You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(233,1)21: dhāraṇīparivartaḥ | 
(009_0795_b)陁羅尼品第二十六 
CHAPTER XXI
SPELLS 
atha khalu bhaiṣajyarājo bodhisattvo mahāsattva utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat kiyad bhagavan sa kulaputro vā kuladuhitā vā puṇyaṃ prasavet, ya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ dhārayet, kāyagataṃ vā pustakagataṃ vā kṛtvā?  evam ukte bhagavān bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvam etad avocat  - yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā aśītigaṅgānadīvālikāsamāni tathāgatakoṭīnayutaśatasahasrāṇi satkuryād gurukuryānmānayet pūjayet, takiṃ manyase bhaiṣajyarāja kiyat kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet?  bhaiṣajyarājo bodhisattvo mahāsattva āha - bahu bhagavan, bahu sugata |  bhagavān āha - ārocayāmi te bhaiṣajyarāja, prativedayāmi |  yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā asmāt saddharmapuṇḍarīkāddharmaparyāyādantaśa ekām api catuṣpadīgāthāṃ dhārayet, vācayet, paryavāpnuyāt, pratipattyā ca saṃpādayet, ataḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet || 
爾時,藥王菩薩卽從座起,偏袒右肩,合掌向佛,而白佛言:“世尊!若善男子、善女人,有能受持法華經者——若讀誦通利,若書寫經卷——得幾所福?”  佛告藥王:  “若有善男子、善女人,供養八百萬億那由他恒河沙等諸佛。於汝意云何?其所得福,寧爲多不?”  “甚多,世尊。”  佛言:  “若善男子、善女人,能於是經,乃至受持一四句偈,讀誦、解義、如說修行,功德甚多。” 
Thereupon the Bodhisattva Mahâsattva Bhaishagyarâga rose from his seat, and having put his upper robe upon one shoulder and fixed the right knee upon the ground lifted his joined hands up to the Lord and said: How great, O Lord, is the pious merit which will be produced by a young man of good family or a young lady who keeps this Dharmaparyâya of the Lotus of the True Law, either in memory or in a book?  Whereupon the Lord said to the Bodhisattva Mahâsattva Bhaishagyarâga:  Suppose, Bhaishagyarâga, that some man of good family or a young lady honours, respects, reveres, worships hundred thousands of myriads of kotis of Tathâgatas equal to the sands of eighty Ganges rivers; dost thou think, Bhaishagyarâga, that such a young man or young lady of good family will on that account produce much pious merit?  The Bodhisattva Bhaishagyarâga replied: Yes, Lord; yes, Sugata.   The Lord said: I announce to thee, Bhaishagyarâga, I declare to thee:  any young man or young lady of good family, Bhaishagyarâga, who shall keep, read, comprehend, and in practice follow, were it but a single stanza from this Dharmaparyâya of the Lotus of the True Law, that young man or young lady of good family, Bhaishagyarag-a, will on that account produce far more pious merit. 
