You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(44,1)3: aupamyaparivartaḥ | 
(009_0734_c)譬喩品第三 
CHAPTER III
A PARABLE 
atha khalv āyuṣmān śāriputras tasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato ’bhimukho bhagavantam eva vyavalokayamāno bhagavantam etad avocat  - āścaryādbhutaprāpto ’smi bhagavan audbilyaprāptaḥ idam evaṃrūpaṃ bhagavato ’ntikād ghoṣaṃ śrutvā |  tat kasya hetoḥ? aśrutvaiva tāvad ahaṃ bhagavan idam evaṃrūpaṃ bhagavato ’ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate ’dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye, bhraṣṭo ’smy evaṃrūpāt tathāgatajñānagocarād jñānadarśanāt |  yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpy ahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi |  tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ |  evaṃ ca me bhagavaṃs tasmin samaye bhavati - asmākam evaiṣo ’parādhaḥ, naiva bhagavato ’parādhaḥ |  tat kasya hetoḥ? saced bhagavān asmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamānaḥ, yadidam anuttarāṃ samyaksaṃbodhim ārabhya, teṣv eva vayaṃ bhagavan dharmeṣu niryātāḥ syāma |  yatpunar bhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato ’jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā |  so ’haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivāny atināmayāmi |  adyāsmi bhagavan nirvāṇaprāptaḥ |  adyāsmi bhagavan parinirvṛtaḥ |  adya me bhagavan arhattvaṃ prāptam |  adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ |  apagataparidāho ’smyadya bhagavan imam evaṃrūpam adbhutadharmamaśrutapūrvaṃ bhagavato ’ntikād ghoṣaṃ śrutvā || 
爾時舍利弗踊躍歡喜,卽起合掌,瞻仰尊顏,而白佛言:  “今從世尊聞此法音,心懷勇躍,得未曾有。  所以者何?我昔從佛聞如是法,見諸菩薩授記作佛,而我等不豫斯事,甚自感傷,失於如來無量知見。  世尊!我常獨處山林樹下,若坐若行,每作是念:  ‘我等同入法性,云何如來以小乘法  而見濟度?是我等咎,非世尊也。  所以者何?若我等待說所因成就阿耨多羅三藐三菩提者,必以大乘而得度脫。  然我等不解方便隨宜所說,初聞佛法,遇便信受,思惟,取證。’  世尊!我從昔來,終日竟夜每自剋責,  而今從佛聞所未聞未曾有法,斷諸疑悔,身意泰然,快得安隱。  今日乃知眞是佛子,從佛口生,從法化生,得佛法分。” 
Then the venerable Sâriputra, pleased, glad, charmed, cheerful, thrilling with delight and joy, stretched his joined hands towards the Lord, and, looking up to the Lord with a steady gaze, addressed him in this strain:  I am astonished, amazed, O Lord! I am in ecstasy to hear such a call from the Lord.  For when, before I had heard of this law from the Lord, I saw other Bodhisattvas, and heard that the Bodhisattvas would in future get the name of Buddhas, I felt extremely sorry, extremely vexed to be deprived from so grand a sight as the Tathâgata-knowledge.  And whenever, O Lord, for my daily recreation I was visiting the caves of rocks or mountains, wood thickets, lovely gardens, rivers, and roots of trees, I always was occupied with the same and ever-recurring thought:  ‘Whereas the entrance into the fixed points [Or, elements] of the law is nominally equal, we have been dismissed by the Lord with the inferior vehicle.’  Instantly, however, O Lord, I felt that it was our own fault, not the Lord's.  For had we regarded the Lord at the time of his giving the allsurpassing demonstration of the law, that is, the exposition of supreme, perfect enlightenment, then, O Lord, we should have become adepts in those laws.  But because, without understanding the mystery of the Lord, we, at the moment of the Bodhisattvas not being assembled, heard only in a hurry, caught, meditated, minded, took to heart the first lessons pronounced ori the law,  therefore, O Lord, I used to pass day and night in self-reproach.  (But) to-day, O Lord, I have reached complete extinction; to-day, O Lord, I have become calm;  to-day, O Lord, I am wholly come to rest;  to-day, O Lord, I have reached Arhatship;  to-day, O Lord, I am the Lord's eldest son, born from his law, sprung into existence by the law, made by the law, inheriting from the law, accomplished by the law.  My burning has left me, O Lord, now that I have heard this wonderful law, which I had not leant before, announced by the voice from the mouth of the Lord. 
atha khalv āyuṣmān śāriputras tasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata - 
爾時舍利弗欲重宣此義,而說偈言: 
And on that occasion the venerable Sâriputra addressed the Lord in the following stanzas: 
āścaryaprāpto ’smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā |
kathaṃkathā mahya na bhūya kācit paripācito ’haṃ iha agrayāne || 3.1 || 
我聞是法音 得所未曾有 心懷大歡喜 (009_0735_a)疑網皆已除 
1. I am astonished, great Leader, I am charmed to hear this voice; I feel no doubt any more; now am I fully ripe for the superior vehicle. 
āścaryabhūtaḥ sugatāna ghoṣaḥ kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām |
kṣīṇāsravasyo mama yaś ca śoko vigato ’sti sarvaṃ śruṇiyāna ghoṣam || 3.2 || 
昔來蒙佛教 不失於大乘 佛音甚希有 能除衆生惱 
2. Wonderful is the voice [Rather, call] of the Sugatas; it dispels the doubt and pain of living beings; my pain also is all gone now that I, freed from imperfections, have heard that voice (or, call). 
divāvihāramanucaṃkramanto vanaṣaṇḍa ārāmatha vṛkṣamūlam |
(45,1) girikandarāṃś cāupyupasevamāno anucintayāmī imam eva cintām || 3.3 || 
我已得漏盡 聞亦除憂惱 我處於山谷 或在林樹下 
3. When I was taking my daily recreation or was walking in woody thickets, when betaking myself to the roots of trees or to mountain caves, I indulged in no other thought but this: 
aho ’smi parivañcitu pāpacittaistulyeṣu dharmeṣu anāsraveṣu |
yannāma traidhātuki agradharmaṃ na deśayiṣyāmi anāgate ’dhve || 3.4 || 
常思惟是事 嗚呼深自責 云何而自欺 我等亦佛子 同入無漏法 不能於未來 演說無上道 
4. ‘O how am I deluded by vain thoughts! whereas the faultless laws are, nominally, equal, shall I in future not preach the superior law in the world? 
dvātriṃśatī lakṣaṇa mahya bhraṣṭā suvarṇavarṇacchavitā ca bhraṣṭā |
balā vimokṣāś cimi sarvi riñcitā tulyeṣu dharmeṣu aho ’smi mūḍhaḥ || 3.5 || 
金色三十二 十力諸解脫 同共一法中 而不得此事 
5. ‘The thirty-two characteristic signs have failed me, and the gold colour of the skin has vanished; all the (ten) powers and emancipations have likewise been lost. O how have I gone astray at the equal laws! 
anuvyañjanā ye ca mahāmunīnāmaśīti pūrṇāḥ pravarā viśiṣṭāḥ |
aṣṭādaśāveṇika ye ca dharmāste cāpi bhraṣṭā ahu vañcito ’smi || 3.6 || 
八十種妙好 十八不共法 如是等功德 而我皆已失 
6. ‘The secondary signs also of the great Seers, the eighty excellent specific signs, and the eighteen uncommon properties have failed me. O how am I deluded!' 
dṛṣṭvā ca tvāṃ lokahitānukampī divāvihāraṃ parigamya caikaḥ |
hā vañcito ’smīti vicintayāmi asaṅgajñānātu acintiyātaḥ || 3.7 || 
我獨經行時 見佛在大衆 名聞滿十方 廣饒益衆生 
7. And when I had perceived thee, so benigh and merciful to the world, and was lonely walking to take my daily recreation, I thought: ‘I am excluded from that inconceivable, unbounded knowledge!' 
rātriṃdivāni kṣapayāmi nātha bhūyiṣṭha so eva vicintayantaḥ |
pṛcchāmi tāvad bhagavantam eva bhraṣṭo ’hamasmītyatha vā na veti || 3.8 || 
自惟失此利 我爲自欺誑 我常於日夜 每思惟是事 
8. Days and nights, O Lord, I passed always thinking of the same subject; I would ask the Lord whether I had lost my rank or not. 
evaṃ ca me cintayato jinendra gacchanti rātriṃdiva nityakālam |
dṛṣṭvā ca anyān bahubodhisattvān saṃvarṇitāṃllokavināyakena || 3.9 || 
欲以問世尊 爲失爲不失 我常見世尊 稱讚諸菩薩 
9. In such reflections, O Chief of Ginas, I constantly passed my days and nights; and on seeing many other Bodhisattvas praised by the Leader of the world, 
śrutvā ca so ’haṃ imu buddhadharmaṃ saṃghāya etatkila bhāṣitaṃ ti |
atarkikaṃ sūkṣmamanāsravaṃ ca jñānaṃ praṇetī jina bodhimaṇḍe || 3.10 || 
以是於日夜 籌量如此事 今聞佛音聲 隨宜而說法 無漏難思議 令衆至道場 我本著邪見 爲諸梵志師 
10. And on hearing this Buddha-law, I thought: ‘To be sure, this is expounded mysteriously'; it is an inscrutable, subtle, and faultless science, which is announced by the Ginas on the terrace of enlightenment.' 
(46,1) dṛṣṭīvilagno hyahamāsi pūrvaṃ parivrājakastīrthikasaṃmataś ca |
tato mamā āśayu jñātva nātho dṛṣṭīvimokṣāya bravīti nirvṛtim || 3.11 || 
世尊知我心 拔邪說涅槃 我悉除邪見 於空法得證 
11. Formerly I was attached to (heretical) theories, being a wandering monk and in high honour (or, of the same opinions) with the heretics; afterwards has the Lord, regarding my disposition, taught me Nirvâna, to detach me from perverted views. 
vimucya tā dṛṣṭikṛtāni sarvaśaḥ śūnyāṃś ca dharmānahu sparśayitvā |
tato vijānām yahu nirvṛto ’smi na cāpi nirvāṇamidaṃ pravucyati || 3.12 || 
爾時心自謂 得至於滅度 而今乃自覺 非是實滅度 
12. After having completely freed myself from all (heretical) views and reached the laws of void, (I conceive) that I have become extinct; yet this is not deemed to be extinction. 
yadā tu buddho bhavate ’grasattvaḥ puraskṛto naramaruyakṣarākṣasaiḥ |
dvātriṃśatīlakṣaṇarūpadhārī aśeṣato nirvṛtu bhoti tatra || 3.13 || 
若得作佛時 具三十二相 天人夜叉衆 龍神等恭敬 是時乃可謂 永盡滅無餘 
13. But when one becomes Buddha, a superior being, honoured by men, gods, goblins, Titans, and adorned with the thirty-two characteristic signs, then one will be completely extinct. 
vyapanīta sarvāṇi mi manyitāni śrutvā ca ghoṣaṃ ahamadya nirvṛtaḥ |
yadāpi vyākurvasi agrabodhau purato hi lokasya sadevakasya || 3.14 || 
佛於大衆中 說我當作佛 聞如是法音 疑悔悉已除 
14. All those (former) cares have now been dispelled, since I have heard the voice. Now am I extinct, as thou announcest my destination (to Nirvâna) before the world including the gods. 
balavac ca āsīn mama chambhitatvaṃ prathamaṃ giraṃ śrutva vināyakasya |
mā haiva māro sa bhaved viheṭhako abhinirmiṇitvā bhuvi buddhaveṣam || 3.15 || 
初聞佛所說 心中大驚疑 (009_0735_b)將非魔作佛 惱亂我心耶 
15. When I first heard the voice of the Lord, I had a great terror lest it might be Mâra, the evil one, who on this occasion had adopted the disguise of Buddha. 
yadā tu hetūhi ca kāraṇaiś ca dṛṣṭāntakoṭīnayutaiś ca darśitā |
suparisthitā sā varabuddhabodhistato ’smi niṣkāṅkṣu śruṇitva dharmam || 3.16 || 
佛以種種緣 譬喩巧言說 其心安如海 我聞疑網斷 
16. But when the unsurpassed Buddha-wisdom had been displayed in and established with arguments, reasons, and illustrations, by myriads of kotis, then I lost all doubt about the law I heard. 
