You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(258,1)25: śubhavyūharājapūrvayogaparivartaḥ | 
(009_0796_c)妙莊嚴王本事品第二十七 
CHAPTER XXV
ANCIENT DEVOTION 
atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayām āsa - bhūtapūrvaṃ kulaputra atīte ’dhvanyasaṃkhyeyaiḥ kalpair asaṃkhyeyatarair yadāsīt |  tena kālena tena samayena jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijño nāma tathāgato ’rhan samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṃ lokadhātau |  tasya khalu punaḥ kulaputrā jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt |  tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt |  tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya dvau putrāvabhūtām - eko vimalagarbho nāma, dvitīyo vimalanetro nāma |  tau ca dvau dārakāvṛddhimantau cābhūtām, prajñāvantau ca puṇyavantau ca jñānavantau ca bodhisattvacaryāyāṃ ca abhiyuktāvabhūtām |  tadyathā - dānapāramitāyām abhiyuktāvabhūtām, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāmupāyakauśalyapāramitāyāṃ maitryāṃ karuṇāyāṃ muditāyāmupekṣāyāṃ yāvat saptatriṃśatsu bodhipakṣikeṣu dharmeṣu |  sarvatra pāraṃgatāvabhūtām, vimalasya samādheḥ pāraṃgatau, nakṣatrarājādityasya samādheḥ pāraṃgatau, vimalanirbhāsasya samādheḥ pāraṃgatau, vimalabhāsasya samādheḥ pāraṃgatau, alaṃkāraśubhasya samādheḥ pāraṃgatau, mahātejogarbhasya samādheḥ pāraṃgatāvabhūtām |  sa ca bhagavāṃs tena kālena tena samayena imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayām āsa teṣāṃ sattvānām anukampāyai, tasya ca rājñaḥ śubhavyūhasyānukampāyai |  atha khalu kulaputrā vimalagarbho dārako vimalanetraś ca dārako yena svamātā janayitrī, tenopasaṃkrāmatām |  upasaṃkramya daśanakhamañjaliṃ pragṛhya janayitrīm etad avocatām ehyamba gamiṣyāvas tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya |  tat kasya hetoḥ? eṣa hyamba sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñas tathāgato ’rhan samyaksaṃbuddhaḥ sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ visteraṇa saṃprakāśayati, taṃ śravaṇāya gamiṣyāvaḥ |  evam ukte kulaputrā vimaladattā rājabhāryā vimalagarbhaṃ dārakaṃ vimalanetraṃ ca dārakam etad avocat  - eṣa khalu kulaputrau yuvayoḥ pitā rājā śubhavyūho brāhmaṇeṣv abhiprasannaḥ |  tasmānna lapsyatha taṃ tathāgataṃ darśanāyābhigantum |  atha khalu kulaputrā vimalagarbho dārako vimalanetraś ca dārako daśanakhamañjaliṃ pragṛhya tāṃ svamātaraṃ janayitrīm etad avocatām - mithyādṛṣṭikule ’sminnāvāṃ jātau?  āvāṃ punar dharmarājaputrāviti |  atha khalu kulaputrā vimaladattā rājabhāryā tau dvau dārakāvetad avocat  - sādhu sādhu kulaputrau (259,1)| yuvāṃ tasya svapitū rājñaḥ śubhavyūhasyānukampāyai kiṃcideva prātihāryaṃ saṃdarśayatam |  apyeva nāma yuvayorantike prasādaṃ kuryāt |  prasannacittaś ca asmākamanujānīyāt tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddham abhigantum || 
爾時佛告諸大衆: “乃往古世,過無量無邊不可思議阿僧祇劫,  有佛名雲雷音宿王華智多陁阿伽度、阿羅訶、三藐三佛陁,國名光明莊嚴,劫名憙見。  彼佛法中有王,名妙莊嚴,  其王夫人名曰淨德,  有二子,一名淨藏,二名淨眼。  是二子有大神力,福德智慧,久修菩薩所行之道,  所謂檀波羅蜜、尸羅波羅蜜、羼提波羅蜜、毘梨耶波羅(009_0797_a)蜜、禪波羅蜜、般若波羅蜜、方便波羅蜜、慈悲喜捨,乃至三十七品助道法皆悉明了通達。  又得菩薩淨三昧、日星宿三昧、淨光三昧、淨色三昧、淨照明三昧、長莊嚴三昧、大威德藏三昧,於此三昧亦悉通達。  “爾時彼佛欲引導妙莊嚴王,及愍念衆生故,說是法華經。  時淨藏、淨眼二子到其母所,  合十指爪掌白言: ‘願母往詣雲雷音宿王華智佛所,我等亦當侍從,親近、供養、禮拜。  此佛於一切天人衆中說法華經,宜應聽受。’  母告子言:  ‘汝父信受外道,深著婆羅門法,  汝等應往白父,與共俱去。’  淨藏、淨眼合十指爪掌白母:‘我等是法王子,而生此邪見家。’  母告子言:  ‘汝等當憂念汝父,爲現神變,  若得見者,心必淸淨,或聽我等,  往至佛所。’ 
Thereupon the Lord addressed the entire assemblage of Bodhisattvas: Of yore, young men of good family, at a past epoch, incalculable, more than incalculable Æons ago, at that time there appeared in the world  a Tathâgata named Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, an Arhat, &c., endowed with science and conduct, &c. &c., in the Æon Priyadarsana, in the world Vairokanarasmipratimandita.   Now, there was, young men of good family, under the spiritual rule of the Tatbâgata Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña a king called Subhavyaha.   