atha khalu bhaiṣajyarājo bodhisattvo mahāsattvas tasyāṃ velāyāṃ bhagavantam etad avocat  - dāsyāmo vayaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā yeṣām ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ kāyagato vā syāt, pustakagato vā, rakṣāvaraṇaguptaye dhāraṇīmantrapadāni |  tadyathā - 
爾時藥王菩薩白佛言:  “世尊!我今當與說法者陁羅尼呪,以守護之。”  卽說呪曰: 
Then the Bodhisattva Mahâsattva Bhaishagyarâga immediately said to the Lord:   To those young men or young ladies of good family, O Lord, who keep this Dharmaparyâya of the Lotus of the True Law in their memory or in a book, we will give talismanic words for guard, defence, and protection;  such as, 
anye manye mane mamane citte carite same samitā viśānte mukte muktatame same aviṣame samasame jaye kṣaye akṣaye akṣiṇe śānte samite dhāraṇi ālokabhāṣe pratyavekṣaṇi nidhiru abhyantaraniviṣṭe abhyantarapāriśuddhimutkule araḍe paraḍe sukāṅkṣi asamasame buddhavilokite dharmaparīkṣite saṃghanirghoṣaṇi nirghoṇi bhayābhayaviśodhani mantre mantrākṣayate rute rutakauśalye akṣaye akṣayavanatāye vakkule valoḍra amanyanatāye svāhā || 
“安爾一 曼爾二 摩禰三 摩摩禰四 旨隸五 遮梨第六 賖咩羊鳴音七 賖履罔雉反 多瑋八 羶輸千反 帝九 目帝十 目多履十一 娑履十二 阿瑋娑履十三 桑履十四 娑履十五 叉裔十六 阿叉裔十七 阿耆膩十八 羶帝十九 賖履二十 陁羅尼二十一 阿盧伽婆娑蘇奈反 簸蔗毘叉膩二十二 禰毘剃二十三 阿便哆都餓反 邏禰履剃二十四 阿亶哆波隸輸地途賣反二十五 漚(009_0795_c)究隸二十六 牟究隸二十七 阿羅隸二十八 波羅隸二十九 首迦差初几反三十 阿三磨三履三十一 佛馱毘吉利帙帝三十二 達磨波利差猜離反 帝三十三 僧伽涅瞿沙禰三十四 婆舍婆舍輸地三十五 曼哆邏三十六 曼哆邏叉夜多三十七 郵樓哆三十八 郵樓哆憍舍略來加反三十九 惡叉邏四十 惡叉冶多冶四十一 阿婆盧四十二 阿摩若荏蔗反 那多夜四十三 
anye manye mane mamane kitte karite same, samitâvi, sânte, mukte, muktatame, same avishame, samasame, gaye, kshaye, akshine, sânte sanî, dhârani âlokabhâshe, pratyavekshani, nidhini, abhyantaravisishte, utkule mutkule, asade, parade, sukânkshî, asamasame, buddhavilokite, dharmaparikshite, sanghanirghoshani, nirghoshanî bhayâbhayasodhanî, mantre mantrâkshayate, rutakausalye, akshaye, akshavanatâya, vakule valoda, amanyatâya.  
imāni bhagavan mantradhāraṇīpadāni dvāṣaṣṭibhir gaṅgānadīvālikāsamair buddhair bhagavadbhir bhāṣitāni |  te sarve buddhā bhagavantastena drugdhāḥ syuḥ, ya evaṃrupān dharmabhāṇakānevaṃrūpān sūtrāntadhārakānatikrāmet || 
“世尊!是陁羅尼神呪,六十二億恒河沙等諸佛所說,  若有侵毀此法師者,則爲侵毀是諸佛已。” 
These words of charms and spells, O Lord, have been pronounced by reverend Buddhas (in number) equal to the sands of sixty-two Ganges rivers.  All these Buddhas would be offended by any one who would attack such preachers, such keepers of the Sûtrânta. 
atha khalu bhagavān bhaiṣajyarājāya bodhisattvāya mahāsattvāya sādhukāramadāt sādhu sādhu bhaiṣajyarāja, sattvānām arthaḥ kṛtaḥ |  dhāraṇīpadāni bhāṣitāni sattvānām anukampāmupādaya |  rakṣāvaraṇaguptiḥ kṛtā || 
“善哉,善哉!藥王!汝愍念擁護此法師故,說是陁羅尼,  於諸衆生,多所饒益。” 
The Lord expressed his approval to the Bodhisattva Mahâsattva Bhaishagyarâga by saying: Very well, Bhaishagyarâga, by those talismanic words being pronounced out of compassion for creatures,  the common weal of creatures is promoted;  their guard, defence, and protection is secured. 
