You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(210,1)18: dharmabhāṇakānuśaṃsāparivartaḥ | 
法師功德品第十九 
CHAPTER XVIII
THE ADVANTAGES OF A RELIGIOUS PREACHER 
atha khalu bhagavān satatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvamāmantrayām āsa - yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati va, sa kulaputro vā kuladuhitā va aṣṭau cakṣurguṇaśatāni pratilapsyate, dvādaśa śrotraguṇaśatāni pratilapsyate, aṣṭau ghrāṇaguṇaśatāni pratilapsyate, dvādaśa jihvāguṇaśatāni pratilapsyate, aṣṭau kāyaguṇaśatāni pratilapsyate, dvādaśa manoguṇaśatāni pratilapsyate |  tasyaibhir bahubhir guṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati |  sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvad avīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā |  ye ca tasmin sattvā upapannāḥ, tān sarvān drakṣyati, karmavipākaṃ ca teṣāṃ jñāsyatīti || 
爾時佛告常精進菩薩摩訶薩: “若善男子、善女人,受持是法華經,若讀、若誦、若解說、若書寫,是人當得八百眼功德、千二百耳功德、八百鼻功德、千二百舌功德、八百身功德、千二百意功德,  以是功德,莊嚴六根,皆令淸淨。  是善男子、善女人,父母所生淸淨肉眼,見於三千大千世界內外所有山林河海,下至阿鼻地獄,上至有頂,  亦見其中一切衆生,及業因緣、果報生處,悉見悉知。” 
The Lord then addressed the Bodhisattva Mahâsattva Satatasamitâbhiyukta (i.e. ever and constantly strenuous). Any one, young man of good family, who shall keep, read, teach, write this Dharmaparyâya or have it written, let that person be a young man of good family or a young lady, shall obtain eight hundred good qualities of the eye, twelve hundred of the ean, eight hundred of the nose, twelve hundred of the tongue, eight hundred of the body, twelve hundred of the mind.  By these many hundred good qualities the whole of the six organs shall be perfect, thoroughly perfect.   By means of the natural, carnal eye derived from his parents being perfect, he shall see the whole triple universe, outwardly and inwardly, with its mountains and woody thickets, down to the great hell Avîki and up to the extremity of existence. All that he shall see with his natural eye,   as well as the creatures to be found in it, and he shall know the fruit of their works. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
ya imaṃ sūtra bhāṣeta parṣāsu ca viśāradaḥ |
anolīnaḥ prakāśeyā guṇāṃstasya śṛṇuṣva me || 18.1 || 
若於大衆中 以無所畏心 說是法華經 汝聽其功德 
1. Hear from me what good qualities shall belong to him who unhesitatingly and undismayed shall preach this Sûtra to the congregated assembly. 
aṣṭau guṇaśatāas tasya cakṣuṣo bhonti sarvaśaḥ |
yenāsya vimalaṃ bhoti śuddhaṃ cakṣuranāvilam || 18.2 || 
是人得八百 功德殊勝眼 以是莊嚴故 其目甚淸淨 
2. First, then, his eye (or, organ of vision) shall possess eight hundred good qualities by which it shall be correct, clear, and untroubled. 
sa māṃsacakṣuṣā tena mātāpitṛkasaṃbhunā |
paśyate lokadhātvemāṃ saśailavanakānanām || 18.3 || 
父母所生眼 悉見三千界 
3. With the carnal eye derived from his parents he shall see the whole world from within and without. 
meruṃ sumeru sarvā ca cakravālā sa paśyati |
ye cānye parvatāḥ khaṇḍāḥ samudrāṃścāpi paśyati || 18.4 || 
內外彌樓山 須彌及鐵圍 幷諸餘山林 大海江河水 
4. He shall see the Meru and Sumeru, all the horizon and other mountains, as well as the seas. 
yāvānavīci heṣṭhena bhavāgraṃ copariṣṭataḥ |
sarvaṃ sa paśyate dhīro māṃsacakṣusya īdṛśam || 18.5 || 
下至阿鼻獄 (009_0781_c)上至有頂處 其中諸衆生 一切皆悉見 
5. He, the hero, sees all, downward to the Avîki and upward to the extremity of existence. Such is his carnal eye. 
na tāva divyacakṣu sya bhoti no cāpi jāyate |
viṣayo māṃsacakṣusya bhavettasyāyamīdṛśaḥ || 18.6 || 
雖未得天眼 肉眼力如是 
6. But he has not yet got the divine eye, it having not yet been produced in him; such as here described is the range of his carnal eye. 
punar aparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānastair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvad avīcirmahānirayo yāvac ca bhavāgraṃ sāntarbahiḥ, tadyathā - hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhair avaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā (211,1) dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā, yāvantaḥ kecitrisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti, tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti |  na ca tāvad divyaṃ śrotram abhinirharati |  teṣāṃ teṣāṃ ca sattvānāṃ rutāny avabudhyate, vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa |  teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatas tasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate |  evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati, na ca tāvad divyaṃ śrotram abhinirharati || 
“復次,常精進!若善男子、善女人,受持此經,若讀、若誦、若解說、若書寫,得千二百耳功德。以是淸淨耳,聞三千大千世界,下至阿鼻地獄,上至有頂,其中內外種種語言音聲——象聲、馬聲、牛聲、車聲、啼哭聲、愁歎聲、螺聲、鼓聲、鍾聲、鈴聲、笑聲、語聲、男聲、女聲、童子聲、童女聲、法聲、非法聲、苦聲、樂聲、凡夫聲、聖人聲、喜聲、不喜聲、天聲、龍聲、夜叉聲、乾闥婆聲、阿修羅聲、迦樓羅聲、緊那羅聲、摩睺羅伽聲、火聲、水聲、風聲、地獄聲、畜生聲、餓鬼聲、比丘聲、比丘尼聲、聲聞聲、辟支佛聲、菩薩聲、佛聲——以要言之,三千大千世界中一切內外所有諸聲,雖未得天耳,以父母所生淸淨常耳,皆悉聞知,  如是分別種種音聲而不壞耳根。” 
Further, Satatasamitâbhiyukta, the young man of good family or the young lady who proclaims this Dharmaparyâya and preaches it to others, is possessed of the twelve hundred good qualities of the ear. The various sounds that are uttered in the triple universe, downward to the great hell Avîki and upward to the extremity of existence, within and without, such as the sounds of horses, elephants, cows, peasants, goats. cars; the sounds of weeping and wailing; of horror, of conch-trumpets, bells, tymbals; of playing and singing; of camels, of tigers; of women, men, boys, girls; of righteousness (piety) and unrighteousness (impiety); of pleasure and pain; of ignorant men and âryas; pleasant and unpleasant sounds; sounds of gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human; of monks, disciples, Pratyekabuddhas, Bodhisattvas, and Tathâgatas; as many sounds as are uttered in the triple world, within and without, all those he hears with his natural organ of hearing when perfect.  Still he does not enjoy the divine ear,   although he apprehends the sounds of those different creatures, understands, discerns the sounds of those different creatures,   and when with his natural organ of hearing he hears the sounds of those creatures, his ear is not overpowered by any of those sounds.  Such, Satatasamitâbhiyukta, is the organ of hearing that the Bodhisattva Mahâsattva acquires; yet he does not possess the divine ear. 
