You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
15: tathāgatāyuṣpramāṇaparivartaḥ | 
如來壽量品第十六 
CHAPTER XV
DURATION OF LIFE OF THE TATHÂGATA 
atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇam āmantrayate sma  - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ |  dvitīyakam api bhagavāṃs tān bodhisattvānām antrayate sma  - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ |  tṛtīyakam api bhagavāṃs tan bodhisattvānām antrayate sma  - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ |  atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantam etad avocat  - bhāṣatu bhagavān etam evārtham , bhāṣatu sugataḥ |  vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāmaḥ |  dvitīyakam api sa sarvāvān bodhisattvagaṇo bhagavantam etad avocat  - bhāṣatu bhagavān etam evārtham , bhāṣatu sugataḥ |  vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāmaḥ |  tṛtīyakam api sa sarvāṃvān bodhisattvagaṇo bhagavantam etad avocat  - bhāṣatu bhagavān etam evārtham , bhāṣatu sugataḥ |  vayaṃ tathāgatasya bhāṣitam abhiśraddhāsyāma iti || 
爾時,佛告諸菩薩及一切大衆:  “諸善男子!汝等當信解如來誠諦之語。”  復告大衆:  “汝等當信解如來誠諦之語。”  又復告諸大衆:  “汝等當信解如來誠諦之語。”  是時菩薩大衆,彌勒爲首,合掌白佛言:  “世尊!唯願說之,  我等當信(009_0775_a)受佛語。”    如是三白已,復言:“唯願說之,我等當信受佛語。” 
Thereupon the Lord addressed the entire host of Bodhisattvas:  Trust me, young men of good family, believe in the Tathâgata speaking a veracious word.  A second time the Lord addressed the Bodhisattvas:   Trust me, young gentlemen of good family, believe in the Tathâgata speaking a veracious word.   A third and last time the Lord addressed the Bodhisattvas:   Trust me, young men of good family, believe in the Tathâgata speaking a veracious word.  Then the entire host of Bodhisattvas with Maitreya, the Bodhisattva Mahasattva at their head, stretched out the joined hands and said to the Lord:  Expound this matter, O Lord; expound it, O Sugata;   we will believe in the word of the Tathâgata.   A second time the entire host, &c. &c. A third time the entire host, &c. &c. 
atha khalu bhagavāṃs teṣāṃ bodhisattvānāṃ yāvattṛtīyakam apy adhyeṣaṇāṃ viditvā tān bodhisattvānām antrayate sma  - tena hi kulaputrāḥ śṛṇudhvamidam evaṃrūpaṃ mamādhiṣṭhānabalādhānam, yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte - sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhir abhisaṃbuddheti |  naivaṃ draṣṭavyam |  api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya |  tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścid eva puruṣa utpadyate |  sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet |  anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃs tāṃllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet |  tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā?  evam ukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantam etad avocat  - asaṃkhyeyāste bhagavaṃllokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ |  sarvaśrāvakapratyekabuddhair api bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā |  asmākam api tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate |  tāvad aprameyā bhagavaṃste lokadhātavo bhaveyur iti || 
爾時世尊知諸菩薩三請不止,而告之言:  “汝等諦聽,如來秘密神通之力。一切世閒天、人及阿修羅,皆謂:‘今釋迦牟尼佛,出釋氏宮,去伽耶城不遠,坐於道場,得阿耨多羅三藐三菩提。’  然,善男子,我實成佛已來無量無邊百千萬億那由他劫。  譬如五百千萬億那由他阿僧祗三千大千世界,假使有人  末爲微塵,過於東方五百千萬億那由他阿僧祇國乃下一塵,  如是東行,盡是微塵。  諸善男子!於意云何?是諸世界,可得思惟挍計,知其數不?”  彌勒菩薩等俱白佛言:  “世尊!是諸世界,無量無邊,非筭數所知,亦非心力所及;  一切聲聞、辟支佛,以無漏智,不能思惟知其限數;  我等住阿惟越致地,於是事中亦所不達。我等住阿惟越致地,於是事中亦所不達。  世尊!如是諸世界,無量無邊。” 
The Lord, considering that the Bodhisattvas repeated their prayer up to three times, addressed them thus:   The Lord, considering that the Bodhisattvas repeated their prayer up to three times, addressed them thus: Listen then, young men of good family. The force of a strong resolve which I assumed is such, young men of good family, that this world, including gods, men, and demons, acknowledges: Now has the Lord Sakyamuni, after going out from the home of the Sakyas, arrived at supreme, perfect enlightenment, on the summit of the terrace of enlightenment at the town of Gaya.   But, young men of good family, the truth is that many hundred thousand myriads of kotis of Æons ago I have arrived at supreme, perfect enlightenment.   