atha khalu pradānaśūro bodhisattvo mahāsattvo bhagavantam etad avocat  - aham api bhagavan evaṃrūpāṇāṃ dharmabhāṇakānām arthāya dhāraṇīpadāni dāsyāmi, yatteṣām evaṃrūpāṇāṃ dharmabhāṇakānāṃ na kaścidavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate |  tadyathā yakṣo vā rākṣaso vā pūtano vā kṛtyo vā kumbhāṇḍo vā preto vā avatāraprekṣī avatāragaveṣī avatāraṃ na lapsyata iti || 
爾時勇施菩薩白佛言:  “世尊!我亦爲擁護讀誦受持法華經者,說陁羅尼。  若此法師得是陁羅尼,若夜叉、若羅剎、若富單那、若吉遮、若鳩槃茶、若餓鬼等,伺求其短,無能得便。”\ 
Thereupon the Bodhisattva Mahâsattva Pradânasûra said unto the Lord:  I also, O Lord, will, for the benefit of such preachers, give them talismanic words, that no one seeking for an occasion to surprise such preachers may find the occasion,  be it a demon, giant, goblin, sorcerer, imp or ghost; that none of these when seeking and spying for an occasion to surprise may find the occasion.  
(234,1) atha khalu pradānaśūro bodhisattvo mahāsattvas tasyāṃ velāyām imāni dhāraṇīmantrapadāni bhāṣate sma |  tadyathā - 
卽於佛前而說呪曰: 
And then the Bodhisattva Mahâsattva Pradânasûra instantly pronounced the following words of a spell:  
jvale mahājvale ukke tukke mukke aḍe aḍāvati nṛtye nṛtyāvati iṭṭini viṭṭini ciṭṭini nṛtyani nṛtyāvati svāhā || 
“痤誓螺反隸一 摩訶痤隸二 郁枳三 目枳四 阿隸五 阿羅婆第六 涅隸第七 涅隸多婆第八 伊緻猪履反柅女氏反九 韋緻柅十 (009_0796_a)旨緻抳十一 涅隸墀抳十二 涅犂墀婆底十三 
gvale mahâgvale, ukke mukke, ade adâvati, tritye trityâvati, itini vitini kitini, tritti trityâvati svâhâ.  
imāni bhagavan dhāraṇīpadāni gaṅgānadīvālikāsamais tathāgatair arhadbhiḥ samyaksaṃbuddhair bhāṣitāni, anumoditāni ca |  te sarve tathāgatāstena drugdhāḥ syuḥ, yastānevaṃrūpān dharmabhāṇakānatikrameta || 
“世尊!是陁羅尼神呪,恒河沙等諸佛所說,亦皆隨喜,  若有侵毀此法師者,則爲侵毀是諸佛已。” 
These talismanic words, O Lord, have been pronounced and approved by Tathâgatas, &c. (in number) equal to the sands of the river Ganges.   All those Tathâgatas would be offended by any one who would attack such preachers. 
atha khalu vaiśravaṇo mahārājo bhagavantam etad avocat  - aham api bhagavan dhāraṇīpadāni bhāṣiṣye teṣāṃ dharmabhāṇakānāṃ hitāya sukhāya anukampāyai rakṣāvaraṇaguptaye || tadyathā - 
爾時毘沙門天王護世者白佛言:  “世尊!我亦爲愍念衆生、擁護此法師故,說是陁羅尼。” 卽說呪曰: 
Thereupon Vaisravana, one of the four rulers of the cardinal points, said unto the Lord:  I also, O Lord, will pronounce talismanic words for the benefit and weal of those preachers, out of compassion to them, for their guard, defence, and protection : 
aṭṭe taṭṭe naṭṭe vanaṭṭe anaḍe nāḍi kunaḍi svāhā || 
“阿梨一 那梨二 㝹那梨三 阿那盧四 那履五 拘那履六 
atte natte vanatte anade, nâdi kunadi svâhâ . 
ebhir bhagavan dhāraṇīpadaisteṣāṃ dharmabhāṇakānāṃ pudgalānāṃ rakṣāṃ karomi, yojanaśatāccāhaṃ teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca evaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ rakṣā kṛtā bhaviṣyati, svastyayanaṃ kṛtaṃ bhaviṣyati || 
“世尊!以是神呪擁護法師,我亦自當擁護持是經者,令百由旬內無諸衰患。” 
With these spells, O Lord, I shall guard those preachers over an extent of a hundred yoganas. Thus will those young men or young ladies of good family, who keep this Sûtrânta, be guarded, be safe. 
atha khalu virūḍhako mahārājo tasyām eva parṣadi saṃnipatito ’bhūt saṃniṣaṇṇaś ca kumbhāṇḍakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ |  sa utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇāmya bhagavantam etad avocat  - aham api bhagavan dhāraṇīpadāni bhāṣiṣye bahujanahitāya |  teṣāṃ ca tathārūpāṇāṃ dharmabhāṇakānām evaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ rakṣāvaraṇaguptaye dhāraṇīmantrapadāni |  tadyathā - 
爾時持國天王在此會中,與千萬億那由他乾闥婆衆,  恭敬圍繞,前詣佛所,合掌白佛言:  “世尊!我亦以陁羅尼神呪,擁護持法華經者。”  卽說呪曰: 
At that meeting was present Virûdhaka, another of the four rulers of the cardinal points, sitting surrounded and attended by hundred thousands of myriads of kotis of Kumbhândas.  He rose from his seat, put his upper robe upon one shoulder, lifted his joined hands up to the Lord, and spoke to him as follows:  I also, O Lord, will pronounce talismanic words for the benefit of people at large,   and to guard, defend, protect such preachers as are qualified, who keep the Sûtrântas mentioned;  viz.  
agaṇe gaṇe gauri gandhāri caṇḍāli mātaṅgi pukkasi saṃkule vrūsali sisi svāhā || 
阿伽禰一 伽禰二 瞿利三 乾陁利四 旃陁利五 摩蹬耆六 常求利七 浮樓莎抳八 頞底九 
agane gane gauri gandhâri kandâli mâtangi pukkasi sankule vrûsali svâhâ.  
imāni tāni bhagavan dhāraṇīmantrapadāni, yāni dvācatvāriṃśadbhir buddhakoṭībhir bhāṣitāni |  te sarve tena drugdhāḥ syuḥ, yastānevaṃrūpān dharmabhāṇakānatikrameta || 
“世尊!是陁羅尼神呪,四十二億諸佛所說,  若有侵毀此法師者,則爲侵毀是諸佛已。” 
These talismanic words, O Lord, have been pronounced by forty-two hundred thousand myriads of kotis of Buddhas.   All those Buddhas would be offended by any one who would attack such preachers as are qualified. 
atha khalu lambā ca nāma rākṣasī vilambā ca nāma rākṣasī kūṭadantī ca nāma rākṣasī puṣpadantī ca nāma rākṣasī makuṭadantī ca nāma rākṣasī keśinī ca nāma rākṣasī acalā ca nāma rākṣasī mālādhārī ca nāma rākṣasī kuntī ca nāma rākṣasī sarvasattvojohārī ca nāma rākṣasī hārītī ca nāma rākṣasī saputraparivārā etāḥ sarvā rākṣasyo yena bhagavāṃstenopasaṃkrāntāḥ |  upasaṃkramya sarvāstā rākṣasya ekasvareṇa bhagavantam etad avocan - vayam api bhagavaṃs teṣām evaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ dharmabhāṇakānāṃ rakṣāvaraṇaguptiṃ kariṣyāmaḥ, svastyayanaṃ ca kariṣyāmaḥ |  yathā teṣāṃ dharmabhāṇakānāṃ na kaścid avatāraprekṣī avatāragaveṣī avatāraṃ lapsyatīti || 
爾時有羅剎女等,一名藍婆,二名毘藍婆,三名曲齒,四名華齒,五名黑齒,(009_0796_b)六名多髮,七名無厭足,八名持瓔珞,九名睪帝,十名奪一切衆生精氣, 是十羅剎女,與鬼子母,幷其子及眷屬,俱詣佛所,  同聲白佛言: “世尊!我等亦欲擁護讀誦受持法華經者,  除其衰患,若有伺求法師短者,令不得便。” 
Thereupon the giantesses called Lambâ,Vilambâ, Kûtadantî, Pushpadantî, Makutadantî, Kesinî, Akalâ, Mâlâdharî, Kuntî, Sarvasattvogahârî, and Hârîtî, all with their children and suite went up to the place where the Lord was,  and with one voice said unto him: We also, O Lord, will afford guard, defence, and protection to such preachers as keep this Sûtrânta;  we will afford them safety, that no one seeking for an occasion to surprise those preachers may find the occasion. 