idamavocadbhagavān |  idaṃ vaditvā sugato hyathāparametaduvāca śāstā - 
爾時世尊欲重宣此義,而說偈言: 
Thus spoke the Lord;   thereafter he, the Sugata, the Master, added: 
śrotrendriyaṃ tasya viśuddhu bhoti anāvilaṃ prākṛtakaṃ ca tāvat |
vividhān hi yeneha śṛṇoti śabdāniha lokadhātau hi aśeṣato ’yam || 18.7 || 
父母所生耳 淸淨無濁穢 以此常耳聞 三千世界聲 
7. The organ of hearing of such a person becomes (or, is) cleared and perfect, though as yet it be natural; by it he perceives the various sounds, without any exception, in this world. 
hastīna aśvāna śṛṇoti śabdān rathāna goṇāna ajaiḍakānām |
bherīmṛdaṅgāna sughoṣakānāṃ vīṇāna veṇūnatha vallakīnām || 18.8 || 
象馬車牛聲 鍾鈴螺鼓聲 琴瑟箜篌聲 簫笛之音聲 
8. He perceives the sounds of elephants, horses, cars, cows, goats, and sheep; of noisy kettle-drums, tabours, lutes, flutes, Vallaki-lutes. 
gītaṃ manojñaṃ madhuraṃ śṛṇoti na cāpi so sajjati tatra dhīraḥ |
manuṣyakoṭīna śṛṇoti śabdān bhāṣanti yaṃ yaṃ ca yahiṃ yahiṃ te || 18.9 || 
淸淨好歌聲 (009_0782_a)聽之而不著 無數種人聲 聞悉能解了 
9. He can hear singing, lovely and sweet, and, at the same time, is constant enough not to allow himself to be beguiled by it; he perceives the sounds of kotis of men, whatever and wherever they are speaking. 
devāna co nitya śṛṇoti śabdān gītasvaraṃ ca madhuraṃ manojñam |
puruṣāṇa istrīṇa rutāni cāpi tatha dārakāṇām atha dārikāṇām || 18.10 || 
又聞諸天聲 微妙之歌音 及聞男女聲 童子童女聲 
10. He, moreover, always hears the voice of gods and Nâgas; he hears the tunes, sweet and affecting, of song, as well as the voices of men and women, boys and girls. 
ye parvateṣv eva guhānivāsī kalaviṅkakā kokila barhiṇaś ca |  (212,1) pakṣīṇa ye jīvakajīvakā hi teṣāṃ ca valgū śṛṇute hi śabdān || 18.11 || 
山川嶮谷中  迦陵頻伽聲 命命等諸鳥 悉聞其音聲 
11. He hears the cries of the denizens of mountains and glens;   the tender notes of Kalavinkas, cuckoos, pea fowls, pheasants, and other birds. 
narakeṣu ye vedana vedayanti sudāruṇāṃścāpi karonti śabdān |
āhāraduḥkhair avapīḍitānāṃ yān preta kurvanti tathaiva śabdān || 18.12 || 
地獄衆苦痛 種種楚毒聲 餓鬼飢渴逼 求索飮食聲 
12. He also (hears) the heart-rending cries of those who are suffering pains in the hells, and the yells uttered by the Spirits, vexed as they are by the difficulty to get food; 
asurāś ca ye sāgaramadhyavāsino muñcanti ghoṣāṃstatha cānyamanyān |
sarvānihastho sa hi dharmabhāṇakaḥ śṛṇoti śabdānna ca ostarīyati || 18.13 || 
諸阿修羅等 居在大海邊 自共語言時 出于大音聲 如是說法者 安住於此間 
13. Likewise the different cries produced by the demons and the inhabitants of the ocean. All these sounds the preacher is able to hear from his place on earth, without being overpowered by them. 
tiryāṇa yonīṣu rutāni yāni anyonyasaṃbhāṣaṇatāṃ karonti |
iha sthitastān api so śṛṇoti vividhāni śabdāni bahūvidhāni || 18.14 || 
遙聞是衆聲 而不壞耳根 十方世界中 禽獸鳴相呼 
14. From where he is stationed here on the earth he also hears the different and multifarious sounds through which the inhabitants of the realm of brutes are conversing with each other. 
ye brahmaloke nivasanti devā akaniṣṭha ābhāsvara ye ca devāḥ |
ye cānyamanyasya karonti ghoṣān śṛṇoti tatsarvam aśeṣato ’sau || 18.15 || 
其說法之人 於此悉聞之 其諸梵天上 光音及遍淨 乃至有頂天 言語之音聲 法師住於此 悉皆得聞之 
15. He apprehends all the sounds, without any exception, whereby the numerous angels living in the Brahma-world, the Akanishthas and Âbhâsvaras, call one another. 
svādhyāya kurvantiha ye ca bhikṣavaḥ sugatāniha śāsani pravrajitvā |
parṣāsu ye deśayate ca dharmaṃ teṣāṃ pi śabdaṃ śṛṇute sa nityam || 18.16 || 
一切比丘衆 及諸比丘尼 若讀誦經典 若爲他人說 
16. He likewise always hears the sound which the monks on earth are raising when engaged in reading, and when preaching the law to congregations, after having taken orders under the command of the Sugatas. 
ye bodhisattvāściha lokadhātau svādhyāya kurvanti paraspareṇa |
saṃgīti dharmeṣu ca ye karonti śṛṇoti śabdān vividhāṃś ca teṣām || 18.17 || 
法師住於此 悉皆得聞之 復有諸菩薩 讀誦於經法 
17. And when the Bodhisattvas here on earth have a reading together and raise their voices in the general synods, he hears them severally. 
bhagavān pi buddho naradamyasārathiḥ parṣāsu dharmaṃ bruvate yamagram |
taṃ cāpi so śṛṇvanti ekakāle yo bodhisattvo imu sūtra dhārayet || 18.18 || 
若爲他人說 撰集解其義 如是諸音聲 悉皆得聞之 諸佛大聖尊 教化衆生者 於諸大會中 演說微妙法 
18. The Bodhisattva who preaches this Stara shall, at one time, also hear the perfect law that the Lord Buddha, the tamer of men, announces to the assemblies. 