By way of example, young men of good family, let there be the atoms of earth of fifty hundred thousand myriads of kotis of worlds; let there exist some man   who takes one of those atoms of dust and then goes in an eastern direction fifty hundred thousand myriads of kotis of worlds further on, there to deposit that atom of dust;   let in this manner the man carry away from all those worlds the whole mass of earth, and in the same manner, and by the same act as supposed, deposit all those atoms in an eastern direction.   Now, would you think, young men of good family, that any one should be able to imagine, weigh, count, or determine (the number of) those worlds?  The Lord having thus spoken, the Bodhisattva Mahasattva Maitreya and the entire host of Bodhisattvas replied:  They are incalculable, O Lord, those worlds, countless, beyond the range of thought.  Not even all the disciples and Pratyekabuddhas, O Lord, with their Ârya-knowledge, will be able to imagine, weigh, count, or determine them.  For us also, O Lord, who are Bodhisattvas standing on the place from whence there is no turning back, this point lies beyond the sphere of our comprehension;   so innumerable, O Lord, are those worlds. 
(190,1) evam ukte bhagavāṃs tān bodhisattvān mahāsattvānetad avocat  - ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ |  yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya |  yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayaḥ, teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni |  api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati |  tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhair dharmaparyāyaiḥ |  tatra kulaputrās tathāgato nānādhimuktānāṃ sattvānām alpakuśalamūlānāṃ bahūpakleśānām evaṃ vadati - daharo ’hamasmi bhikṣavo jātyābhiniṣkrāntaḥ |  acirābhisaṃbuddho ’smi bhikṣavo ’nuttarāṃ samyaksaṃbodhim |  yatkhalu punaḥ kulaputrāḥ, tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati - acirābhisaṃbuddho ’hamasmīti, nānyatra sattvānāṃ paripācanārtham |  avatāraṇārtham ete dharmaparyāyā bhāṣitāḥ |  sarve ca te kulaputrā dharmaparyāyās tathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ |
yāṃ ca kulaputrās tathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṃcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyās tathāgatena bhāṣitāḥ | 
nāstyatra tathāgatasya mṛṣāvādaḥ |  tat kasya hetoḥ? dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam |  na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti, na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā |  na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti |  pratyakṣadharmā tathāgataḥ khalv asmin sthāne ’saṃpramoṣadharmā |  tatra tathāgato yāṃ kāṃcid vācaṃ vyāharati, sarvaṃ tatsatyaṃ na mṛṣā nānyathā |  api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhair ārambaṇair vyāharati |  yaddhi kulaputrās tathāgatena kartavyaṃ tattathāgataḥ karoti |  tāvaccirābhisaṃbuddho ’parimitāyuṣpramāṇas tathāgataḥ sadā sthitaḥ |  aparinirvṛtas tathāgataḥ parinirvāṇamādarśayati vaineyavaśena |  na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṃ pariniṣpāditā |  āyuṣpramāṇam apy aparipūrṇam |  api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt |  idānīṃ (191,1) khalu punar ahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi |  tat kasya hetoḥ? sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi - mā haiva me ’ticiraṃ tiṣṭhato ’bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyuḥ, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ - āsannā vayaṃ tathāgatas yeti |  vīryaṃ nārabheyustraidhātukānniḥsaraṇārtham , na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ |  tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavas tathāgata iti vācaṃ vyāharati sma |  tat kasya hetoḥ? tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrair api tathāgatadarśanaṃ bhavati vā na vā |  tataḥ khalv ahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi - durlabhaprādurbhāvā hi bhikṣavas tathāgatā iti |  te bhūyasyā mātrayā durlabhaprādurbhāvāṃs tathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti, śokasaṃjñāmutpādayiṣyanti |  apaśyantaś ca tathāgatān arhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya |  teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti |  etam arthaṃ viditvā tathāgato ’parinirvāyanneva parinirvāṇamārocayati sattvānāṃ vaineyavaśamupādāya |  tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati |  nāstyatra tathāgatasya mṛṣāvādaḥ || 
