You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(166,1)13: sukhavihāraparivartaḥ | 
(009_0768_b)安樂行品第十四 
CHAPTER XIII
PEACEFUL LIFE 
atha khalu mañjuśrīḥ kumārabhūto bhagavantam etad avocata - duṣkaraṃ bhagavan paramaduṣkaramebhir bodhisattvair mahāsattvair utsoḍhaṃ bhagavato gauraveṇa |  kathaṃ bhagavan ebhir bodhisattvair mahāsattvair ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ?  evam ukte bhagavān mañjuśriyaṃ kumārabhūtam etad avocat  - caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ |  katameṣu caturṣu?  iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaṃ paścime kāle paścime samaye saṃprakāśayitavyaḥ |  kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati?  yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati, dānto dāntabhūmimanuprāpto ’nutrastāsaṃtrastamanā anabhyasūyakaḥ, yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati, yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati |
yā khalv eṣu dharmeṣv avicāraṇā avikalpanā, ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ | 
katamaś ca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ?  yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate, na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati, nānyatīrthyāścarakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate, na bhajate na paryupāste, na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti |  na cāṇḍalān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān |  anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati |  na ca taiḥ sārdhaṃ saṃstavaṃ karoti |  anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate |  śrāvakayānīyāṃś ca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti |  na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā |  anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate |  ayaṃ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ || 
爾時文殊師利法王子菩薩摩訶薩白佛言: “世尊!是諸菩薩,甚爲難有,敬順佛故,發大誓願,於後惡世,護持讀說是法華經。  世尊!菩薩摩訶薩於後惡世,云何能說是經?”  佛告文殊師利:  “若菩薩摩訶薩,於後惡世欲說是經,當安住四法。  一者、安住菩薩行處及親近處,能爲衆生演說是經。  文殊師利!云何名菩薩摩訶薩行處?  若菩薩摩訶薩住忍辱地,柔和善順而不卒暴,心亦不驚;又復於法無所行,而觀諸法如實相,亦不行不分別,是名菩薩摩訶薩行處。云何名菩薩摩訶薩親近處?菩薩摩訶薩不親近國王、王子、大臣、官長,不親近諸外道梵志、尼犍子等,及造世俗文筆、讚詠外書,及路伽耶陁、逆路伽耶陁者;亦不親近諸有兇戲、相扠相撲,及那羅等種種變現之戲;  又不親近旃陁羅,及畜猪羊(009_0768_c)鷄狗,畋獵漁捕諸惡律儀。  如是人等,或時來者,則爲說法,無所悕望。  又不親近求聲聞比丘、比丘尼、優婆塞、優婆夷,亦不問訊。  若於房中,若經行處,若在講堂中,不共住止。  或時來者,隨宜說法,無所悕求。 
Mañgusrî, the prince royal, said to the Lord: It is difficult, Lord, most difficult, what these Bodhisattvas Mahâsattvas will attempt out of reverence for the Lord.  How are these Bodhisattvas Mahâsattvas to promulgate this Dharmaparyâya at the end of time, at the last period?   Whereupon the Lord answered Mañgusrî, the prince royal:   A Bodhisattva Mahâsattva, Mañgusrî, he who is to promulgate this Dharmaparyâya at the end of time, at the last period, must be firm in four things.   In which things?  The Bodhisattva Mahâsattva, Mañgusrî, must be firm in his conduct and proper sphere if he wishes to teach this Dharmaparyâya.   And how, Mañgusrî, is a Bodhisattva Mahâsattva firm in his conduct and proper sphere?   When the Bodhisattva Mahâsattva, Mañgusrî, is patient, meek, has reached the stage of meekness; when he is not rash, nor envious; when, moreover, Mañgusrî, he clings to no law whatever and sees the real character of the laws (or things); when he is refraining from investigating and discussing these laws, Mañgusrî; that is called the conduct of a Bodhisattva Mahâsattva.  And what is the proper sphere of a Bodhisattva Mahâsattva, Mañgusrî?  When the Bodhisattva Mahasattva, Mañgusrî, does not serve, not court, not wait upon kings; does not serve, not court, not wait upon princes; when he does not approach them; when he does not serve, not court, not wait upon persons of another sect, Karakas, Parivrâgakas, Âgîvakas, Nirgranthas [Three kinds of mendicant friars not belonging to the Buddhist, nor to the Gaina persuasion], nor persons passionately fond of fine literature; when he does not serve, not court, not wait upon adepts at worldly spells, and votaries of a worldly philosophy, nor keep any intercourse with them;  when he does not go to see Kândâlas, jugglers, vendors of pork, poulterers, deer-hunters, butchers, actors and dancers, wrestlers,   nor resort to places whither others flock for amusement and sport;   when he keeps no intercourse with them unless from time to time to preach the law to them when they come to him, and that freely;  when he does not serve, not court, not wait upon monks, nuns, lay devotees, male and female, who are adherents of the vehicle of disciples, nor keep intercourse with them;  when he does not come in contact with them at the place of promenade or in the monastery,  unless from time to time to preach the law to them when they come to him, and even that freely.  This, Mañgusrî, is the proper sphere of a Bodhisattva Mahâsattva. 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati, na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati |  na ca kulānyupasaṃkramati, na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate, na pratisaṃmodayati |  na ca paṇḍakasya dharmaṃ deśayati, na ca tena sārdhaṃ saṃstavaṃ karoti, na ca pratisaṃmodayati |  na caikākī bhikṣārtham antargṛhaṃ praviśati anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ |  sacetpunar mātṛgrāmasya dharmaṃ deśayati, sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ (167,1) deśayati, kaḥ punar vādaḥ strīsaṃrāgeṇa |  nāntaśo dantāvalīmapyupadarśayati, kaḥ punar vāda audārikamukhavikāram |  na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati, na ca taiḥ sārdhaṃ saṃstavaṃ karoti, na ca saṃlāpaṃ karoti |  sa ca pratisaṃlayanaguruko bhavati, abhīkṣṇaṃ ca pratisaṃlayanaṃ sevate |  ayamucyate mañjuśrīrbodhisattvasya mahāsattvasya prathamo gocaraḥ || 
“文殊師利!又菩薩摩訶薩不應於女人身,取能生欲想相而爲說法,亦不樂見。  若入他家,不與小女、處女、寡女等共語。  亦復不近五種不男之人以爲親厚,  不獨入他家,若有因緣須獨入時,但一心念佛。  若爲女人說法,  不露齒笑,不現胸臆,乃至爲法猶不親厚,況復餘事。  不樂畜年少弟子、沙彌、小兒,亦不樂與同師。  常好坐禪,在於閑處,修攝其心。  文殊師利!是名初親近處。” 
Again, Mañgusrî, the Bodhisattva Mahasattva does not take hold of some favourable opportunity or another to preach the law to females every now and anon, nor is he desirous of repeatedly seeing females;  nor does he think it proper to visit families and then too often address a girl, virgin, or young wife, nor does he greet them too fondly in return.   He does not preach the law to a hermaphrodite, keeps no intercourse with such a person, nor greets too friendly in return.  He does not enter a house alone in order to receive alms, unless having the Tathâgata in his thoughts.   And when he happens to preach the law to females, he does not do so by passionate attachment to the law, far less by passionate attachment to a woman.  When he is preaching, he does not display his row of teeth, let alone a quick emotion on his physiognomy.  He addresses no novice, male or female, no nun, no monk, no young boy, no young girl, nor enters upon a conversation with them; he shows no great readiness in answering their address, nor cares to give too frequent answers.   This, Mañgusrî, is called the first proper sphere of a Bodhisattva Mahasattva. 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitānacalānakampyānavivartyānaparivartān sadā yathābhūtasthitānākāśasvabhāvānniruktivyavahāravivarjitānajātānabhutān anasaṃbhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtānasaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān |  evaṃ hi mañjuśrīrbodhisattvo mahāsattvo ’bhīkṣṇaṃ sarvadharmān vyavalokayan viharati anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati |  ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ || 
“復次,菩薩摩訶薩觀一切法空,如實相,不顚倒、不動、不退、不轉,如虛空,無所有性。一切語言道斷,不生、不出、不起,無名、無相,實無所有,無量、無邊,無礙、無障,但以因緣有,從顚倒生故說。  常樂觀如是法相,  是名菩薩摩訶薩第二親近處。” 
Further, Mañgusrî, a Bodhisattva Mahâsattva looks upon all laws (and things) as void; he sees them duly established, remaining unaltered, as they are in reality, not liable to be disturbed, not to be moved backward, unchangeable, existing in the highest sense of the word (or in an absolute sense), having the nature of space, escaping explanation and expression by means of common speech, not born, composed and simple, aggregated and isolated, not expressible in words, independently established, manifesting themselves owing to a perversion of perception.   In this way then, Mañgusrî, the Bodhisattva Mahâsattva constantly views all laws, and if he abides in this course, he remains in his own sphere.   This, Mañgusrî, is the second proper sphere of a Bodhisattva Mahâsattva. 