(213,1) sarve trisāhasri imasmi kṣetre ye sattva kurvanti bahūṃ pi śabdān |
abhyantareṇāpi ca bāhireṇa avīciparyanta bhavāgramūrdhvam || 18.19 || 
持此法華者 悉皆得聞之 三千大千界 內外諸音聲 下至阿鼻獄 上至有頂天 皆聞其音聲 
19. The numerous sounds produced by all beings in the triple world, in this field, within and without, (downward) to the Avîki and upward to the extremity of existence, are heard by him. 
sarveṣa sattvāna śṛṇoti śabdān naṃ cāpi kṣetraṃ uparudhyate ’sya |
paṭvindriyo jānati sthānasthānaṃ śrotrendriyaṃ prākṛtakaṃ hi tāvat || 18.20 || 
而不壞耳根 其耳聰利故 悉能分別知 
20. (In short), he perceives the voices of all beings, his ear being open. Being in the possession of his six senses, he will discern the different sources (of sound), and that while his organ of hearing is the natural one; 
na ca tāva divyasmi karoti yatnaṃ prakṛtya saṃtiṣṭhati śrotrametat |
sūtraṃ hi yo dhārayate viśārado guṇā sya etādṛśakā bhavanti || 18.21 || 
持是法花者 雖未得天耳 但用所生耳 功德已如是 
21. The divine ear is not yet operating in him; his ear continues in its natural state. Such as here told are the good qualities belonging to the wise man who shall be a keeper of this Sûtra. 
punar aparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ dhārayataḥ prakāśayataḥ svādhyāyato likhato ’ṣṭābhir guṇaśataiḥ samanvāgataṃ ghrāṇendriyaṃ pariśuddhaṃ bhavati |  sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante, tadyathā - pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhāḥ, tadyathā - jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati |  jalajānām api puṣpāṇāṃ vividhān gandhān ghrāyati, tadyathā - utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati |  vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati, tadyathā - candanatamālapatratagarāgarusurabhigandhān ghrāyati |  nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati |  sattvānām api vividhān gandhān ghrāyati, tadyathā - hastyaśvagaveḍakapaśugandhān ghrāyati |  vividhānāṃ ca tiryagyonigatānāṃ prāṇināmātmabhāvagandhān ghrāyati |  strīpuruṣātmabhāvagandhān ghrāyati |  dārakadārikātmabhāvagandhān ghrāyati |  dūrasthānām api tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati |  bhūtān gandhān vandati, na ca tair gandhaiḥ saṃhriyate, na saṃmuhyati |  sa ihasthita eva devānām api gandhān ghrāyati, tadyathā - pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati |  divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati |  divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati, nāmāni caiṣāṃ saṃjānīte |  devaputrātmabhāvagandhān ghrāyati, tadyathā - śakrasya devānām indrasya ātmabhāvagandhaṃ ghrāyati |  taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya |  anyeṣāṃ ca devaputrāṇāṃ (214,1) pṛthakpṛthagātmabhāvagandhān ghrāyati |  devakanyānām api devavadhūnām api ātmabhāvagandhān ghrāyati |  devakumārāṇām api ātmabhāvagandhān ghrāyati |  devakumārikāṇām api ātmabhāvagandhān ghrāyati |  na ca tair gandhaiḥ saṃhriyate |  anena paryāyeṇa yāvad bhavāgropapannānām api sattvānām ātmabhāvagandhān ghrāyati |  brahmakāyikānām api devaputrāṇāṃ mahābrahmaṇām api cātmabhāvagandhān ghrāyati |  anena paryāyeṇa sarvadevanikāyānām api ātmabhāvagandhān ghrāyati |  śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati |  tathāgatāsanānām api gandhān ghrāyati |  yasmiṃś ca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti, tacca prajānāti |  na cāsya tad ghrāṇendiyaṃ tais tair vividhair gandhaiḥ pratihanyate, nopahanyate, na saṃpīḍyate |  ākāṅkṣamāṇaś ca tāṃstān gandhān pareṣām api vyākaroti |  na cāsya smṛtirupahanyate || 
“復次,常精進!若善男子、善女人,受持是經,若讀、若誦、若解說、若書寫,成就(009_0782_b)八百鼻功德。  以是淸淨鼻根,聞於三千大千世界上下內外種種諸香——須曼那華香、闍提華香、末利華香、瞻蔔華香、波羅羅華香、  赤蓮華香、靑蓮華香、白蓮華香、  華樹香、菓樹香、栴檀香、沈水香、多摩羅跋香、多伽羅香、  及千萬種和香、若末、若丸、若塗香——持是經者,於此閒住,悉能分別。  又復別知衆生之香——象香、馬香、牛羊等香,  男香、女香、  童子香、童女香,  及草木叢林香——若近、若遠、  所有諸香,悉皆得聞,分別不錯。  持是經者,雖住於此,亦聞天上諸天之香——波利質多羅、拘鞞陁羅樹香,及曼陁羅華香、摩訶曼陁羅華香、曼殊沙華香、摩訶曼殊沙華香、  栴檀、沈水、  種種末香,諸雜華香——如是等天香和合所出之香,無不聞知。  又聞諸天身香——釋提桓因在勝殿上,  五欲娛樂嬉戲時香;若在妙法堂上,爲忉利諸天說法時香;若於諸園遊戲時香;  及餘天等男女身香;皆悉遙聞。  如是展轉乃至梵世,上至有頂諸天身香,亦皆聞之,幷聞諸天所燒之香。  及聲聞(009_0782_c)香、辟支佛香、菩薩香、諸佛身香,  亦皆遙聞,  知其所在。  雖聞此香,然於鼻根不壞不錯,  若欲分別爲他人說,  憶念不謬。” 
Further, Satatasamitâbhiyukta, the Bodhisattva Mahâsattva who keeps, proclaims, studies, writes this Dharmaparyâya becomes possessed of a perfect organ of smell with eight hundred good qualities.  Further, Satatasamitâbhiyukta, the Bodhisattva Mahâsattva who keeps, proclaims, studies, writes this Dharmaparyâya becomes possessed of a perfect organ of smell with eight hundred good qualities. By means of that organ he smells the different smells that are found in the triple world, within and without, such as fetid smells, pleasant and unpleasant smells, the fragrance of diverse flowers, as the greatflowered jasmine, Arabian jasmine, Michelia Chainpaka, trumpet-flower;  likewise the different scents of aquatic flowers, as the blue lotus, red lotus, white esculent water-lily and white lotus.  He smells the odour of fruits and blossoms of various trees bearing fruits and blossoms, such as sandal, Xanthochymus, Tabernæmontana, agallochum.   The manifold hundred-thousand mixtures of perfumes he smells and discerns, without moving from his standing-place.   He smells the diverse smells of creatures, as elephants, horses, cows, goats, beasts,   as well as the smell issuing from the body of various living beings in the condition of brutes.  He perceives the smells exhaled by the body of women and men,   of boys and girls.  He smells, even from a distance, the odour of grass, bushes, herbs, trees.  He perceives those smells such as they really are, and is not surprised nor stunned by them.  Staying on this very earth he smells the odour of gods and the fragrance of celestial flowers, such as Erythrina, Bauhinia, Mandârava and great Mandârava, Mañgûsha and great Mañgûsha.   He smells the perfume of the divine powders of sandal and agallochum,   as well as that of the hundred-thousands of mixtures of different divine flowers.   He smells the odour exhaled by the body of the gods, such as Indra, the chief of the gods,   and thereby knows whether (the god) is sporting, playing, and enjoying himself in his palace Vaigayanta or is speaking the law to the gods of paradise in the assembly-hall of the gods, Sudharmâ, or is resorting to the pleasure-park for sport.   He smells the odour proceeding from the body of the sundry other gods,   as well as that proceeding from the girls and wives of the gods,  from the youths   and maidens amongst the gods,   without being surprised or stunned by those smells.  He likewise smells the odour exhaled by the bodies of all Devanikâyas, Brahmakâyikas, and Mahâbrahmas.   In the same manner he perceives the smells coming from disciples, Pratyekabuddhas, Bodhisattvas, and Tathâgatas.  He smells the odour arising from the seats of the Tathâgatas   and so discovers where those Tathâgatas, Arhats, &c. abide.   And by none of all those different smells is his organ of smell hindered, impaired, or vexed;  and, if required, he may give an account of those smells to others  without his memory being impaired by it. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
ghrāṇendriyaṃ tasya viśuddha bhoti vividhāṃś ca gandhān bahu ghrāyate ’sau |
ye lokadhātau hi imasmi sarve sugandha durgandha bhavanti kecit || 18.22 || 
是人鼻淸淨 於此世界中 若香若臭物 種種悉聞知 
22. His organ of smell is quite correct, and he perceives the manifold and various smells, good or bad, which exist in this world; 
jātīya gandho atha mallikāyā tamālapatrasya ca candanasya |
tagarasya gandho agarusya cāpi vividhāna puṣpāṇa phalāna cāpi || 18.23 || 
須曼那闍提 多摩羅栴檀 沈水及桂香 種種華菓香 
23. The fragrance of the great-flowered jasmine, Arabian jasmine, Xanthochymus, sandal, agallochum, of several blossoms and fruits. 
