You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(250,1)24: samantamukhaparivartaḥ || 
觀世音菩薩普門品第二十五 
CHAPTER XXIV
CHAPTER CALLED THAT OF THE ALL-SIDED ONE, CONTAINING A DESCRIPTION OF THE TRANSFORMATIONS OF AVALOKITESVARA 
atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇāmya bhagavantam etad avocat  - kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo ’valokiteśvara ityucyate?  evam ukte bhagavān akṣayamatiṃ bodhisattvaṃ mahāsattvam etad avocat  - iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te sarve tasmād duḥkhaskandhād parimucyeran |  ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato ’gniskandhāt parimucyeran |  sacet punaḥ kulaputra sattvā nadībhir uhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ |  sacet punaḥ kulaputra sāgaramadhye vahanābhir ūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṃś ca kaścid evaikaḥ sattvaḥ syāt yo ’valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, sarve te parimucyeraṃstasmād rākṣasīdvīpāt |  anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo ’valokiteśvara iti saṃjñāyate || 
爾時,無盡意菩薩卽從座起,偏袒右肩,合掌向佛,而作是言:  “世尊!觀世音菩薩,以何因緣名觀世音?”  佛告無盡意菩薩:  “善男子!若有無量百千萬億衆生受諸苦惱,聞是觀世音菩薩,一心稱名,觀世音菩薩卽時觀其音聲,皆得解脫。  若有持是觀世音菩薩名(009_0793_b)者,設入大火,火不能燒,由是菩薩威神力故。  若爲大水所漂,稱其名號,卽得淺處。  若有百千萬億衆生,爲求金、銀、琉璃、車璖、馬瑙、珊瑚、虎珀、眞珠等寶,入於大海,假使黑風吹其舩舫,飄墮羅剎鬼國,其中若有,乃至一人,稱觀世音菩薩名者,是諸人等皆得解脫羅剎之難。  以是因緣,名觀世音。 
Thereafter the Bodhisattva Mahâsattva Akshayamati rose from his seat, put his upper robe upon one shoulder, stretched his joined hands towards the Lord, and said:  For what reason, O Lord, is the Bodhisattva Mahâsattva Avalokitesvara called Avalokitesvara?  So he asked, and the Lord answered to the Bodhisattva Mahâsattva Akshayamati:   All the hundred thousands of myriads of kolis of creatures, young man of good family, who in this world are suffering troubles will, if they hear the name of the Bodhisattva Mahâsattva Avalokitesvara, be released from that mass of troubles.   Those who shall keep the name of this Bodhisattva Mahâsattva Avalokitesvara, young man of good family, will, if they fall into a great mass of fire, be delivered therefrom by virtue of the lustre of the Bodhisattva Mahâsattva.  In case, young man of good family, creatures, carried off by the current of rivers, should implore the Bodhisattva Mahâsattva Avalokitesvara, all rivers will afford them a ford.   In case,young man of good family, many hundred thousand myriads of kotis of creatures, sailing in a ship on the ocean, should see their bullion, gold, gems, pearls, lapis lazuli, conch shells, stones (?), corals, emeralds, Musâragalvas, read pearls (?), and other goods lost, and the ship by a vehement, untimely gale cast on the island of Giantesses, and if in that ship a single being implores Avalokitesvara, all will be saved from that island of Giantesses.   For that reason, young man of good family, the Bodhisattva Mahâsattva Avalokitesvara is named Avalokitesvara. 
sacet kulaputra kaścid eva vadhyotsṛṣṭo ’valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran |  sacet khalu punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te ’valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭum apy aśaktāḥ syuḥ |  sacetkhalu punaḥ kulaputra kaścid eva sattvo dārvāyasmayair haḍinigaḍabandhanair baddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti |  īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || 
若復有人臨當被害,稱觀世音菩薩名者,彼所執刀杖尋段段壞,而得解脫。  若三千大千國土,滿中夜叉、羅剎,欲來惱人,聞其稱觀世音菩薩名者,是諸惡鬼,尚不能以惡眼視之,況復加害。  設復有人,若有罪、若無罪,杻械、枷鎖檢繫其身,稱觀世音菩薩名者,皆悉斷壞,卽得解脫。 
If a man given up to capital punishment implores Avalokitesvara, young man of good family, the swords of the executioners shall snap asunder.  Further, young man of good family, if the whole triple chiliocosm were teeming with goblins and giants, they would by virtue of the name of the Bodhisattva Mahâsattva Avalokitesvara being pronounced lose the faculty of sight in their wicked designs.   If some creature, young man of good family, shall be bound in wooden or iron manacles, chains or fetters, be he guilty or innocent, then those manacles, chains or fetters shall give way as soon as the name of the Bodhisattva Mahâsattva Avalokitesvara is pronounced.  Such, young man of good family, is the power of the Bodhisattva Mahâsattva Avalokitesvara. 
sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtair amitraiścauraiś ca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahāntaṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet |  te gacchantastāṃś caurān dhūrtān śatrūṃś ca śastrahastān paśyeyuḥ |  dṛṣṭvā ca punar bhītāstrastā aśaraṇamātmānaṃ saṃjānīyuḥ |  sa ca sārthavāhastaṃ sārtham evaṃ brūyāt - mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam |  tato yūyamasmāccaurabhayādamitrabhayāt kṣipram eva parimokṣyadhve |  atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet - namo namastasmai abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti (251,1)| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet |  īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || 
若三千大千國土,滿中怨賊,有一商主,將諸商人,齎持重寶、  經過嶮路,  其中一人作是唱言:‘諸善男子!勿得恐怖,汝等應當一心稱觀世音菩薩名號。是菩薩能以無畏施於衆生,汝等若稱名者,  於此怨賊當得解脫。’  衆商人聞,俱發聲言:‘南無觀世音菩薩。’稱其名故,卽得解脫。  (009_0793_c)“無盡意!觀世音菩薩摩訶薩,威神之力巍巍如是。 
If this whole triple chiliocosm, young man of good family, were teeming with knaves, enemies, and robbers armed with swords, and if a merchant leader of a caravan marched with a caravan rich in jewels;   if then they perceived those robbers, knaves, and enemies armed with swords,   and in their anxiety and fright thought themselves helpless;  if, further, that leading merchant spoke to the caravan in this strain: Be not afraid, young gentlemen, be not frightened; invoke, all of you, with one voice the Bodhisattva Mahâsattva Avalokitesvara, the giver of safety;   then you shall be delivered from this danger by which you are threatened at the hands of robbers and enemies;  if then the whole caravan with one voice invoked Avalokitesvara with the words: Adoration, adoration be tothe giver of safety, to Avalokitesvara Bodhisattva Mahâsattva! then, by the mere act of pronouncing that name, the caravan would be released from all danger.   Such, young man of good family, is the power of the Bodhisattva Mahâsattva Avalokitesvara. 
ye kulaputra rāgacaritāḥ sattvāḥ, te ’valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatarāgā bhavanti |  ye dveṣacaritāḥ sattvāḥ, te ’valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti |  ye mohacaritāḥ sattvāḥ, te ’valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatamohā bhavanti |  evaṃ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ || 
若有衆生多於婬欲,常念恭敬觀世音菩薩,便得離欲。  若多瞋恚,常念恭敬觀世音菩薩,便得離瞋。  若多愚癡,常念恭敬觀世音菩薩,便得離癡。  “無盡意!觀世音菩薩、有如是等大威神力,多所饒益,是故衆生常應心念。 
In case creatures act under the impulse of impure passion, young man of good family, they will, after adoring the Bodhisattva Mahâsattva Avalokitesvara, be freed from passion.   Those who act under the impulse of hatred will, after adoring the Bodhisattva Mahâsattva Avalokitesvara, be freed from hatred.  Those who act under the impulse of infatuation will, after adoring the Bodhisattva Mahâsattva Avalokitesvara, be freed from infatuation.  So mighty, young man of good family, is the Bodhisattva Mahâsattva Avalokitesvara. 
yaś ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhir ūpaḥ prāsādiko darśanīyaḥ |  putralakṣaṇasamanvāgato bahujanapriyo manāpo ’varopitakuśalamūlaś ca bhavati |  yo dārikām abhinandati, tasya dārikā prajāyate abhir ūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā - lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati |  īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ || 
若有女人,設欲求男,禮拜供養觀世音菩薩,便生福德智慧之男,  設欲求女,便生端正有相之女,宿殖德本,衆人愛敬。  “無盡意!觀世音菩薩有如是力, 
If a woman, desirous of male offspring, young man of good family, adores the Bodhisattva Avalokitesvara, she shall get a son, nice, handsome, and beautiful;  one possessed of the characteristics of a male child, generally beloved and winning, who has planted good roots.  If a woman is desirous of getting a daughter, a nice, handsome, beautiful girl shall be born to her; one possessed of the (good) characteristics of a girl, generally beloved and winning, who has planted good roots.  Such, young man of good family, is the power of the Bodhisattva Mahâsattva Avalokitesvara. 
ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣām amoghaphalaṃ bhavati |  yaś ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyati, nāmadheyaṃ ca dhārayiṣyati, yaś ca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet, yaś ca tāvatām eva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt, tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyābhisaṃskāraṃ prasavet?  evam ukte akṣayamatirbodhisattvo mahāsattvo bhagavantam etad avocat  - bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet |  bhagavān āha - yaś ca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyābhisaṃskāraḥ, yaś ca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekam api namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, samo ’nadhiko ’natirekaḥ puṇyābhisaṃskāraḥ ubhayato bhavet |  yaś ca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet, yaś ca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṃ kalpakoṭīnayutaśatasahasrair api |  evamaprameyaṃ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam || 
若有衆生,恭敬禮拜觀世音菩薩,福不唐捐,是故衆生皆應受持觀世音菩薩名號。  “無盡意!若有人受持六十二億恒河沙菩薩名字,復盡形供養飮食、衣服、臥具、醫藥。於汝意云何?是善男子、善女人,功德多不?”  無盡意言:  “甚多,世尊!”  佛言: “若復有人受持觀世音菩薩名號,乃至一時禮拜、供養,是二人福,正等無異,於百千萬億劫不可窮盡。無盡意!受持觀世音菩薩名號,得如是無量無邊福德之利。” 
Those who adore the Bodhisattva Mahâsattva Avalokitesvara will derive from it an unfailing profit.  Suppose, young man of good family, (on one hand) some one adoring the Bodhisattva Mahâsattva Avalokitesvara and cherishing his name; (on the other hand) another adoring a number of Lords Buddhas equal to sixty-two times the sands of the river Ganges, cherishing their names and worshipping so many Lords Buddhas during their stay, existence, and life, by giving robes, alms-bowls, couches, medicaments for the sick; how great is then in thine opinion, young man of good family, the accumulation of pious merit which that young gentleman or young lady will produce in consequence of it?  So asked, the Bodhisattva Mahâsattva Akshayamati said to the Lord:   Great, O Lord, great, O Sugata, is the pious merit which that young gentleman or young lady will produce in consequence of it.   The Lord proceeded: Now, young man of good family, the accumulation of pious merit produced by that young gentleman paying homage to so many Lords Buddhas, and the accumulation of pious merit produced by him who performs were it but a single act of adoration to the Bodhisattva Mahâsattva Avalokitesvara and cherishes his name, are equal.  He who adores a number of Lords Buddhas equal to sixty-two times the sands of the river Ganges and cherishes their names, and he who adores the Bodhisattva Mahâsattva Avalokitesvara and cherishes his name, have an equal accumulation of pious merit; both masses of pious merit are not easy to be destroyed even in hundred thousands of myriads of kotis of Æons.   So immense, young man of good family, is the pious merit resulting from cherishing the name of the Bodhisattva Mahâsattva Avalokitesvara. 
atha khalv akṣayamatirbodhisattvo mahāsattvo bhagavantam etad avocat  - kathaṃ bhagavan avalokiteśvaro bodhisattvo mahāsattvo ’syāṃ sahāyāṃ lokadhātau pravicarati?  kathaṃ sattvānāṃ dharmaṃ deśayati?  kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ?  evam ukte bhagavān akṣayamatiṃ bodhisattvaṃ mahāsattvam etad avocat  - santi kulaputra lokadhātavaḥ (252,1) yeṣv avalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ dharmaṃ deśayati |  santi lokadhātavaḥ, yeṣv avalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati |  keṣāṃcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati |  keṣāṃcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati |  keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati |  keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṃ deśayati |  keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati |  keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati |  yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati |  īśvaravaineyānāṃ sattvānām īśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati |  cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa dharmaṃ deśayati |  piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśayati |  vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati |  senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati |  brāhmaṇavaineyānāṃ sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati |  vajrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa dharmaṃ deśayati |  evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ |  tasmāttarhi kulaputra avalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam |  eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṃ sattvānām abhayaṃ dadāti |  anena kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau || 
(009_0794_a)無盡意菩薩白佛言:  “世尊!觀世音菩薩,云何遊此娑婆世界?  云何而爲衆生說法?  方便之力,其事云何?”  佛告無盡意菩薩:  “善男子!若有國土衆生,應以佛身得度者,觀世音菩薩卽現佛身而爲說法;  應以辟支佛身得度者,卽現辟支佛身而爲說法;  應以聲聞身得度者,卽現聲聞身而爲說法;  應以梵王身得度者,卽現梵王身而爲說法;  應以帝釋身得度者,卽現帝釋身而爲說法;  應以自在天身得度者,卽現自在天身而爲說法;  應以大自在天身得度者,卽現大自在天身而爲說法;  應以天大將軍身得度者,卽現天大將軍身而爲說法;  應以毘沙門身得度者,卽現毘沙門身而爲說法;  應以小王身得度者,卽現小王身而爲說法;應以長者身得度者,卽現長者身而爲說法;應以居士身得度者,卽現居士身而爲說法;應以宰官身得度者,卽現宰官身而爲說法;  應以婆羅門身得度者,卽現婆羅門身而爲說法;應以比丘、比丘尼、優婆塞、(009_0794_b)優婆夷身得度者,卽現比丘、比丘尼、優婆塞、優婆夷身而爲說法;應以長者、居士、宰官、婆羅門婦女身得度者,卽現婦女身而爲說法;應以童男、童女身得度者,卽現童男、童女身而爲說法;應以天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人等身得度者,卽皆現之而爲說法;  應以執金剛身得度者,卽現執金剛身而爲說法。  “無盡意!是觀世音菩薩成就如是功德,以種種形,遊諸國土,度脫衆生。  是故汝等,應當一心供養觀世音菩薩。  是觀世音菩薩摩訶薩,於怖畏急難之中能施無畏,  是故此娑婆世界,皆號之爲施無畏者。” 
Again the Bodhisattva Mahâsattva Akshayamati said to the Lord:  How, O Lord, is it that the Bodhisattva Mahâsattva Avalokitesvara frequents this Saha-world?   And how does he preach the law?  Andwhich is the range of the skilfulness of the Bodhisattva Mahâsattva Avalokitesvara?  So asked, the Lord replied to the Bodhisattva Mahâsattva Akshayamati:   In some worlds, young man of good family, the Bodhisattva Mahâsattva Avalokitesvara preaches the law to creatures in the shape of a Buddha;  in others he does so in the shape of a Bodhisattva.   To some beings he shows the law in the shape of a Pratyekabuddha;   to others he does so in the shape of a disciple;  to others again under that of Brahma, Indra, or a Gandharva.     To those who are to be converted by a goblin, he preaches the law assuming the shape of a goblin;  to those who are to be converted by Isvara, he preaches the law in the shape of isvara;  to those who are to be converted by Mahesvara, he preaches assuming the shape of Mahesvara. To those who are to be converted by a Kakravartin [This term is ambiguous; it means both 'the mover of the wheel', i.e. Vishnu, and 'an emperor'], he shows the law after assuming the shape of a Kakravartin;  to those who are to be converted by an imp, he shows the law under the shape of an imp; to those who are to be converted by Kubera, he shows the law by appearing in the shape of Kubera;   to those who are to be converted by Senâpati [Ambiguous; the word denotes both 'the commander-in-chief of the army of the gods, Skanda,' and 'a commander-in-chief in general'], he preaches in the shape of Senapati ;   to those who are to be converted by assuming a Brâhman [the Brâhman may be Brihaspati] , he preaches in the shape of a Brâhman;  to those who are to be converted by Vagrapâni [Vagrapâni is the name of one of the Dhyânibuddhas, and of certain geniuses, and an ephitet of Indra] , he preaches in the shape of Vagrapâni [The function of Avalokitesvara, as it appears from these passages, agree with those of Gadgadasvara mentioned in the foregoing chapter].  With such inconceivable qualities, young man of good family, is the Bodhisattva Mahâsattva Avalokitesvara endowed.   Therefore then, young man of good family, honour the Bodhisattva Mahâsattva Avalokitesvara.   The Bodhisattva Mahâsattva Avalokitesvara, young man of good family, affords safety to those who are in anxiety.  On that account one calls him in this Saha-world Abhayandada (i. e. Giver of Safety). 