atha khalu bhagavān etam evārthaṃ bhūyasyā mātrayā saṃdarśayamānas tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,(009_0769_a)而說偈言: 
And in order to expound this matter in greater detail, the Lord uttered the following stanzas : 
yo bodhisattva iccheyā paścāt kāle sudāruṇe |
idaṃ sūtraṃ prakāśetuṃ anolīno viśāradaḥ || 13.1 || 
若有菩薩 於後惡世 無怖畏心 欲說是經 
1. The Bodhisattva who, undaunted and unabashed, wishes to set forth this Sûtra in the dreadful period hereafter, 
ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet |
varjayetsaṃstavaṃ nityaṃ rājaputrehi rājabhiḥ || 13.2 || 
應入行處 及親近處 常離國王 及國王子 大臣官長 
2. Must keep to his course (of duty) and proper sphere; he must be retired and pure, constantly avoid intercourse with kings and princes. 
ye cāpiṃ rājapuruṣāḥ kuryāttehi na saṃstavam |
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ || 13.3 || 
兇險戲者 及旃陁羅 外道梵志 亦不親近 
3. Nor should he keep up intercourse with king's servants, nor with Kândâlas, jugglers, and Tîrthikas in general. 
adhimānīnna seveta vinaye cāgame sthitān |
arhantasaṃmatān bhikṣūn duḥśīlāṃś caiva varjayet || 13.4 || 
增上慢人 貪著小乘 三藏學者 
4. He ought not to court conceited men, but catechise such as keep to the religion. He must also avoid such monks as follow the precepts of the Arhat [of the Gainas], and immoral men. 
bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām |
upāsikāś ca varjeta prākaṭā yā avasthitāḥ || 13.5 || 
破戒比丘 名字羅漢 及比丘尼 好戲笑者 
5. He must be constant in avoiding a nun who is fond of banter and chatter; he must also avoid notoriously loose female lay devotees. 
yā nirvṛtiṃ gaveṣanti dṛṣṭe dharme upāsikāḥ |
varjayet saṃstavaṃ tābhiḥ ācāro ayamucyate || 13.6 || 
破戒比丘 名字羅漢 及比丘尼 好戲笑者 深著五欲 求現滅度 諸優婆夷 皆勿親近 
6. He should shun any intercourse with such female lay devotees as seek their highest happiness in this transient world. This is called the proper conduct of a Bodhisattva. 
yaś cainamupasaṃkramya dharmaṃ pṛcche ’grabodhaye |
tasya bhāṣet sadā dhīro anolīno aniśritaḥ || 13.7 || 
若是人等 以好心來 到菩薩所 爲聞佛道 菩薩則以 無所畏心 不懷悕望 而爲說法 
7. But when one comes to him to question him about the law for the sake of superior enlightenment, he should, at any time, speak freely, always firm and undaunted. 
(168,1) strīpaṇḍakāś ca ye sattvāḥ saṃstavaṃ tair vivarjayet |
kuleṣu cāpi vadhukāṃ kumāryaś ca vivarjayet || 13.8 || 
寡女處女 及諸不男 皆勿親近 以爲親厚 
8. He should have no intercourse with women and hermaphrodites; he should also shun the young wives and girls in families. 
na tā saṃmodayejjātu kauśalyaṃ hāsa pṛcchitum |
saṃstavaṃ tehi varjeta saukaraurabhrikaiḥ saha || 13.9 || 
亦莫親近 屠兒魁膾 畋獵漁捕 爲利殺害 
9. He must never address them to ask after their health. He must also avoid intercourse with vendors of pork and mutton. 
ye cāpi vividhān prāṇīn hiṃseyurbhogakāraṇāt |
māṃsaṃ sūnāya vikrenti saṃstavaṃ tair vivarjayet || 13.10 || 
販肉自活 
10. With any persons who slay animals of various kind for the sake of profit, and with such as sell meat he should avoid having any intercourse. 
strīpoṣakāś ca ye sattvā varjayettehi saṃstavam |
naṭebhir jhallamallebhir ye cānye tādṛśā janāḥ || 13.11 || 
衒賣女色 如是之人 皆勿親近 
11. He must shun the society of whoremongers, players, musicians, wrestlers, and other people of that sort. 
vāramukhyā na seveta ye cānye bhogavṛttinaḥ |
pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet || 13.12 || 
兇險相撲 種種嬉戲 諸婬女等 盡勿親近 
12. He should not frequent whores, nor other sensual persons; he must avoid any exchange of civility with them. 
yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ |
na caikaḥ praviśettatra nāpi hāsyasthito bhavet || 13.13 || 
莫獨屛處 爲女說法 若說法時 無得戲笑 
13. And when the sage has to preach for a woman, he should not enter into an apartment with her alone, nor stay to banter. 
yadāpi praviśed grāmaṃ bhojanārthī punaḥ punaḥ |
dvitīyaṃ bhikṣu mārgeta buddhaṃ vā samanusmaret || 13.14 || 
入里乞食 將一比丘 若無比丘 一心念佛 
14. When he has often to enter a village in quest of food, he must have another monk with him or constantly think of the Buddha. 