爾時佛告大菩薩衆:  “諸善男子!今當分明宣語汝等。  是諸世界,若著微塵及不著者盡以爲塵,一塵一劫,我成佛已來,復過於此百千萬億那由他(009_0775_b)阿僧祇劫。  自從是來,我常在此娑婆世界說法教化,亦於餘處百千萬億那由他阿僧祇國導利衆生。“諸善男子!於是中閒,我說燃燈佛等,又復言其入於涅槃,如是皆以方便分別。  “諸善男子!若有衆生來至我所,我以佛眼,觀其信等諸根利鈍,隨所應度,處處自說,名字不同、年紀大小,  亦復現言當入涅槃,又以種種方便,說微妙法,能令衆生發歡喜心。  “諸善男子!如來見諸衆生樂於小法、德薄垢重者,爲是人說:‘我少出家,  得阿耨多羅三藐三菩提。’  然我實成佛已來久遠若斯,但以方便,教化衆生,令入佛道,作如是說。  “諸善男子!如來所演經典,皆爲度脫衆生,或說己身、或說他身,或示己身、或示他身,或示己事、或示他事,諸所言說,  皆實不虛。  所以者何如來如實知見三界之相,  無有生死、若退若出,亦無在世及滅度者,非實非虛,非如非異,  不如三界見於三界,  如斯之事,如來明見,  無有錯謬。  以諸衆生有種種性、種種欲、種種行、種種憶(009_0775_c)想分別故,欲令生諸善根,以若干因緣、譬喩、言辭種種說法,  所作佛事,未曾蹔廢。  如是,我成佛已來,甚大久遠,壽命無量阿僧祇劫,常住不滅。  “諸善男子!我本行菩薩道所成壽命,今猶未盡,  復倍上數。  然今非實滅度,而便唱言:‘當取滅度。’  ’如來以是方便,教化衆生。所以者何?若佛久住於世,薄德之人,不種善根,貧窮下賤,貪著五欲,入於憶想妄見網中。若見如來常在不滅,  便起憍恣而懷厭怠,不能生難遭之想、恭敬之心。  是故如來以方便說:‘比丘當知!諸佛出世,難可値遇。’  所以者何?諸薄德人,過無量百千萬億劫,或有見佛,或不見者,  以此事故,我作是言:‘諸比丘!如來難可得見。’  ’斯衆生等聞如是語,必當生於難遭之想,  心懷戀慕,渴仰於佛,  便種善根。  是故如來雖不實滅,而言滅度。  “又,善男子!諸佛如來,法皆如是,爲度衆生,  皆實不虛。 
This said, the Lord spoke to those Bodhisattvas Mahâsattvas as follows:   I announce to you, young men of good family, I declare to you:   However numerous be those worlds where that man deposits those atoms of dust and where he does not, there are not, young men of good family, in all those hundred thousands of myriads of kolis of worlds so many dust atoms as there are hundred thousands of myriads of kotis of Æons since I have arrived at supreme, perfect enlightenment.   From the moment, young men of good family, when I began preaching the law to creatures in this Saha-world and in hundred thousands of myriads of kotis of other worlds, and (when) the other Tathâgatas, Arhats, &c., such as the Tathâgata Dîpankara and the rest whom I have mentioned in the lapse of time (preached), (from that moment) have I, young men of good family, for the complete Nirvâna of those Tathâgatas, &c., created all that with the express view to skilfully preach the law.   Again, young men of good family, the Tathâgata, considering the different degrees of faculty and strength of succeeding generations, reveals at each (generation) his own name,   reveals a state in which Nirvâna has not yet been reached, and in different ways he satisfies the wants of (different) creatures through various Dharmaparyâyas.  This being the case, young men of good family, the Tathâgata declares to the creatures, whose dispositions are so various and who possess so few roots of goodness, so many evil propensities: I am young of age, monks; having left my father's home, monks,   I have lately arrived at supreme, perfect enlightenment.   When, however, the Tathâgata, who so long ago arrived at perfect enlightenment, declares himself to have but lately arrived at perfect enlightenment, he does so in order to lead creatures to full ripeness and make them go in.   Therefore have these Dharmaparyâyas been revealed;  and it is for the education of creatures, young men of good family, that the Tathâgata has revealed all Dharmaparyâyas. And, young men of good family, the word that the Tathâgata delivers on behalf of the education of creatures, either under his own appearance or under another's, either on his own authority or under the mask of another, all that the Tathâgata declares, all those Dharmaparyâyas spoken by the Tathâgata are true.   There can be no question of untruth from the part of the Tathâgata in this respect.  For the Tathâgata sees the triple world as it really is:   it is not born, it dies not; it is not conceived, it springs not into existence; it moves not in a whirl, it becomes not extinct; it is not real, nor unreal; it is not existing, nor non-existing; it is not such, nor otherwise, nor false.   