That king Subhavyûha, young men of good family, had a wife called Vimaladatta,  and two sons, one called Vimalagarbha, the other Vimalanetra.   These two boys, who possessed magical power and wisdom, applied themselves to the course of duty of Bodhisattvas,   viz. to the perfect virtues (Pâramitâs) of alms-giving, morality, forbearance, energy, meditation, wisdom, and skilfulness; they were accomplished in benevolence, compassion, joyful sympathy and indifference, and in all the thirty-seven constituents of true knowledge.  They had perfectly mastered the meditation Vimala (i.e. spotless), the meditation Nakshatraragâditya, the meditation Vimalanirbhâsa, the meditation Vimalâbhasa, the meditation Alankârasûra, the meditation Mahâtegogarbha.  Now at that time, that period the said Lord preached the Dharmaparyâya of the Lotus of the True Law out of compassion for the beings then living and for the king Subhavyfiha.   Then, young men of good family, the two young princes Vimala,crarbha and Vimalanetra went to their mother,  to whom they said, after stretching their joined hands: We should like to go, mother, to the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c.,   that, mother, because the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathagata, &c., expounds, in great extension, before the world, including the gods, the Dharmaparvâya of the Lotus of the True Law. We should like to hear it.   Whereupon the queen Vinialadattâ said to the two young princes Vimalagarbha and Vimalanetra:  Your father, young gentlemen, the king Subhavyûha, favours the Brahmans.   Therefore you will not obtain the permission to go and see the Tathâgata.   Then the two young princes Vimalagarbha and Vimalanetra, stretching their joined hands, said to their mother: Though born in a family that adheres to a false doctrine,   we feel as sons to the king of the law.  Then, young men of good family, the queen Vimaladattâ said to the young princes:   Well, young gentlemen, out of compassion for your father, the king Subhavyûha, display some miracle,   that he may become favourably inclined to you,  and on that account grant you the permission of going to the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c. 
atha khalu kulaputrā vimalagarbho dārako vimalanetraś ca dārakas tasyāṃ velāyāṃ saptatālamātraṃ vaihāyasam abhyudgamya tasya pitū rājñaḥ śubhavyūhasyānukampāyai buddhānujñātāni yamakāni prātihāryāṇyakurutām |  tau tatraivāntarīkṣe gatau śayyāmakalpayatām |  tatraivāntarīkṣe caṃkramataḥ, tatraivāntarīkṣe rajo vyadhunītām, tatraivāntarīkṣe ’dhaḥkāyādvāridhārāṃ pramumocatuḥ, ūrdhvakāyādagniskandhaṃ prajvālayataḥ sma |  ūrdhvakāyādvāridhārāṃ pramumocatuḥ, adhaḥkāyādagniskandhaṃ prajvālayataḥ sma |  tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ, khuḍḍakau bhūtvā mahāntau bhavataḥ |  tasminnevāntarīkṣe ’ntardhāyataḥ |  pṛthivyāmunmajjataḥ |  pṛthivyāmunmajjitvā ākāśaunmajjataḥ |  iyadbhiḥ khalu punaḥ kulaputrā ṛddhiprātihāryaistābhyāṃ dvābhyāṃ dārakābhyāṃ sa śubhavyūho rājā svapitā vinītaḥ |  atha khalu kulaputrāḥ sa rājā śubhavyūhastayordārakayostamṛddhiprātihāryaṃ dṛṣṭvā tasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto daśanakhamañjaliṃ pragṛhya tau dārakāvetad avocat  - ko yuvayoḥ kulaputrau śāstā, kasya vā yuvāṃ śiṣyāviti?  atha khalu kulaputrāstau dvau dārakau taṃ rājānaṃ śubhavyūham etad avocat  - eṣa sa mahārāja bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñas tathāgato ’rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati ratnamaye bodhivṛkṣamūle dharmāsanopaviṣṭaḥ |  sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ vistareṇa saṃprakāśayati |  sa āvayorbhagavān śāstā |  tasyāvāṃ mahārāja śiṣyau |  atha khalu kulaputrāḥ sa rājā śubhavyūhastau dārakāvetad avocat  - paśyāmo vayaṃ kulaputrau taṃ yuvayoḥ śāstāram |  gamiṣyāmo vayaṃ tasya bhagavataḥ sakāśam || 
於是二子念其父故,踊在虛空,高七多羅樹,現種種神變——  於虛空中行住坐臥;身上出水、身下出火;  身下出水、身上出火,  或現大身滿虛空中,而復現小,小復現大;  於空中滅,  忽然在地;  入地如水,履水如地。  (009_0797_b)現如是等種種神變,令其父王心淨信解。  時父見子神力如是,心大歡喜,得未曾有,合掌向子言:  ‘汝等,師爲是誰,誰之弟子?’  二子白言:  ‘大王!彼雲雷音宿王華智佛,今在七寶菩提樹下法座上坐,  於一切世閒天人衆中廣說法華經,  是我等師,  我是弟子。’  父語子言:  ‘我今亦欲見汝等師,  可共俱往。’ 