atha khalv akṣayamatirbodhisattvo mahāsattvo bhagavantam etad avocat  - dāsyāmo vayaṃ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṃ dharmācchādam |  bhagavān āhayasyedānīṃ kulaputra kālaṃ manyase |  atha khalv akṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma  - pratīccha satpuruṣa imaṃ dharmācchādaṃ mamāntikāt |  sa na pratīcchati sma |  atha khalv akṣayamatirbodhisattvo mahāsattvo ’valokiteśvaraṃ bodhisattvaṃ mahāsattvam etad avocat  - pratigṛhāṇa tvaṃ kulaputra imaṃ muktāhāramasmākamanukampām upādāya |  atha khalv avalokiteśvaro bodhisattvo mahāsattvo ’kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṃ muktāhāraṃ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampām upādāya, tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇām anukampām upādāya |  pratigṛhya ca dvau pratyaṃśau kṛtavān |  kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa |  īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo ’syāṃ sahāyāṃ lokadhātāvanuvicarati || 
無盡意菩薩白佛言:  “世尊!我今當供養觀世音菩薩。”  卽解頸衆寶珠、瓔珞,價直百千兩金,而以與之,作是言:  “仁者!受此法施珍寶瓔珞。”  時觀世音菩薩不肯受之。  無盡意復白觀世音菩薩言:  “仁者!愍我等故,受此瓔珞。”  爾時佛告觀世音菩薩: “當愍此無盡意菩薩及四衆,天、龍、夜叉、乾闥婆、阿(009_0794_c)修羅、迦樓羅、緊那羅、摩睺羅伽、人非人等故,受是瓔珞。” 卽時觀世音菩薩愍諸四衆,及於天、龍、人非人等,受其瓔珞,  分作二分,  一分奉釋迦牟尼佛,一分奉多寶佛塔。  “無盡意,觀世音菩薩有如是自在神力,遊於娑婆世界。” 
Further, the Bodhisattva Mahâsattva Akshayamati said to the Lord:   Shall we give a gift of piety, a decoration of piety, O Lord, to the Bodhisattva Mahâsattva Avalokitesvara?   The Lord replied: Do so, if thou thinkest it opportune.  Then the Bodhisattva Mahâsattva Akshayamati took from his neck a pearl necklace, worth a hundred thousand (gold pieces), and presented it to the Bodhisattva Mahâsattva Avalokitesvara as a decoration of piety,   with the words: Receive from me this decoration of piety, good man.  But he would not accept it.  Then the Bodhisattva Mahâsattva Akshayamati said to the Bodhisattva Mahâsattva Avalokitesvara:  Out of compassion to us, young man of good family, accept this pearl necklace.   Then the Bodhisattva Mahâsattva Avalokitesvara accepted the pearl necklace from the Bodhisattva Mahâsattva Akshayamati, out of compassion to the Bodhisattva Mahâsattva Akshayamati and the four classes, and out of compassion to the gods, Nâgas, goblins, Gandharvas demons, Garudas, Kinnaras, great serpents, men: and beings not human.  Thereafter he divided (the necklace) into two parts,  and offered one part to the Lord Sakyamuni, and the other to the jewel Stûpa of the Lord Prabhûtaratna, the Tathagata, &c., who had become completely extinct.  With such a faculty of transformation, young man of good family, the Bodhisattva Mahâsattva Avalokitesvara is moving in this Saha-world. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時,無盡意菩薩以偈問曰: 
And on that occasion the Lord uttered the following stanzas: 
citradhvaja akṣayomatī etam arthaṃ paripṛcchi kāraṇāt |  (253,1) kenā jinaputra hetunā ucyate hi avalokiteśvaraḥ || 24.1 || 
世尊妙相具 我今重問彼 佛子何因緣 名爲觀世音 
1. Kitradhvaga asked Akshayamati the following question: For what reason, son of Gina, is Avalokitesvara (so) called? 
atha sa diśatā vilokiyā praṇidhīsāgaru akṣayomati |
citradhvajo ’dhyabhāṣata śṛṇu caryāmavalokiteśvare || 24.2 || 
具足妙相尊 偈答無盡意 汝聽觀音行 善應諸方所 
2. And Akshayamati, that ocean of profound insight, after considering how the matter stood, spoke to Kitradhvaga: Listen to the conduct of Avalokitesvara. 
kalpaśata nekakoṭyacintiyā bahubuddhāna sahasrakoṭibhiḥ |
praṇidhāna yathā viśodhitaṃ statha śṛṇvāhi mama pradeśataḥ || 24.3 || 
弘誓深如海 歷劫不思議 侍多千億佛 發大淸淨願 
3. Hear from my indication how for numerous, inconceivable Æons he has accomplished his vote under many thousand kotis of Buddhas. 