The Tathâgata sees the triple world, not as the ignorant, common people,   he seeing things always present to him;   indeed, to the Tathâgata, in his position, no laws are concealed. In that respect any word that the Tathâgata speaks is true, not false.  But in order to produce the roots of goodness in the creatures, who follow different pursuits and behave according to different notions, he reveals various Dharmaparyâyas with various fundamental principles.   The Tathâgata then, young men of good family, does what he has to do.   The Tathâgata who so long ago was perfectly enlightened is unlimited in the duration of his life, he is everlasting.  Without being extinct, the Tathâgata makes a show of extinction, on behalf of those who have to be educated.   And even now, young gentlemen of good family, I have not accomplished my ancient Bodhisattvacourse,  and the measure of my lifetime is not full.   Nay, young men of good family, I shall yet have twice as many hundred thousand myriads of kotis of Æons before the measure of my lifetime be full.   I announce final extinction, young men of good family, though myself I do not become finally extinct.  For in this way, young men of good family, I bring (all) creatures to maturity, lest creatures in whom goodness is not firmly rooted, who are unholy, miserable, eager of sensual pleasures, blind and obscured by the film of wrong views, should, by too often seeing me, take to thinking: 'The Tathâgata is staying' and fancy that all is a child's play; (lest they) by thinking 'we are near that Tathâgata'  should fail to exert themselves in order to escape the triple world and not conceive how precious the Tathâgata is.  Hence, young men of good family, the Tathdgata skilfully utters. these words: The apparition of the Tathâgatas, monks, is precious (and rare).  For in the course of many hundred thousand myriads of kotis of Æons creatures may happen to see a Tathâgata or not to see him.   Therefore and upon that ground, young men of good family, I say: The apparition of the Tathâgatas, monks, is precious (and rare).   By being more and more convinced of the apparition of the Tathâgatas being precious (or rare) they will feel surprised and sorry,   and whilst not seeing the Tathâgata they will get a longing to see him.   The good roots developing from their earnest thought relating to the Tathâgata will lastingly tend to their weal, benefit, and happiness;  in consideration of which the Tathâgata announces final extinction, though he himself does not become finally extinct, on behalf of the creatures who have to be educated.  Such, young men of good family, is the Tathâgata's manner of teaching;   there is from his part no falsehood. 
tadyathāpi nāma kulaputrāḥ kaścid eva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya |  tasya ca puruṣasya bahavaḥ putrā bhaveyur daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā |  sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ |  tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir abhitūrṇā bhaveyuḥ |  te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ |  atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet |  te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhir ārtāḥ |  kecidviparītasaṃjñino bhaveyuḥ, kecidaviparītasaṃjñino bhaveyuḥ |  sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyuḥ, evaṃ cainaṃ vadeyuḥ - diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ |  tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva |  dadasva nastāta jīvitam iti |  atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān, tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca, śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyāt, evaṃ cainān vadet - pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam |  idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāś ca |  tatra ye tasya vaidyasya putrā aviparītasaṃjñinaḥ te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ |  te cābhyavaharantastasmādābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ |  ye punas tasya putrā viparītasaṃjñinaḥ te taṃ pitaram abhinandeyuḥ, enaṃ caivaṃ vadeyuḥ - diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti |  (192,1) te caivaṃ vācaṃ bhāṣeran, tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ |  tat kasya hetoḥ? tathā hi teṣāṃ tayā viparītasaṃjñyā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate |  atha khalu sa vaidyapuruṣa evaṃ cintayet - ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ |  te khalv idaṃ mahābhaiṣajyaṃ na pibanti, māṃ cābhinandanti |  yannavahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyam iti |  atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet - jīrṇo ’hamasmi kulaputrāḥ, vṛddho mahallakaḥ |  kālakriyā ca me pratyupasthitā |  mā ca yūyaṃ putrāḥ śociṣṭha, mā ca klamamāpadhvam |  idaṃ vo mayā mahābhaiṣajyamupanītam |  sacedākāṅkṣadhve, tadeva bhaiṣajyaṃ pibadhvam |  sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ |  tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇām ārocayet, te tasmin samaye ’tīva śocayeyuḥ, atīva parideveyuḥ - yo hyasmākaṃ pitā nātho janako ’nukampakaḥ so ’pi nāmaikaḥ kālagataḥ, te ’dya vayamanāthāḥ saṃvṛttāḥ |  te khalv anāthabhūtamātmānaṃ samanupaśyanto ’śaraṇamātmānaṃ samanupaśyanto ’bhīkṣṇaṃ śokārtā bhaveyuḥ |  teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet |  yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tadvarṇagandharasopetam eva saṃjānīyuḥ |  tatas tasmin samaye tadbhaiṣajyamabhyavahareyuḥ |  te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ |  atha khalu sa vaidyastān putrānābādhavimuktān viditvā punar evātmānamupadarśayet |  tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet?  āhuḥ - no hīdaṃ bhagavan, no hīdaṃ sugata |  āha - evam eva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imām anuttarāṃ samyaksaṃbodhim |  api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānām upadarśayāmi vinayārtham |  na ca me kaścidatra sthāne mṛṣāvādo bhavati || 
譬如良醫,智慧聰達,明練方藥,善治衆病。  其人多諸子息——若十、二十乃至百數,  以有事緣,遠至(009_0776_a)餘國。諸子於後,飮他毒藥,  藥發悶亂,  宛轉于地。  是時其父還來歸家,  諸子飮毒,  或失本心、或不失者,  遙見其父,皆大歡喜,拜跪問訊: ‘善安隱歸。  我等愚癡,誤服毒藥,願見救療,  更賜壽命。’  父見子等苦惱如是,依諸經方,求好藥草,色香美味皆悉具足,擣篩和合與子令服,而作是言: ‘此大良藥,  色香美味皆悉具足,汝等可服,速除苦惱,無復衆患。’  其諸子中不失心者,見此良藥、色香俱好,卽便服之,  病盡除愈。  餘失心者,見其父來,雖亦歡喜問訊,求索治病,  然與其藥而不肯服。  所以者何?毒氣深入,失本心故,於此好色香藥而謂不美。  父作是念: ‘此子可愍,爲毒所中,心皆顚倒。  雖見我喜,求索救療;如是好藥而不肯服。  我今當設方便,令服此藥。’  卽作是言: ‘汝等當知!我今衰老,  死時已至,    是好良藥,今留在此,  汝可取服,勿憂不差。’  作是教已,復至他國,  遣使還告:‘汝父已死。’是時諸子聞父背喪,心大憂惱而作是念: ‘若父在者,慈愍我等,能見救護,今者(009_0776_b)捨我遠喪他國。’自惟孤露,無復恃怙,  常懷悲感,  心遂醒悟,  乃知此藥色味香美,  卽取服之,  毒病皆愈。  父聞子悉已得差,尋便來歸,咸使見之。  “諸善男子!於意云何?頗有人能說此良醫虛妄罪不?”  “不也,世尊!”  佛言: “我亦如是,成佛已來、無量無邊百千萬億那由他阿僧祇劫,  爲衆生故,以方便力、言當滅度,亦無有能如法說  我虛妄過者。” 
Let us suppose an analogous case, young men of good family. There is some physician, learned, intelligent, prudent, clever in allaying all sorts of diseases.   That man has many sons, ten, twenty, thirty, forty, fifty, or a hundred.   Their father, the physician, comes home from his journey at the time when his sons are suffering from that poison or venom.   Overcome with the grievous pains caused by that poison or venom which burns them they lie rolling on the ground.  Their father, the physician, comes home from his journey at the time   when his sons are suffering from that poison or venom.   Some of them have perverted notions, others have right notions,  but all suffer the same pain. On seeing their father they cheerfully greet him and say: Hail, dear father, that thou art come back in safety and welfare!  Now deliver us from our evil, be it poison or venom;   let us live, dear father.  And the physician, seeing his sons befallen with disease, overcome with pain and rolling on the ground, prepares a great remedy, having the required colour, smell, and taste, pounds it on a stone and gives it as a potion to his sons, with these words: Take this great remedy, my sons,  which has the required colour, smell, and taste. For by taking this great remedy, my sons, you shall soon be rid of this poison or venom; you shall recover and be healthy.   Those amongst the children of the physician that have right notions, after seeing the colour of the remedy, after smelling the smell and tasting the flavour, quickly take it,   and in consequence of it are soon totally delivered from their disease.   