yadā ca me buddhasahasrakoṭyaḥ kīrteṣyatī tān parinirvṛtān jinān |
yathā ca tair deśitu eṣa dharma upāyakauśalya pratiṣṭhihitvā || 3.17 || 
佛說過去世 無量滅度佛 安住方便中 亦皆說是法 
17. And when thou hadst mentioned to me the thousands of kotis of Buddhas, the past Ginas who have come to final rest, and how they preached this law by firmly establishing it through skilfulness; 
anāgatāś co bahu buddha loke tiṣṭhanti ye co paramārthadarśinaḥ |
(47,1) upāyakauśalyaśataiś ca dharmaṃ nidarśayiṣyantyatha deśayanti ca || 3.18 || 
現在未來佛 其數無有量 亦以諸方便 演說如是法 
18. How the many future Buddhas and those who are now existing, as knowers of the real truth, shall expound or are expounding this law by hundreds of able devices; 
tathā ca te ātmana yādṛśī carī abhiniṣkramitvā prabhṛtīya saṃstutā |
buddhaṃ ca te yādṛśu dharmacakraṃ tathā ca te ’vasthita dharmadeśanā || 3.19 || 
如今者世尊 從生及出家 得道轉法輪 亦以方便說 
19. And when thou wert mentioning thine own course after leaving home, how the idea of the wheel of the law presented itself to thy mind and how thou decidedst upon preaching the law; 
tataś ca jānām i na eṣa māro bhūtāṃ cariṃ darśayi lokanāthaḥ |
na hyatra mārāṇa gatī hi vidyate mamaiva cittaṃ vicikitsaprāptam || 3.20 || 
世尊說實道 波旬無此事 以是我定知 非是魔作佛 
20. Then I was convinced: This is not Mâra; it is the Lord of the world, who has shown the true course; no Mâras can here abide. So then my mind (for a moment) was overcome with perplexity; 
yadā tu madhureṇa gabhīravalgunā saṃharṣito buddhasvareṇa cāham |
tadā mi vidhvaṃsita sarvasaṃśayā vicikitsa naṣṭā ca sthito ’smi jñāne || 3.21 || 
我墮疑網故 謂是魔所爲 聞佛柔軟音 深遠甚微妙 演暢淸淨法 我心大歡喜 疑悔永已盡 安住實智中 
21. But when the sweet, deep, and lovely voice of Buddha gladdened me, all doubts were scattered, my perplexity vanished, and I stood firm in knowledge. 
niḥsaṃśayaṃ bheṣyi tathāgato ’haṃ puraskṛto loki sadevake ’smin |
saṃghāya vakṣye imu buddhabodhiṃ samādapento bahubodhisattvān || 3.22 || 
我定當作佛 爲天人所敬 轉無上法輪 教化諸菩薩 
22. I shall become a Tathâgata, undoubtedly, worshipped in the world including the gods; I shall manifest Buddha-wisdom, mysteriously rousing many Bodhisattvas. 
evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat - ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ |  mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇām antike paripācito ’nuttarāyāṃ samyaksaṃbodhau |  mama ca tvaṃ śāriputra dīrgharātramanuśikṣito ’bhūt |  sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ |  sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi |  nirvṛto ’smīti manyase |  so ’haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi || 
爾時佛告舍利弗: “吾今於天、人、沙門、婆羅門、等大衆中說,  我昔曾於二萬億佛所,爲無上道故,常教化汝,  汝亦長夜隨我受學。  我以方便引導汝故,生我法中。  舍利弗,我昔教汝,志願佛道,汝今悉忘,  而便自謂已得滅度。  我今還欲令汝憶念本願所行道故,爲諸聲聞說是大乘經,名妙法蓮華,教菩薩法,佛所護念。 
After this speech of the venerable Sâriputra, the Lord said to him: I declare to thee, Sâriputra, I announce to thee, in presence of this world including the gods, Mâras, and Brahmas, in presence of this people, including ascetics and Brahmans,  that thou, Sâriputra, hast been by me made ripe for supreme, perfect enlightenment, in presence of twenty hundred thousand myriads of kotis of Buddhas,  and that thou, Sâriputra, hast for a long time followed my commandments.  Thou, Sâriputra, art, by the counsel of the Bodhisattva, by the decree of the Bodhisattva, reborn here under my rule.  Owing to the mighty will of the Bodhisattva thou, Sâriputra, hast no recollection of thy former vow to observe the (religious) course; of the counsel of the Bodhisattva, the decree of the Bodhisattva.  Thou thinkest that thou hast reached final rest.  I, wishing to revive and renew in thee the knowledge of thy former vow to observe the (religious) course, will reveal to the disciples the Dharmaparyaya called 'the Lotus of the True Law,' this Sûrânta, &c. 
api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate ’dhvani aprameyaiḥ kalpair acintyair apramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyasi (48,1) vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān || 
“舍利弗!汝於未來世,過無量無邊不可思議劫,供養若干千萬億佛,奉持正法,具足菩薩所(009_0735_c)行之道,當得作佛,號曰華光如來、應供、正遍知、明行足、善逝世閒解、無上士、調御丈夫、天人師、佛、世尊。 
Again, Sâriputra, at a future period, after innumerable, inconceivable, immeasurable Æons, when thou shalt have learnt the true law of hundred thousand myriads of kotis of Tathâgatas, showed devotion in various ways, and achieved the present Bodhisattva-course, thou shalt become in the world a Tathâgata, &c., named Padmaprabha, endowed with science and conduct, a Sugata, a knower of the world, an unsurpassed tamer of men, a master of gods and men, a Lord Buddha. 
tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham |  teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ || 
國名離垢,其土平正,淸淨嚴飾,安隱豐樂,天人熾盛。琉璃爲地,有八交道,黃金爲繩以界  其側。其傍各有七寶行樹,常有華菓, 
At that time then, Sâriputra, the Buddha-field of that Lord, the Tathâgata Padmaprabha, to be called Viraga, will be level, pleasant, delightful, extremely beautiful to see, pure, prosperous, rich, quiet, abounding with food, replete with many races of men; it will consist of lapis lazuli, and contain a checker-board of eight compartments distinguished by gold threads,  each compartment having its jewel tree always and perpetually filled with blossoms and fruits of seven precious substances. 
so ’pi śāriputra padmaprabhas tathāgato ’rhan samyaksaṃbuddhastrīṇyeva yānāny ārabhya dharmaṃ deśayiṣyati |  kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṃ deśayiṣyati |  mahāratnapratimaṇḍitaś ca nāma śāriputra sa kalpo bhaviṣyati |  tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate?  ratnāni śāriputra buddhakṣetre bodhisattvā ucyante |  te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā |  tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate || 
華光如來亦以三乘教化衆生。  “舍利弗!彼佛出時,雖非惡世,以本願故,說三乘法。  其劫名大寶莊嚴,  何故名曰大寶莊嚴?  其國中以菩薩爲大寶故。  彼諸菩薩,無量無邊,不可思議,筭數譬喩,所不能及,非佛智力無能知者。 
Now that Tathâgata Padmaprabha, &c., Sâriputra, will preach the law by the instrumentality of three vehicles.  Further, Sâriputra, that Tathâgata will not appear at the decay of the Æon, but preach the law by virtue of a vow.  That Æon, Sâriputra, will be named Mahâratnapratimandita (i. e. ornamented with magnificent jewels).  Knowest thou, Sâriputra, why that Æon is named Mahâratnapratimandita?  The Bodhisattvas of a Buddha-field, Sâriputra, are called ratnas (jewels),  and at that time there will be many Bodhisattvas in that sphere (called) Viraga; innumerable, incalculable, beyond computation, abstraction made from their being computed by the Tathâgatas.  On that account is that Æon called Maharatnapratimandita. 
tena khalu punaḥ śāriputra samayena bodhisattvās tasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti |  anādikarmikāś ca te bodhisattvā bhaviṣyanti |  ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ |  bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati || 
若欲行時,寶華承足。  此諸菩薩,非初發意,  皆久殖德本,於無量百千萬億佛所淨修梵行,恒爲諸佛之所稱歎。常修佛慧,具大神通,善知一切諸法之門,質直無僞,志念堅固。  如是菩薩,充滿其國。 
Now, to proceed, Sâriputra, at that period the Bodhisattvas of that field will in walking step on jewel lotuses.  And these Bodhisattvas will not be plying their work for the first time,  they having accumulated roots of goodness and observed the course of duty under many hundred thousand Buddhas; they are praised by the Tathâgatas for their zealous application to Buddha- knowledge; are perfectioned in the rites preparatory to transcendent knowledge; accomplished in the direction of all true laws; mild, thoughtful.  Generally, Sâriputra, will that Buddha-region teem with such Bodhisattvas. 
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam |  teṣāṃ ca sattvānām aṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati |  sa ca śāriputra padmaprabhas tathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati |  ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate |  padmavṛṣabhavikrāmī nāma tathāgato ’rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  tasyāpi śāriputra padmavṛṣabhavikrāmiṇas tathāgatasya evaṃrūpam eva buddhakṣetraṃ bhaviṣyati || 
“舍利弗!華光佛壽十二小劫,除爲王子未作佛時。  其國人民,壽八小劫。  華光如來過十二小劫,授堅滿菩薩阿耨多羅三藐三菩提記。告諸比丘:  ‘是堅滿菩薩次當作佛,  號曰華足安行、多陁阿伽度、阿羅(009_0736_a)訶、三藐三佛陁,  其佛國土,亦復如是。’ 
As to the lifetime, Sâriputra, of that Tathâgata Padmaprabha, it will last twelve intermediate kalpas, if we leave out of account the time of his being a young prince.  And the lifetime of the creatures then living will measure eight intermediate kalpas.  At the expiration of twelve intermediate kalpas, Sâriputra, the Tathâgata Padmaprabha, after announcing the future destiny of the Bodhisattva called Dhritiparipûrnan [Dhriti, perserverence, endurance. Dhritiparipûrna is, full of perserverance or endurance] to superior perfect enlightenment, is to enter complete Nirvâna.  'This Bodhisattva Mahâsattva Dhritiparipûrna, O monks, shall immediately after me come to supreme, perfect enlightenment.  He shall become in the world a Tathâgata named Padmavrishabhavikrâmin, an Arhat, &c., endowed with science and conduct, &c. &c.'  Now the Tathâgata Padmavrishabhavikrâmin, Sâriputra, will have a Buddha-field of quite the same description. 
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati |  tatas tasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati || 
“舍利弗!是華光佛滅度之後,正法住世三十二小劫,  像法住世亦三十二小劫。” 
The true law, Sâriputra, of that Tathâgata Padmavrishabhavikrâmin will, after his extinction, last thirty-two intermediate kalpas,  and the counterfeit of his true law will last as many intermediate kalpas. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
bhaviṣyase śārisutā tuhaṃ pi anāgate ’dhvāni jinas tathāgataḥ |  (49,1) padmaprabho nāma samantacakṣurvineṣyase prāṇisahasrakoṭyaḥ || 3.23 || 
舍利弗來世 成佛普智尊  號名曰華光 當度無量衆 
23. Thou also, son of Sari, shalt in future be a Gina, a Tathâgata  named Padmaprabha, of illimited sight; thou shalt educate thousands of kotis of living beings. 
bahubuddhakoṭīṣu karitva satkriyāṃ caryābalaṃ tatra upārjayitvā |
utpādayitvā ca daśo balāni spṛśiṣyase uttamamagrabodhim || 3.24 || 
供養無數佛 具足菩薩行 十力等功德 證於無上道 
24. After paying honour to many kotis of Buddhas, making strenuous efforts in the course of duty, and after having produced in thyself the ten powers, thou shalt reach supreme, perfect enlightenment. 
acintiye aparimitasmi kalpe prabhūtaratnastada kalpu bheṣyati |
virajā ca nāmnā tada lokadhātuḥ kṣetraṃ viśuddhaṃ dvipadottamasya || 3.25 || 
過無量劫已 劫名大寶嚴 世界名離垢 淸淨無瑕穢 
25. Within a period inconceivable and immense there shall be an Æon rich in jewels (or, the Æon jewel-rich), and a sphere named Viraga, the pure field of the highest of men; 
vaidūryasaṃstīrṇa tathaiva bhūmiḥ suvarṇasūtrapratimaṇḍitā ca |
ratnāmayair vṛkṣaśatair upetā sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ || 3.26 || 
以琉璃爲地 金繩界其道 七寶雜色樹 常有華菓實 
26. And its ground will consist of lapis lazuli, and be set off with gold threads; it will have hundreds of jewel trees, very beautiful, and covered with blossoms and fruits. 
smṛtimanta tasmin bahubodhisattvāḥ caryābhinirhārasukovidāś ca |
ye śikṣitā buddhaśateṣu caryāṃ te tatra kṣetre upapadya santi || 3.27 || 
彼國諸菩薩 志念常堅固 神通波羅蜜 皆已悉具足 於無數佛所 善學菩薩道 如是等大士 華光佛所化 
27. Bodhisattvas of good memory, able in showing the course of duty which they have been taught under hundreds of Buddhas, will come to be born in that field. 
so cejjinaḥ paścimake samucchraye kumārabhūmīmatināmayitvā |
jahitva kāmānabhiniṣkamitvā spṛśiṣyate uttamamagrabodhim || 3.28 || 
佛爲王子時 棄國捨世榮 於最末後身 出家成佛道 
28. And the afore-mentioned Gina, then in his last bodily existence, shall, after passing the state of prince royal, renounce sensual pleasures, leave home (to become a wandering ascetic), and thereafter reach the supreme and the highest enlightenment. 
sama dvādaśā antarakalpa tasya bhaviṣyate āyu tadā jinasya |
manujānapī antarakalpa aṣṭa āyuṣpramāṇaṃ tahi teṣa bheṣyati || 3.29 || 
華光佛住世 壽十二小劫 其國人民衆 壽命八小劫 
29. The lifetime of that Gina will be precisely twelve intermediate kalpas, and the life of men will then last eight intermediate kalpas. 
parinirvṛtasyāpi jinasya tasya dvātriṃśatiṃ antarakalpa pūrṇām |
saddharma saṃsthāsyati tasmi kāle hitāya lokasya sadevakasya || 3.30 || 
佛滅度之後 正法住於世 三十二小劫 廣度諸衆生 
30. After the extinction of the Tathigata the true law will continue thirty-two Æons in full, for the benefit of the world, including the gods. 