Immediately the young princes Vimalagarbha and Vimalanetra rose into the atmosphere to a height of seven Tâl trees and performed miracles such as are allowed by the Buddha, out of compassion for their father, the king, Subhavyûha.   They prepared in the sky a couch  and raised dust; there they also emitted from the lower part of their body a shower of rain, and from the upper part a mass of fire;   then again they emitted from the upper part of their body a shower of rain, and from the lower part a mass of fire.   While in the firmament they became now big, then small; and now small, then big.  Then they vanished from the sky   to come up again from the earth   and reappear in the air.  Such, young men of good family, were the miracles produced by the magical power of the two young princes, whereby their father, the king Subhavyûha, was converted.   At the sight of the miracle produced by the magical power of the two young princes, the king Subhavyûha was content, in high spirits, ravished, rejoiced, joyful, and happy, and, the joined hands raised, he said to the boys:   Who is your master, young gentlemen? whose pupils are you?   And the two young princes answered the king Subhavyûha:  There is, noble king, there exists and lives a Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, a Tathagata, &c.; seated on the stool of law at the foot of the tree of enlightenment;   he extensively reveals the Dharmaparyâya of the Lotus of the True Law to the world, including the gods.   That Lord is our Master,  O noble king; we are his pupils.   Then, young gentlemen of good family, the king Subhavyûha said to the young princes:   I will see your Master, young gentlemen;   I am to go myself to the presence of that Lord. 
atha khalu kulaputrāstau dvau dārakau tato ’ntarīkṣādavatīrya yena svamātā janayitrī tenopasaṃkrāmatām |  upasaṃkramya daśanakhamañjaliṃ pragṛhya svamātaraṃ janayitrīm etad avocatām - eṣa āvābhyāmamba vinītaḥ svapitā anuttarāyāṃ samyaksaṃbodhau |  kṛtamāvābhyāṃ pituḥ śāstṛkṛtyam |  tadidānīmutsraṣṭumarhasi |  āvāṃ tasya bhagavataḥ sakāśe pravrajiṣyāva iti || 
於是二子從空中下,到其母所,  合掌白母: ‘父王今已信解,堪任發阿耨多羅三藐三菩提心。  我等爲父已作佛事,  願母見聽,  於彼佛所出家修道。’ 
After the two young princes had descended from the sky, young gentlemen, they went to their mother   and with joined hands stretched forward said to her: Mother, we have converted our father to supreme and perfect knowledge;   we have performed the office of masters towards him;   therefore let us go now;   we wish to enter upon the ecclesiastical life in the face of the Lord.  
atha khalu kulaputrā vimalagarbho dārako vimalanetraś ca dārakas tasyāṃ velāyāṃ svamātaraṃ janayitrīṃ gāthābhyāmadhyabhāṣatām - 
“爾時二子欲重宣其意,以偈白母: 
And on that occasion, young men of good family, the young princes Vimalagarbha and Vimalanetra addressed their mother in the following two stanzas: 
anujānīhyāvayoramba pravrajyāmanagārikām |
āvāṃ vai pravrajiṣyāvo durlabho hi tathāgataḥ || 25.1 || 
願母放我等 出家作沙門 諸佛甚難値 我等隨佛學 
1. Allow us, O mother, to go forth from home and to embrace the houseless life; ay, we will become ascetics, for rare to be met with (or precious) is a Tathâgata. 
(260,1) audumbaraṃ yathā puṣpaṃ sudurlabhataro jinaḥ |
utsṛjya pravrajiṣyāvo durlabhā kṣaṇasaṃpadā || 25.2 || 
如優曇鉢羅 値佛復難是 脫諸難亦難 願聽我出家 
2. As the blossom of the glomerated fig-tree, nay, more rare is the Gina. Let us depart; we will renounce the world; the favourable moment is precious (or not often to be met with). 
vimaladattā rājabhāryā āha - 
“母卽告言: 
Vimaladattâ said: 
utsṛjāmi yuvāmadya gacchathā sādhu dārakau |
vayaṃ pi pravrajiṣyāmo durlabho hi tathāgataḥ || 25.3 || 
‘聽汝出家。所以者何?佛難値故。’ 
3. Now I grant you leave; go, my children, I give my consent. I myself will likewise renounce the world, for rare to be met with (or precious) is a Tathâgata. 