ācāragocaro hyeṣa prathamo me nidarśitaḥ |
viharanti yena saprajñā dhārentā sūtramīdṛśam || 13.15 || 
是則名爲 行處近處 以此二處 能安樂說 
15. Herewith have I shown the first sphere of proper conduct. Wise are they who, keeping this Sqtra in memory, live according to it. 
yadā na carate dharmaṃ hīnautkṛṣṭamadhyame |
saṃskṛtāsaṃskṛte cāpi bhūtābhūte ca sarvaśaḥ || 13.16 || 
又復不行 上中下法 有爲無爲 實不實法 
16. And when one observes no law at all, low, superior or mean, composed or uncomposed, real or not real; 
strīti nācarate dhīro puruṣeti na kalpayet |
sarvadharma ajātatvād gaveṣanto na paśyati || 13.17 || 
亦不分別 是男是女 (009_0769_b)不得諸法 不知不見 
17. When the wise man does not remark, 'This is a woman,' nor marks,'This is a man;' when in searching he finds no laws (or things), because they have never existed; 
ācāro hi ayaṃ ukto bodhisattvāna sarvaśaḥ |
gocaro yādṛśasteṣāṃ taṃ śṛṇotha prakāśataḥ || 13.18 || 
是則名爲 菩薩行處 
18. This is called the observance of the Bodhisattvas in general. Now listen to me when I set forth what should be their proper sphere. 
asantakā dharma ime prakāśitā aprādubhūtāś ca ajāta sarve |
śūnyā nirīhā sthita nityakālaṃ ayaṃ gocaro ucyati paṇḍitānām || 13.19 || 
一切諸法 空無所有 無有常住 亦無起滅 是名智者 所親近處 
19. All laws (i.e. the laws, the things) have been declared to be non-existing, not appearing, not produced, void, immovable, everlasting; this is called the proper sphere of the wise. 
viparītasaṃjñīhi ime vikalpitā asantasantā hi abhūtabhūtataḥ |  (169,1) anutthitāścāpi ajātadharmā jātātha bhūtā viparītakalpitāḥ || 13.20 || 
顚倒分別 諸法有無 是實非實 是生非生 在於閑處 修攝其心 
20. They have been divided into existing and non-existing, real and unreal, by those who had wrong notions;  other laws also, of permanency, of being produced, of birth from something already produced, are wrongly assumed. 
ekāgracitto hi samāhitaḥ sadā sumerukūṭo yatha susthitaś ca |
evaṃ sthitaścāpi hi tān nirīkṣedākāśabhūtānima sarvadharmān || 13.21 || 
觀一切法 皆無所有 猶如虛空 無有堅固 
21. Let (the Bodhisattva) be concentrated in mind, attentive, ever firm as the peak of Mount Sumeru, and in such a state (of mind) look upon all laws (and things) as having the nature of space [i.e. as being void], 
sadāpi ākāśasamānasārakān aniñjitān manyanavarjitāṃś ca |
sthitā hi dharmā iti nityakālaṃ ayu gocaro ucyati paṇḍitānām || 13.22 || 
不生不出 不動不退 常住一相 是名近處 
22. Permanently equal to space, without essence, immovable, without substantiality. These, indeed, are the laws, all and for ever. This is called the proper sphere of the wise. 
īryāpathaṃ yo mama rakṣamāṇo bhaveta bhikṣū mama nirvṛtasya |
prakāśayet sūtramidaṃ hi loke na cāpi saṃlīyana tasya kācit || 13.23 || 
若有比丘 於我滅後 入是行處 及親近處 說斯經時 無有怯弱 
23. The monk observing this rule of conduct given by me may, after my extinction, promulgate this Sûtra in the world, and shall feel no depression. 
kālena vā cintayamānu paṇḍitaḥ praviśya lenaṃ tatha ghaṭṭayitvā |
vipaśya dharmaṃ imu sarva yoniśo utthāya deśeta alīnacittaḥ || 13.24 || 
菩薩有時 入於靜室 以正憶念 隨義觀法 
24. Let the sage first, for some time, coerce his thoughts, exercise meditation with complete absorption, and correctly perform all that is required for attaining spiritual insight, and then, after rising (from his pious meditation), preach with unquailing mind. 
rājāna tasyeha karonti rakṣāṃ ye rājaputrāś ca śṛṇonti dharmam |
anye ’pi co gṛhapati brāhmaṇāś ca parivārya sarve ’sya sthitā bhavanti || 13.25 || 
從禪定起 爲諸國王 王子臣民 婆羅門等 文殊師利 是名菩薩 安住初法 能於後世 說法華經 
25. The kings of this earth and the princes who listen to the law protect him. Others also, both laymen (or burghers) and Brahmans, will be found together in his congregation. 
punar aparaṃ mañjuśrirbodhisattvo mahāsattvas tathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati |  sa sukhasthitaś ca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā |  pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati, na cānyān dharmabhāṇakān bhikṣūn parivadati, na cāvarṇaṃ bhāṣate, na cāvarṇaṃ niścārayati, na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvā avarṇa bhāṣate, na cāvarṇaṃ cārayati, na ca teṣām antike pratyarthikasaṃjñī bhavati |  tat kasya hetoḥ? yathāpīdaṃ sukhasthānavasthitatvāt |  sa āgatāgatānāṃ dhārmaśrāvaṇikānām anuparigrāhikayā anabhyasūyayā (170,1) dharmaṃ deśayati |  avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati |  api tu khalu punas tathā visarjayati, yathā buddhajñānam abhisaṃbudhyate || 
“又,文殊師利!如來滅後,於末法中欲說是經,應住安樂行。  若口宣說、若讀經時,不樂說人及經典過。亦不輕慢諸餘法師,不說他人好惡、長短。於聲聞人,亦不稱名說其過惡,亦不稱名讚歎其美,又亦不生怨嫌之心。  善修(009_0769_c)如是安樂心故,  諸有聽者不逆其意,  有所難問,不以小乘法答,  但以大乘而爲解說,令得一切種智。” 
Further, Mañgusrî, the Bodhisattva Mahasattva who, after the complete extinction of the Tathâgata at the end of time, the last period, the last five hundred years, when the true law is in a state of decay, is going to propound this Dharmaparyâya, must be in a peaceful state (of mind) and then preach the law,   whether he knows it by heart or has it in a book.  In his sermon he will not be too prone to carping at others, not blame other preaching friars, not speak scandal nor propagate scandal. He does not mention by name other monks, adherents of the vehicle of disciples, to propagate scandal. He cherishes even no hostile feelings against them,  because he is in a peaceful state.  All who come, one after the other, to hear the sermon he receives with benevolence, and preaches the law to them without invidiousness.   He refrains from entering upon a dispute; but if he is asked a question, he does not answer in the way of (those who follow) the vehicle of disciples;   on the contrary, he answers as if he had attained Buddha-knowledge. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas : 
sukhasthito bhoti sadā vicakṣaṇaḥ sukhaṃ niṣaṇṇastatha dharmu bhāṣate |
udāra prajñapta karitva āsanaṃ caukṣe manojñe pṛthivīpradeśe || 13.26 || 
菩薩常樂 安隱說法 於淸淨地 而施牀座 
26. The wise man is always at ease, and in that state he preaches the law, seated on an elevated pulpit which has been prepared for him on a clean and pretty spot. 
caukṣaṃ cāsau cīvara prāvaritvā suraktaraṅgaṃ supraśastaraṅgaiḥ |
āsevakāṃ kṛṣṇa tathādaditvā mahāpramāṇaṃ ca nivāsayitvā || 13.27 || 
以油塗身 澡浴塵穢 著新淨衣 內外俱淨 
27. He puts on a clean, nice, red robe, dyed with good colours, and a black woollen garment and a long undergarment; 
sapādapīṭhasmi niṣadya āsane vicitradūṣyehi susaṃstṛtasmin |
sudhautapādaś ca upāruhitvā snigdhena śīrṣeṇa mukhena cāpi || 13.28 || 
28. Having duly washed his feet and rubbed his head and face with smooth ointments, he ascends the pulpit, which is provided with a footbank and covered with pieces of fine cloth of various sorts, and sits down. 