sattvāna gandhān pi tathaiva jānati narāṇa nārīṇa ca dūrataḥ sthitaḥ |
kumārakāṇāṃ ca kumārikāṇāṃ gandhena so jānati teṣa sthānam || 18.24 || 
及知衆生香 男子女人香 說法者遠住 聞香知所在 
24. He likewise perceives the smells exhaled by men, women, boys, and girls, at a considerable distance, and by the smell he knows where they are. 
rājñāṃ pi so jānati cakravartināṃ balacakravartīnatha maṇḍalīnām |
kumārakāmātya tathaiva teṣāṃ gandhena cāntaḥpura sarva jānati || 18.25 || 
大勢轉輪王 小轉輪及子 群臣諸宮人 聞香知所在 
25. He recognises emperors, rulers of armies, governors of provinces, as well as royal princes and ministers, and all the ladies of the harem by their (peculiar) scent. 
paribhogaratnāni bahūvidhāni kupyāni bhūmau nihitāni yāni |
strīratnabhūtāni bhavanti yāpi gandhena so jānati bodhisattvaḥ || 18.26 || 
身所著珍寶 及地中寶藏 轉輪王寶女 聞香知所在 
26. It is by the odour that the Bodhisattva discovers sundry jewels of things, such as are found on the earth and such as serve as jewels for women. 
(215,1) teṣāṃ ca yā ābharaṇā bhavanti kāyasmi āmukta vicitrarūpā |
vastraṃ ca mālyaṃ ca vilepanaṃ ca gandhena so jānati bodhisattvaḥ || 18.27 || 
諸人嚴身具 衣服及瓔珞 種種所塗香 聞香知其身 
27. That Bodhisattva likewise knows by the odour the various kinds of ornament that women use for their body, robes, wreaths, and ointments. 
sthitāṃ niṣaṇṇāṃ śayitāṃ tathaiva krīḍāratiṃ ṛddhibalaṃ ca sarvam |
so jānatī ghrāṇabalena dhīro yo dhārayet sūtramidaṃ variṣṭham || 18.28 || 
諸天若行坐 遊戲及神變 持是法華者 聞香悉能知 
28. The wise man who keeps this exalted Sûtra recognises, by the power of a good-smelling organ, a woman standing, sitting, or lying; he discovers wanton sport and magic power. 
sugandhatailāna tathaiva gandhān nānāvidhān puṣpaphalāna gandhān |
sakṛtasthito jānati ghrāyate ca amukasmi deśasmi imasmi gandhān || 18.29 || 
諸樹華菓實 及酥油香氣 持經者住此 悉知其所在 
29. He perceives at once where he stands, the fragrance of scented oils, and the different odours of flowers and fruits, and thereby knows from what source the odour proceeds. 
ye parvatānāṃ vivarāntareṣu bahu candanā puṣpita tatra santi |
ye cāpi tasminnivasanti sattvāḥ sarveṣa gandhena vidurvijānati || 18.30 || 
諸山深嶮處 栴檀樹花敷 衆生在中者 聞香皆能知 
30. The discriminating man recognises by the odour the numerous sandal-trees in full blossom in the glens of the mountains, as well as all creatures dwelling there. 
ye cakravālasya bhavanti pārśve ye sāgarasyo nivasanti madhye |
pṛthivīya ye madhyi vasanti sattvāḥ sarvān sa gandhena vidurvijānati || 18.31 || 
鐵圍山大海 地中諸衆生 持經者聞香 悉知其所在 
31. All the beings living within the compass of the horizon or dwelling in the depth of the sea or in the bosom of the earth the discriminating man knows how to distinguish from the (peculiar) smell. 
surāṃś ca jānāti tathāsurāṃś ca asurāṇa kanyāś ca vijānate ’sau |
asurāṇa krīḍāś ca ratiṃ ca jānati ghrāṇasya tasyedṛśakaṃ balaṃ hi || 18.32 || 
阿修羅男女 及其諸眷屬 鬪諍遊戲時 聞香皆能知 
32. He discerns the gods and demons, and the daughters of demons; he discovers the sports of demons and their luxury. Such, indeed, is the power of his organ of smell. 
aṭavīṣu ye keci catuṣpadāsti siṃhāś ca vyāghrāstatha hastināgāḥ |
mahiṣā gavā ye gavayaś ca tatra ghrāṇena so jānati teṣa vāsam || 18.33 || 
曠野嶮隘處 師子象虎狼 野牛水牛等 聞香知所在 
33. By the smell he tracks the abodes of the quadrupeds in the woods, lions, tigers, elephants, snakes, buffaloes, cows, gayals. 
striyaś ca yā gurviṇikā bhavanti kumārakāṃ vāpi kumārikāṃ vā |
dhārenti kukṣau hi kilāntakāyā gandhena so jānati yaṃ tahiṃ syāt || 18.34 || 
若有懷妊者 未辯其男女 無根及非人 聞香悉能知 
34. He infers from the odour, whether the child that women, languid from pregnancy, bear in the womb be a boy or a girl. 
(216,1) āpannasattvāṃ pi vijānate ’sau vināśadharmāṃ pi vijānate ’sau |
iyaṃ pi nārī vyapanītaduḥkhā prasaviṣyate puṇyamayaṃ kumāram || 18.35 || 
以聞香力故 知其初懷妊 成就不成就 安樂產福子 
35. He can discern if a woman is big with a dead child; he discerns if she is subject to throes, and, further, if a woman, the pains being removed, shall be delivered of a healthy boy. 
puruṣāṇa abhiprāyu bahuṃ vijānate abhiprāyagandhaṃ ca tathaiva ghrāyate |
raktāna duṣṭāna tathaiva mrakṣiṇāṃ upaśāntacittāna ca gandha ghrāyate || 18.36 || 
以聞香力故 (009_0783_a)知男女所念 染欲癡恚心 亦知修善者 
36. He guesses the various designs of men, he smells (so to say) an air of design; he finds out the odour of passionate, wicked, hypocritical, or quiet persons. 