iti || 
atha khalu kulaputrāstau dvau dārakāvime gāthe bhāṣitvā tau mātāpitarāvetad avocatām - sādhu amba tāta eta |  vayaṃ sarve sahitā bhūtvā gamiṣyāmas tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam |  upasaṃkramiṣyāmastaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya |  tat kasya hetoḥ? durlabho hyamba tāta buddhotpādaḥ, udumbarapuṣpasadṛśo mahārṇavyugacchidrakūrmagrīvāpraveśavat |  durlabhaprādurbhāvā amba buddhā bhagavantaḥ |  tasmāttarhi amba tāta paramapuṇyopastabdhā vayamīdṛśe pravacane upapannāḥ |  tat sādhu amba tāta utsṛjadhvam |  āvāṃ gamiṣyāvaḥ |  tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśe pravrajiṣyāvaḥ |  durlabhaṃ hi amba tāta tathāgatānāṃ darśanam |  durlabho hyadya kālaḥ |  īdṛśo dharmarājā |  paramadurlabhedṛśī kṣaṇasaṃpat || 
“於是二子白父母言: ‘善哉,父母!  願時往詣雲雷音宿王華智佛所,  親近供養。  所以者何?佛難得値,如優曇鉢羅華,又如一眼之龜,値浮木孔。  而我等宿福深厚,生値佛法,  是故父母當聽我等,令得出家。  所以者何?諸佛(009_0797_c)難値,時亦難遇。’ 
Having uttered these stanzas, young men of good family, the two young princes said to their parents: Pray, father and mother,   you also go together with us to the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c.,  in order to see, humbly salute and wait upon him, and to hear the law.  For, father and mother, the appearance of a Buddha is rare to be met with as the blossom of the glomerated fig-tree, as the entering of the tortoise's neck into the hole of the yoke formed by the great ocean.   The appearance of Lords Buddhas, father and mother, is rare.   Hence, father and mother, it is a happy lot we have been blessed with, to have been born at the time of such a prophet.   Therefore, father and mother, give us leave;  we would go and become ascetics in presence of the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathagata, &c.,   for the seeing of a Tathâgata is something rare.  Such a king of the law is rarely met with;  such a favourable occasion is rarely met with. 
tena khalu punaḥ kulaputrāḥ samayena tasya rājñaḥ śūbhavyūhasya antaḥpurāccaturaśītirantaḥpurikāsahasrāṇi asya saddharmapuṇḍarīkasya dharmaparyāyasya bhājanabhutāny abhūvan |  vimalanetraś ca dārako ’smin dharmaparyāye caritāvī |  vimalagarbhaś ca dārako bahukalpakoṭīnayutaśatasahasrāṇi sarvasattvapāpajahane samādhau carito ’bhūt kimiti sarvasattvāḥ sarvapāpaṃ jaheyuriti |  sā ca tayordārakayormātā vimaladattā rājabhāryā sarvabuddhasaṃgītiṃ sarvabuddhadharmaguhyasthānāni ca saṃjānīte sma |  atha khalu kulaputrā rājā śubhavyūhastābhyāṃ dvābhyāṃ dārakābhyāṃ tathāgataśāsane vinītaḥ, avatāritaś ca, paripācitaś ca sarvasvajanaparivāraḥ |  sā ca vimaladattā rājabhāryā sarvasvajanaparivārā tau ca dvau dārakau rājñaḥ śubhavyūhasya putrau dvācatvāriṃśadbhiḥ prāṇisahasraiḥ sārdhaṃ sāntapurau sāmātyau sarve sahitāḥ samagrāḥ yena bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñas tathāgato ’rhan samyaksaṃbuddhaḥ, tenopasaṃkrāman |  upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya ekānte tasthuḥ || 
“彼時妙莊嚴王後宮八萬四千人,皆悉堪任受持是法華經。  淨眼菩薩,於法華三昧,久已通達;  淨藏菩薩,已於無量百千萬億劫通達離諸惡趣三昧,欲令一切衆生離諸惡趣故。  其王夫人,得諸佛集三昧,能知諸佛秘密之藏。  “二子如是以方便力善化其父,令心信解,好樂佛法。於是妙莊嚴王與群臣眷屬俱,  淨德夫人與後宮婇女眷屬俱,其王二子與四萬二千人俱,一時共詣佛所。  到已,頭面禮足,繞佛三帀,卻住一面。 
Now at that juncture, young men of good family, the eighty-four thousand women of the harem of the king Subhavyûha became worthy of being receptacles of this Dharmaparyaya of the Lotus of the True Law.   The young prince Vimalanetra exercised himself in this Dharmaparyâya,   whereas the young prince Vimalagarbha for many hundred thousand myriads of kotis of Æons practised the meditation Sarvasattvapapagahana, with the object that all beings should abandon all evils.   And the mother of the two young princes, the queen Vimaladattâ, acknowledged the harmony between all Buddhas and all topics treated by them.   Then, young men of good family, the king Subhavyûha, having been converted to the law of the Tathâgata by the instrumentality of the two young princes, having been initiated and brought to full maturity in it, along with all his relations and retinue;   the queen Vimaladattâ with the whole crowd of women in her suite, and the two young princes, the sons of the king Subhavyûha, accompanied by forty-two thousand living beings, along with the women of the harem and the ministers, went all together and unanimously to the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgatha, &c.   On arriving at the place where the Lord was, they humbly saluted his feet, circumarnbulated him three times from left to right and took their stand at some distance. 