śravaṇo atha darśano ’pi ca anupūrvaṃ ca tathā anusmṛtiḥ |
bhavatīha amogha prāṇināṃ sarvaduḥkhabhavaśokanāśakaḥ || 24.4 || 
我爲汝略說 聞名及見身 心念不空過 能滅諸有苦 
4. Hearing, seeing, regularly and constantly thinking will infallibly destroy all suffering, (mundane) existence, and grief of living beings here on earth. 
saci agnikhadāya pātayed ghatanārthāya praduṣṭamānasaḥ |
smarato avalokiteśvaraṃ abhisikto iva agni śāmyati || 24.5 || 
假使興害意 推落大火坑 念彼觀音力 火坑變成池 
5. If one be thrown into a pit of fire, by a wicked enemy with the object of killing him, he has but to think of Avalokitesvara, and the fire shall be quenched as if sprinkled with water. 
saci sāgaradurgi pātayennāgamakarasurabhūta-ālaye |
smarato avalokiteśvaraṃ jalarāje na kadācisīdati || 24.6 || 
或漂流巨海 龍魚諸鬼難 念彼觀音力 波浪不能沒 
6. If one happens to fall into the dreadful ocean, the abode of Nagas, marine monsters, and demons, he has but to think of Avalokitesvara, and he shall never sink down in the king of waters. 
saci merutalātu pātayed ghatanārthāya praduṣṭamānasaḥ |
smarato avalokiteśvaraṃ sūryabhūto va nabhe pratiṣṭhati || 24.7 || 
或在須彌峯 爲人所推墮 念彼觀音力 如日虛空住 
7. If a man happens to be hurled down from the brink of the Meru, by some wicked person with the object of killing him, he has but to think of Avalokitesvara, and he shall, sunlike, stand firm in the sky. 
vajrāmaya parvato yadi ghatanārthāya hi mūrdhni oṣaret |
smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum || 24.8 || 
或被惡人逐 墮落金剛山 念彼觀音力 不能損一毛 
8. If rocks of thunderstone and thunderbolts are thrown at a man's head to kill him, he has but to think of Avalokitesvara, and they shall not be able to hurt one hair of the body. 
(254,1) saci śatrugaṇaiḥ parīvṛtaḥ śastrahastair vihiṃsacetasaiḥ |
smarato avalokiteśvaraṃ maitracitta tada bhonti tatkṣaṇam || 24.9 || 
或値怨賊繞 各執刀加害 念彼觀音力 咸卽起慈心 
9. If a man be surrounded by a host of enemies armed with swords, who have the intention of killing him, he has but to think of Avalokitesvara, and they shall instantaneously become kind-hearted. 
saci āghatane upasthito vadhyaghātanavaśaṃgato bhavet |
smarato avalokiteśvaraṃ khaṇḍakhaṇḍa tada śastra gacchiyuḥ || 24.10 || 
或遭王難苦 臨刑欲壽終 念彼觀音力 刀尋段段壞 
10. If a man, delivered to the power of the executioners, is already standing at the place of execution, he has but to think of Avalokitesvara, and their swords shall go to pieces. 
saci dārumayair ayomayair haḍinigaḍair iha baddhabandhanaiḥ |
smarato avalokiteśvaraṃ kṣipram eva vipaṭanti bandhanā || 24.11 || 
或囚禁枷鎖 手足被杻械 念彼觀音力 釋然得解脫 
11. If a person happens to be fettered in shackles of wood or iron, he has but to think of Avalokitesvara, and the bonds shall be speedily loosened. 
mantrā bala vidya oṣadhī bhūta vetāla śarīranāśakā |
smarato avalokiteśvaraṃ tān gacchanti yataḥ pravartitāḥ || 24.12 || 
呪詛諸毒藥 所欲害身者 念彼觀音力 還著於本人 
12. Mighty spells, witchcraft, herbs, ghosts, and spectres, pernicious to life, revert thither whence they come, when one thinks of Avalokitesvara. 
saci ojaharaiḥ parīvṛto nāgayakṣasurabhūtarākṣasaiḥ |
smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum || 24.13 || 
(009_0795_a)或遇惡羅剎 毒龍諸鬼等 念彼觀音力 時悉不敢害 
13. If a man is surrounded by goblins, Nâgas, demons, ghosts, or giants, who are in the habit of taking away bodily vigour, he has but to think of Avalokitesvara, and they shall not be able to hurt one hair of his body. 
saci vyālamṛgaiḥ parīvṛtastīkṣṇadaṃṣṭranakharair mahābhayaiḥ |
smarato avalokiteśvaraṃ kṣipra gacchanti diśā anantataḥ || 24.14 || 
若惡獸圍遶 利牙爪可怖 念彼觀音力 疾走無邊方 
14. If a man is surrounded by fearful beasts with .sharp teeth and claws, he has but to think of Avalokitesvara, and they shall quickly fly in all directions. 
saci dṛṣṭiviṣaiḥ parīvṛto jvalanārciśikhiduṣṭadāruṇaiḥ |
smarato avalokiteśvaraṃ kṣipram eva te bhonti nirviṣāḥ || 24.15 || 
蚖蛇及蝮蝎 氣毒煙火燃 念彼觀音力 尋聲自迴去 
15. If a man is surrounded by snakes malicious and frightful on account of the flames and fires (they emit), be has but to think of Avalokitesvara, and they shall quickly lose their poison. 
