You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(268,1)27: anuparīndanāparivartaḥ | 
(009_0787_a)囑累品第二十二 
CHAPTER XXVII
THE PERIOD [OF THE LAW, DHARMAPARYÂYA] 
atha khalu bhagavān śākyamunis tathāgato ’rhan samyaksaṃbuddha utthāya tasmād dharmāsanāt sarvāṃs tān bodhisattvāan piṇḍīkṛtya dakṣiṇena pāṇinā ṛddhayabhisaṃskārapariniṣpannena dakṣiṇahasteṣv adhyālambya tasyāṃ velāyām etad avocat  - imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītām anuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipāmi |  yathā vipulā vaistārikī bhavet, tathā yuṣmābhiḥ kulaputrāḥ karaṇīyam |  dvaitīyakam api traitīyakam api bhagavān sarvāvantaṃ bodhisattvagaṇaṃ dakṣiṇena pāṇināadhyālambyaitadavocat  - imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītām anuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipami |  yuṣmābhiḥ kulaputra udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā deśayitavyā prakāśayitavyā |  sarvasattvānāṃ ca saṃśrāvayitavyā |  amātsaryo ’haṃ kulaputrā aparigṛhītacitto viśārado buddhajñānasya dātā, tathāgatajñānasya svayaṃbhūjñānasya dātā |  mahādānapatirahaṃ kulaputrāḥ |  yuṣmābhir api kulaputrā mamaivānuśikṣitavyam |  amatsaribhir bhūtvemaṃ tathāgatajñānadarśanaṃ mahopāyakauśalyam āgatānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca ayaṃ dharmaparyāyaḥ saṃśrāvayitavyaḥ |  ye ca aśrāddhāḥ sattvās te ’smin dharmaparyāye samādāpayitavyāḥ |  evaṃ yuṣmābhiḥ kulaputrās tathāgatānāṃ pratikāraḥ kṛto bhaviṣyati || 
(009_0787_b)爾時,釋迦牟尼佛從法座起,現大神力,以右手摩無量菩薩摩訶薩頂,而作是言:  “我於無量百千萬億阿僧祇劫,修習是難得阿耨多羅三藐三菩提法,今以付囑汝等。  汝等應當一心流布此法,廣令增益。”  如是三摩諸菩薩摩訶薩頂,而作是言:  “我於無量百千萬億阿僧祇劫,修習是難得阿耨多羅三藐三菩提法,今以付囑汝等。  今以付囑汝等。汝等當受持、讀誦、廣宣此法,  令一切衆生普得聞知。  所以者何?如來有大慈悲,無諸慳悋,亦無所畏,能與衆生,佛之智慧、如來智慧、自然智慧,  如來是一切衆生之大施主。  汝等亦應隨學如來之法,勿生慳悋。  於未來世,若有善男子、善女人,信如來智慧者,當爲演說此法華經,使得聞知,爲令其人得佛慧故。  若有衆生不信受者,當於如來餘深法中,示教利喜。  汝等若能如是,則爲已報諸佛之恩。” 
Thereupon the Lord Sâkyamuni, the Tathâgata, &c., rose from his pulpit, collected the Bodhisattvas, took their right hands with his own right hand, which had become strong by the exercise of magic, and spoke on that occasion as follows:  Into your hands, young men of good family, I transfer and transmit, entrust and deposit this supreme and perfect enlightenment arrived at by me after hundred thousands of myriads of kotis of incalculable Æons.   Ye, young men of good family, do your best that it may grow and spread.  A second time, a third time the Lord spoke to the host of Bodhisattvas after taking them by the right hands:  Into your hands, young men of good family, I transfer and transmit, entrust and deposit this supreme and perfect enlightenment arrived at by me after hundred thousands of myriads of kotis of incalculable Æons.  Receive it, young men of good family, keep, read, fathom, teach, promulgate,   and preach it to all beings.   I am not avaricious, young men of good family, nor narrow-minded; I am confident and willing to impart Buddha-knowledge, to impart the knowledge of the Tathâgata, the knowledge of the Self-born.   I am a bountiful giver, young men of good family,  and ye, young men of good family, follow my example;  imitate me in liberally showing this knowledge of the Tathâgata, and in skilfulness, and preach this Dharmaparyaya to the young men and young ladies of good family who successively shall gather round you.  And as to unbelieving persons, rouse them to accept this law.   By so doing, young men of good family, you will acquit your debt to the Tathâgatas. 