atha khalu kulaputrāḥ sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñas tathāgato ’rhan samyaksaṃbuddho rājānaṃ śubhavyūhaṃ saparivāramupasaṃkrāntaṃ viditvā dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati |  atha khalu kulaputrā rājā śubhavyūhastena bhagavatā dhārmyā kathayā sādhu ca suṣṭhu ca saṃdarśitaḥ samādāpitaḥ samuttejitaḥ (261,1) saṃpraharṣitas tasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ kanīyaso bhrātuḥ paṭṭaṃ baddhvā rājye pratiṣṭhāpya saputrasvajanaparivāraḥ, sā ca vimaladattā rājabhāryā sarvastrīgaṇaparivārā, tau ca dvau dārakau sārdhaṃ tair dvācatvāriṃśadbhiḥ prāṇisahasraiḥ, sarve sahitāḥ samagrāstasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane śraddhayā agārādanagārikāṃ pravrajitāḥ |  pravrajitvā ca rājā śubhavyūhaḥ saparivāraścaturaśītivarṣasahasrāṇyabhiyukto vijahāra imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ cintayan bhāvayan paryavadāpayan |  atha khalu kulaputrāḥ sa rājā śubhavyūhasteṣāṃ caturaśītīnāṃ varṣasahasrāṇām atyayena sarvaguṇālaṃkāravyūhaṃ nāma samādhiṃ pratilabhate sma |  sahapratilabdhāccāsya samādheḥ, atha tāvad eva saptatālamātraṃ vaihāyasam abhyudgacchati sma || 
爾時,彼佛爲王說法,示ㆍ教ㆍ利ㆍ喜,  王大歡悅。 “爾時妙莊嚴王及其夫人,解頸眞珠瓔珞,價直百千,以散佛上,於虛空中化成四柱寶臺,臺中有大寶牀,敷百千萬天衣,其上有佛結加趺坐,放大光明。 爾時妙莊嚴王作是念: ‘佛身希有,端嚴殊特,成就第一微妙之色。’ 時雲雷音宿王華智佛告四衆言: ‘汝等見是妙莊嚴王,於我前合掌立不?此王於我法中作比丘,精勤修習,助佛道法,當得作佛,號娑羅樹王,國(009_0798_a)名大光,劫名大高王。 其娑羅樹王佛,有無量菩薩衆及無量聲聞,其國平正,功德如是。’ 其王卽時以國付弟,與夫人、二子幷諸眷屬,於佛法中出家,修道。“王出家已,於八萬四千歲,常勤精進修行妙法華經。  過是已後,得一切淨功德莊嚴三昧,  卽昇虛空,高七多羅樹, 
Then, young men of good family, the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c., perceiving the king Subhavyu'ha, who had arrived with his retinue, instructed, roused, excited, and comforted him with a sermon.   And the king Subhavyûha, young men of good family, after he had been well and duly instructed, roused, excited, and comforted by the sermon of the Lord, was so content, glad, ravished, joyful, rejoiced, and delighted, that he put his diadem on the head of his younger brother and established him in the government, whereafter he himself with his sons, kinsmen, and retinue, as well as the queen Vimaladatta and her numerous train of women, the two young princes accompanied by forty-two thousand living beings went all together and unanimously forth from home to embrace the houseless life, prompted as they were by their faith in the preaching of the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c.   Having become an ascetic, the king Subhavyûha, with his retinue, remained for eighty-four thousand years applying himself to studying, meditating, and thoroughly penetrating this Dharmaparyâya of the Lotus of the True Law.   At the end of those eighty four thousand years, young men of good family, the king Subhavyûha acquired the meditation termed Sarvagunâlankâravyûha.   No sooner had he acquired that meditation, than he rose seven Tâls up to the sky,  
atha khalu kulaputrāḥ sa rājāḥ śubhavyūho gaganatale sthitastaṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat  - imau bhagavan mama putrau śāstārau bhavataḥ |  yadahamābhyāmṛddhiprātihāryeṇa tasmānmahato dṛṣṭigatādvinivartitaḥ, tathāgataśāsane ca pratiṣṭhapitaḥ, paripācitaś ca avatāritaś ca, tathāgatadarśanāya ca saṃcoditaḥ |  kalyāṇamitrau bhagavan mama tau dvau dārakau putrarūpeṇa mama gṛha upapannau, yaduta pūrvakuśalamūlasmaraṇārtham || 
而白佛言:  ‘世尊!此我二子,已作佛事,  以神通變化轉我邪心,令得安住於佛法中,得見世尊。此二子者,  是我善知識,爲欲發起宿世善根,饒益我故,來生我家。’ 
and while staying in the air, young men of good family, the king Subhavyûha said to the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathagata, &c.:  My two sons, O Lord, are my masters,  since it is owing to the miracle produced by their magical power that I have been diverted from that great heap of false doctrines, been established in the command of the Lord, brought to full ripeness in it, introduced to it, and exhorted to see the Lord.   They have acted as true friends to me, O Lord, those two young princes who as sons were born in my house, certainly to remind me of my former roots of goodness. 