(50,1) saddharmi kṣīṇe pratirūpako ’sya dvātriṃśatī antarakalpa sthāsyati |
śarīravaistārika tasya tāyinaḥ susatkṛto naramarutaiś ca nityam || 3.31 || 
正法滅盡已 像法三十二 舍利廣流布 天人普供養 
31. When the true law shall have come to an end, its counterfeit will stand for thirty-two intermediate kalpas. The dispersed relics of the holy one will always be honoured by men and gods. 
etādṛśaḥ so bhagavān bhaviṣyati prahṛṣṭa tvaṃ śārisutā bhavasva |
tvam eva so tādṛśako bhaviṣyasi anābhibhūto dvipadānamuttamaḥ || 3.32 || 
華光佛所爲 其事皆如是 其兩足聖尊 最勝無倫匹 彼卽是汝身 宜應自欣慶 
32. Such will be the fate of that Lord. Rejoice, O son of Sâri, for it is thou who shalt be that most excellent of men, so unsurpassed. 
atha khalu tāś catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇam anuttarāyāṃ samyaksaṃbodhau bhagavato ’ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiś cīvarair bhagavantam abhicchādayām āsuḥ |  śakraś ca devānām indro brahmā ca sahāṃpatiranyāś ca devaputraśatasahasrakoṭyo bhagavantaṃ divyair vastrair abhicchādayām āsuḥ |  divyaiś ca māndāravair mahāmāndaravaiś ca puṣpair abhyavakiranti sma |  divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma |  divyāni ca tūryaśatasahasrāṇi dundubhayaś coparyantarīkṣe parāhananti sma |  mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma  - pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam |  idaṃ punar bhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam |  te ca devaputrāstasyāṃ velāyām imā gāthā abhāṣanta - 
爾時四部衆,比丘、比丘尼、優婆塞、優婆夷,天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽等大衆,見舍利(009_0736_b)弗於佛前受阿耨多羅三藐三菩提記,心大歡喜,踊躍無量,各各脫身所著上衣、以供養佛。  釋提桓因、梵天王等,與無數天子,亦以天妙衣、  天曼陁羅華,摩訶曼陁羅華等,供養於佛  ——所散天衣,住虛空中,  而自迴轉;諸天伎樂百千萬種,於虛空中一時  俱作,雨衆天華——而作是言:  “佛昔於波羅柰,初轉法輪,  今乃復轉無上最大法輪。”  爾時諸天子欲重宣此義,而說偈言: 
The four classes of the audience, monks, nuns, lay devotees male and female, gods, Nagas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men and beings not human, on hearing the announcement of the venerable Sâriputra's destiny to supreme, perfect enlightenment, were so pleased, glad, charmed, thrilling with delight and joy, that they covered the Lord severally with their own robes,  while Indra the chief of gods, Brahma Sahâmpati, besides hundred thousands of kotis of other divine beings, covered him with heavenly garments  and bestrewed him with flowers of heaven, Mandâravas and great Mandâravas.  High aloft they whirled celestial clothes  and struck hundred thousands of celestial musical instruments and cymbals, high in the sky;  and after pouring a great rain of flowers they uttered these words:  The wheel of the law has been put in motion by the Lord, the first time at Benares at Rishipatana in the Deer-park;  to-day has the Lord again put in motion the supreme wheel of the law.  And on that occasion those divine beings uttered the following stanzas: 
dharmacakraṃ pravartesi loke apratipudgala |
vārāṇasyāṃ mahāvīra skandhānām udayaṃ vyayam || 3.33 || 
昔於波羅柰 轉四諦法輪 分別說諸法 五衆之生滅 
33. The wheel of the law was put in motion by thee, O thou that art unrivalled in the world, at Benares, O great hero! (that wheel which is the rotation of) the rise and decay of all aggregates. 
prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka |
duḥśraddadheya yasteṣāṃ deśito ’dya vināyaka || 3.34 || 
今復轉最妙 無上大法輪 是法甚深奧 少有能信者 
34. There it was put in motion for the first time; now, a second time, is it turned here, O Lord. Today, O Master, thou hast preached this law, which is hard to be received with faith. 
bahu dharmaḥ śruto ’smābhiarlokanāthasya saṃmukham |
na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana || 3.35 || 
我等從昔來 數聞世尊說 未曾聞如是 深妙之上法 
35. Many laws have we heard near the Lord of the world, but never before did we hear a law like this. 
anumodāma mahāvīra saṃdhābhāṣyaṃ maharṣiṇaḥ |
yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ || 3.36 || 
世尊說是法 我等皆隨喜 大智舍利弗 今得受尊記 
36. We receive with gratitude, O great hero, the mysterious speech of the great Sages, such as this prediction regarding the self-possessed Arya Sâriputra. 
vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ |
saṃdhābhāṣyeṇa deśento buddhabodhim anuttarām || 3.37 || 
我等亦如是 必當得作佛 於一切世閒 最尊無有上 
37. May we also become such incomparable Buddhas in the world, who by mysterious speech announce supreme Buddha-enlightenment. 
yacchrutaṃ kṛtamasmābhir asmiṃlloke paratra vā |
ārāgitaś ca yadbuddhaḥ prārthanā bhotu bodhaye || 3.38 || 
佛道叵思議 方便隨宜說 我所有福業 今世若過世 及見佛功德 盡迴向佛道 
38. May we also, by the good we have done in this world and in the next, and by our having propitiated the Buddha, be allowed to make a vow for Buddhaship. 
(51,1) atha khalv āyuṣmān śāriputro bhagavantam etad avocat  - niṣkāṅkṣo ’smi bhagavan vigatakathaṃkatho bhagavato ’ntikāt saṃmukham idam ātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau |  yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ |  ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām, te bhagavato ’ntikādimam evaṃrūpamaśrutapūrvaṃ dharma śrutvā kathaṃkathāmāpannāḥ |  tatsādhu bhagavān bhāṣatām eṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārtha yathā bhagavannetāś catasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ || 
爾時舍利弗白佛言:  “世尊!我今無復疑悔,親於佛前得受阿耨多羅三藐三菩提記。  是諸千二百心自在者,昔住學地,佛常教化言:‘我法能離生老(009_0736_c)病死,究竟涅槃。’  是學無學人,亦各自以離我見及有無見等謂得涅槃;而今於世尊前聞所未聞,皆墮疑惑。  善哉,世尊!願爲四衆說其因緣,令離疑悔。” 
Thereupon the venerable Sâriputra thus spoke to the Lord:  My doubt is gone, O Lord, my uncertainty is at an end on hearing from the mouth of the Lord my destiny to supreme enlightenment.  But these twelve hundred self-controlled (disciples), O Lord, who have been placed by thee on the stage of Saikshas, have been thus admonished and instructed: 'My preaching of the law, O monks, comes to this, that deliverance from birth, decrepitude, disease, and death is inseparably connected with Nirvâna;’  and these two thousand monks, O Lord, thy disciples, both those who are still under training and adepts, who all of them are free from false views about the soul, false views about existence, false views about cessation of existence, free, in short, from all false views, who are fancying themselves to have reached the stage of Nirvâna, these have fallen into uncertainty by hearing from the mouth of the Lord this law which they had not heard before.  Therefore, O Lord, please speak to these monks, to dispel their uneasiness, so that the four classes of the audience, O Lord, may be relieved from their doubt and perplexity. 
evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat  - nanu te mayā śāriputra pūrvam evākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato ’rhan samyaksaṃbuddho dharmaṃ deśayati |  imāmevānuttarāṃ samyaksaṃbodhim ārabhya sarvadharmadeśanābhir bodhisattvayānam eva samādāpayati |  api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham |  tat kasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārtham ājānanti || 
爾時佛告舍利弗:  “我先不言:‘諸佛世尊以種種因緣、譬喩言辭方便說法,  皆爲阿耨多羅三藐三菩提耶?’是諸所說,皆爲化菩薩故。  然,舍利弗!今當復以譬喩更明此義,  諸有智者以譬喩得解。 
On this speech of the venerable Sâriputra the Lord said to him the following:  Have I not told thee before, Sâriputra, that the Tathâgata, &c., preaches the law by able devices, varying directions and indications, fundamental ideas, interpretations, with due regard to the different dispositions and inclinations of creatures whose temperaments are so various?  All his preachings of the law have no other end but supreme and perfect enlightenment, for which he is rousing beings to the Bodhisattva-course.  But, Sâriputra, to elucidate this matter more at large, I will tell thee a parable,  for men of good understanding will generally readily enough catch the meaning of what is taught under the shape of a parable. 
tadyathāpi nāma śāriputra iha syāt kasmiṃścid eva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako ’bhyatītavayo ’nuprāpta āḍhyo mahādhano mahābhogaḥ |  mahaccāsya niveśanaṃ bhaved ucchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānām āvāsaḥ |  ekadvāraṃ ca tanniveśanaṃ bhavet |  tṛṇasaṃchannaṃ ca bhavet |  vigalitaprāsādaṃ ca bhavet |  pūtistambhamūlaṃ ca bhavet |  saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet |  tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet |  tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā |  sa ca puruṣas tasmān niveśanād bahirnirgataḥ syāt || 
“舍利弗!若國邑聚落,有大長者,其年衰邁,財富無量,多有田宅及諸僮僕。  其家廣大,唯有一門,多諸人衆,一百、二百乃至五百人,止住  其中。堂閣朽故,  牆壁隤落,柱根腐敗,  梁棟傾危,周帀俱  時欻然火起,焚燒舍宅。  長者諸子,若十、二十,或至三十,在此宅中。 
Let us suppose the following case, Sâriputra. In a certain village, town, borough, province, kingdom, or capital, there was a certain housekeeper, old, aged, decrepit, very advanced in years, rich, wealthy, opulent;  he had a great house, high, spacious, built a long time ago and old, inhabited by some two, three, four, or five hundred living beings.  The house had but one door,  and a thatch;  its terraces were tottering,  the bases of its pillars rotten,  the coverings and plaster of the walls loose.  On a sudden the whole house was from every side put in conflagration by a mass of fire.  Let us suppose that the man had many little boys, say five, or ten, or even twenty,  and that he himself had come out of the house. 
atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahātāgniskandhena samantāt  saṃprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṃ cānuvicintayet - pratibalo ’hamanena mahatāgniskandhenāsaṃspṛṣṭo ’paridagdhaḥ kṣipram eva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum |  api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte tais taiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṃt apy amānā apy anena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti || 
長者見是大火從四面起,  卽大驚怖,而作是念: ‘我雖能於此所燒之門安隱得出,  而諸子等,於火宅內樂著嬉戲,不覺不知、不驚不怖,火來逼身,苦痛切己,心不厭患,無求出意。’ 
Now, Sâriputra, that man, on seeing the house from every side wrapt in a blaze by a great mass of fire,  got afraid, frightened, anxious in his mind, and made the following reflection: I myself am able to come out from the burning house through the door, quickly and safely, without being touched or scorched by that great mass of fire;  but my children, those young boys, are staying in the burning house, playing, amusing, and diverting themselves with all sorts of sports. They do not perceive, nor know, nor understand, nor mind that the house is on fire, and do not get afraid. Though scorched by that great mass of fire, and affected with such a mass of pain, they do not mind the pain, nor do they conceive the idea of escaping. 