pṛthivīya ye cāpi nidhāna santi ghanaṃ hiraṇyaṃ ca suvarṇarūpyam |
mañjūṣa lohī ca tathā supūrṇā gandhena so ghrāyati bodhisattvaḥ || 18.37 || 
地中衆伏藏 金銀諸珍寶 銅器之所盛 聞香悉能知 
37. That Bodhisattva by the scent smells treasures hidden in the ground, money, gold, bullion, silver, chests, and metal pots. 
hārārdhahārān maṇimuktikāś ca anarghaprāptā vividhā ca ratnā |
gandhena so jānati tāni sarvā anarghanāmaṃ dyutisaṃsthitaṃ ca || 18.38 || 
種種諸瓔珞 無能識其價 聞香知貴賤 出處及所在 
38. Necklaces of two sorts, gems, pearls, nice priceless jewels he knows by the scent, as well as things priceless and brilliant in general. 
upariṃ ca deveṣu tathaiva puṣpā mandāravāṃś caiva mañjūṣakāṃś ca |
yā pārijātasya ca santi puṣpā iha sthito ghrāyati tā sa dhīraḥ || 18.39 || 
天上諸華等 曼陁曼殊沙 波利質多樹 聞香悉能知 
39. That great man from his very place on earth smells the flowers here above (in the sky) with the gods, such as Mandâravas, Mañgûshakas, and those growing on the coral tree. 
vimāna ye yādṛśakāś ca yasya udāra hīnāstatha madhyamāś ca |
vicitrarūpāś ca bhavanti yatra iha sthito ghrāṇabalena ghrāyati || 18.40 || 
天上諸宮殿 上中下差別 衆寶花莊嚴 聞香悉能知 
40. By the power of his organ of smell he, without leaving his stand on earth, perceives how and whose are the aerial cars, of lofty, low, and middling size, and other brilliant forms shooting (through the firmament). 
udyānabhūmiṃ ca tathā prajānate sudharma devāsani vaijayante |
prāsādaśreṣṭhe ca tathā vijānate ye co ramante tahi devaputrāḥ || 18.41 || 
天園林勝殿 諸觀妙法堂 在中而娛樂 聞香悉能知 
41. He likewise finds out the paradise, the gods (in the hall) of Sudharmâ and in the most glorious palace of Vaigayanta, and the angels who there are diverting themselves. 
iha sthito ghrāyati gandhu teṣāṃ gandhena so jānati devaputrān |  (217,1) yo yatra karmā kurute sthito vā śete vā gacchati yatra vāpi || 18.42 || 
諸天若聽法 或受五欲時 來往行坐臥 聞香悉能知 
42. He perceives, here on earth, an air of them; by the scent he knows the angels,   and where each of them is acting, standing, listening, or walking. 
yā devakanyā bahupuṣpamaṇḍitā āmuktamālyābharaṇā alaṃkṛtāḥ |
ramanti gacchanti ca yatra yatra gandhena so jānati bodhisattvaḥ || 18.43 || 
天女所著衣 好華香莊嚴 周旋遊戲時 聞香悉能知 
43. That Bodhisattva tracks by the scent the houris who are decorated with many flowers, decked with wreaths and ornaments and in full attire; he knows wherever they are dallying or staying at the time. 
yāvad bhavāgrādupariṃ ca devā brahmā mahābrahma vimānacāriṇaḥ |
tāṃścāpi gandhena tahiṃ prajānate sthitāṃś ca dhyāne atha vyutthitān vā || 18.44 || 
如是展轉上 乃至於梵世 入禪出禪者 聞香悉能知 
44. By smell he apprehends the gods, Brahmas, and Brahmakâyas moving on aerial cars aloft, upwards to the extremity of existence; he knows whether they are absorbed in meditation or have risen from it. 
ābhāsvarān jānati devaputrān cyutopapannāṃś ca apūrvakāṃś ca |
ghrāṇendriyaṃ īdṛśa tasya bhoti yo bodhisattvo imu sūtra dhārayet || 18.45 || 
光音遍淨天 乃至于有頂 初生及退沒 聞香悉能知 
45. He perceives the Âbhâsvara angels falling (and shooting) and appearing, even those that he never saw before. Such is the organ of smell of the Bodhisattva who keeps this Sûtra. 
ya keci bhikṣū sugatasya śāsane abhiyuktarūpā sthita cakrameṣu |
uddeśasvādhyāyaratāś ca bhikṣavo sarvān hi so jānati bodhisattvaḥ || 18.46 || 
諸比丘衆等 於法常精進 若坐若經行 及讀誦經法 
46. The Bodhisattva also recognises all monks under the rule of the Sugata, who are strenuously engaged in their walks and find their delight in their lessons and reading. 
ye śrāvakā bhonti jinasya putrā viharanti kecit sada vṛkṣamūle |
gandhena sarvān vidu jānate tān amutra bhikṣū amuko sthito ti || 18.47 || 
或在林樹下 專精而坐禪 持經者聞香 悉知其所在 
47. Intelligent as he is, he discerns those among the sons of Gina who are disciples and those who used to live at the foot of trees, and he knows that the monk so and so is staying in such and such a place. 
ye bodhisattvāḥ smṛtimanta dhyāyino uddeśasvādhyāyaratāś ca ye sadā |
parṣāsu dharmaṃ ca prakāśayanti gandhena tān jānati bodhisattvaḥ || 18.48 || 
菩薩志堅固 坐禪若讀誦 或爲人說法 聞香悉能知 
48. The Bodhisattva knows by the odour whether other Bodhisattvas are of good memory, meditative, delighting in their lessons and reading, and assiduous in preaching to congregations. 
yasyāṃ diśāyāṃ sugato mahāmunirdharmaṃ prakāśeti hitānukampakaḥ |
puraskṛtaḥ śrāvakasaṃghamadhye gandhena so jānati lokanātham || 18.49 || 
在在方世尊 一切所恭敬 愍衆而說法 聞香悉能知 
49. In whatever point of space the Sugata, the great Seer, so benign and bounteous, reveals the law in the midst of the crowd of attending disciples, the Bodhisattva by the odour recognises him as the Lord of the universe. 