evam ukte bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñas tathāgato ’rhan samyaksaṃbuddhastaṃ rājānaṃ śubhavyūham etad avocat  - evametanmahārāja, evametad yathā vadasi |  avaropitakuśalamūlānāṃ hi mahārāja kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarveṣu bhavagaticyutyupapattyāyataneṣūpapannānāṃ sulabhāni bhavanti kalyāṇamitrāṇi, yāni śāstṛkṛtyena pratyupasthitāni bhavanti, yāny anuttarāyāṃ samyaksaṃbodhau śāsakānyavatārakāṇi paripācakāni bhavanti |  udārametanmahārāja sthānaṃ yaduta kalyāṇamitraparigrahas tathāgatadarśanasamādāpakaḥ |  paśyasi tvaṃ mahārāja etau dvau dārakau?  āha - paśyāmi bhagavan, paśyāmi sugata |  bhagavān āha - etau khalu punar mahārāja kulaputrau pañcaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antike pūjāṃ kariṣyataḥ, imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ dhārayiṣyataḥ sattvānām anukampāyai, mithyādṛṣṭīnāṃ ca sattvānāṃ samyagdṛṣṭaye vīryasaṃjananārtham || 
“爾時,雲雷音宿王華智佛告妙莊嚴王言:  ‘如是,如是!如汝所言。  若善男子、善女人,種善根故,世世得善知識,其善知識,能作佛事,示教利喜,令入阿耨多羅三藐三菩提。  大王!當知善知識者是大因緣,所謂化導令得見佛,發阿耨多羅三藐三菩提心。  大王!汝見此二子不?  此二子,已曾供養六十五百千萬億那由他恒河沙諸佛,親近ㆍ恭敬,於諸佛所受持法華經,愍念邪見衆生,令住正見。’ 
At these words the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c., spoke to the king Subhavyûha:   It is as thou sayest, noble king.   Indeed, noble king, such young men or young ladies of good family as possess roots of goodness, will in any existence, state, descent, rebirth or place I easily find true friends, who with them shall perform the task of a master , who shall admonish, introduce, fully prepare them to obtain supreme and perfect enlightenment.   It is an exalted position, noble king, the office of a true friend who rouses (another) to see the Tathâgata.   Dost thou see these two young princes, noble king?   I do, Lord; I do, Sugata, said the king.  The Lord proceeded: Now, these two young gentlemen, noble king, will pay worship to sixty-five (times the number of) Tathâgatas, &c., equal to the sands of the Ganges; they will keep this Dharmaparyâya of the Lotus of the True Law, out of compassion for beings who hold false doctrines, and with the aim to produce in those beings an earnest striving after the right doctrine. 
atha khalu kulaputrāḥ sa rājā śubhavyūhastato gaganatalādavatīrya daśanakhamañjaliṃ pragṛhya taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat  - tatsādhu bhagavan |  nirdiśatu tathāgataḥ - kīdṛśena jñānena samanvāgatas tathāgato ’rhan samyaksaṃbuddho yena mūrdhni uṣṇīṣo vibhāti, vimalanetraś ca bhagavān , bhruvormadhye corṇā vibhāti śaśiśaṅkhapāṇḍarābhā, sā ca samasahitā dantāvalī vadanāntare virājati, bimboṣṭhaś ca bhagavāṃścārunetraś ca sugataḥ || 
妙莊嚴王卽從(009_0798_b)虛空中下,而白佛言:  ‘世尊!  如來甚希有,以功德智慧故,頂上肉髻光明顯照,其眼長廣而紺靑色,眉閒毫相白如珂月,齒白齊密常有光明,脣色赤好如頻婆菓。’ 
Thereupon, young men of good family, the king Subhavyûha came down from the sky, and, having raised his joined hands, said to the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c.:   Please, Lord,   deign to tell me, what knowledge the Tathagata is possessed of, so that the protuberance on his head is shining; that the Lord's eyes are so clear; that between his brows the Ûrnâ (circle of hair) is shining, resembling in whiteness the moon; that in his mouth a row of equal and close-standing teeth is glittering; that the Lord has lips red as the Bimba and such beautiful eyes. 