(52,1) sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ |  sa evam anuvicintayet - aham asmi balavān bāhubalikaś ca |  yan nv ahaṃ sarvān imān kumārakān ekapiṇḍayitvā utsaṅgenādāya asmād gṛhān nirgamayeyam |  sa punar evam anuvicintayet - idaṃ khalu niveśanam ekapraveśaṃ saṃvṛtadvāram eva |  kumārakāś capalāś cañcalā bālajātīyāś ca |  mā haiva paribhrameyuḥ |  te ’nena mahatāgniskandhenānayavyasanamāpadyeran |  yannūnamahametān saṃcodayayam |  iti pratisaṃkhyāya tān kumārakānām antrayate sma  - āgacchata bhavantaḥ kumārakāḥ, nirgacchata |  ādīptamidaṃ gṛhaṃ mahatā agniskandhena |  mā haivātraiva sarve ’nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha |  atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti |  anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaś ca taṃ pitaram avalokayanti |  tat kasya hetoḥ? yathāpīdaṃ bālabhāvatvāt || 
  “舍利弗!是長者作是思惟: ‘我身手有力,  當以衣裓、若以机案,從舍出之。’  復(009_0737_a)更思惟: ‘是舍唯有一門,而復狹小。  諸子幼稚,未有所識,戀著戲處,  或當墮落,爲火所燒。  我當爲說怖畏之事,此舍已燒,宜時疾出,無令爲火之所燒害。’  作是念已,如所思惟,具告諸子,  汝等速出。  父雖憐愍、善言誘喩,而諸子等樂著嬉戲,不肯信受,不驚不畏,了無出心;亦復不知何者是火?何者爲舍?云何爲失?  但東西走戲,視父而已。 
The man, Sâriputra, is strong, has powerful arms,  and (so) he makes this reflection: I am strong, and have powerful arms;  why, let me gather all my little boys and take them to my breast to effect their escape from the house.  A second reflection then presented itself to his mind: This house has but one opening; the door is shut;  and those boys, fickle, unsteady, and childlike as they are,  will, it is to be feared, run hither and thither,   and come to grief and disaster in this mass of fire.  Therefore I will warn them.  So resolved, he calls to the boys:  Come, my children;  the house is burning with a mass of fire;  come, lest ye be burnt in that mass of fire, and come to grief and disaster.  But the ignorant boys do not heed the words of him who is their well-wisher; they are not afraid, not alarmed, and feel no misgiving; they do not care, nor fly, nor even know nor understand the purport of the word 'burning;'  on the contrary, they run hither and thither, walk about, and repeatedly look at their father;  all, because they are so ignorant. 
atha khalu sa puruṣa evamanuvicintayet - ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam |  mā haivāhaṃ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe |  yan nv ahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam |  sa ca puruṣasteṣāṃ kumārakāṇām āśayajño bhavet, adhimuktiṃ ca vijānīyāt |  teṣāṃ ca kumārakāṇām anekavidhānyanekāni krīḍanakāni bhaveyur vividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ || 
“爾時長者卽作是念: ‘此舍已爲大火所燒,  我及諸子若不時出,必爲所焚。  我今當設方便,令諸子等得免斯害。’  父知諸子先心各有所好種種珍玩 
Then the man is going to reflect thus: The house is burning, is blazing by a mass of fire.  It is to be feared that myself as well as my children will come to grief and disaster.   Let me therefore by some skilful means get the boys out of the house.  The man knows the disposition of the boys, and has a clear perception of their inclinations.  Now these boys happen to have many and manifold toys to play with, pretty, nice, pleasant, dear, amusing, and precious. 
atha khalu sa puruṣasteṣāṃ kumārakāṇām āśayaṃ jānaṃstān kumārakānetad avocat  - yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣām alābhāt saṃt apy atha, nānāvarṇāni bahuprakārāṇi |  tadyathā gorathakānyajarathakāni mṛgarathakāni |  yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni |  tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ |  āgacchantu bhavanto nirdhāvantvasmānniveśanāt |  ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati, tasmai tasmai tatpradāsyāmi |  āgacchata śīghraṃ teṣāṃ kāraṇam, nirdhāvata |  atha khalu te kumārakās teṣāṃ krīḍanakānāṃ ramaṇīyakānām arthāya yathepsitānāṃ yathāsaṃkalpitānām iṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmād ādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyāstasmādādīptādagārāt kṣipram eva nirdhāvitāḥ || 
奇異之物,情必樂著,而告之言:  ‘汝等所可玩好,希有難得,汝若不取,後必憂悔。  如此種種羊車、鹿車、牛車,  今在門外,可以遊戲。  汝等於此火宅、宜速出來,隨汝所欲,皆當與汝。’  爾時諸子聞父所說珍玩之物,適其願故,心各勇銳,互相推排,競共馳走,爭出火宅。 
The man, knowing the disposition of the boys, says to them:  My children, your toys, which are so pretty, precious, and admirable, which you are so loth to miss, which are so various and multifarious,  (such as) bullock-carts, goat-carts, deer-carts,  which are so pretty, nice, dear, and precious to you,  have all been put by me outside the house-door for you to play with.  Come, run out, leave the house;  to each of you I shall give what he wants.  Come soon; come out for the sake of these toys.  And the boys, on hearing the names mentioned of such playthings as they like and desire, so agreeable to their taste, so pretty, dear, and delightful, quickly rush out from the burning house, with eager effort and great alacrity, one having no time to wait for the other, and pushing each other on with the cry of 'Who shall arrive first, the very first?' 
atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo ’bhayaprāpto bhavet |  atha khalu te kumārakā yena sa pitā tenopasaṃkrāman, upasaṃkramyaivaṃ vadeyuḥ - dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni |  tadyathā - gorathakānyajarathakāni mṛgarathakāni |  atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasaṃpannān (53,1) gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavair goṇair yojitān bahupuruṣaparigṛhītān |  savaijayantān gorathakāneva vātabalajavasaṃpannānekavarṇānekavidhānekaikasya dārakasya dadyāt |  tat kasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaś ca bhavenmahādhanaś ca prabhūtakoṣṭhāgāraś ca |  sa evaṃ manyeta - alaṃ ma eṣāṃ kumārakāṇām anyair yānair dattair iti |  tat kasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ |  saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni |  samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam |  aham api bahukoṣakoṣṭhāgāraḥ |  sarvasattvānām apy ahamimānyevaṃrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṃ putrāṇām |  te ca dārakās tasmin samaye teṣu mahāyāneṣv abhir uhya āścaryādbhutaprāptā bhaveyuḥ |  tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścāt sarveṣāṃ mahāyānānyeva dattāni, udārayānānyeva dattāni? 
是時長者見諸子等安隱得出,皆於四衢道中露地而坐,無復障㝵,其心泰然,歡喜踊躍。  時諸子等各白父言: (009_0737_b)‘父先所許玩好之具,  羊車、鹿車、牛車,願時賜與。’  “舍利弗!爾時長者各賜諸子等一大車,其車高廣,衆寶莊挍,周帀欄楯,四面懸鈴;又於其上張設幰蓋,亦以珍奇雜寶而嚴飾之,寶繩絞絡,垂諸華纓,重敷綩綖,安置丹枕。駕以白牛,膚色充潔,形體姝好,有大筋力,行步平正,其疾如風;又多僕從而侍衛之。  所以者何?是大長者財富無量,種種諸藏悉皆充溢,而作是念:  ‘我財物無極,不應以下劣小車與諸子等。  今此幼童,皆是吾子,  愛無偏黨。  我有如是七寶大車,其數無量,應當等心各各與之,不宜差別。所以者何?以我此物,周給一國猶尚不匱,何況諸子!’  是時諸子各乘大車,得未曾有,非本所望。  “舍利弗,於汝意云何?是長者等與諸子珍寶大車,寧有虛妄不?” 
The man, seeing that his children have safely and happily escaped, and knowing that they are free from danger, goes and sits down in the open air on the square of the village, his heart filled with joy and delight, released from trouble and hindrance, quite at ease.  The boys go up to the place where their father is sitting, and say: 'Father, give us those toys to play with,   those bullock-carts, goat-carts, and deer-carts.'  Then, Sâriputra, the man gives to his sons, who run swift as the wind, bullock-carts only, made of seven precious substances, provided with benches, hung with a multitude of small bells, lofty, adorned with rare and wonderful jewels, embellished with jewel wreaths, decorated with garlands of flowers, carpeted with cotton mattresses and woollen coverlets, covered with white cloth and silk, having on both sides rosy cushions, yoked with white, very fair and fleet bullocks, led by a multitude of men.  To each of his children he gives several bullockcarts of one appearance and one kind, provided with flags, and swift as the wind.  That man does so, Sâriputra, because being rich, wealthy, and in possession of many treasures and granaries,  he rightly thinks: Why should I give these boys inferior carts,  all these boys being my own children, dear and precious?  I have got such great vehicles,  and ought to treat all the boys equally and without partiality.  As I own many treasures and granaries,  I could give such great vehicles to all beings, how much more then to my own children.  Meanwhile the boys are mounting the vehicles with feelings of astonishment and wonder.  Now, Sâriputra, what is thy opinion? Has that man made himself guilty of a falsehood by first holding out to his children the prospect of three vehicles and afterwards giving to each of them the greatest vehicles only, the most magnificent vehicles? 
śāriputra āha - na hyetad bhagavan, na hyetat sugata |  anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ |  tat kasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti |  yady api tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇām ekaratham api na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet |  tat kasya hetoḥ? tathā hi bhagavaṃstena puruṣeṇa pūrvam eva evamanuvicintitam - upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti |  anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet |  kaḥ punar vādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatām eva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni |  nāsti bhagavaṃs tasya puruṣasya mṛṣāvādaḥ || 
舍利弗言: “不也,世尊!  是長者但令諸子得免火難,全其軀命,非爲虛妄。  何以故?若全身命,便爲已得玩好之具,況復方便於彼火宅而拔濟之!  世尊,若是長者,乃(009_0737_c)至不與最小一車,猶不虛妄。  何以故?是長者先作是意:‘我以方便令子得出。  ’以是因緣,無虛妄也。  何況長者自知財富無量,欲饒益諸子,等與大車。” 
Sâriputra answered: By no means, Lord; by no means, Sugata.  That is not sufficient, O Lord, to qualify the man as a speaker of falsehood, since it only was a skilful device to persuade his children to go out of the burning house and save their lives.  Nay, besides recovering their very body, O Lord, they have received all those toys.  If that man, O Lord, had given no single cart, even then he would not have been a speaker of falsehood,  for he had previously been meditating on saving the little boys from a great mass of pain by some able device.   Even in this case, O Lord, the man would not have been guilty of falsehood,  and far less now that he, considering his having plenty of treasures and prompted by no other motive but the love of his children, gives to all, to coax them, vehicles of one kind, and those the greatest vehicles.  That man, Lord, is not guilty of falsehood. 
evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat  - sādhu sādhu śāriputra |  evametacchāriputra, evametad yathā vadasi |  evam eva śāriputra tathāgato ’rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ |  tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko ’parikhinnamānaso hitaiṣī anukampakaḥ |  sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ (54,1) samyaksaṃbodhau samādāpanahetoḥ |  sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃst apy amānān parit apy amānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṃ ca kāmahetunidānaṃ ca anekāvidhāni duḥkhāni pratyanubhavanti |  dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣv anekavidhāni duḥkhāni pratyanubhaviṣyanti |  devamanuṣyadāridryamaniṣṭasaṃyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti |  tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante |  tatraiva ca ādīptāgārasadṛśe traidhātuke ’bhir amanti, tena tenaiva vidhāvanti |  tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñāmutpādayanti || 
佛告舍利弗:  “善哉,善哉!如汝所言。舍利弗!    如來亦復如是,則爲一切世閒之父。於諸怖畏、衰惱、憂患、無明闇蔽,永盡無餘,  而悉成就無量知見、力、無所畏,有大神力及智慧力,具足方便、智慧波羅蜜,大慈大悲,常無懈惓,恒求善事,利益一切,  而生三界朽故火宅,爲度衆生生老病死、憂悲、苦惱、愚癡、闇蔽、三毒之火,教化令得阿耨多羅三藐三菩提。  見諸衆生爲生老病死、憂悲苦惱之所燒煮,亦以五欲財利故,受種種苦;  又以貪著追求故,現受衆苦,後受地獄、畜生、餓鬼之苦;  若生天上,及在人閒,貧窮困苦、愛別離苦、怨憎會苦、  如是等種種諸苦。衆生沒在其中,歡喜遊戲,不覺不知、不驚不怖,亦不生厭,不求解脫。  於此三界火宅東西馳走,  雖遭大苦,不以爲患。 
The venerable Sâriputra having thus spoken, the Lord said to him:  Very well, very well, Sâriputra, quite so;  it is even as thou sayest. So, too, Sâriputra,  the Tathâgata, &c., is free from all dangers, wholly exempt from all misfortune, despondency, calamity, pain, grief, the thick enveloping dark mists of ignorance.  He, the Tathâgata, endowed with Buddha-knowledge, forces, absence of hesitation, uncommon properties, and mighty by magical power, is the father of the world, who has reached the highest perfection in the knowledge of skilful means, who is most merciful, long-suffering, benevolent, compassionate.  He appears in this triple world, which is like a house the roof and shelter whereof are decayed, (a house) burning by a mass of misery, in order to deliver from affection, hatred, and delusion the beings subject to birth, old age, disease, death, grief, wailing, pain, melancholy, despondency, the dark enveloping mists of ignorance, in order to rouse them to supreme and perfect enlightenment.  Once born, he sees how the creatures are burnt, tormented, vexed, distressed by birth, old age, disease, death, grief, wailing, pain, melancholy, despondency; how for the sake of enjoyments, and prompted by sensual desires, they severally suffer various pains.   In consequence both of what in this world they are seeking and what they have acquired, they will in a future state suffer various pains, in hell, in the brute creation, in the realm of Yama;  suffer such pains as poverty in the world of gods or men, union with hateful persons or things, and separation from the beloved ones.  And whilst incessantly whirling in that mass of evils they are sporting, playing, diverting themselves; they do not fear, nor dread, nor are they seized with terror; they do not know, nor mind; they are not startled, do not try to escape,  but are enjoying themselves in that triple world which is like unto a burning house, and run hither and thither.   Though overwhelmed by that mass of evil, they do not conceive the idea that they must beware of it. 
tatra śāriputra tathāgata evaṃ paśyati - ahaṃ khalv eṣāṃ sattvānāṃ pitā |  mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṃ sattvānām aprameyamacintyaṃ buddhajñānasukhaṃ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti || 
“舍利弗!佛見此已,便作是念:  ‘我爲衆(009_0738_a)生之父,應拔其苦難,與無量無邊佛智慧樂,令其遊戲。’ 
Under such circumstances, Sâriputra, the Tathâgata reflects thus: Verily, I am the father of these beings;  I must save them from this mass of evil, and bestow on them the immense, inconceivable bliss of Buddha-knowledge, wherewith they shall sport, play, and divert themselves, wherein they shall find their rest. 
tatra śāriputra tathāgata evaṃ paśyati - sacedahaṃ jñānabalo ’smīti kṛtvā ṛddhibalo ’smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam, naite sattvā ebhir dharbhair niryāyeyuḥ |  tat kasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām |  aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ |  dahyante pacyante tapyante paritapyante |  anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt katham ete buddhajñānaṃ paribhotsyante? 
舍利弗!如來復作是念: ‘若我但以神力及智慧力,捨於方便,爲諸衆生讚如來知見、力無所畏者,衆生不能以是得度。  所以者何?是諸衆生,未免生老病死、憂悲苦惱,  而爲三界火宅所燒;何由能解佛之智慧?’ 
Then, Sâriputra, the Tathâgata reflects thus: If, in the conviction of my possessing the power of knowledge and magical faculties, I manifest to these beings the knowledue, forces, and absence of hesitation of the Tathâgata, without availing myself of some device, these beings will not escape.  For they are attached to the pleasures of the five senses, to worldly pleasures;  they will not be freed from birth, old age, disease, death, grief, wailing, pain, melancholy, despondency,  by which they are burnt, tormented, vexed, distressed.  Unless they are forced to leave the triple world which is like a house the shelter and roof whereof is in a blaze, how are they to get acquainted with Buddha-knowledge? 
tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṃstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṃ paścād udārāṇi mahāyānāni dadyāt, evam eva śāriputra tathāgato ’pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānam iti |  tribhiś ca yānaiḥ sattvāṃllobhayati, evaṃ caiṣāṃ vadati - mā bhavanto ’sminn ādīptāgārasadṛśe traidhātuke ’bhir amadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu |  atra hi yūyaṃ traidhātuke ’bhir atāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha |  nirdhāvadhvamasmāt traidhātukāt |  trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānam iti |  ahaṃ vo ’tra sthāne pratibhūḥ |  ahaṃ vo dāsyāmyetāni trīṇi yānāni |  abhiyujyadhve traidhātukānni ’saraṇahetoḥ |  evaṃ caitāṃllobhayāmi - etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca |  akṛpaṇametair bhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha |  indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiś ca mahatīṃ ratiṃ pratyanubhaviṣyatha |  mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha || 
“舍利弗!如彼長者,雖復身手有力而不用之,但以慇懃方便勉濟諸子火宅之難,然後各與珍寶大車。如來亦復如是,雖有力、無所畏而不用之,但以智慧方便,於三界火宅拔濟衆生,爲說三乘——聲聞、辟支佛、佛乘,  而作是言: ‘汝等莫得樂住三界火宅,勿貪麤弊色聲香味觸也。  若貪著生愛,則爲所燒。  汝速出三界,  當得三乘——聲聞、辟支佛、佛乘。  我今爲汝保任此事,終不虛也。  汝等但當勤修精進。’如來以是方便誘進衆生,  復作是言: ‘汝等當知此三乘法,皆是聖所稱歎,自在無繫,無所依求。乘是三乘,以無漏根、力、覺、道、禪定、解脫、三昧等  而自娛樂,便得無量安隱快樂。’ 
Now, Sâriputra, even as that man with powerful arms, without using the strength of his arms, attracts his children out of the burning house by an able device, and afterwards gives them magnificent, great carts, so, Sâriputra, the Tathâgata, the Arhat, &c., possessed of knowledge and freedom from all hesitation, without using them, in order to attract the creatures out of the triple world which is like a burning house with decayed roof and shelter, shows, by his knowledge of able devices, three vehicles, viz. the vehicle of the disciples, the vehicle of the Pratyekabuddhas, and the vehicle of the Bodhisattvas.  By means of these three vehicles he attracts the creatures and speaks to them thus: Do not delight in this triple world, which is like a burning house, in these miserable forms, sounds, odours, flavours, and contacts.  For in delighting in this triple world ye are burnt, heated, inflamed with the thirst inseparable from the pleasures of the five senses.  Fly from this triple world;  betake yourselves to the three vehicles: the vehicle of the disciples, the vehicle of the Pratyekabuddhas, the vehicle of the Bodhisattvas.  I give you my pledge for it,  that I shall give you these three vehicles;  make an effort to run out of this triple world.  And to attract them I say: These vehicles are grand, praised by the Aryas, and provided with most pleasant things;  with such you are to sport, play, and divert yourselves in a noble manner.  Ye will feel the great delight of the faculties, powers, constituents of Bodhi, meditations, the (eight) degrees of emancipation, self-concentration, and the results of self-concentration,  and ye will become greatly happy and cheerful. 
(55,1) tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti |  abhiśraddadhitvā ca tathāgataśāsane ’bhiyujyante udyogam āpadyante |  tatra kecit sattvā paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane ’bhiyujyante |  te ucyante śrāvakayānam ākāṅkṣamāṇāḥ traidhātukān nirdhāvanti |  tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā mṛgaratham ākāṅkṣamāṇā nirdhāvitāḥ |  anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane ’bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti |  tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ |  apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānamanācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane ’bhiyujyante |  te ucyante mahāyānam ākāṅkṣamāṇās traidhātukān nirdhāvanti |  tena kāraṇenocyante bodhisattvā mahāsattvā iti |  tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ |  tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃs tasmād ādīptādagārān nirdhāvitān dṛṣṭvā kṣemasv astibhyāṃ parimuktānabhayaprāptān iti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇām ekam eva yānamudāramanuprayacchet, evam eva śāriputra tathāgato ’pyarhan samyaksaṃbuddho yadā paśyati - anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ |  nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ |  tānetān śāriputra tasmin samaye tathāgato ’rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati |  na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati |  sarvāṃś ca tān sattvāṃs tathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati |  ye cāpi te śāriputra sattvās traidhātukāt parimuktā bhavanti, teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni |  tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānāny upadarśayitvā teṣāṃ kumārakāṇām ekam eva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇam eva udārayānam eva sarveṣām agrayānam eva dattaṃ bhavet |  evam eva śāriputra tathāgato ’pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati |  tat kasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ (56,1) dharmamupadarśayitum |  anenāpi śāriputra paryāyeṇaivaṃ veditavyam, yathā upāyakauśalyajñānābhinirhārais tathāgata ekam eva mahāyānaṃ deśayati || 
(009_0738_b)“舍利弗!若有衆生,內有智性,從佛世尊聞法信受,  慇懃精進,  欲速出三界,自求涅槃,  是名聲聞乘,  如彼諸子爲求羊車出於火宅;  若有衆生,從佛世尊聞法信受,慇懃精進,求自然慧,樂獨善寂,深知諸法因緣,是名辟支佛乘,  如彼諸子爲求鹿車出於火宅;  若有衆生,從佛世尊聞法信受,勤修精進,求一切智、佛智、自然智、無師智、如來知見、力、無所畏,愍念、安樂無量衆生,利益天人,度脫一切,  是名大乘,菩薩求此乘故,名爲摩訶薩,  如彼諸子爲求牛車、出於火宅。  “舍利弗!如彼長者,見諸子等,安隱得出火宅,到無畏處,自惟財富無量,等以大車而賜諸子。如來亦復如是,爲一切衆生之父,若見無量億千衆生,以佛教門出三界苦,怖畏險道,  得涅槃樂。  “如來爾時便作是念: ‘我有無量無邊智慧、力、無畏等諸佛法藏,是諸衆生皆是我子,等與大乘,  不令有人獨得滅度,  皆以如來滅度而滅度之。  ’是諸衆生脫三界者,悉與諸佛禪定、解脫(009_0738_c)等娛樂之具,皆是一相、一種,聖所稱歎,能生淨妙第一之樂。  “舍利弗!如彼長者,初以三車誘引諸子,然後但與大車,寶物莊嚴,安隱第一;然彼長者無虛妄之咎。  如來亦復如是,無有虛妄,初說三乘引導衆生,然後但以大乘而度脫之。  何以故?如來有無量智慧、力、無所畏諸法之藏,能與一切衆生大乘之法,但不盡能受。  “舍利弗!以是因緣,當知諸佛方便力故,於一佛乘分別說三。” 
Now, Sâriputra, the beings who have become wise have faith in the Tathâgata, the father of the world,  and consequently apply themselves to his commandments.   Amongst them there are some who, wishing to follow the dictate of an authoritative voice, apply themselves to the commandment of the Tathâgata to acquire the knowledge of the four great truths, for the sake of their own complete Nirvâna.   These one may say to be those who, coveting the vehicle of the disciples, fly from the triple world,  just as some of the boys will fly from that burning house, prompted by a desire of getting a cart yoked with deer.  Other beings desirous of the science without a master, of self-restraint and tranquillity, apply themselves to the commandment of the Tatha'gata to learn to understand causes and effects, for the sake of their own complete Nirvâna. These one may say to be those who, coveting the vehicle of the Pratyekabuddhas, fly from the triple world,   just as some of the boys fly from the burning house, prompted by the desire of getting a cart yoked with goats.  Others again desirous of the knowledge of the all-knowing, the knowledge of Buddha, the knowledge of the self-born one, the science without a master, apply themselves to the commandment of the Tathâgata to learn to understand the knowledge, powers, and freedom from hesitation of the Tathâgata, for the sake of the common weal and happiness, out of compassion to the world, for the benefit, weal, and happiness of the world at large, both gods and men, for the sake of the complete Nirvâna of all beings.  These one may say to be those who, coveting the great vehicle, fly from the triple world.  Therefore they are called Bodhisattvas Mahâsattvas.  They may be likened to those among the boys who have fled from the burning house prompted by the desire of getting a cart yoked with bullocks.  In the same manner, Sâriputra, as that man, on seeing his children escaped from the burning house and knowing them safely and happily rescued and out of danger, in the consciousness of his great wealth, gives the boys one single grand cart; so, too, Sâriputra, the Tathigata, the Arhat, &c., on seeing many kotis of beings recovered from the triple world, released from sorrow, fear, terror, and calamity, having escaped owing to the command of the Tathâgata, delivered from all fears, calamities, and difficulties,   and having reached the bliss of Nirvâna,  so, too, Sâriputra, the Tathâgata, the Arhat, &c., considering that he possesses great wealth of knowledge, power, and absence of hesitation, and that all beings are his children, leads them by no other vehicle but the Buddha-vehicle to full development.  But he does not teach a particular Nirvâna for each being;  he causes all beings to reach complete Nirvâna by means of the complete Nirvâna of the Tathāgata.  And those beings, Sâriputra, who are delivered from the triple world, to them the Tathâgata gives as toys to amuse themselves with the lofty pleasures of the Aryas, the pleasures of meditation, emancipation, self-concentration, and its results; (toys) all of the same kind.  Even as that man, Sâriputra, cannot be said to have told a falsehood for having held out to those boys the prospect of three vehicles and given to all of them but one great vehicle, a magnificent vehicle made of seven precious substances, decorated with all sorts of ornaments, a vehicle of one kind, the most egregious of all,  so, too, Sâriputra, the Tathâgata, the Arhat, &c., tells no falsehood when by an able device he first holds forth three vehicles and afterwards leads all to complete Nirvâna by the one great vehicle.   For the Tathâgata, Sâriputra, who is rich in treasures and storehouses of abundant knowledge, powers, and absence of hesitation, is able to teach all beings the law which is connected with the knowledge of the all-knowing.  In this way, Sâriputra, one has to understand how the Tatha'gata by an able device and direction shows but one vehicle, the great vehicle. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