(218,1) ye cāpi sattvā sya śṛṇoti dharmaṃ śrutvā ca ye prītamanā bhavanti |
iha sthito jānati bodhisattvo jinasya parṣāmapui tatra sarvām || 18.50 || 
衆生在佛前 聞經皆歡喜 如法而修行 聞香悉能知 
50. Staying on earth, the Bodhisattva also perceives those beings who hear the law and rejoice at it, and the whole assembly of the Gina. 
etādṛśaṃ ghrāṇabalaṃ sya bhoti na ca tāva divyaṃ bhavate sya ghrāṇam |
pūrvaṃgamaṃ tasya tu eta bhoti divyasya ghrāṇasya anāsravasya || 18.51 || 
雖未得菩薩 無漏法生鼻 而是持經者 先得此鼻相 
51. Such is the power of his organ of smell. Yet it is not the divine organ he possesses, but (the natural one) prior to the perfect, divine faculty of smell. 
punar aparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastair dvādaśabhir jihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate |  sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati, yān yān rasān jihvendriye upanikṣepsati, sarve te divyaṃ mahārasaṃ mokṣyante |  tathā ca āsvādayiṣyati yathā na kaṃcid rasamamanaāpamāsvādayiṣyati |  ye ’pi amanaāpā rasāste ’pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante |  yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagataḥ, tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ |  madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ |  tenāsya te sattvās tuṣṭā udagracittā bhaviṣyanti |  yeṣāṃ ca dharmaṃ deśayiṣyati, te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravanāya ca |  devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca |  śakrā api brahmāṇo ’pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca |  nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca |  asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca |  garūḍā garūḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca |  kinnarāḥ kinnarakanyā api, mahoragā mahoragakanyā api, yakṣā yakṣakanyā api, piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca |  te cāsya satkāraṃ kariṣyanti, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyanti |  bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti |  rājāno ’pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti |  balacakravartino ’pi rājānaḥ, cakravartino ’pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ |  tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena |  anye ’pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya (219,1) satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam |  tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti |  pratyekabuddhā apy asya darśanakāmā bhaviṣyanti |  buddhā apy asya bhagavanto darśanakāmā bhaviṣyanti |  yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati, tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati, buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati |  evaṃ manojñas tasya gambhīro dharmaśabdo niścariṣyati || 
“復次,常精進!若善男子、善女人,受持是經,若讀、若誦、若解說、若書寫,得千(009_0783_b)二百舌功德。  若好、若醜,若美、不美,及諸苦澀物,在其舌根,皆變成上味,如天甘露,無不美者。  若以舌根於大衆中有所演說,出深妙聲,能入其心,皆令歡喜快樂。  又諸天子、天女,釋梵諸天,聞是深妙音聲,有所演說言論次第,皆悉來聽。  及諸龍、龍女、夜叉、夜叉女,乾闥婆、乾闥婆女,阿修羅、阿修羅女,迦樓羅、迦樓羅女,緊那羅、緊那羅女、摩睺羅伽、摩睺羅伽女,爲聽法故,皆來親近恭敬供養。  及比丘、比丘尼,優婆塞、優婆夷,  國王、王子、群臣、眷屬,  小轉輪王、大轉輪王、七寶千子內外眷屬,乘其宮殿,俱來聽法,  以是菩薩善說法故。  婆羅門、居士、國內人民、盡其形壽,隨侍供養。  又諸聲聞、  辟支佛、  菩薩、諸佛,常樂見之。  是人所在方面,諸佛皆向其處說法,  悉能受持一切佛法,又能出於深妙法音。” 
Further, Satatasamitâbhiyukta, the young man of good family or the young lady who keeps, teaches, proclaims, writes this Dharmaparyâya shall have an organ of taste possessed of twelve hundred good faculties of the tongue.   All flavours he takes on his tongue will yield a divine, exquisite relish.   And he tastes in such a way that he is not to relish anything unpleasant;  and even the unpleasant flavours that are taken on his tongue will yield a divine relish.   And whatever he shall preach in the assembly, the creatures will be satisfied by it; they will be content, thoroughly content, filled with delight.   A sweet, tender, agreeable, deep voice goes out from him, an amiable voice which goes to the heart,   at which those creatures will be ravished and charmed;   and those to whom he preaches, after having heard his sweet voice, so tender and melodious, will, even (if they are) gods, be of opinion that they ought to go and see, venerate, and serve him.   And the angels and houris will be of opinion, &c.  The Indras, Brahmas, and Brahmakayikas will be of opinion, &c.   The Nâgas and Nâga girls will be of opinion, &c.   The demons and their girls will be of opinion, &c.   The Garudas and their girls will be of opinion, &c.   The Kinnaras and their girls, the great serpents and their girls, the goblins and their girls, the imps and their girls will be of opinion that they ought to go and see, venerate, serve him, and hear his sermon,   and all will show him honour, respect, esteem, worship, reverence, and veneration.  Monks and nuns, male and female lay devotees will likewise be desirous of seeing him.  Kings, royal pyinces, and grandees (or ministers) will also be desirous of seeing him.   Kings, royal pyinces, and grandees (or ministers) will also be desirous of seeing him. Kings ruling armies and emperors possessed of the seven treasures, along with the princes royal, ministers, ladies of the harem, and their retinue will be desirous of seeing him and paying him their homage.   So sweet will be the speech delivered by that preacher, so truthful and according to the teaching of the Tathâgata will be his words.   Others also, Brahmans and laymen, citizens and peasants, will always and ever follow that preacher till the end of life.   Even the disciples of the Tathâgata will be desirous of seeing him;   likewise the Pratyekabuddhas   and the Lords Buddhas.   And wherever that young man of good family or young lady shall stay, there he (or she) will preach, the face turned to the Tathâgata, and he (or she) will be a worthy vessel of the Buddha-qualities.   Such, so pleasant, so deep will be the voice of the law going out from him. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
jihvendriyaṃ tasya viśiṣṭu bhoti na jātu hīnaṃ rasa svādayeta |
nikṣiptamātrāś ca bhavanti divyā rasena divyena samanvitāś ca || 18.52 || 
是人舌根淨 終不受惡味 其有所食噉 悉皆成甘露 
52. His organ of taste is most excellent, and he will never relish anything of inferior flavour; the flavours are no sooner put on his tongue than they become divine and possessed of a divine taste. 
valgusvarāṃ madhura prabhāṣate girāṃ śravaṇīyamiṣṭāṃ ca manoramāṃ ca |
parṣāya madhyasmi ha premaṇīyaṃ gambhīraghoṣaṃ ca sadā prabhāṣate || 18.53 || 
以深淨妙聲 於大衆說法 以諸因緣喩 引導衆生心 
53. He has a tender voice and delivers sweet words, pleasant to hear, agreeable, charming; in the midst of the assembly lie is used to speak with a melodious and deep voice. 
yaś cāpi dharmaṃ śṛṇute ’sya bhāṣato dṛṣṭāntakoṭīnayutair anekaiḥ |
prāmodya tatrāpi janeti so ’graṃ pūjāṃ ca tasya kurute ’prameyām || 18.54 || 
聞者皆歡喜 (009_0783_c)設諸上供養 
54. And whosoever hears him when he is delivering a sermon with myriads of kotis of examples, feels a great joy and shows him an immense veneration. 
devā pi nāgāsuraguhyakāś ca draṣṭuṃ tamicchanti ca nityakālam |
śṛṇvanti dharmaṃ ca sagauravāś ca ime guṇāstasya bhavanti sarve || 18.55 || 
諸天龍夜叉 及阿修羅等 皆以恭敬心 而共來聽法 
55. The gods, Nâgas, demons, and goblins always long to see him, and respectfully listen to his preaching. All those good qualities are his. 