(262,1) atha khalu kulaputrāḥ sa rāja śubhavyūha iyadbhir guṇais taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhiṣṭutya anyaiś ca guṇakoṭīnayutaśatasahasrais taṃ bhagavantam abhiṣṭutya tasyāṃ velāyāṃ taṃ bhagavantaṃ jaladharagarjitabhoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat  - āścaryaṃ bhagavan yāvan mahārtham idaṃ tathāgataśāsanam, acintyaguṇasamanvāgataś ca tathāgatapravedito dharmavinayaḥ, yāvat suprajñaptā ca tathāgataśikṣā |  adyāgreṇa vayaṃ bhagavanna bhūyaś cittasya vaśagā bhaviṣyāmaḥ, na bhūyo mithyādṛṣṭervaśagā bhaviṣyāmaḥ, na bhūyaḥ krodhasya vaśagā bhaviṣyāmaḥ, na bhūyaḥ pāpakānāṃ cittotpādānāṃ vaśagā bhaviṣyāmaḥ |  ebhir ahaṃ bhagavan iyadbhir akuśalaidharmaiḥ samanvāgato necchāmi bhagavato ’ntikam upasaṃkramitum |  sa tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrajasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya antarīkṣagata evāsthāt || 
“爾時妙莊嚴王,讚歎佛如是等無量百千萬億功德已,於如來前,一心合掌,復白佛言:  ‘世尊!未曾有也。如來之法,具足成就不可思議微妙功德,教誡所行,安隱快善,  我從今日,不復自隨心行,不生邪見、憍慢、瞋恚諸惡之心。’  說是語已,禮佛而出。” 
As the king Subhavyûha, young men of good family, had celebrated the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathagata, &c., by enumerating so manygood qualities and hundred thousands of myriads of kotis of other good qualities besides, he said to the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c.:  It is wonderful, O Lord, how valuable the Tathâgata's teaching is, and with how many inconceivable virtues the religious discipline proclaimed by the Tathagata is attended; how beneficial the moral precepts proclaimed by the Tathdgata are.  From henceforward, O Lord, we will no more be slaves to our own mind; no more be slaves to false doctrine; no more slaves to rashness; no more slaves to the sinful thoughts arising in us. Being possessed of so many good qualities, O Lord, I do not wish to go away from the presence of the Lord.  After humbly saluting the feet of the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathâgata, &c., the king rose up to the sky and there stood. 
atha khalu sa rājā śubhavyūhaḥ sā ca vimaladattā rājabhāryā śatasahasramūlyaṃ muktāhāraṃ bhagavata uparyantarīkṣe ’kṣaipsīt |  samanantarakṣiptaś ca sa muktāhāras tasya bhagavato mūrdhni muktāhāraḥ kūṭāgāraḥ saṃsthito ’bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyaḥ |  tasmiṃś ca kūṭāgāre paryaṅkaḥ prādurbhūto ’nekadūṣyaśatasahasrasaṃstṛtaḥ |  tasmiṃś ca paryaṅke tathāgatavigrahaḥ paryaṅkabaddhaṃ saṃdṛśyate sma |  atha khalu rājñaḥ śubhavyūhasyaitadabhavat  - mahānubhāvamidaṃ buddhajñānam, acintyaguṇasamanvāgataś ca tathāgataḥ |  yatra hi nāma ayaṃ tathāgatavigrahaḥ kūṭāgāramadhyagataḥ saṃdṛśyate prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkaratayā samanvāgataḥ || 
Thereupon the king Subhavyûha and the queen Vimaladattâ from the sky, threw a pearl necklace worth a hundred thousand (gold pieces) upon the Lord;  and that pearl necklace no sooner came down upon the head of the Lord than it assumed the shape of a tower with four columns, regular, well-constructed, and beautiful.   On the summit of the tower appeared a couch covered with many hundred thousand pieces of fine cloth,  and on the couch was seen the image of a Tathâgata sitting cross-legged.   Then the following thought presented itself to the kingsubbavyûha:   The Buddha- knowledge must be very powerful, and the Tathagata endowed with inconceivable good qualities   that this Tathâgataimage shows itself on the summit of the tower, (an image) so nice, beautiful, possessed of an extreme abundance of good colours.  