佛欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
yathā hi puruṣasya bhaved agāraṃ jīrṇaṃ mahantaṃ ca sudurbalaṃ ca |
viśīrṇa prāsādu tathā bhaveta stambhāś ca mūleṣu bhaveyu pūtikāḥ || 3.39 || 
譬如長者 有一大宅 其宅久故 而復頓弊 
39. A man has an old house, large, but very infirm; its terraces are decaying and the columns rotten at their bases. 
gavākṣaharmyā galitaikadeśā viśīrṇa kuḍayaṃ kaṭalepanaṃ ca |
jīrṇu pravṛddhoddhṛtavedikaṃ ca tṛṇacchadaṃ sarvata opatantam || 3.40 || 
堂舍高危 柱根摧朽 梁棟傾斜 基陛隤毀 牆壁圮坼 泥塗褫落 覆苫亂墜 椽梠差脫 
40. The windows and balconies are partly ruined, the wall as well as its coverings and plaster decaying; the coping shows rents from age; the thatch is everywhere pierced with holes. 
śatāna pañcāna anūnakānāṃ āvāsu so tatra bhaveta prāṇinām |
bahūni cā niṣkuṭasaṃkaṭāni uccārapūrṇāni jugupsitāni || 3.41 || 
周障屈曲 雜穢充遍 有五百人 止住其中 
41. It is inhabited by no less than five hundred beings; containing many cells and closets filled with excrements and disgusting. 
gopānasī vigalita tatra sarvā kuḍayāś ca bhittīś ca tathaiva srastāḥ |
gṛdhrāṇa koṭyo nivasanti tatra pārāvatolūka tathānyapakṣiṇaḥ || 3.42 || 
鴟梟雕鷲 烏鵲鳩鴿 蚖蛇蝮蝎 蜈蚣蚰蜒 
42. Its roof-rafters are wholly ruined; the walls and partitions crumbling away; kotis of vultures nestle in it, as well as doves, owls, and other birds. 
āśīviṣā dāruṇa tatra santi deśapradeśeṣu mahāviṣogrāḥ |
vicitrikā vṛścikamūṣikāś ca etāna āvāsu suduṣṭaprāṇinām || 3.43 || 
守宮百足 狖狸鼷鼠 諸惡蟲輩 交撗馳走 
43. There are in every corner dreadful snakes, most venomous and horrible; scorpions and mice of all sorts; it is the abode of very wicked creatures of every description. 
deśe ca deśe amanuṣya bhūyo uccāraprasrāvavināśitaṃ ca |
kṛmikīṭakhadyotakapūritaṃ ca śvabhiḥ śṛgālaiś ca nināditaṃ ca || 3.44 || 
屎尿臭處 不淨流溢 蜣蜋諸蟲 而集其上 
44. Further, one may meet in it here and there beings not belonging to the human race. It is defiled with excrement and urine, and teeming with worms, insects, and fire-flies; it resounds from the howling of dogs and jackals. 
bheruṇḍakā dāruṇā tatra santi manuṣyakuṇapāni ca bhakṣayantaḥ |
teṣāṃ ca niryāṇu pratīkṣamāṇāḥ śvānāḥ śṛgālāś ca vasantyaneke || 3.45 || 
狐狼野干 咀嚼踐蹹 䶩齧死屍 骨肉狼藉 
45. In it are horrible hyenas that are wont to devour human carcasses; many dogs and jackals greedily seeking the matter of corpses. 
(57,1) te durbalā nitya kṣudhābhibhūtā deśeṣu deśeṣu vikhādamānāḥ |
kalahaṃ karontāś ca ninādayanti subhair avaṃ tadgṛhamevarūpam || 3.46 || 
由是群狗 競來搏撮 飢羸慞惶 處處求食 (009_0739_a)鬪諍䶥掣 嘊喍㘁吠 其舍恐怖 變狀如是 
46. Those animals weak from perpetual hunger go about in several places to feed upon their prey, and quarrelling fill the spot with their cries. Such is that most horrible house. 
suraudracittā pi vasanti yakṣā manuṣyakuṇapāni vikaḍḍhamānāḥ |
deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāś ca vyālāḥ || 3.47 || 
處處皆有 魑魅魍魎 夜叉惡鬼 食噉人肉 
47. There are also very malign goblins, who violate human corpses; in several spots there are centipedes, huge snakes, and vipers. 
deśeṣu deśeṣu ca nikṣipanti te potakānyālayanāni kṛtvā |
nyastāni nyastāni ca tāni teṣāṃ te yakṣa bhūyo paribhakṣayanti || 3.48 || 
毒蟲之屬 諸惡禽獸 孚乳產生 各自藏護 
48. Those animals creep into all corners, where they make nests to deposit their brood, which is often devoured by the goblins. 
yadā ca te yakṣa bhavanti tṛptāḥ parasattva khāditva suraudracittāḥ |
parasattvamāṃsaiḥ paritṛptagātrāḥ kalahaṃ tadā tatra karonti tīvram || 3.49 || 
夜叉競來 爭取食之 食之旣飽 惡心轉熾 鬪諍之聲 甚可怖畏 
49. And when those cruel-minded goblins are satiated with feeding upon the flesh of other creatures, so that their bodies are big, then they commence sharply fighting on the spot. 
vidhvastaleneṣu vasanti tatra kumbhāṇḍakā dārūṇaraudracittāḥ |
vitastimātrās tatha hastamātrā dvihastamātrāścanucaṃkramanti || 3.50 || 
鳩槃荼鬼 蹲踞土埵 或時離地 一尺二尺 
50. In the wasted retreats are dreadful, malign urchins, some of them measuring one span, others one cubit or two cubits, all nimble in their movements. 
te cāpi śvānān parigṛhya pādair uttānakān kṛtva tathaiva bhūmau |
grīvāsu cotpīḍya vibhartsayanto vyābādhayantaś ca ramanti tatra || 3.51 || 
往返遊行 縱逸嬉戲 捉狗兩足 撲令失聲 以腳加頸 怖狗自樂 
51. They are in the habit of seizing dogs by the feet, throwing them upside down upon the floor, pinching their necks and using them ill. 
nānāś ca kṛṣṇāś ca tathaiva durbalā uccā mahantāś ca vasanti pretāḥ |
jighatsitā bhojana mārgamāṇā ārtasvaraṃ krandiṣu tatra tatra || 3.52 || 
復有諸鬼 其身長大 裸形黑瘦 常住其中 發大惡聲 叫呼求食 
52. There also live yelling ghosts naked, black, wan, tall, and high, who, hungry and in quest of food, are here and there emitting cries of distress. 
sūcīmukhā goṇamukhāś ca kecit manuṣyamātrās tatha śvānamātrāḥ |  (58,1) prakīrṇakeśāś ca karonti śabdamāhāratṛṣṇāparidahyamānāḥ || 3.53 || 
復有諸鬼 其咽如鍼 復有諸鬼 首如牛頭  或食人肉 或復噉狗 頭髮蓬亂 殘害凶險 飢渴所逼 叫喚馳走 
53. Some have a mouth like a needle, others have a face like a cow's;   they are of the size of men or dogs, go with entangled hair, and utter plaintive cries from want of food. 
caturdiśaṃ cātra vilokayanti gavākṣa-ullokanakehi nityam |
te yakṣa pretāś ca piśācakāś ca gṛdhrāś ca āhāra gaveṣamāṇāḥ || 3.54 || 
夜叉餓鬼 諸惡鳥獸 飢急四向 窺看窗牖 如是諸難 恐畏無量 
54. Those goblins, ghosts, imps, like vultures, are always looking out through the windows and loopholes, in all directions in search of food. 
etādṛśaṃ bhair avu tad gṛhaṃ bhavet mahantamuccaṃ ca sudurbalaṃ ca |
vijarjaraṃ durbalamitvaraṃ ca puruṣasya ekasya parigrahaṃ bhavet || 3.55 || 
是朽故宅 屬于一人 其人近出 未久之閒 
55. Such is that dreadful house, spacious and high, but very infirm, full of holes, frail and dreary. (Let us suppose that) it is the property of a certain man, 
sa ca bāhyataḥ syātpuruṣo gṛhasya niveśanaṃ tacca bhavetpradīptam |
sahasā samantena caturdiśaṃ ca jvālāsahasraiḥ paridīpyamānam || 3.56 || 
於後舍宅 欻然火起 四面一時 其炎俱熾 
56. And that while he is out of doors the house is reached by a conflagration, so that on a sudden it is wrapt in a blazing mass of fire on every side. 
vaṃśāś ca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhair avam |
pradīpta stambhāś ca tathaiva bhittayo yakṣāś ca pretāś ca mucanti nādam || 3.57 || 
棟梁椽柱 爆聲震裂 摧折墮落 牆壁崩倒 
57. The beams and rafters consumed by the fire, the columns and partitions in flame are crackling most dreadfully, whilst goblins and ghosts are yelling. 
jvālūṣitā gṛdhraśatāś ca bhūyaḥ kumbhāṇḍakāḥ ploṣṭamukhā bhramanti |
samantato vyālaśatāś ca tatra nadanti krośanti ca dahyamānāḥ || 3.58 || 
諸鬼神等 揚聲大叫 雕鷲諸鳥 鳩槃荼等 (009_0739_b)周章惶怖 不能自出 
58. Vultures are driven out by hundreds; urchins withdraw with parched faces; hundreds of mischievous beasts of prey I run, scorched, on every side, crying and shouting. 
piśācakās tatra bahū bhramanti saṃtāpitā agnina mandapuṇyāḥ |
dantehi pāṭitva ti anyamanyaṃ rudhireṇa siñcanti ca dahyamānāḥ || 3.59 || 
惡獸毒蟲 藏竄孔穴 毘舍闍鬼 亦住其中 薄福德故 爲火所逼 共相殘害 飮血噉肉 
59. Many poor devils move about, burnt by the fire; while burning they tear one another with the teeth, and bespatter each other with their blood. 
bherūṇḍakāḥ kālagatāś ca tatra khādanti sattvāś ca ti anyamanyam |
uccāra dahyatyamanojñagandhaḥ pravāyate loki caturdiśāsu || 3.60 || 
野干之屬 竝已前死 諸大惡獸 競來食噉 臭煙熢㶿 四面充塞 
60. Hyenas also perish there, in the act of eating one another. The excrements burn, and a loathsome stench spreads in all directions. 
(59,1) śatāpadīyo prapalāyamānāḥ kumbhāṇḍakās tāḥ paribhakṣayanti |
pradīptakeśāś ca bhramanti pretāḥ kṣudhāya dāhena ca dahyamānāḥ || 3.61 || 
蜈蚣蚰蜒 毒蛇之類 爲火所燒 爭走出穴 鳩槃荼鬼 隨取而食 又諸餓鬼 頭上火燃 飢渴熱惱 周章悶走 
61. The centipedes, trying to fly, are devoured by the urchins. The ghosts, with burning hair, hover about, equally vexed with hunger and heat. 
etādṛśaṃ bhair ava tanniveśanaṃ jvālāsahasrair hi viniścaradbhiḥ |
puruṣaś ca so tasya gṛhasya svāmī dvārasmi asthāsi vipaśyamānaḥ || 3.62 || 
甚可怖畏 毒害火災 衆難非一 是時宅主 在門外立 
62. In such a state is that awful house, where thousands of flames are breaking out on every side. But the man who is the master of the house looks on from without. 