(255,1) gambhīra savidyu niścarī meghavajrāśani vāriprasravāḥ |
smarato avalokiteśvaraṃ kṣipram eva praśamanti tatkṣaṇam || 24.16 || 
雲雷鼓掣電 降雹澍大雨 念彼觀音力 應時得消散 
16. If a heavy thunderbolt shoots from a cloud pregnant with lightning and thunder, one has but to think of Avalokitesvara, and the fire of heaven shall quickly, instantaneously be quenched. 
bahuduḥkhaśatair upadrutān sattva dṛṣṭva bahuduḥkhapīḍitān |
śubhajñānabalo vilokiyā tena trātaru gaje sadevake || 24.17 || 
衆生被困厄 無量苦逼身 觀音妙智力 能救世閒苦 
17. He (Avalokitesvara) with his powerful knowledge beholds all creatures who are beset with many hundreds of troubles and afflicted by many sorrows, and thereby is a saviour in the world, including the gods. 
ṛddhībalapāramiṃgato vipulajñāna upāyaśikṣitaḥ |
sarvatra daśaddiśī jage sarvakṣetreṣu aśeṣa dṛśyate || 24.18 || 
具足神通力 廣修智方便 十方諸國土 無剎不現身 
18. As he is thoroughly practised in the power of magic, and possessed of vast knowledge and skilfulness, he shows himself' in all directions and in all regions of the world. 
ye ca akṣaṇadurgatī bhayā narakatiryagyamasya śāsane |
jātījaravyādhipīḍitā anupūrvaṃ praśamanti prāṇinām || 24.19 || 
種種諸惡趣 地獄鬼畜生 生老病死苦 以漸悉令滅 
19. Birth, decrepitude, and disease will come to an end for those who are in the wretched states of existence, in hell, in brute creation, in the kingdom of Yama, for all beings (in general). 
atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata - 
śubhalocana maitralocanā prajñājñānaviśiṣṭalocanā |
kṛpalocana śuddhalocanā premaṇīya sumukhā sulocanā || 24.20 || 
眞觀淸淨觀 廣大智慧觀 悲觀及慈觀 常願常瞻仰 
20. O thou whose eyes are clear, whose eyes are kind, distinguished by wisdom and knowledge, whose eyes are full of pity and benevolence; thou so lovely by thy beautiful face and beautiful eyes! 
amalāmalanirmalaprabhā vitimira jñānadivākaraprabhā |
apahṛtānilajvalaprabhā pratapanto jagatī virocase || 24.21 || 
無垢淸淨光 慧日破諸闇 能伏災風火 普明照世閒 
21. Pure one, whose shine is spotless bright, whose knowledge is free from darkness, thou shining as the sun, not to be beaten away, radiant as the blaze of fire, thou spreadest in thy flying course thy lustre in the world. 
kṛpasadguṇamaitragarjitā śubhaguṇa maitramanā mahāghanā |
kleśāgni śamesi prāṇināṃ dharmavarṣaṃ amṛtaṃ pravarṣasi || 24.22 || 
悲體戒雷震 慈意妙大雲 澍甘露法雨 滅除煩惱焰 
22. O thou who rejoicest in kindness having its source in compassion, thou great cloud of good qualities and of benevolent mind, thou quenchest the fire that vexes living beings, thou pourest out nectar, the rain of the law. 
(256,1) kalahe ca vivādavigrahe narasaṃgrāmagate mahābhaye |
smarato avalokiteśvaraṃ praśameyā arisaṃgha pāpakā || 24.23 || 
諍訟經官處 怖畏軍陣中 念彼觀音力 衆怨悉退散 
23. In quarrel, dispute, war, battle, in any great danger one has to think of Avalokitesvara, who shall quell the wicked troop of foes. 
meghasvara dundubhisvaro jaladharagarjita brahmasusvaraḥ |
svaramaṇḍalapāramiṃgataḥ smaraṇīyo avalokiteśvaraḥ || 24.24 || 
妙音觀世音 梵音海潮音 勝彼世閒音 是故須常念 
24. One should think of Avalokitesvara, whose sound is as the cloud's and the drum's, who thunders like a rain-cloud, possesses a good voice like Brahma, (a voice) going through the whole gamut of tones. 