dharmāsane cātra niṣīdiyāna ekāgrasattveṣu samāgateṣu |
upasaṃhareccitrakathā bahūś ca bhikṣūṇa co bhikṣūṇikāna caiva || 13.29 || 
安處法座 隨問爲說 若有比丘 及比丘尼 
29. When he is thus seated on the preacher's pulpit and all who have gathered round him are attentive, he proceeds to deliver many discourses, pleasing by variety, before monks and nuns, 
upāsakānāṃ ca upāsikānāṃ rājñāṃ tathā rājasutāna caiva |
vicitritārthāṃ madhurāṃ katheyā anabhyasūyantu sadā sa paṇḍitaḥ || 13.30 || 
諸優婆塞 及優婆夷 國王王子 群臣士民 以微妙義 和顏爲說 
30. Before male and female lay devotees, kings and princes. The wise man always (takes care to) deliver a sermon diversified in its contents and sweet, free from invidiousness. 
pṛṣṭo ’pi cāsau tada praśna tehi anulomamarthaṃ punar nirdiśeta |
tathā ca deśeya tamarthajātaṃ yatha śrutva bodhīya bhaveyu lābhinaḥ || 13.31 || 
若有難問 隨義而答 因緣譬喩 敷演分別 以是方便 皆使發心 漸漸增益 入於佛道 
31. If occasionally he is asked some question, even after he has commenced, he will explain the matter anew in regular order, and he will explain it in such away that his hearers gain enlightenment. 
kilāsitāṃ cāpi vivarjayitvā na cāpi utpādayi khedasaṃjñām |  (171,1) aratiṃ ca sarvāṃ vijaheta paṇḍito maitrībalaṃ cā pariṣāya bhāvayet || 13.32 || 
除懶惰意 及懈怠想  離諸憂惱 慈心說法 
32. The wise man is indefatigable; not even the thought of fatigue will rise in him;  he knows no listlessness, and so displays to the assembly the strength of charity. 
bhāṣecca rātriṃdivamagradharmaṃ dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ |
saṃharṣayetparṣa tathaiva toṣayenna cāpi kiṃcittatu jātu prārthayet || 13.33 || 
晝夜常說 無上道教 以諸因緣 無量譬喩 
33. Day and night the wise man preaches this sublime law with myriads of kotis of illustrations; he edifies and satisfies his audience without ever requiring anything. 
khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyāsana cīvaraṃ vā |
gilānabhaiṣajya na cintayeta na vijñapeyā pariṣāya kiṃcit || 13.34 || 
開示衆生 咸令歡喜 衣服臥具 飮食醫藥 而於其中 無所悕望 
34. Solid food, soft food, nourishment and drink, cloth, couches, robes, medicaments for the sick, all this does not occupy his thoughts, nor does he want anything from the congregation. 
anyatra cinteya sadā vicakṣaṇo bhaveya buddho ’hamime ca sattvāḥ |
etanmamo sarvasukhopadhānaṃ yaṃ dharma śrāvemi hitāya loke || 13.35 || 
但一心念 說法因緣 願成佛道 令衆亦爾 是則大利 安樂供養 
35. On the contrary, the wise man is always thinking: How can I and these beings become Buddhas? I will preach this true law, upon which the happiness of all beings depends, for the benefit of the world. 
yaś cāpi bhikṣū mama nirvṛtasya anīrṣuko eta prakāśayeyā |
na tasya duḥkhaṃ na ca antarāyo śokopayāsā na bhavetkadācit || 13.36 || 
我滅度後 若有比丘 能演說斯 妙法華經 心無嫉恚 諸惱障礙 
36. The monk who, after my extinction, shall preach in this way, without envy, shall not meet with trouble, impediment, grief or despondency. 
na tasya saṃtrāsana kaści kuryānna tāḍanāṃ nāpi avarṇa bhāṣet |
na cāpi nipkāsana jātu tasya tathā hi so kṣāntibale pratiṣṭhitaḥ || 13.37 || 
亦無憂愁 及罵詈者 又無怖畏 (009_0770_a)加刀杖等 亦無擯出 安住忍故 
37. Nobody shall frighten him, beat or blame him; never shall he be driven away, because he is firm in the strength of forbearance. 
sukhasthitasyo tada paṇḍitasya evaṃ sthitasyo yatha bhāṣitaṃ mayā |
guṇāna koṭīśata bhontyaneke na śakyate kalpaśate hi vaktum || 13.38 || 
智者如是 善修其心 能住安樂 如我上說 其人功德 千萬億劫 算數譬喩 說不能盡 
38. The wise man who is peaceful, so disposed as I have just said, possesses hundreds of kotis of advantages, so many that one would not be able to enumerate them in hundreds of Æons. 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvas tathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo ’nīrṣuko bhavatyaśaṭho ’māyāvī, na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānām avarṇaṃ bhāṣate, nāpavadati nāvasādayati |  na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati - dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodheḥ, na tasyāṃ yūyaṃ (172,1) sadṛśyadhve |  atyantapramādavihāriṇo yūyam |  na yūyaṃ pratibalāstaṃ jñānam abhisaṃboddhum |  ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati |  na ca dharmavivādābhir ato bhavati, na ca dharmavivādaṃ karoti, sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti |  sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati, sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati |  ye ca daśasu dikṣu loke bodhisattvā mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute |  dharmaṃ ca deśayamāno ’nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā, na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karoti imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ || 
“又,文殊師利菩薩摩訶薩!於後末世法欲滅時,受持、讀誦斯經典者,無懷嫉妒謟誑之心,亦勿輕罵學佛道者求其長短;  若比丘、比丘尼、優婆塞、優婆夷,求聲聞者、求辟支佛者、求菩薩道者,無得惱之,令其疑悔,語其人言:‘汝等去道甚遠,終不能得一切種智。  所以者何?汝是放逸之人,  於道懈怠故。’  又亦不應戲論諸法,有所諍競。當於一切衆生起大悲想  於諸如來,起慈父想,於諸菩薩,起大師想,  於十方諸大菩薩,常應深心恭敬禮拜。  於一切衆生,平等說法,以順法故,不多不少,乃至深愛法者,亦不爲多說。” 
Again, Mañgusrî, the Bodhisattva Mahâsattva who lives after the extinction of the Tathâgata at the end of time when the true law is in decay, the Bodhisattva Mahasattva who keeps this Sûtra is not envious, not false, not deceitful; he does not speak disparagingly of other adherents of the vehicle of Bodhisattvas, nor defame, nor humble them.   He does not bring forward the shortcomings of other monks, nuns, male and female lay devotees, neither of the adherents of the vehicle of disciples nor of those of the vehicle of Pratyekabuddhas. He does not say: You young men of good family, you are far off from supreme, perfect enlightenment; you give proof of not having arrived at it;   you are too fickle in your doings   and not capable of acquiring true knowledge.   He does not in this way bring forward the shortcomings of any adherent of the vehicle of the Bodhisattvas.  Nor does he show any delight in disputes about the law, or engage in disputes about the law, and he never abandons the strength of charity towards all beings.   In respect to all Tathâgatas he feels as if they were his fathers, and in respect to all Bodhisattvas as if they were his masters.  And as to the Bodhisattvas Mahâsattvas in all directions of space, he is assiduous in paying homage to them by good will and respect.   When he preaches the law, he preaches no less and no more than the law, without partial predilection for (any part of) the law, and he does not show greater favour to one than to another, even from love of the law. 
anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvas tathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharati, aviheṭhitaścemaṃ dharmaparyāyaṃ saṃprakāśayati |  bhavanti cāsya  dharmasaṃgītyāṃ sahāyakāḥ |  utpatsyante cāsya dhārmaśrāvaṇikāḥ, ye ’syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti, pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti, pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti || 
“文殊師利!是菩薩摩訶薩,於後末世法欲滅時,有成就是第三安樂行者,說是法時,無能惱亂,  得好同學共讀誦是經,  亦得大衆而來聽受,聽已能持,持已能誦,誦已能說,說已能書、若(009_0770_b)使人書,供養經卷,恭敬、尊重、讚歎。” 
Such, Mañgusrî, is the third quality with which a Bodhisattva Mahâsattva is endowed who is to expound this Dharmaparyâya after the extinction of the Tathâgata at the end of time when the true law is in decay; who will live at ease' and not be annoyed in the exposition of this Dharmaparyâya.   And in the synod he will have allies,   and he will find auditors at his sermons who will listen to this Dharmaparyâya, believe, accept, keep, read, penetrate, write it and cause it to be written, and who, after it has been written and a volume made of it, will honour, respect, esteem, and worship it. 
idamavocad bhagavān |  idaṃ vaditvā sugato hyathāparametaduvāca śāstā - 
爾時世尊欲重宣此義,而說偈言: 
This said the Lord, and thereafter he, the Sugata, the Master, added the following: 
śāṭhyaṃ ca mānaṃ tatha kūṭanāṃ ca aśeṣato ujjhiya dharmabhāṇakaḥ |
īrṣyāṃ na kuryāttatha jātu paṇḍito ya icchate sūtramidaṃ prakāśitum || 13.39 || 
若欲說是經 當捨嫉恚慢 謟誑邪僞心 常修質直行 
39. The wise man, the preacher, who wishes to expound this Sûtra must absolutely renounce falsehood, pride, calumny, and envy. 
avarṇa jātū na vadeya kasyaciddṛṣṭīvivādaṃ ca na jātu kuryāt |
kaukṛtyasthānaṃ ca na jātu kuryānna lapsyase jñānam anuttara tvam || 13.40 || 
不輕蔑於人 亦不戲論法 不令他疑悔 云汝不得佛 
40. He should never speak a disparaging word of anybody; never engage in a dispute on religious belief; never say to such as are guilty of shortcomings, You will not obtain superior knowledge. 
sadā ca so ārjavu mardāvaś ca kṣāntaś ca bhotī sugatasya putraḥ |
dharmaṃ prakāśetuḥ punaḥ punaścimaṃ na tasya khedo bhavatī kadācit || 13.41 || 
是佛子說法 常柔和能忍 慈悲於一切 不生懈怠心 
41. He is always sincere, mild, forbearing; (as) a (true) son of Sugata he will repeatedly preach the law without any feeling of vexation. 
ye bodhisattvā daśasū diśāsu sattvānukampāya caranti loke |
te sarvi śāstāra bhavanti mahyaṃ gurugauravaṃ teṣu janeta paṇḍitaḥ || 13.42 || 
十方大菩薩 愍衆故行道 應生恭敬心 是則我大師 
42. 'The Bodhisattvas in all directions of space, who out of compassion for creatures are moving in the world, are my teachers;' (thus thinking) the wise man respects them as his masters. 
(173,1) smaritva buddhāna dvipadānamuttamān jineṣu nityaṃ pitṛsaṃjña kuryāt |
adhimānasaṃjñāṃ ca vihāya sarvāṃ na tasya bhotī tada antarāyaḥ || 13.43 || 
於諸佛世尊 生無上父想 破於憍慢心 說法無障礙 
43. Cherishing the memory of the Buddhas, the supreme amongst men, he will always feel towards them as if they were his fathers, and by forsaking all idea of pride he will escape hindrance. 
śruṇitva dharmaṃ imam evarūpaṃ sa rakṣitavyastada paṇḍitena |
sukhaṃ vihārāya samāhitaś ca surakṣito bhoti ca prāṇikoṭibhiḥ || 13.44 || 
第三法如是 智者應守護 一心安樂行 無量衆所敬 
44. The wise man who has heard this law, should be constant in observing it. If he earnestly strives after a peaceful life, kotis of beings will surely protect him. 
punar aparaṃ mañjuśrīrbodhisattvo mahāsattvas tathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānām antikād dūreṇa dūraṃ vihartavyam, maitrīvihāreṇa ca vihartavyam |  ye ca sattvā bodhāya saṃprasthitā bhavanti, teṣāṃ sarveṣām antike spṛhotpādayitavyā |  evaṃ cānena cittam utpādayitavyam |  mahāduṣprajñajātīyā bateme sattvāḥ, ye tathāgatas yopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante |  kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti, na budhyante, api tu khalu punar ahametām anuttarāṃ samyaksaṃbodhim abhisaṃbudhya yo yasmin sthito bhaviṣyati, taṃ tasminn eva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi || 
“又,文殊師利!菩薩摩訶薩,於後末世法欲滅時,有持是法華經者,  於在家、出家人中生大慈心,於非菩薩人中生大悲心,  應作是念:  ‘如是之人,則爲大失。如來方便隨宜說法,不聞不知不覺、不問不信不解,  其人雖不問不信不解是經,我得阿耨多羅三藐三菩提時,隨在何地,以神通力、智慧力,引之,令得住是法中。’ 
Further, Mañgusrî, the Bodhisattva Mahâsattva, living at the time of destruction of the true law after the extinction of the Tathâgata, who is desirous of keeping this Dharmaparyâya, should live as far as possible away from laymen and friars, and lead a life of charity.  He must feel affection for all beings who are striving for enlightenment  and therefore make this reflection:   To be sure, they are greatly perverted in mind, those beings who do not hear, nor perceive, nor understand the skilfulness and the mystery of the Tathâgata, who do not inquire for it, nor believe in it, nor even are willing to believe in it.  Of course, these beings do not penetrate, nor understand this Dharmaparyâya. Nevertheless will I, who have attained this supreme, perfect knowledge, powerfully bend to it the mind of every one, whatever may be the position he occupies, and bring about that he accepts, understands, and arrives at full ripeness. 
anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvas tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno ’vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rajaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām |  antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato ’nubaddhā bhaviṣyanti dharmaśravaṇāya |  devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā |  upasaṃkramiṣyanti rātriṃdivaṃ dharmaṃ paripṛcchakāḥ |  tasya ca vyākaraṇenaṃ tuṣṭā udagrā āttamanaskā bhaviṣyanti |  tat kasya hetoḥ? sarvabuddhādhiṣṭhito ’yaṃ mañjuśrīrdharmaparyāyaḥ |  atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhair ayaṃ dharmaparyāyo nityādhiṣṭhitaḥ |  durlabho ’sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā || 
文殊師利!是菩薩摩訶薩,於如來滅後、有成就此第四法者,說是法時,無有過失,常爲比丘、比丘尼、優婆塞、優婆夷、國王、王子、大臣、人民、婆羅門、居士等,供養恭敬、(009_0770_c)尊重讚歎。  虛空諸天,爲聽法故亦常隨侍。  若在聚落、城邑、空閑林中,  有人來欲難問者,諸天晝夜常爲法故而衛護之,  能令聽者皆得歡喜。  所以者何?此經是一切過去、未來、現在諸佛神力所護故。  文殊師利!是法華經,於無量國中,乃至名字不可得聞,何況得見受持讀誦?” 