ākāṅkṣamāṇaś ca ima lokadhātuṃ svareṇa sarvām abhivijñapeyā |
snigdhaḥ svaro ’sya madhuraś ca bhoti gambhīra valguś ca supremaṇīyaḥ || 18.56 || 
是說法之人 若欲以妙音 遍滿三千界 隨意卽能至 
56. If he would, he might make his voice heard by the whole of this world; his voice is (so) fine, sweet, deep, tender, and winning. 
rājāna ye kṣitipati cakravartinaḥ pūjārthikāstasyupasaṃkramanti |
saputradārā kariyāṇa añjaliṃ śṛṇvanti dharmasya ca nityakālam || 18.57 || 
大小轉輪王 及千子眷屬 合掌恭敬心 常來聽受法 
57. The emperors on earth, along with their children and wives, go to him with the purpose of honouring him, and listen all the time to his sermon with joined hands. 
(220,1) yakṣāṇa co bhoti sadā puraskṛto nāgāna gandharvagaṇāna caiva |
piśācakānāṃ ca piśācikānāṃ susatkṛto mānitu pūjitaś ca || 18.58 || 
諸天龍夜叉 羅剎毘舍闍 亦以歡喜心 常樂來供養 
58. He is constantly followed by goblins, crowds of Nâgas, Gandharvas, imps, male and female, who honour, respect, and worship him. 
brahmāpi tasya vaśavarti bhoti maheśvaro īśvara devaputraḥ |
śakrastathānye ’pi ca devaputrā bahudevakanyāścupasaṃkramanti || 18.59 || 
梵天王魔王 自在大自在 如是諸天衆 常來至其所 
59. Brahma himself becomes his obedient servant; the gods Îsvara and Mahesvara, as well as Indra and the numerous heavenly nymphs, approach him. 
buddhāś ca ye lokahitānukampakāḥ saśrāvakās tasya niśāmya ghoṣam |
karonti rakṣāṃ mukhadarśanāya tuṣṭāś ca bhonti bruvato ’sya dharmam || 18.60 || 
諸佛及弟子 聞其說法音 常念而守護 或時爲現身 
60. And the Buddhas, benign and merciful for the world, along with their disciples, hearing his voice, protect him by showing their face, and feel satisfaction in hearing him preaching. 
punar aparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati |  tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati, priyadarśanaḥ sattvānām |  sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati |  ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca, hīnāḥ praṇītāśca, suvarṇā durvarṇāḥ, sugatau durgatau, ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti, ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti, tān sarvān sva ātmabhāve drakṣyati |  ye cāpi kecidasmiṃstrisāhasramahāsāhasre lokadhātrau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti, yaṃ ca te tathāgatā dharmaṃ deśayanti, ye ca sattvās tāṃs tathāgatān paryupāsante, sarveṣāṃ teṣāṃ sattvānām ātmabhāvapratilambhān sva ātmabhāve drakṣyati |  tat kasya hetoḥ? yathāpīdaṃ pariśuddhatvādātmabhāvasyeti || 
“復次,常精進!若善男子、善女人,受持是經,若讀、若誦,若解說、若書寫,得八百身功德。  得淸淨身、如淨琉璃,衆生憙見。  其身淨故,三千大千世界衆生,  生時、死時,上下、好醜,生善處、惡處,悉於中現。 及鐵圍山、大鐵圍山、彌樓山、摩訶彌樓山等諸山,及其中衆生,悉於中現。下至阿鼻地獄,上至有頂,所有及衆生,悉於中現。  若聲聞、辟支佛、菩薩、諸佛、說法,皆於身中現其色像。” 
Further, Satatasamitâbhiyukta, the Bodhisattva Mahâsattva who keeps, reads, promulgates, teaches, writes this Dharmaparyâya shall have the eight hundred good qualities of the body.   It will be pure, and show a hue clear as the lapis lazuli ; it will be pleasant to see for the creatures.  On that perfect body he will see the whole triple universe;  the beings who in the triple world disappear and appear, who are low or lofty, of good or of bad colour, in fortunate or in unfortunate condition, as well as the beings dwelling within the circular plane of the horizon and of the great horizon, on the chief mountains Meru and Sumeru, and the beings dwelling below in the Avîki and upwards to the extremity of existence; all of them he will see on his own body.   The disciples, Pratyekabuddhas, Bodhisattvas, and Tathâgatas dwelling in the triple universe, and the law taught by those Tathâgatas and the beings serving the Tathâgatas, he will see all of them on his own body,   because he receives the proper body of all those beings, and that on account of the perfectness of his body. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
pariśuddha tasyo bhavatetmabhāvo yathāpi vaiḍūryamayo viśuddhaḥ |
sattvāna nityaṃ priyadarśanaś ca yaḥ sūtra dhāreti idaṃ udāram || 18.61 || 
若持法花者 其身甚淸淨 如彼淨琉璃 衆生皆憙見 
61. His body becomes thoroughly pure, clear as if consisting of lapis lazuli; he who keeps this sublime Sûtra is always a pleasant sight for (all) creatures. 
ādarśapṛṣṭhe yatha vimbu paśyet loko ’sya kāye ayu dṛśyate tathā |  (221,1) svayaṃbhu so paśyati nānyi sattvāḥ pariśuddhi kāyasmi ima evarūpā || 18.62 || 
又如淨明鏡 悉見諸色像 菩薩於淨身 皆見世所有 
62. As on the surface of a mirror an image is seen, so on his body this world.   Being self-born, he sees no other beings. Such is the perfectness of his body. 
ye lokadhātau hi ihāsti sattvā manuṣya devāsura guhyakā vā |
narakeṣu preteṣu tiraścayoniṣu pratibimbu saṃdṛśyati tatra kāye || 18.63 || 
唯獨自明了 (009_0784_a)餘人所不見 三千世界中 一切諸群萌 天人阿修羅 地獄鬼畜生 如是諸色像 皆於身中現 
63. Indeed, all beings who are in this world, men, gods, demons, goblins, the inhabitants of hell, the spirits, and the brute creation are seen reflected on that body. 
vimāna devāna bhavāgra yāvacchailaṃ pi co parvatacakravālam |
himavān sumeruś ca mahāṃś ca meruḥ kāyasmi dṛśyantimi sarvathaiva || 18.64 || 
諸天等宮殿 乃至於有頂 鐵圍及彌樓 摩訶彌樓山 諸大海水等 皆於身中現 
64. The aerial cars of the gods up to the extremity of existence, the rocks, the ridge of the horizon, the Himâlaya, Sumeru, and great Meru, all are seen on that body. 
buddhān pi so paśyati ātmabhāve saśrāvakān buddhasutāṃstathānyān |
ye bodhisattvā viharanti caikakā gaṇe ca ye dharma prakāśayanti || 18.65 || 
諸佛及聲聞 佛子菩薩等 若獨若在衆 說法悉皆現 
65. He also sees the Buddhas on his body, along with the disciples and other sons of Buddha; likewise the Bodhisattvas who lead a solitary life, and those who preach the law to congregations. 
etādṛśī kāyaviśuddhi tasya yahi dṛśyate sarviya lokadhātuḥ |
na ca tāva so divya na prāpuṇoti prakṛtīya kāyasyiyamīdṛśī bhavet || 18.66 || 
雖未得無漏 法性之妙身 以淸淨常體 一切於中現 
66. Such is the perfectness of his body, though he has not yet obtained a divine body; the natural property of his body is such. 