śṛṇoti cāsau svake atra putrān krīḍāpanaiḥ krīḍanasaktabuddhīn |
ramanti te krīḍanakapramattā yathāpi bālā avijānamānāḥ || 3.63 || 
聞有人言 汝諸子等 先因遊戲 來入此宅 稚小無知 歡娛樂著 
63. And he hears his own children, whose minds are engaged in playing with their toys, in their fondness of which they amuse themselves, as fools do in their ignorance. 
śrutvā ca so tatra praviṣṭu kṣipraṃ pramocanārthāya tadātmajānām |
mā mahya bālā imi sarva dārakā dahyeyu naśyeyu ca kṣipram eva || 3.64 || 
長者聞已 驚入火宅 方宜救濟 令無燒害 
64. And as he hears them he quickly steps in to save his children, lest his ignorant children might perish in the flames. 
sa bhāṣate teṣamagāradoṣān duḥkhaṃ idaṃ bhoḥ kulaputra dāruṇam |
vividhāś ca sattveha ayaṃ ca agni mahantikā duḥkhaparaṃparā tu || 3.65 || 
告喩諸子 說衆患難 
65. He tells them the defect of the house, and says: This, young man of good family, is a miserable house, a dreadful one; the various creatures in it, and this fire to boot, form a series of evils. 
āśīviṣā yakṣa suraudracittāḥ kumbhāṇḍa pretā bahavo vasanti |
bheruṇḍakāḥ śvānaśṛgālasaṃghā gṛdhrāś ca āhāra gaveṣamāṇāḥ || 3.66 || 
惡鬼毒蟲 災火蔓莚 衆苦次第 相續不絕 毒蛇蚖蝮 及諸夜叉 鳩槃茶鬼 野干狐狗 雕鷲鴟梟 百足之屬 飢渴惱急 
66. In it are snakes, mischievous goblins, urchins, and ghosts in great number; hyenas, troops of dogs and jackals, as well as vultures, seeking their prey. 
etādṛśāsmin bahavo vasanti vināpi cāgneḥ paramaṃ subhair avam |
duḥkhaṃ idaṃ kevalamevarūpaṃ samantataścāgnirayaṃ pradīptaḥ || 3.67 || 
甚可怖畏 此苦難處 況復大火 
67. Such beings live in this house, which, apart from the fire, is extremely dreadful, and miserable enough; and now comes to it this fire blazing on all sides. 
te codyamānās tatha bālabuddhayaḥ kumārakāḥ krīḍanake pramattāḥ |  (60,1) na cintayante pitaraṃ bhaṇantaṃ na cāpi teṣāṃ manasīkaronti || 3.68 || 
諸子無知 雖聞父誨  猶故樂著 嬉戲不已 
68. The foolish boys, however, though admonished, do not mind their father's words,  deluded as they are by their toys; they do not even understand him. 
puruṣaś ca so tatra tadā vicintayet suduḥkhito ’smī iha putracintayā |
kiṃ mahya putrehi aputrakasya mā nāma dahyeyurihāgninā ime || 3.69 || 
是時長者 而作是念 諸子如此 益我愁惱 今此舍宅 無一可樂 而諸子等 (009_0739_c)耽湎嬉戲 不受我教 將爲火害 
69. Then the man thinks: I am now in anxiety on account of my children. What is the use of my having sons if I lose them? No, they shall not perish by this fire. 
upāyu so cintayi tasmi kāle lubdhā ime krīḍanakeṣu bālāḥ |
na cātra krīḍā ca ratī ca kācid bālāna ho yādṛśu mūḍhabhāvaḥ || 3.70 || 
卽便思惟 設諸方便 
70. Instantly a device occurred to his mind: These young (and ignorant) children are fond of toys, and have none just now to play with. Oh, they are so foolish! 
sa tānavocachṛṇuthā kumārakā nānāvidhā yānaka yā mamāsti |
mṛgair ajair goṇavaraiś ca yuktā uccā mahantā samalaṃkṛtā ca || 3.71 || 
告諸子等 我有種種 珍玩之具 妙寶好車 羊車鹿車 大牛之車 
71. He then says to them: Listen, my sons, I have carts of different sorts, yoked with deer, goats, and excellent bullocks, lofty, great, and completely furnished. 
tā bāhyato asya niveśanasya nirdhāvathā tehi karotha kāryam |
yuṣmākamarthe maya kāritāni niryātha taistuṣṭamanāḥ sametya || 3.72 || 
今在門外 汝等出來 吾爲汝等 造作此車 隨意所樂 可以遊戲 
72. They are outside the house; run out, do with them what you like; for your sake have I caused them to be made. Run out all together, and rejoice to have them. 
te yāna etādṛśakā niśāmya ārabdhavīryāstvaritā hi bhūtvā |
nirdhāvitāstatkṣaṇam eva sarve ākāśi tiṣṭhanti dukhena muktāḥ || 3.73 || 
諸子聞說 如此諸車 卽時奔競 馳走而出 到於空地 離諸苦難 
73. All the boys, on hearing of such carts, exert themselves, immediately rush out hastily, and reach, free from harm, the open air. 
puruṣaś ca so nirgata dṛṣṭva dārakān grāmasya madhye sthitu catvarasmin |
upaviśya siṃhāsani tānuvāca aho ahaṃ nirvṛtu adya mārṣāḥ || 3.74 || 
長者見子 得出火宅 住於四衢 坐師子座 而自慶言 我今快樂 此諸子等 生育甚難 
74. On seeing that the children have come out, the man betakes himself to the square in the centre of the village, and there from the throne he is sitting on he says: Good people, now I feel at ease. 
ye duḥkhalabdhā mama te tapasvinaḥ putrā priyā orasa viṃśa bālāḥ |
te dārūṇe durgagṛhe abhūvan bahūjantūpūrṇe ca subhair ave ca || 3.75 || 
愚小無知 而入險宅 多諸毒蟲 魑魅可畏 
75. These poor sons of mine, whom I have recovered with difficulty, my own dear twenty young children, were in a dreadful, wretched, horrible house, full of many animals. 
(61,1) ādīptake jvālasahasrapūrṇe ratā ca te krīḍaratīṣu āsan |
mayā ca te mocita adya sarve yenāhu nirvāṇu samāgato ’dya || 3.76 || 
大火猛炎 四面俱起 而此諸子 貪樂嬉戲 我已救之 令得脫難 是故諸人 我今快樂 
76. As it was burning and wrapt in thousands of flames, they were amusing themselves in it with playing, but now I have rescued them all. Therefore I now feel most happy. 
sukhasthitaṃ taṃ pitaraṃ viditvā upagamya te dāraka evamāhuḥ |
dadāhi nastāta yathābhibhāṣitaṃ trividhāni yānāni manoramāṇi || 3.77 || 
爾時諸子 知父安坐 皆詣父所 而白父言 願賜我等 三種寶車 
77. The children, seeing their father happy, approached him, and said: Dear father, give us, as you have promised', those nice vehicles of three kinds; 
sacettava satyaka tāta sarvaṃ yadbhāṣitaṃ tatra niveśane te |
trividhāni yānāni ha saṃpradāsye dadasva kālo ’yamihādya teṣām || 3.78 || 
如前所許 諸子出來 當以三車 隨汝所欲 今正是時 唯垂給與 
78. And make true all that you promised us in the house when saying, 'I will give you three sorts of vehicles.' Do give them; it is now the right time. 
puruṣaś ca so kośabalī bhaveta suvarṇarūpyāmaṇimuktakasya |
hiraṇya dāsāś ca analpakāḥ syurupasthape ekavidhā sa yānā || 3.79 || 
長者大富 庫藏衆多 金銀琉璃 車璖馬腦 以衆寶物 造諸大車 
79. Now the man (as we have supposed) had a mighty treasure of gold, silver, precious stones, and pearls; he possessed bullion, numerous slaves, domestics, and vehicles of various kinds; 
ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇijālanaddhāḥ |
chatradhvajebhiḥ samalaṃkṛtāś ca muktāmaṇījālikachāditāś ca || 3.80 || 
莊挍嚴飾 周帀欄楯 四面懸鈴 金繩交絡 
80. Carts made of precious substances, yoked with bullocks, most excellent, with benches and a row of tinkling bells, decorated with umbrellas and flags, and adorned with a network of gems and pearls. 
suvarṇapuṣpāṇa kṛtaiś ca dāmair deśeṣu deśeṣu pralambamānaiḥ |
bastrair udāraiḥ parisaṃvṛtāś ca pratyāstṛtā dūṣyavaraiś ca śuklaiḥ || 3.81 || 
眞珠羅網 張施其上 金華諸瓔 處處垂下 (009_0740_a)衆綵雜飾 周帀圍繞 
81. They are embellished with gold, and artificial wreaths hanging down here and there; covered all around with excellent cloth and fine white muslin. 
mṛdukān paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye ’pi te rathāḥ |
pratyāstṛtāḥ koṭisahasramūlyair varaiś ca kockair bakahaṃsalakṣaṇaiḥ || 3.82 || 
柔軟繒纊 以爲茵蓐 上妙細㲲 價直千億 鮮白淨潔 以覆其上 
82. Those carts are moreover furnished with choice mattresses of fine silk, serving for cushions, and covered with choice carpets showing the images of cranes and swans, and worth thousands of kotis. 
(62,1) śvetāḥ supuṣṭā balavanta goṇā mahāpramāṇā abhidarśanīyāḥ |
ye yojitā ratnaratheṣu teṣu parigṛhītāḥ puruṣair anekaiḥ || 3.83 || 
有大白牛 肥壯多力 形體姝好 以駕寶車 多諸儐從 而侍衛之 
83. The carts are yoked with white bullocks, well fed, strong, of great size, very fine, who are tended by numerous persons. 
etādṛśān so puruṣo dadāti putrāṇa sarvāṇa varān viśiṣṭān |
te cāpi tuṣṭāttamanāś ca tehi diśāś ca vidiśāś ca vrajanti krīḍakāḥ || 3.84 || 
以是妙車 等賜諸子 諸子是時 歡喜踊躍 乘是寶車 遊於四方 嬉戲快樂 自在無㝵 
84. Such excellent carts that man gives to all his sons, who, overjoyed and charmed, go and play with them in all directions. 
emeva haṃ śārisutā maharṣī sattvāna trāṇaṃ ca pitā ca bhomi |
putrāś ca te prāṇina sarvi mahyaṃ traidhātuke kāmavilagna bālāḥ || 3.85 || 
告舍利弗 我亦如是 衆聖中尊 世閒之父 一切衆生 皆是吾子 
85. In the same manner, Sâriputra, I, the great Seer, am the protector and father of all beings, and all creatures who, childlike, are captivated by the pleasures of the triple world, are my sons. 
traidhātukaṃ co yatha tanniveśanaṃ subhair avaṃ duḥkhaśatābhikīrṇam |
aśeṣataḥ prajvalitaṃ samantājjātījarāvyādhiśatair anekaiḥ || 3.86 || 
深著世樂 無有慧心 三界無安 猶如火宅 衆苦充滿 甚可怖畏 常有生老 病死憂患 如是等火 熾然不息 
86. This triple world is as dreadful as that house, overwhelmed with a number of evils, entirely inflamed on every side by a hundred different sorts of birth, old age, and disease. 
ahaṃ ca traidhātukamukta śānto ekāntasthāyī pavane vasāmi |
traidhātukaṃ co mamidaṃ parigraho ye hyatra dahyanti mamaiti putrāḥ || 3.87 || 
如來已離 三界火宅 寂然閑居 安處林野 今此三界 皆是我有 其中衆生 悉是吾子 
87. But I, who am detached from the triple world and serene, am living in absolute retirement in a wood. This triple world is my domain, and those who in it are suffering from burning heat are my sons. 
ahaṃ ca ādīnava tatra darśayī viditva trāṇaṃ aham eva caiṣām |
na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu vilagnabuddhayaḥ || 3.88 || 
而今此處 多諸患難 唯我一人 能爲救護 雖復教詔 而不信受 於諸欲染 貪著深故 
88. And I told its evils because I had resolved upon saving them, but they would not listen to me, because all of them were ignorant and their hearts attached to the pleasures of sense. 
upāyakauśalyamahaṃ prayojayī yānāni trīṇi pravadāmi caiṣām |
jñātvā ca traidhātuki nekadoṣān nirdhāvanārthāya vadāmyupāyam || 3.89 || 
以是方便 爲說三乘 令諸衆生 知三界苦 開示演說 出世閒道 
89. Then I employ an able device, and tell them of the three vehicles, so showing them the means of evading the numerous evils of the triple world which are known to me. 