By possessing also this fourth quality, Mañgusrî, a Bodhisattva Mahasattva, who is to expound the law after the extinction of the Tathâgata, will be unmolested, honoured, respected, esteemed, venerated by monks, nuns, and lay devotees, male and female, by kings, princes, ministers, king's officers, by citizens and country people, by Brahmans and laymen;  the gods of the sky will, full of faith, follow his track to hear the law,   and the angels will follow his track to protect him; whether he is in a village or in a monastery,   they will approach him day and night to put questions about the law,  and they will be satisfied, charmed with his explanation.   For this Dharmaparyâya, Mañgusrî, has been blessed by all Buddhas.   With the past, future, and present Tathâgata, Mañgusrî, this Dharmaparyâya is for ever blessed.  Precious in all worlds, Mañgusrî, is the sound, rumour, or mentioning of this Dharmaparyâya. 
tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṃ svakaṃ rājyaṃ nirjināti |  tato ’sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti |  atha tasya rājño balacakravartino vividhā yodhā bhavanti |  te taiḥ śatrubhiḥ sārdhaṃ yudhyante |  atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ |  sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti |  tadyathā grāmaṃ vā grāmakṣetrāṇi (174,1) vā dadāti, nagaraṃ nagarakṣetrāṇi vā dadāti, vastrāṇi dadāti, veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālāny api dadāti, hastyaśvarathapattidāsīdāsān api dadāti, yānāni śibikāś ca dadāti |  na punaḥ kasyaciccūḍāmaṇiṃ dadāti |  tat kasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī |  yadā punar mañjuśrī rājā tam api cūḍāmaṇiṃ dadāti, tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ |  evam eva mañjuśrīs tathāgato ’pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati |  tasya māraḥ pāpīyāṃstraidhātukamākrāmati |  atha khalu tathāgatas yāpi āryā yodhā māreṇa sārdhaṃ yudhyante |  atha khalu mañjuśrīs tathāgato ’pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣām āryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham |  nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti |  nirvṛtyā cainān pralobhayati sma |  na punar imam evaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma |  tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāt taṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam |  yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī, evam eva mañjuśrīs tathāgato ’rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃś ca bodhisattvāṃś ca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānān, taiś ca sārdhaṃ yudhyamānair yadā rāgadveṣamohakṣayaḥ sarvatraidhātukānniḥsaraṇaṃ sarvam āranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati, tadā tathāgato ’rhan samyaksaṃbuddho ’py ārāgitaḥ samānasteṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma |  sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo ’nuprayacchati sma |  eṣā hi mañjuśrīs tathāgatānāṃ paramā dharmadeśanā, ayaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ |  sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīkaḥ, yo ’yaṃ mañjuśrīs tathāgatena adya tenaiva rājñā balacakravartinā ciraparirakṣitaś cūḍāmaṇiravam ucya yodhebhyo dattaḥ |  evam eva mañjuśrīs tathāgato ’pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam |  tad idaṃ tathāgatenādya saṃprakāśitam iti || 
文殊師利!譬如强力轉輪聖王,欲以威勢降伏諸國,  而諸小王不順其命,  時轉輪王起種種兵而往討罰。  王見兵衆戰有功者,卽大歡喜,  隨功賞賜,  或與田宅、聚落、城邑;或與衣服、嚴身之具;或與種種珍寶:金、銀、琉璃、車璖、馬腦、珊瑚、虎珀、象馬、車乘、奴婢人民。  唯髻中明珠,不以與之。  所以者何?獨王頂上有此一珠,  若以與之,王諸眷屬必大驚怪。  “文殊師利!如來亦復如是,以禪定智慧力得法國土,王於三界,  而諸魔王不肯順伏。  如來賢聖諸將與之共戰,  其有功者,心亦歡喜,於四衆中爲說諸經,令其心悅,  賜以禪定、解脫、無漏根力、  諸法之財,又復賜(009_0771_a)與涅槃之城,言得滅度,引導其心,令皆歡喜,  而不爲說是法華經。  “文殊師利!如轉輪王,見諸兵衆有大功者,心甚歡喜,以此難信之珠,久在髻中不妄與人,  而今與之。如來亦復如是,於三界中爲大法王,以法教化一切衆生。見賢聖軍,與五陰魔、煩惱魔、死魔共戰,有大功勳,滅三毒,出三界,破魔網,爾時如來亦大歡喜。此法華經,能令衆生至一切智,一切世間多怨難信,先所未說而今說之。  文殊師利!此法華經是諸如來第一之說,於諸說中最爲甚深,末後賜與,如彼强力之王久護明珠,今乃與之。  文殊師利!此法華經,諸佛如來秘密之藏,於諸經中最在其上,  長夜守護不妄宣說,始於今日乃與汝等,而敷演之。” 
It is a case, Mañgusrî, similar to that of a king, a ruler of armies, who by force has conquered his own kingdom,  whereupon other kings, his adversaries, wage war against him.   That ruler of armies has soldiers of various description to fight with various enemies.   As the king sees those soldiers fighting, he is delighted with their gallantry, enraptured,   and in his delight and rapture he makes to his soldiers several donations,   such as villages and village grounds, towns and grounds of a town; garments and head-gear; hand-ornaments, necklaces, gold threads, earrings, strings of pearls, bullion, gold, gems, pearls, lapis lazuli, conch-shells, stones (?), corals; he, moreover, gives elephants, horses, cars, foot soldiers, male and female slaves, vehicles, and litters.   But to none he makes a present of his crown jewel,   because that jewel only fits on the head of a king.   Were the king to give away that crown jewel, then that whole royal army, consisting of four divisions, would be astonished and amazed.   In the same manner, Mañgusrî, the Tathâgata, the Arhat, &c., exercises the reign of righteousness (and of the law) in the triple world which he has conquered by the power of his arm and the power of his virtue.   His triple world is assailed by Mâra, the Evil One.  Then the Âryas, the soldiers of the Tathâgata, fight with Mâra.  Then, Mañgusrî, the king of the law, the lord of the law, expounds to the Aryas, his soldiers, whom he sees fighting, hundred thousands of Sûtras in order to encourage the four classes.  He gives them the city of Nirvâna, the great city of the law;   he allures them with that city of Nirvâna,  but he does not preach to them such a Dharmaparyâya as this.   just as in that case, Mañgusrî, that king, ruler of armies, astonished at the great valour of his soldiers in battle gives them all his property, at last even his crown jewel,   and just as that crown jewel has been kept by the king on his head to the last, so, Mañgusrî, the Tathâgata, the Arhat, &c., who as the great king of the law in the triple world exercises his sway with justice, when he sees disciples and Bodhisattvas fighting against the Mâra of fancies or the Mâra of sinful inclinations, and when he sees that by fighting they have destroyed affection, hatred, and infatuation, overcome the triple world and conquered all Mâras, is satisfied, and in his satisfaction he expounds to those noble (ârya) soldiers this Dharmaparyâya which meets opposition in all the world, the unbelief of all the world, a Dharmaparyâya never before preached, never before explained.   And the Tathâgata bestows on all disciples the noble crown jewel, that most exalted crown jewel which brings omniscience to all.  For this, Mañgusrî, is the supreme preaching of the Tathâgatas; this is the last Dharmaparyâya of the Tathâgatas;   this is the most profound discourse on the law, a Dharmaparyâya meeting opposition in all the world. In the same manner, Mañgusrî, as that king of righteousness and ruler of armies took off the crown jewel which he had kept so long a time and gave it (at last) to the soldiers,   so, Mañgusrî, the Tathâgata now reveals this long-kept mystery of the law exceeding all others, (the mystery) which must be known by the Tathâgatas. 
atha khalu bhagavān etam evārthaṃ bhūyasyā mātrayā saṃdarśayamānas tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And in order to elucidate this matter more in detail, the Lord on that occasion uttered the following stanzas: 
maitrībalaṃ co sada darśayantaḥ kṛpāyamāṇaḥ sada sarvasattvān |
prakāśayeddharmamimevarūpaṃ sūtraṃ viśiṣṭaṃ sugatehi varṇitam || 13.45 || 
常行忍辱 哀愍一切 乃能演說 佛所讚經 
45. Always displaying the strength of charity, always filled with compassion for all creatures, expounding this law, the Sugatas have approved this exalted Sûtra. 