smarathā smarathā sa kāṅkṣathā śuddhasattvaṃ avalokiteśvaram |
maraṇe vyasane upadrave trāṇu bhoti śaraṇaṃ parāyaṇam || 24.25 || 
念念勿生疑 觀世音淨聖 於苦惱死厄 能爲作依怙 
25. Think, O think with tranquil mood of Avalokitesvara, that pure being; he is a protector, a refuge, a recourse in death, disaster, and calamity. 
sarvaguṇasya pāramiṃgataḥ sarvasattvakṛpamaitralocano |
guṇabhūta mahāguṇodadhī vandanīyo avalokiteśvaraḥ || 24.26 || 
具一切功德 慈眼視衆生 福聚海無量 是故應頂禮 
26. He who possesses the perfection of all virtues, and beholds all beings with compassion and benevolence, he, an ocean of virtues, Virtue itself, he, Avalokitesvara, is worthy of adoration. 
yo ’sau anukampako jage buddha bheṣyati anāgate ’dhvani |
sarvaduḥkhabhayaśokanāśakaṃ praṇamāmī avalokiteśvaram || 24.27 || 
27. He, so compassionate for the world, shall once become a Buddha, destroying all dangers and sorrows; I humbly bow to Avalokitesvara. 
lokeśvara rājanāyako bhikṣudharmākaru lokapūjito |
bahukalpaśatāṃś caritva ca prāptu bodhi virajāṃ anuttarām || 24.28 || 
28. This universal Lord, chief of kings, who is a (rich) mine of monastic virtues, he, universally worshipped, has reached pure, supreme enlightenment, after plying his course (of duty) during many hundreds of Æons. 
sthita dakṣiṇavāmatastathā vījayanta amitābhanāyakam |
māyopamatā samādhinā sarvakṣetre jina gatva pūjiṣu || 24.29 || 
29. At one time standing to the right, at another to the left of the Chief Amitabha, whom he is fanning, he, by dint of meditation, like a phantom, in all regions honours the Gina. 
diśi paścimataḥ sukhākarā lokadhātu virajā sukhāvatī |  (257,1) yatra eṣa amitābhanāyakaḥ saṃprati tiṣṭhati sattvasārathiḥ || 24.30 || 
30. In the west, where the pure world Sukhâkara is situated,   there the Chief Amitabha, the tamer of men, has his fixed abode. 
na ca istriṇa tatra saṃbhavo nāpi ca maithunadharma sarvaśaḥ |
upapāduka te jinorasāḥ padmagarbheṣu niṣaṇṇa nirmalāḥ || 24.31 || 
31. There no women are to be found; there sexual intercourse is absolutely unknown; there the sons of Gina, on springing into existence by apparitional birth, are sitting in the undefiled cups of lotuses. 
so caiva amitābhanāyakaḥ padmagarbhe viraje manorame |
siṃhāsani saṃniṣaṇṇako śālarajo va yathā virājate || 24.32 || 
32. And the Chief Amitâbha himself is seated on a throne in the pure and nice cup of a lotus, and shines as the Sâla-king. 
so ’pi tathā lokanāyako yasya nāsti tribhavesmi sādṛśaḥ |
yanme puṇya stavitva saṃcitaṃ kṣipra bhomi yatha tvaṃ narottama || 24.33 || 
33. The Leader of the world, whose store of merit has been praised, has no equal in the triple world. O supreme of men, let us soon become like thee! 
iti || 
atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇāmya bhagavantam etad avocat  - na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye ’valokiteśvarasya bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaparivartaṃ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṃ samantamukhaparivartaṃ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam || 
爾時持地菩薩卽從座起,前白佛言:  “世尊!若有衆生,聞是觀世音菩薩品自在之業,普門示現神通力者,當知是人功德不少。” 
Thereupon the Bodhisattva Mahâsattva Dharanindhara rose from his seat, put his upper robe upon one shoulder, fixed his right knee against the earth, stretched his joined hands towards the Lord and said:   They must be possessed of not a few good roots, O Lord, who are to hear this chapter from the Dharmaparyâya about the Bodhisattva Mahâsattva Avalokitesvara and this miraculous power of transformation of the Bodhisattva Mahâsattva Avalokitesvara. 
asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṃ prāṇisahasrāṇām asamasamāyām anuttarāyāṃ samyaksaṃbodhau cittānyutpannānyabhūvan || 
佛說是普門品時,衆(009_0795_b)中八萬四千衆生,皆發無等等阿耨多羅三藐三菩提心。 
And while this chapter of the All-sided One was being expounded by the Lord, eighty-four thousand living beings from that assembly felt their minds drawn to that supreme and perfect enlightenment, with which nothing else can be compared. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvaravikurvaṇanirdeśaścaturviśatimaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login