atha khalu tāḥ sarvā rākṣasya ekasvareṇa samaṃ saṃgītyā bhagavata imāni dhāraṇīmantrapadāni prayacchanti sma |  tadyathā -(235,1) iti me iti me iti me iti me iti me |  nime nime nime nime nime |  ruhe ruhe ruhe ruhe ruhe |  stuhe stuhe stuhe stuhe stuhe svāhā || 
卽於佛前,而說呪曰:  “伊提履一 伊提泯二 伊提履三 阿提履四 伊提履五 泥履六 泥履七 泥履八 泥履九 泥履十 樓醯十一 樓醯十二 樓醯十三 樓醯十四 多醯十五 多醯十六 多醯十七 兜醯十八 㝹醯十九 
And the giantesses all simultaneously and in a chorus gave to the Lord the following words of spells:  iti me, iti me, iti me, iti me, iti me; nime nime nime nime nime; ruhe ruhe ruhe ruhe ruhe; stuhe stuhe stuhe stuhe stuhe, svâhâ. 
imaṃ śīrṣaṃ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānāṃ yakṣo vā rākṣaso vā preto vā piśāco vā pūtano vā kṛtyo va vetālo vā kumbhāṇḍo vā stabdho vā omārako vā ostārako vā apasmārako vā yakṣakṛtyo vā amanuṣyakṛtyo vā manuṣyakṛtyo vā ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā |  antaśaḥ svapnāntaragatasyāpi strīrūpāṇi vā puruṣarūpāṇi vā dārakarūpāṇi vā dārikārūpāṇi vā viheṭhāṃ kuryuḥ, nedaṃ sthānaṃ vidyate || 
“寧上我頭上,莫惱於法師。若夜叉、若羅剎、若餓鬼、若富單那、若吉遮、若毘陁羅、若犍馱、若烏摩勒伽、若阿跋摩羅、若夜叉吉遮、若人吉遮、若熱病若一日、若二日、若三日、若四日、乃至七日,若常熱病,  若男形、若女形、若童男形、若童女形,乃至夢中,亦復莫惱。” 
No one shall overpower and hurt such preachers; no goblin, giant, ghost, devil, imp, sorcerer, spectre, gnome; no spirit causing epilepsy, no sorcerer of goblin race, no sorcerer of not-human race, no sorcerer of human race; no sorcerer producing tertian ague, quartian ague, quotidian ague.  Even if in his dreams he has visions of women, men, boys or girls, it shall be impossible that they hurt him. 
atha khalu tā rākṣasya evasvareṇa samaṃ saṃgītyā bhagavantam ābhir gāthābhir adhyabhāṣanta - 
卽於佛前、而說偈言: 
And the giantesses simultaneously and in a chorus addressed the Lord with the following stanzas: 
saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī |
ya imaṃ mantra śrutvā vai atikrameddharmabhāṇakam || 21.1 || 
若不順我呪 惱亂說法者 頭破作七分 如阿梨樹枝 
1. His head shall be split into seven pieces, like a sprout of Symplocos Racemosa, who after hearing this spell would attack a preacher. 