But the sons who have perverted notions cheerfully greet their father and say: Hail, dear father, that thou art come back in safety and welfare; do heal us.   So they speak, but they do not take the remedy offered,   and that because, owing to the perverseness of their notions, that remedy does not please them, in colour, smell, nor taste.   Then the physician reflects thus: These sons of mine must have become perverted in their notions owing to this poison or venom,   as they do not take the remedy nor hail me.  herefore will I by some able device induce these sons to take this remedy.   Prompted by this desire he speaks to those sons as follows: I am old, young men of good family, decrepit, advanced in years,   and my term of life is near at hand;   but be not sorry, young men of good family, do not feel dejected;   here have I prepared a great remedy for you;  if you want it, you may take it.  Having thus admonished them, he skilfully betakes himself to another part of the country   and lets his sick sons know that he has departed life. They are extremely sorry and bewail him extremely: So then he is dead, our father and protector; he who begat us; he, so full of bounty! now are we left without a protector.  Fully aware of their being orphans and of having no refuge, they are continually plunged in sorrow,   by which their perverted notions make room for right notions.   They acknowledge that remedy possessed of the required colour, smell, and taste to have the required colour, smell, and taste,   and by taking it   are delivered from their evil.  Then, on knowing that these sons are delivered from evil, the physician shows himself again.   Now, young men of good family, what is your opinion? Would any one charge that physician with falsehood on account of his using that device?  No, certainly not, Lord; certainly not, Sugata.   He proceeded: In the same manner, young men of good family, I have arrived at supreme, perfect enlightenment since an immense, incalculable number of hundred thousands of myriads of kotis of Æons,  but from time to time I display such able devices to the creatures, with the view of educating them,  without there being in that respect any falsehood on my part. 
atha khalu bhagavān imāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānas tasyāṃ velāyām imāṃ gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
In order to set forth this subject more extensively the Lord on that occasion uttered the following stanzas: 
acintiyā kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate |
prāptā mayā eṣa tadāgrabodhirdharmaṃ ca deśemyahu nityakālam || 15.1 || 
自我得佛來 所經諸劫數 無量百千萬 億載阿僧祇 
1. An inconceivable number of thousands of kotis of Æons, never to be measured, is it since I reached superior (or first) enlightenment and never ceased to teach the law. 
samādapemī bahubodhisattvān bauddhasmi jñānasmi sthapemi caiva |
sattvāna koṭīnayutānanekān paripācayāmī bahukalpakoṭyaḥ || 15.2 || 
常說法教化 無數億衆生 令入於佛道 爾來無量劫 
2. I roused many Bodhisattvas and established them in Buddha-knowledge. I brought myriads of kotis of beings, endless, to full ripeness in many kotis of Æons. 
(193,1) nirvāṇabhūmiṃ cupadarśayāmi vinayārtha sattvāna vadāmyupāyam |
na cāpi nirvāmyahu tasmi kāle ihaiva co dharmu prakāśayāmi || 15.3 || 
爲度衆生故 方便現涅槃 而實不滅度 常住此說法 
3. I show the place of extinction, I reveal to (all) beings a device to educate them, albeit I do not become extinct at the time, and in this very place continue preaching the law. 
tatrāpi cātmānamadhiṣṭhahāmi sarvāṃś ca sattvāna tathaiva cāham |
viparītabuddhī ca narā vimūḍhāḥ tatraiva tiṣṭhantu na paśyiṣū mām || 15.4 || 
我常住於此 以諸神通力 令顚倒衆生 雖近而不見 
4. There I rule myself as well as all beings, I. But men of perverted minds, in their delusion, do not see me standing there. 
parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ dhātūṣu pūjāṃ vividhāṃ karonti |
māṃ cā apaśyanti janenti tṛṣṇāṃ tatorjukaṃ citta prabhoti teṣām || 15.5 || 
衆見我滅度 廣供養舍利 咸皆懷戀慕 而生渴仰心 
5. In the opinion that my body is completely extinct, they pay worship, in many ways, to the relics, but me they see not. They feel (however) a certain aspiration by which their mind becomes right. 