atha khalu bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñas tathāgataścatasraḥ parṣadaḥ āmantrayate sma  - paśyatha bhikṣavo yūyaṃ śubhavyūhaṃ rājānaṃ gaganatalasthaṃ siṃhanādaṃ nadantam?  āhuḥ - paśyāmo bhagavan |  bhagavān āha - eṣa khalu bhikṣavaḥ śubhavyūho rājā mama śāsane bhikṣubhāvaṃ kṛtvā śālendrarājo nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vistīrṇavatyāṃ lokadhātau |  abhyudgatarājo nāma sa kalpo bhaviṣyati |  tasya khalu punar bhikṣavaḥ śālendrarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya aprameyo bodhisattvasaṃgho bhaviṣyati, aprameyaḥ śrāvakasaṃghaḥ |  samā pāṇitalajātā ca vaidūryamayī sā vistīrṇavatī lokadhāturbhaviṣyati |  evamacintyaḥ sa tathāgato ’rhan samyaksaṃbuddho bhaviṣyati |  syāt khalu punaḥ kulaputrāḥ yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena śubhavyūho nāma rājābhūt?  na khalu punaḥ kulaputrā yuṣmābhir evaṃ draṣṭavyam |  tat kasya hetoḥ? ayam eva sa padmaśrīrbodhisattvo mahāsattvastena kālena tena samayena śubhavyūho nāma rājābhut |  syāt khalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyā sā tena kālena tena samayena vimaladattā nāma (263,1) rājabhāryābhūt?  na khalu punaḥ kulaputrā yuṣmābhir evaṃ draṣṭavyam |  tat kasya hetoḥ? ayaṃ sa vair ocanaraśmipratimaṇḍitadhvajarājo nāma bodhisattvo mahāsattvastena kālena tena samayena vimaladattā nāma rājabhāryābhut |  tasya rājñaḥ śubhavyūhasyānukampāyai teṣāṃ ca sattvānāṃ rājñaḥ śubhavyūhasya bhāryātvamabhyupagato ’bhūt |  syāt khalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā - anyau tau tena kālena tena samayena dvau dārakāvabhūtām?  na khalu punaḥ kulaputrā yuṣmābhir evaṃ draṣṭavyam |  tat kasya hetoḥ? imau tau bhaiṣajyarājaś ca bhaiṣajyasamundataś ca tena kālena tena samayena tasya rājñaḥ śubhavyūhasya putrāvabhūtām |  evamacintyaguṇasamanvāgatau kulaputrā bhaiṣajyarājo bhaiṣajyasamudgataś ca bodhisattvau mahāsattvau, bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlau etāvubhāv api satpuruṣāvacintyadharmasamanvāgatau |  ye ca etayoḥ satpuruṣayornāmadheyaṃ dhārayiṣyanti, te sarve namaskaraṇīyā bhaviṣyanti sadevakena lokena || 
佛告大衆: “於意云何?妙莊嚴王,豈異人乎?  今華德菩薩是。  其淨德夫人,今佛前光照莊嚴相菩薩是。  哀愍妙莊嚴王及諸眷屬故,於彼中生。其二子者,今藥王菩薩、藥上菩薩是。  是藥王、藥上菩薩,成就如此諸大功德,已於無量百千萬億諸佛所殖衆德本,成就不可思議諸善功德。  若有人識是二菩薩名字者,一切世閒諸天人民亦應禮拜。” 
Then the Lord Galadharagargitaghoshasusvaranakshatrarâgasankusumitâbhigña, the Tathagata, &c., addressed the four classes (and asked):  Do you see, monks, the king Subliavyûha who, standing in the sky, is emitting a lion's roar?   They answered: We do, Lord.   The Lord proceeded: This king Subhavyûha, monks, after having become a monk under my rule shall become a Tathagata in the world, by the name of Sâlendrarâga, endowed with science and conduct, &c. &c., in the world Vistîritavati;  his epoch shall be called AbhyudgatarAga.  That Tathâgata Sâlendrarâga, monks, the Arhat, &c., shall have an immense congregation of Bodhisattvas, an immense congregation of disciples.   The said world Vistîrnavatî shall be level as the palm of the hand, and consist of lapis lazuli.   So he shall be an inconceivably great Tathâgata, &c.   Perhaps, young men of good family, you will have some doubt, uncertainty or misgiving (and think) that the king Subhavyûha at that time, that juncture was another.   But you must not think so;  for it is the very same Bodhisattva Mahâsattva Padmasrî here present, who at that time, that juncture was the king Subhavyûha.  Perhaps, young men of good family, you will have some doubt, uncertainty or misgiving (and think) that the queen Vimaladattâ at that time, that juncture was another.   But you must not think so;   for it is the very same Bodhisattva Mahâsattva called Vairokanarasmipratimanditarâga, who at that time, that juncture was the queen Vimaladatta,  and who out of compassion for the king Subhavyûha and the creatures had assumed the state of being the wife of king Subhavyûha.  Perhaps, young men of good family, you will have some doubt, uncertainty or misgiving (and think) that the two young princes were others.   But you must not think so;  for it was Bhaishagyarâga and Bhaishagyarâgasamudgata, who at that time, that juncture were sons to the king Subhavyûha.   With such inconceivable qualities, young men of good family, were the Bodhisattvas Mahasattvas Bhaishagyarâga and Bhaishagyarâgasamudgata endowed, they, the two good men, having planted good roots under many hundred thousand myriads of kotis of Buddhas.   Those that shall cherish the name of these two good men shall all become worthy of receiving homage from the world, including the gods. 
asmin khalu punaḥ pūrvayogaparivarte bhāṣyamāṇe caturaśītīnāṃ prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham || 
佛說是妙莊嚴王本事品時,八萬四千人遠塵離垢,於諸法中得法眼淨。 
While this chapter on Ancient Devotion was being expounded, the spiritual insight of eighty-four thousand living beings in respect to the law was purified so as to become unclouded and spotless. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye śubhavyūharājapūrvayogaparivarto nāma pañcaviṃśatimaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login