(175,1) gṛhastha ye pravrajitāś ca ye syuratha bodhisattvās tada kāli paścime |
sarveṣu maitrībala so hi darśayī mā haiva kṣepsyanti śruṇitva dharmam || 13.46 || 
後末世時 持此經者 於家出家 及非菩薩 應生慈悲 斯等不聞 不信是經 則爲大失 
46. The laymen, as well as the mendicant friars, and the Bodhisattvas who shall live at the end of time, must all show the strength of charity, lest those who hear the law reject it. 
ahaṃ tu bodhimanuprāpuṇitvā yadā sthito bheṣyi tathāgatatve |
tato upāneṣyi upāyi sthitvā saṃśrāvayiṣye imam agrabodhim || 13.47 || 
我得佛道 以諸方便 爲說此法 (009_0771_b)令住其中 
47. But I, when I shall have reached enlightenment and be established in Tathâgataship, will initiate (others), and after having initiated disciples preach everywhere this superior enlightenment. 
yathāpi rājā balacakravartī yodhāna dadyādvividhaṃ hiraṇyam |
hastīṃś ca aśvāṃś ca rathān padātīn nagarāṇi grāmāṃś ca dadāti tuṣṭaḥ || 13.48 || 
譬如强力 轉輪之王 兵戰有功 賞賜諸物 象馬車乘 嚴身之具 及諸田宅 聚落城邑 
48. It is (a case) like that of a king, ruler of armies, who gives to his soldiers various things, gold, elephants, horses, cars, foot soldiers; he also gives towns and villages, in token of his contentment. 
keṣāṃci hastābharaṇāni prīto dadāti rūpyaṃ ca suvarṇasūtram |
muktāmaṇiṃ śaṅkhaśilāpravālaṃ vividhāṃś ca dāsān sa dadāti prītaḥ || 13.49 || 
或與衣服 種種珍寶 奴婢財物 歡喜賜與 
49. In his satisfaction he gives to some hand-ornaments, silver and gold thread; pearls, gems, conch-shells, stones (?), coral; he also gives slaves of various description. 
yadā tu so uttamasāṃhasena vismāpito kenaci tatra bhoti |
vijñāya āścaryamidaṃ kṛtaṃ ti mukuṭaṃ sa muñcitva maṇiṃ dadāti || 13.50 || 
如有勇健 能爲難事 三解髻中 明珠賜之 
50. But when he is struck with the incomparable daring of one amongst the soldiers, he says: Thou. hast admirably done this; and, taking off his crown, makes him a present of the jewel. 
tathaiva buddho ahu dharmarājā kṣāntībalaḥ prajñaprabhūtakośaḥ |
dharmeṇa śāsāmimu sarvalokaṃ hitānukampī karūṇāyamānaḥ || 13.51 || 
如來亦爾 爲諸法王 忍辱大力 智慧寶藏 
51. Likewise do I, the Buddha, the king of the law, I who have the force of patience and a large treasure of wisdom, with justice govern the whole world, benign, compassionate, and pitiful. 
sattvāṃś ca dṛṣṭvātha vihanyamānān bhāṣāmi sūtrāntasahasrakoṭyaḥ |
parākramaṃ jāniya teṣa prāṇināṃ ye śuddhasattvā iha kleśaghātinaḥ || 13.52 || 
以大慈悲 如法化世 見一切人 受諸苦惱 欲求解脫 與諸魔戰 爲是衆生 說種種法 
52. And seeing how the creatures are in trouble, I pronounce thousands of kotis of Sûtrântas, when I perceive the heroism of those living beings who by pure-mindedness overcome the sinful inclinations of the world. 
atha dharmarājāpi mahābhiṣaṭkaḥ paryāyakoṭīśata bhāṣamāṇaḥ |  (176,1) jñātvā ca sattvān balavantu jñānī cūḍāmaṇiṃ vā ima sūtra deśayī || 13.53 || 
以大方便 說此諸經 旣知衆生 得其力已  末後乃爲 說是法華 如三解髻 明珠與之 
53. And the king of the law, the great physician, who expounds hundreds of kotis of Paryâyas,  when he recognises that creatures are strong, shows them this Sûtra, comparable to a crown jewel. 
imu paścimu loki vadāmi sūtraṃ sūtrāṇa sarveṣa mamāgrabhūtam |
saṃrakṣitaṃ me na ca jātu proktaṃ taṃ śrāvayāmyadya śṛṇotha sarve || 13.54 || 
此經爲尊 衆經中上 我常守護 不妄開示 今正是時 爲汝等說  
54. This is the last Sûtra proclaimed in the world, the most eminent of all my Sûtras, which I have always kept and never divulged. Now I am going to make it known; listen all. 
catvāri dharmā imi evarūpāḥ mayi nirvṛte ye ca niṣevitavyāḥ |
ye cārthikā uttamamagrabodhau vyāpāraṇaṃ ye ca karonti mahyam || 13.55 || 
我滅度後 求佛道者 欲得安隱 演說斯經 應當親近 如是四法 
55. There are four qualities to be acquired by those who at the period after my extinction desire supreme enlightenment and perform my charge. The qualities are such as follows. 
na tasya śoko na pi cāntarāyo daurvarṇikaṃ nāpi gilānakatvam |
na ca cchavī kṛṣṇika tasya bhoti na cāpi hīne nagarasmi vāsaḥ || 13.56 || 
讀是經者 常無憂惱 又無病痛 顏色鮮白 不生貧窮 卑賤醜陋 
56. The wise man knows no vexation, trouble, sickness; the colour of his skin is not blackish; nor does he dwell in a miserable town. 
priyadarśano ’sau satataṃ maharṣī tathāgato vā yatha pūjya bhoti |
upasthāyakāstasya bhavanti nityaṃ ye devaputrā daharā bhavanti || 13.57 || 
衆生樂見 如慕賢聖 天諸童子 以爲給使 
57. The great Sage has always a pleasant look, deserves to be honoured, as if he were the Tathâgata himself, and little angels shall constantly be his attendants. 
na tasya śastraṃ na viṣaṃ kadācit kāye krame nāpi ca daṇḍaloṣṭam |
saṃmīlitaṃ tasya mukhaṃ bhaveya yo tasya ākrośamapī vadeyā || 13.58 || 
刀杖不加 毒不能害 若人惡罵 口則閉塞 遊行無畏 如師子王 
58. His body can never be hurt by weapons, poison, sticks, or clods, and the mouth of the man who utters a word of abuse against him shall be closed. 
so bandhubhūto bhavatīha prāṇināmālokajāto vicarantu medinīm |
timiraṃ haranto bahuprāṇakoṭināṃ yo sūtradhāre imu nirvṛte mayi || 13.59 || 
59. He is a friend to all creatures in the world. He goes all over the earth as a light, dissipating the gloom of many kotis of creatures, he who keeps this Sûtra after my extinction. 
supinasmi so paśyati bhadrarūpaṃ bhikṣūṃś ca so paśyati bhikṣuṇīś ca |
sihāsanasthaṃ ca tathātmabhāvaṃ dharmaṃ prakāśentu bahuprakāram || 13.60 || 
智慧光明 如日之照 若於夢中 但見妙事 (009_0771_c)見諸如來 坐師子座 諸比丘衆 圍繞說法 
60. In his sleep he sees visions in the shape of Buddha; he sees monks and nuns appearing on thrones and proclaiming the many-sided law. 