evamuktāste bodhisattva mahāsattva bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena mahatā prītiprāmodyena sphutā abhūvan |  mahacca gauravamutpādya yena bhagavān śākyamunis tathāgato ’rhana samyaksaṃbuddhas tenāvanatakāyāḥ praṇatakāyāḥ saṃnatakāyāḥ śirāṃsyavanāmya añjaliṃ pragṛhya sarva ekasvaranirghoṣeṇa bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhametadūcuḥ - tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati |  sarveṣāṃ ca tathāgatānām ājñāṃ kariṣyāmaḥ, paripūrayiṣyāmaḥ |  alpotsuko bhagavān bhavatu yathāsukhavihārī |  dvaitīyakam api, traitīyakam api sa sarvāvān bodhisattvagaṇa ekasvaranirghoṣeṇa evaṃ bhāṣate sma  - alpotsuko bhagavān bhavatu yathāsukhavihārī |  tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati |  sarveṣāṃ ca tathāgatānām ājñāṃ paripūrayiṣyāmaḥ || 
時諸菩薩摩訶薩,聞佛作是說已,皆大歡喜遍滿其身,  益加恭敬,曲躬、低頭,合掌向佛,俱發聲言: “如世尊勅,當具奉(009_0787_c)行。  唯然,世尊!願不有慮。”  諸菩薩摩訶薩衆,如是三反,俱發聲言:  “如世尊勅,當具奉行。唯然,世尊!願不有慮。” 
So addressed by the Lord Sâkyamuni, the Tathâgata, &c., the Bodhisattvas filled with delight and joy,  and with a feeling of great respect they lowered, bent, and bowed their body towards the Lord, and, the head inclined and the joined hands stretched out, they spoke in one voice to the Lord Sâkyamuni, the Tathâgata, &c., the following words: We shall do, O Lord, what the Tathâgata commands;   we shall fulfil the command of all Tathâgatas.  Let the Lord be at ease as to this, and perfectly quiet.   A second time, a third time the entire host of Bodhisattvas spoke in, one voice the same words:  Let the Lord be at ease as to this, and perfectly quiet.  We shall do, O Lord, what the Tathâgata commands us;  we shall fulfil the command of all Tathâgatas. 
atha khalu bhagavān śākyamunis tathāgato ’rhan samyaksaṃbuddhaḥ sarvāṃs tāṃs tathāgatān arhataḥ samyaksaṃbuddhān anyebhyo lokadhātubhyaḥ samāgatān visarjayati sma |  yathāsukhavihāraṃ ca teṣāṃ tathāgatānām ārocayati sma  - yathāsukhaṃ tathāgatā viharantvarhantaḥ samyaksaṃbuddhā iti |  taṃ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpaṃ yathābhūmau sthāpayām āsa |  tasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya yathāsukhavihāram ārocayām āsa || 
爾時釋迦牟尼佛令十方來諸分身佛各還本土,而作是言:  “諸佛各隨所安,  多寶佛塔還可如故。” 
Thereupon the Lord Sâkyamuni, the Tathâgata, &c., dismissed all those Tathâgatas, &c., who had come to the gathering from other worlds, and wished them a happy existence,   May the Tathâgatas, &c., live happy.   Then he restored the Stûpa of precious substances of the Lord Prabhûtaratna, the Tathâgata, &c., to its place,  and wished him also a happy existence. 
(269,1) idam avocad bhagavān āttamanāḥ |  te cāprameyā asaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhā anyalokadhātvāgatā ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, prabhutaratnaś ca tathāgato ’rhan samyaksaṃbuddhaḥ sa ca sarvāvān bodhisattvagaṇaḥ, te ca viśiṣṭacāritrapramukhā aprameyā asaṃkhyeyā bodhisattva mahāsattvā ye pṛthivīvivarebhyo ’bhyudgatāḥ, te ca mahāśrāvakāḥ tāś ca catasraḥ parṣadaḥ, sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitamabhyanandanniti || 
說是語時,  十方無量分身諸佛——坐寶樹下師子座上者,及多寶佛,幷上行等無邊阿僧祇菩薩大衆,舍利弗等聲聞四衆,及一切世閒天、人、阿修羅等,聞佛所說,皆大歡喜。 
Thus spoke the Lord.   The incalculable, innumerable Tathâgatas, &c., who had come from other worlds and were sitting on their thrones at the foot of jewel trees, as well as Prabhûtaratna, the Tathâgata, &c., and the whole host of Bodhisattvas headed by Visishtakâritra, the innumerable, incalculable Bodhisattvas Mahâsattvas who had issued from the gaps of the earth, the great disciples, the four classes, the world, including gods, men, demons, and Gandharvas, in ecstasy applauded the words of the Lord. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye ’nuparīndanāparivarto nāma saptaviṃśatimaḥ samāptaḥ || 
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login