ṛjū yadā te mṛdumārdavāś ca utsṛṣṭakāmāś ca bhavanti sattvāḥ |
tato ahaṃ śrāvakasaṃgha kṛtvāḥ ātmāna darśemyahu gṛdhrakūṭe || 15.6 || 
衆生旣信伏 質直意柔軟 一心欲見佛 不自惜身命 時我及衆僧 俱出靈鷲山 
6. When such upright (or pious), mild, and gentle creatures leave off their bodies, then I assemble the crowd of disciples and show myself here on the Gridhrakûta. 
evaṃ ca haṃ teṣa vadāmi paścāt ihaiva nāhaṃ tada āsi nirvṛtaḥ |
upāyakauśalya mameti bhikṣavaḥ punaḥ puno bhomyahu jīvaloke || 15.7 || 
我時語衆生 常在此不滅 以方便力故 現有滅不滅 
7. And then I speak thus to them, in this very place: I was not completely extinct at that time; it was but a device of mine, monks; repeatedly am I born in the world of the living. 
anyehi sattvehi puraskṛto ’haṃ teṣāṃ prakāśemi mamāgrabodhim |
yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ anyatra so nirvṛtu lokanāthaḥ || 15.8 || 
餘國有衆生 恭敬信樂者 我復於彼中 爲說無上法 汝等不聞此 但謂我滅度 (009_0776_c)我見諸衆生 沒在於苦惱 
8. Honoured by other beings, I show them my superior enlightenment, but you would not obey my word, unless the Lord of the world enter Nirvâna. 
paśyāmyahaṃ sattva vihanyamānān na cāhu darśemi tadātmabhāvam |
spṛhentu tāvanmama darśanasya tṛṣitāna saddharmu prakāśayiṣye || 15.9 || 
故不爲現身 令其生渴仰 因其心戀慕 乃出爲說法 
9. I see how the creatures are afflicted, but I do not show them my proper being. Let them first have an aspiration to see me; then I will reveal to them the true law. 
sadādhiṣṭhānaṃ mama etadīdṛśaṃ acintiyā kalpasahasrakoṭyaḥ |  (194,1) na ca cyavāmī itu gṛdhrakūṭāt anyāsu śayyāsanakoṭibhiś ca || 15.10 || 
神通力如是 於阿僧祇劫 常在靈鷲山 及餘諸住處   
10. Such has always been my firm resolve during an inconceivable number of thousands of kotis of Æons,  and I have not left this Gridhrakûta for other abodes. 
yadāpi sattvā ima lokadhātuṃ paśyanti kalpenti ca dahyamānam |
tadāpi cedaṃ mama buddhakṣetraṃ paripūrṇa bhotī marumānuṣāṇām || 15.11 || 
衆生見劫盡 大火所燒時 我此土安隱 天人常充滿 
11. And when creatures behold this world and imagine that it is burning, even then my Buddhafield is teeming with gods and men. 
krīḍā ratī teṣa vicitra bhoti udyānaprāsādavimānakoṭyaḥ |
pratimaṇḍitaṃ ratnamayaiś ca parvatair drumais tathā puṣpaphalair upetaiḥ || 15.12 || 
園林諸堂閣 種種寶莊嚴 寶樹多花菓 衆生所遊樂 
12. They dispose of manifold amusements, kotis of pleasure gardens, palaces, and aerial cars; (this field) is embellished by hills of gems and by trees abounding with blossoms and fruits. 
upariṃ ca devābhihananti tūryān mandāravarṣaṃ ca visarjayanti |
mamaṃ ca abhyokiri śrāvakāṃś ca ye cānya bodhāviha prasthitā vidū || 15.13 || 
諸天擊天鼓 常作衆伎樂 雨曼陁羅花 散佛及大衆 
13. And aloft gods are striking musical instruments and pouring a rain of Mandâras by which they are covering me, the disciples and other sages who are striving after enlightenment. 
evaṃ ca me kṣetramidaṃ sadā sthitaṃ anye ca kalpentimu dahyamānam |
subhair avaṃ paśyiṣu lokadhātuṃ upadrutaṃ śokaśatābhikīrṇam || 15.14 || 
我淨土不毀 而衆見燒盡 憂怖諸苦惱 如是悉充滿 
14. So is my field here, everlasti.ngly; but others fancy that it is burning; in their view this world is most terrific, wretched, replete with number of woes. 