(177,1) devāṃś ca yakṣān yatha gaṅgāvālikā asurāṃś ca nāgāṃś ca bahuprakārān |
teṣāṃ ca so bhāṣati agradharmaṃ supinasmi sarveṣa kṛtāñjalīnām || 13.61 || 
又見龍神 阿修羅等 數如恒沙 恭敬合掌 
61. He sees in his dream gods and goblins, (numerous) as the sands of the Ganges, as well as demons and Nâgas of many kinds, who lift their joined hands and to whom he expounds the eminent law. 
tathāgataṃ so supinasmi paśyati deśenta dharmaṃ bahuprāṇikoṭinām |
raśmīsahasrāṇi pramuñcamānaṃ valgusvaraṃ kāñcanavarṇanātham || 13.62 || 
自見其身 而爲說法 又見諸佛 身相金色 
62. He sees in his dream the Tathâgata preaching the law to many kotis of beings with lovely voice, the Lord with golden colour. 
so cā tahī bhoti kṛtāñjalisthito abhiṣṭuvanto dvipaduttamaṃ munim |
so cā jino bhāṣati agradharmaṃ caturṇa parṣāṇa mahābhiṣaṭūkaḥ || 13.63 || 
放無量光 照於一切 以梵音聲 演說諸法 
63. And he stands there with joined hands glorifying the Seer, the highest of men, whilst the Gina, the great physician, is expounding the law to the four classes. 
so ca prahṛṣṭo bhavatī śruṇitvā prāmodyajātaś ca karoti pūjām |
supine ca so dhāraṇi prāpuṇoti avivartiyaṃ jñāna spṛśitva kṣipram || 13.64 || 
佛爲四衆 說無上法 見身處中 合掌讚佛 聞法歡喜 而爲供養 得陁羅尼 證不退智 佛知其心 深入佛道 
64. And he, glad to have heard the law, joyfully pays his worship, and after having soon reached the knowledge which never slides back, he obtains, in dream, magical spells. 
jñātvā ca so āśayu lokanāthastaṃ vyākarotī puruṣarṣabhatve |
kulaputra tvaṃ pīha anuttaraṃ śivaṃ spṛśiṣyasi jñānamanāgate ’dhvani || 13.65 || 
卽爲授記 成最正覺 汝善男子 當於來世 得無量智 佛之大道 
65. And the Lord of the world, perceiving his good intention, announces to him his destiny of becoming a leader amongst men: Young man of good family (says he), thou shalt here reach in future supreme, holy knowledge. 
tavāpi kṣetraṃ vipulaṃ bhaviṣyati parṣāś ca catvāri yathaiva mahyam |
śroṣyanti dharmaṃ vipulaṃ anāsravaṃ sagauravā bhūtva kṛtāñjalī ca || 13.66 || 
國土嚴淨 廣大無比 亦有四衆 合掌聽法 
66. Thou shalt have a large field and four classes (of hearers), even as myself, that respectfully and with joined hands shall hear from thee the vast and faultless law. 
punaś ca so paśyati ātmabhāvaṃ bhāventa dharmaṃ girikandareṣu |
bhāvitva dharmaṃ ca spṛśitva dharmatāṃ samādhi so labdhu jinaṃ ca paśyati || 13.67 || 
又見自身 在山林中 修習善法 證諸實相 
67. Again he sees his own person occupied with meditating on the law in mountain caverns; and by meditating he attains the very nature of the law and, on obtaining complete absorption, sees the Gina. 
suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ supinasmi dṛṣṭvā ca śṛṇoti dharmam |  (178,1) śrutvā ca taṃ parṣadi saṃprakāśayī supino khu tasyo ayamevarūpaḥ || 13.68 || 
深入禪定 見十方佛 諸佛身金色  百福相莊嚴 聞法爲人說 常有是好夢 
68. And after seeing in his dream the goldcoloured one, him who displays a hundred hallowed signs,   he hears the law, whereafter he preaches it in the assembly. Such is his dream. 
svapne ’pi sarvaṃ prajahitva rājyamantaḥpuraṃ jñātigaṇaṃ tathaiva |
abhiniṣkramī sarva jahitva kāmānupasaṃkramī yena ca bodhimaṇḍam || 13.69 || 
又夢作國王 捨宮殿眷屬 及上妙五欲 行詣於道場 在菩提樹下 而處師子座 
69. And in his dream he also forsakes his whole realm, harem, and numerous kinsfolk; renouncing all pleasures he leaves home (to become an ascetic), and betakes himself to the place of the terrace of enlightenment. 
siṃhāsane tatra niṣīdiyāno drumasya mūle tahi bodhiarthikaḥ |
divasāna saptāna tathātyayena anuprāpsyate jñānu tathāgatānām || 13.70 || 
求道過七日 得諸佛之智 成無上道已 
70. There, seated upon a throne at the foot of a tree to seek enlightenment, he will, after the lapse of seven days, arrive at the knowledge of the Tathâgatas. 
bodhiṃ ca prāptastatu vyutthahitvā pravartayī cakramanāsravaṃ hi |
caturṇa parṣāṇa sa dharma deśayī acintiyā kalpasahasrakoṭyaḥ || 13.71 || 
起而轉法輪 爲四衆說法 經千萬億劫 說無漏妙法 
71. On having reached enlightenment he will rise up from that place to move forward the faultless wheel and preach the law during an inconceivable number of thousands of kotis of Æons. 
prakāśayitvā tahi dharma nāsravaṃ nirvāpayitvā bahu prāṇikoṭyaḥ |
nirvāyatī hetukṣaye va dīpaḥ supino ayaṃ so bhavatevarūpaḥ || 13.72 || 
度無量衆生 後當入涅槃 如煙盡燈滅 
72. After having revealed perfect enlightenment and led many kotis of beings to perfect rest, he himself will be extinguished like a lamp when the oil is exhausted. So is that vision. 
bahu ānuśaṃsāś ca anantakāś ca ye mañjughoṣā sada tasya bhonti |
yo paścime kāli iamamagradharmaṃ sūtraṃ prakāśeya mayā sudeśitam || 13.73 || 
若後惡世中 說是第一法 是人得大利 如上諸功德 
73. Endless, Mañgughosha, are the advantages which constantly are his who at the end of time shall expound this Sûtra of superior enlightenment that I have perfectly explained. 
ity āryasaddharmapuṇḍarīke dharmaparyāye sukhavihāraparivarto nāma trayodaśamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login