punar aparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatastair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati |  sa tena pariśuddhena manaindriyeṇa yadyekagāthām apy antaśaḥ śroṣyati, tasya bahvartham ājñāsyati |  sa tāvamabudhya tannidānaṃ māsam api dharmaṃ deśayiṣyati, caturmāsam api saṃvatsaram api dharmaṃ deśayiṣyati |  yaṃ ca dharmaṃ bhāṣiṣyati, so ’sya smṛto na sa saṃpramoṣaṃ yāsyati |  ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā, sarvāṃs tān dharmanayena saṃsyandayiṣyati |  yāvantaś ca kecitrisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti, sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati |  iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati |  apratilabdhe ca tāvad āryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati || yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati, sarvaṃ tad bhūtaṃ deśayiṣyati |  sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati || 
“復次,常精進!若善男子、善女人,如來滅後、受持是經,若讀、若誦、若解說、若書寫,得千二百意功德。  以是淸淨意根,乃至聞一偈一句,通達無量無邊之義,解是義已,  能演說一句一偈至於一月、四月乃至一歲,  諸所說法,隨其義趣,皆與實相不相違背。若說俗閒經書、治世語言、資生業等,皆順正法。  三千大千世界六趣衆生,心之所行、心所動作、心所戲論,皆悉知之。  雖未得無漏智慧,而其意根、淸淨如此。是人有所思惟、籌量、言說,皆是佛法,無不眞實,  亦是先佛經中所說。” 
Further, Satatasamitâbhiyukta, the Bodhisattva Mahâsattva who after the complete extinction of the Tathâgata keeps, teaches, writes, reads this Dharmaparyâya shall have a mental organ possessed of twelve hundred good qualities of intellect.   By this perfect mental organ he will, even if he hears a single stanza, recognise its various meanings.  By fully comprehending the stanza he will find in it the text to preach upon for a month, for four months, nay, for a whole year.   And the sermon he preaches will not fade from his memory.   The popular maxims of common life, whether sayings or counsels, he will know how to reconcile with the rules of the law.   Whatever creatures of this triple universe are subject to the mundane whirl, in any of the six conditions of existence, he will know their thoughts, doings, and movements.   He will know and discern their motions, purposes, and aims.   Though he has not yet attained the state of an Ârya, his intellectual organ will be thoroughly perfect. And all he shall preach after having pondered on the interpretation of the law will be really true;   he speaks what all Tathâgatas have spoken, all that has been declared in the Sûtras of former Ginas. 
(222,1) atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
manaindriyaṃ tasya viśuddha bhoti prabhāsvaraṃ śuddhamanāvilaṃ ca |
so tena dharmān vividhān prajānati hīnānathotkṛṣṭa tathaiva madhyamān || 18.67 || 
是人意淸淨 明利無穢濁 以此妙意根 知上中下法 
67. His mental organ is perfect, lucid, right, and untroubled. By it he finds out the various laws, low, high, and mean. 
ekām api gātha śruṇitva dhīro artha bahuṃ jānati tasya tatra |
samitaṃ ca bhūtaṃ ca sadā prabhāṣate māsān pi catvāri tathāpi varṣam || 18.68 || 
乃至聞一偈 通達無量義 (009_0784_b)次第如法說 月四月至歲 
68. On hearing the contents of a single stanza, the wise man catches the manifold significations (hidden) in it, and he is able for a month, four months, or even a year to go on expounding both its conventional and its true sense. 
ye cāpi sattvā iha lokadhātau abhyantare bāhiri ye vasanti |
devā manuṣyāsuraguhyakāś ca nāgāś ca ye cāpi tiraścayoniṣu || 18.69 || 
是世界內外 一切諸衆生 若天龍及人 夜叉鬼神等 
69. And the beings living in this world, within or without, gods, men, demons, goblins, Nâgas, brutes, 
ṣaṭsu gatīṣu nivasanti sattvā vicintitaṃ teṣa bhaveta yaṃ ca |
ekakṣaṇe sarvi vidurvijānate dhāretva sūtraṃ ima ānuśaṃsāḥ || 18.70 || 
其在六趣中 所念若干種 持法花之報 一時皆悉知 
70. The beings stationed in any of the six conditions of existence, all their thoughts the sage knows instantaneously. These are the advantages of keeping this Sûtra. 
yaṃ cāpi buddhaḥ śatapuṇyalakṣaṇo dharmaṃ prakāśedida sarvaloke |
tasyāpi śabdaṃ śṛṇute viśuddhaṃ yaṃ cāpi so bhāṣati gṛhyate tat || 18.71 || 
十方無數佛 百福莊嚴相 爲衆生說法 悉聞能受持 
71. He also hears the holy sound of the law which the Buddha, marked with a hundred blessed signs, preaches all over the world, and he catches what the Buddha speaks. 
bahūn vicinteti ca agradharmān bahūṃś ca so bhāṣati nityakālam |
na cāsya saṃmoha kadāci bhoti dhāretva sūtraṃ imi ānuśaṃsāḥ || 18.72 || 
思惟無量義 說法亦無量 終始不忘錯 以持法華故 
72. He reflects much on the supreme law, and is in the wont of constantly dilating upon it; he is never hesitating. These are the advantages of keeping this Sûtra. 
saṃdhiṃ visaṃdhiṃ ca vijānate ’sau sarveṣu dharmeṣu vilakṣaṇāni |
prajānate artha niruktayaś ca yathā ca taṃ jānati bhāṣate tathā || 18.73 || 
悉知諸法相 隨義識次第 達名字語言 如所知演說 
73. He knows the connections and knots; he discerns in all laws contrarieties; he knows the meaning and the interpretations, and expounds them according to his knowledge. 
(223,1) yaṃ bhāṣitaṃ bhotiha dīrgharātraṃ pūrvehi lokācariyehi sūtram |
taṃ dharma so bhāṣati nityakālaṃ asaṃtrasanto pariṣāya madhye || 18.74 || 
此人有所說 皆是先佛法 以演此法故 於衆無所畏 
74. The Sûtra which since so long a time has been expounded by the ancient Masters of the world is the law which he, never flinching, is always preaching in the assembly. 
manaindriyaṃ īdṛśamasya bhoti dhāretva sūtraṃ imu vācayitvā |
na ca tāva asaṅgaṃ labhate ha jñānaṃ pūrvaṃgamaṃ tasya imaṃ tu bhoti || 18.75 || 
持法花經者 意根淨若斯 雖未得無漏 先有如是相 是人持此經 安住希有地 
75. Such is the mental organ of him who keeps or reads this Sûtra; he has not yet the knowledge of emancipation, but one that precedes it. 
ācāryabhūmau hi sthitaś ca bhoti sarveṣa sattvāna katheya dharmam |
niruktikoṭīkuśalaś ca bhoti imu dhārayanto sugatasya sutram || 18.76 || 
爲一切衆生 歡喜而愛敬 能以千萬種 善巧之語言 分別而說法 持法花經故 
76. He who keeps this Sûtra of the Sugata stands on the stage of a master; he may preach to all creatures and is skilful in kotis of interpretations. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakānuśaṃsāparivarto nāmāṣṭādaśamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login