yā gatirmātṛghātīnāṃ pitṛghātīna yā gatiḥ |
tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet || 21.2 || 
如殺父母罪 
2. He shall go the way of parricides and matricides, who would attack a preacher. 
yā gatistilapīḍānāṃ tilakūṭānāṃ ca yā gatiḥ |
tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet || 21.3 || 
亦如壓油殃 
3. He shall go the way of oil-millers and sesamum-pounders, who would attack a preacher. 
yā gatistulakūṭānāṃ kāṃsyakūṭāna yā gatiḥ |
tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet || 21.4 || 
斗秤欺誑人 調達破僧罪 犯此法師者 當獲如是殃 
4. He shall go the way of those who use false weights and measures, who would attack a preacher. 
evamuktvā tāḥ kuntipramukhā rākṣasyo bhagavantam etadūcuḥ - vayam api bhagavaṃsteṣām evaṃrūpāṇāṃ dharmabhāṇakānāṃ rakṣāṃ kariṣyāmaḥ, svastyayanaṃ daṇḍaparihāraṃ viṣadūṣaṇaṃ kariṣyāma iti |  evam ukte bhagavāṃs tā rākṣasya etad avocat  - sādhu sādhu bhaginyaḥ |  yad yūyaṃ teṣāṃ dharmabhāṇakānāṃ rakṣāvaraṇaguptiṃ kariṣyadhve ye ’sya dharmaparyāyasya antaśo nāmadheyamātram api dhārayiṣyanti |  kaḥ punar vādo ya imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṣyanti, pustakagataṃ vā satkuryuḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhistailapradīpair vā ghṛtapradīpair vā gandhatailapradīpair vā campakatailapradīpair vā vārṣikatailapradīpair vā utpalatailapradīpair vā sumanātailapradīpair vā īddaśair bahuvidhaiḥ pūjāvidhānaśatasahasraiḥ satkariṣyanti gurukariṣyanti, te tvayā kunti saparivārayā rakṣitavyāḥ || 
(009_0796_c)諸羅剎女說此偈已,白佛言: “世尊!我等亦當身自擁護受持、讀誦、修行是經者,令得安隱,離諸衰患,消衆毒藥。”  佛告諸羅剎女:  “善哉,善哉!  汝等但能擁護受持法華名者,福不可量,  何況擁護具足受持,供養經卷——華、香、瓔珞,末香、塗香、燒香、幡蓋、伎樂;燃種種燈:酥燈、油燈、諸香油燈、蘇摩那華油燈、瞻蔔華油燈、婆師迦華油燈、優鉢羅華油燈,如是等百千種供養者。 睪帝!汝等及眷屬,應當擁護如是法師。” 
Thereafter the giantesses headed by Kuntî said unto the Lord: We also, O Lord, will afford protection to such preachers; we will procure them safety; we will protect them against assault and poison.  Whereupon the Lord said to those giantesses :   Very well, sisters, very well;   you do well in affording guard, defence, and protection to those preachers, even to such who shall keep no more than the name of this Dharmaparyâya;   how much more then to those who shall keep this Dharmaparyâya wholly and entirely, or who, possessing the text of it in a volume, honour it with flowers, incense, fragrant garlands, ointment, powder, cloth, flags, banners, lamps with sesamum oil, lamps with scented oil, lamps with Kampaka-scented oil, with Vârshikascented oil, with lotus-scented oil, with jasminescented oil; who by such-like manifold hundred thousand manners of worshipping shall honour, respect, revere, venerate (this Sûtra), deserve to be guarded by thee and thy suite, Kuntî! 
asmin khalu punar dhāraṇīparivarte nirdiśyamāne aṣṭāṣaṣṭīnāṃ prāṇisahasrāṇām anutpattikadharmakṣāntipratilābho ’bhūt || 
說是陁羅尼品時,六萬八千人、得無生法忍。 
And while this chapter on spells was being expounded, sixty-eight thousand living beings received the faculty of acquiescence in the law that has no origin. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye dhāraṇīparivarto nāmaikaviṃśatimaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login