na cāpi me nāma śṛṇonti jātu tathāgatānāṃ bahukalpakoṭibhiḥ |
dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phalevarūpam || 15.15 || 
是諸罪衆生 以惡業因緣 過阿僧祇劫 不聞三寶名 
15. Ay, many kotis of years they may pass without ever having mentioned my name, the law, or my congregation. That is the fruit of sinful deeds. 
lyadā tu sattvā mṛdu mārdavāś ca utpanna bhontīha manuṣyaloke |
utpannamātrāś ca śubhena karmaṇā paśyanti māṃ dharmu prakāśayantam || 15.16 || 
諸有修功德 柔和質直者 則皆見我身 在此而說法 
16. But when mild and gentle beings are born in this world of men, they immediately see me revealing the law, owing to their good works. 
na cāhu bhāṣāmi kadāci teṣāṃ imāṃ kriyāmīdṛśikīm anuttarām |
teno ahaṃ dṛṣṭa cirasya bhomi tato ’sya bhāṣāmi sudurlabhā jināḥ || 15.17 || 
或時爲此衆 說佛壽無量 久乃見佛者 爲說佛難値 
17. I never speak to them of the infinitude of my action. Therefore, I am, properly, existing since long, and yet declare: The Ginas are rare (or precious). 
(195,1) etādṛśaṃ jñānabalaṃ mayedaṃ prabhāsvaraṃ yasya na kaścidantaḥ |
āyuś ca me dīrghamanantakalpaṃ samupārjitaṃ pūrva caritva caryām || 15.18 || 
我智力如是 慧光照無量 壽命無數劫 久修業所得 
18. Such is the glorious power of my wisdom that knows no limit, and the duration of my life is as long as an endless period; I have acquired it after previously following a due course. 
mā saṃśayaṃ atra kurudhva paṇḍitā vicikitsitaṃ co jahathā aśeṣam |
bhūtāṃ prabhāṣāmyahameta vācaṃ mṛṣā mamā naiva kadāci vāg bhavet || 15.19 || 
汝等有智者 勿於此生疑 當斷令永盡 佛語實不虛 
19. Feel no doubt concerning it, O sages, and leave off all uncertainty: the word I here pronounce is really true; my word is never false. 
yathā hi so upāyaśikṣito viparītasaṃjñīna sutāna hetoḥ |
jīvantamātmāna mṛteti brūyāt taṃ vaidyu vijño na mṛṣeṇa codayet || 15.20 || 
如醫善方便 爲治狂子故 實在而言死 無能說虛妄 
20. For even as that physician skilled in devices, for the sake of his sons whose notions were perverted, said that he had died although he was still alive, and even as no sensible man, would charge that physician with falsehood; 
yam eva haṃ lokapitā svayaṃbhūḥ cikitsakaḥ sarvaprajāna nāthaḥ |
viparīta mūḍhāṃś ca viditva bālān anirvṛto nirvṛta darśayāmi || 15.21 || 
我亦爲世父 救諸苦患者 爲凡夫顚倒 實在而言滅 
21. So am I the father of the world, the Self born, the Healer, the Protector of all creatures. Knowing them to be perverted, infatuated, and ignorant I teach final rest, myself not being at rest. 
kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād viśraddha bhontī abudhā ajānakāḥ |
viśvasta kāmeṣu pramatta bhontī pramādahetoḥ prapatanti durgatim || 15.22 || 
以常見我故 而生憍恣心 放逸著五欲 墮於惡道中 
22. What reason should I have to continually manifest myself? When men become unbelieving, unwise, ignorant, careless, fond of sensual pleasures, and from thoughtlessness run into misfortune, 
cariṃ cariṃ jāniya nityakālaṃ vadāmi sattvāna tathā tathāham |
kathaṃ nu bodhāvupanāmayeyaṃ katha buddhadharmāṇa bhaveyu lābhinaḥ || 15.23 || 
我常知衆生 行道不行道 隨所應可度 爲說種種法 每自作是意 以何令衆生 得入無上慧 速成就佛身 
23. Then I, who know the course of the world, declare: I am so and so, (and consider): How can I incline them to enlightenment? how can they become partakers of the Buddha-laws? 
ity āryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login