṃ sarvam āranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati, tadā tathāgato ’rhan samyaksaṃbuddho ’py ārāgitaḥ samānasteṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma |
sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo ’nuprayacchati sma |
eṣā hi mañjuśrīs tathāgatānāṃ paramā dharmadeśanā, ayaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ |
sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīkaḥ, yo ’yaṃ mañjuśrīs tathāgatena adya tenaiva rājñā balacakravartinā ciraparirakṣitaś cūḍāmaṇiravam ucya yodhebhyo dattaḥ |
evam eva mañjuśrīs tathāgato ’pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam |
tad idaṃ tathāgatenādya saṃprakāśitam iti ||
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.