māṃ caiva ye niśrita bhonti putrāḥ ṣaḍabhijña traividya mahānubhāvāḥ |  (63,1) pratyekabuddhāś ca bhavanti ye ’tra avivartikā ye ciha bodhisattvāḥ || 3.90 || 
是諸子等 若心決定 具足三明 及六神通  有得緣覺 不退菩薩 
90. And those of my sons who adhere to me, who are mighty in the six transcendent faculties (Abhigñas) and the triple science,   the Pratyekabuddhas, as well as the Bodhisattvas unable to slide back; 
samāna putrāṇa hu teṣa tatkṣaṇamimena dṛṣṭāntavareṇa paṇḍita |
vadāmi ekaṃ imu buddhayānaṃ parigṛhṇathā sarvi jinā bhaviṣyatha || 3.91 || 
汝舍利弗 我爲衆生 以此譬喩 (009_0740_b)說一佛乘 汝等若能 信受是語 一切皆當 得成佛道 
91. And those (others) who equally are my sons, to them I just now am showing, by means of this excellent allegory, the single Buddha-vehicle. Receive it; ye shall all become Ginas. 
taccā variṣṭhaṃ sumanoramaṃ ca viśiṣṭarūpaṃ ciha sarvaloke |
buddhāna jñānaṃ dvipadottamānām udārarūpaṃ tatha vandanīyam || 3.92 || 
是乘微妙 淸淨第一 
92. It is most excellent and sweet, the most exalted in the world, that knowledge of the Buddhas, the most high among men; it is something sublime and adorable. 
balāni dhyānāni tathā vimokṣāḥ samādhināṃ koṭiśatā ca nekā |
ayaṃ ratho īdṛśako variṣṭho ramanti yeno sada buddhaputrāḥ || 3.93 || 
於諸世閒 爲無有上 佛所悅可 
93. The powers, meditations, degrees of emancipation and self-concentration by many hundreds of kotis, that is the exalted vehicle in which the sons of Buddha take a never-ending delight. 
krīḍanta etena kṣapenti rātrayo divasāṃś ca pakṣānṛtavo ’tha māsān |
saṃvatsarānantarakalpam eva ca kṣapenti kalpāna sahasrakoṭyaḥ || 3.94 || 
一切衆生 所應稱讚 供養禮拜 無量億千 諸力解脫 禪定智慧 及佛餘法 得如是乘 令諸子等 日夜劫數 常得遊戲 
94. In playing with it they pass days and nights, fortnights, months, seasons, years, intermediate kalpas, nay, thousands of kotis of kalpas. 
ratnāmayaṃ yānamidaṃ variṣṭhaṃ gacchanti yeno iha bodhimaṇḍe |
vikrīḍamānā bahubodhisattvā ye co śṛṇonti sugatasya śrāvakāḥ || 3.95 || 
與諸菩薩 及聲聞衆 乘此寶乘 直至道場 
95. This is the lofty vehicle of jewels which sundry Bodhisattvas and the disciples listening to the Sugata employ to go and sport on the terrace of enlightenment. 
evaṃ prajānāhi tvamadya tiṣya nāstīha yānaṃ dvitiyaṃ kahiṃcit |
diśo daśā sarva gaveṣayitvā sthāpetvupāyaṃ puruṣottamānām || 3.96 || 
以是因緣 十方諦求 更無餘乘 除佛方便 
96. Know then, Tishya, that there is no second vehicle in this world anywhere to be found, in whatever direction thou shalt search, apart from the device (shown) by the most high among men. 
putrā mamā yūyamahaṃ pitā vo mayā ca niṣkāsita yūya duḥkhāt |
paridahyamānā bahukalpakoṭayastraidhātukāto bhayabhair avātaḥ || 3.97 || 
告舍利弗 汝諸人等 皆是吾子 我則是父 汝等累劫 衆苦所燒 
97. Ye are my children, I am your father, who has removed you from pain, from the triple world, from fear and danger, when you had been burning for many kotis of Æons. 
(64,1) evaṃ ca haṃ tatra vadāmi nirvṛtimanirvṛtā yūya tathaiva cādya |
saṃsāraduḥkhādiha yūya muktā bauddhaṃ tu yānaṃ va gaveṣitavyam || 3.98 || 
我皆濟拔 令出三界 我雖先說 汝等滅度 但盡生死 而實不滅 
98. And I am teaching blessed rest (Nirvâna), in. so far as, though you have not yet reached (final) rest, you are delivered from the trouble of the mundane whirl, provided you seek the vehicle of the Buddhas. 
ye bodhisattvāś ca ihāsti kecicchṛṇvanti sarve mama buddhanetrīm |
upāyakauśalyamidaṃ jinasya yeno vinetī bahubodhisattvān || 3.99 || 
今所應作 唯佛智慧 若有菩薩 於是衆中 能一心聽 諸佛實法 諸佛世尊 雖以方便 所化衆生 皆是菩薩 
99. Any Bodhisattvas here present obey my Buddha-rules. Such is the skilfulness of the Gina that he disciplines many Bodhisattvas. 
hīneṣu kāmeṣu jugupsiteṣu ratā yadā bhontimi atra sattvāḥ |
duḥkhaṃ tadā bhāṣati lokanāyako ananyathāvādirihāryasatyam || 3.100 || 
若人小智 深著愛欲 爲此等故 說於苦諦 衆生心喜 得未曾有 佛說苦諦眞實無異 
100. When the creatures in this world delight in low and contemptible pleasures, then the Chief of the world, who always speaks the truth, indicates pain as the (first) great truth. 
ye cāpi duḥkhasya ajānamānā mūlaṃ na paśyantiha bālabuddhayaḥ |
mārgaṃ hi teṣām anudarśayāmi samudāgamastṛṣṇa dukhasya saṃbhavaḥ || 3.101 || 
若有衆生 不知苦本 深著苦因 不能暫捨 爲是等故 方便說道 諸苦所因 貪欲爲本 
101. And to those who are ignorant and too simple-minded to discover the root of that pain I lay open the way: 'Awaking of full consciousness, strong desire is the origin of pain.' 
tṛṣṇānirodho ’tha sadā aniśritā nirodhasatyaṃ tṛtiyaṃ idaṃ me |
ananyathā yena ca mucyate naro mārgaṃ hi bhāvitva vimukta bhoti || 3.102 || 
(009_0740_c)若滅貪欲 無所依止 滅盡諸苦 名第三諦 爲滅諦故 修行於道 離諸苦縛 名得解脫 
102. Always try, unattached, to suppress desire. This is my third truth, that of suppression. It is an infallible means of deliverance; for by practising this method one shall become emancipated. 
kutaś ca te śārisutā vimuktā asantagrāhātu vimukta bhonti |
na ca tāva te sarvata mukta bhonti anirvṛtāṃstān vadatīha nāyakaḥ || 3.103 || 
是人於何 而得解脫 但離虛妄 名爲解脫 
103. And from what are they emancipated, Sâriputra? They are emancipated from chimeras. Yet they are not wholly freed; the Chief declares that they have not yet reached (final and complete) rest in this world. 
kikāraṇaṃ nāsya vadāmi mokṣamaprāpyimāmuttamamagrabodhim |
mamaiṣa chando ahu dharmarājā sukhāpanārthāyiha loki jātaḥ || 3.104 || 
其實未得 一切解脫 佛說是人 未實滅度 斯人未得 無上道故 我意不欲 令至滅度 我爲法王 於法自在 安隱衆生 故現於世 
104. Why is it that I do not pronounce one to be delivered before one's having reached the highest, supreme enlightenment? (Because) such is mywill; I am the ruler of the law, who is born in this world to lead to beatitude. 
iya śāriputrā mama dharmamudrā yā paścime kāli mayādya bhāṣitā |  (65,1) hitāya lokasya sadevakasya diśāsu vidiśāsu ca deśayasva || 3.105 || 
汝舍利弗 我此法印  爲欲利益 世閒故說 在所遊方 勿妄宣傳 
105. This, Sâriputra, is the closing word of my law which now at the last time I pronounce  for the weal of the world including the gods. Preach it in all quarters. 
yaś cāpi te bhāṣati kaści sattvo anumodayāmīti vadeta vācam |
mūrdhnena cedaṃ pratigṛhya sūtraṃ avivartikaṃ taṃ naru dhārayestvam || 3.106 || 
若有聞者 隨喜頂受 當知是人 阿鞞跋致 
106. And if some one speaks to you these words, 'I joyfully accept,' and with signs of utmost reverence receives this Sûtra, thou mayst consider that man to be unable to slide back. 
dṛṣṭāś ca teno purimās tathāgatāḥ satkāru teṣāṃ ca kṛto abhūṣi |
śrutaś ca dharmo ayamevarūpo ya eta sūtraṃ abhiśraddadheta || 3.107 || 
若有信受 此經法者 是人已曾 見過去佛 恭敬供養 亦聞是法 
107. To believe in this Sûtra one must have seen former Tathâgatas, paid honour to them, and heard a law similar to this. 
ahaṃ ca tvaṃ caiva bhaveta dṛṣṭo ayaṃ ca sarvo mama bhikṣusaṃghaḥ |
dṛṣṭāś ca sarve imi bodhisattvā ye śraddadhe bhāṣitameta mahyam || 3.108 || 
若人有能 信汝所說 則爲見我 亦見於汝 及比丘僧 幷諸菩薩 
108. To believe in my supreme word one must have seen me; thou and the assembly of monks have seen all these Bodhisattvas. 
sūtraṃ imaṃ bālajanapramohanam abhijñajñānāna mi etu bhāṣitam |
viṣayo hi naivāstiha śrāvakāṇāṃ pratyekabuddhāna gatirna cātra || 3.109 || 
斯法華經 爲深智說 淺識聞之 迷惑不解 一切聲聞 及辟支佛 於此經中 力所不及 
109. This Sûtra is apt to puzzle the ignorant, and I do not pronounce it before having penetrated to superior knowledge. Indeed, it is not within the range of the disciples, nor do the Pratyekabuddhas come to it. 
adhimuktisārastuva śāriputra kiṃ vā punar mahya ime ’nyaśrāvakāḥ |
ete ’pi śraddhāya mamaiva yānti pratyātmikaṃ jñānu na caiva vidyate || 3.110 || 
汝舍利弗 尚於此經 以信得入 況餘聲聞 其餘聲聞 信佛語故 隨順此經 非己智分 
110. But thou, Siriputra, hast good will, not to speak of my other disciples here. They will walk in my faith, though each cannot have his individual knowledge. 
mā caiva tvaṃ stambhiṣu mā ca māniṣu māyuktayogīna vadesi etat |
bālā hi kāmeṣu sadā pramattā ajānakā dharmu kṣipeyu bhāṣitam || 3.111 || 
又舍利弗 憍慢懈怠 計我見者 莫說此經 凡夫淺識 深著五欲 聞不能解 (009_0741_a)亦勿爲說 若人不信 毀謗此經 則斷一切 世間佛種 或復顰蹙 而懷疑惑 
111. But do not speak of this matter to haughty persons, nor to conceited ones, nor to Yogins who are not self-restrained; for the fools, always revelling in sensual pleasures, might in their blindness scorn the law manifested. 
upāyakauśalya kṣipitva mahyaṃ yā buddhanetrī sada loki saṃsthitā |
bhṛkuṭiṃ karitvāna kṣipitva yānaṃ vipāku tasyeha śṛṇohi tīvram || 3.112 || 
汝當聽說 此人罪報 若佛在世 若滅度後 其有誹謗 如斯經典 
112. Now hear the dire results when one scorns my skilfulness and the Buddha-rules for ever fixed in the world; when one, with sullen brow, scorns the vehicle. 
(66,1) kṣipitva sūtraṃ idam evarūpaṃ mayi tiṣṭhamāne parinirvṛte vā |
bhikṣūṣu vā teṣu khilāni kṛtvā teṣāṃ vipākaṃ mamihaṃ śṛṇohi || 3.113 || 
見有讀誦 書持經者 輕賤憎嫉 而懷結恨 此人罪報 汝今復聽 
113. Hear the destiny of those who have scorned such a Sûtra like this, whether during my lifetime or after my Nirvâna, or who have wronged the monks. 
cyutvā manuṣyeṣu avīci teṣāṃ pratiṣṭha bhotī paripūrṇakalpāt |
tataś ca bhūyo ’ntarakalpa nekāṃścyutāścyutāstatra patanti bālāḥ || 3.114 || 
其人命終 入阿鼻獄 具足一劫 劫盡更生 如是展轉 至無數劫 
114. After having disappeared from amongst men, they shall dwell in the lowest hell (Avîki) during a whole kalpa, and thereafter they shall fall lower and lower, the fools, passing through repeated births for many intermediate kalpas. 
yadā ca narakeṣu cyutā bhavanti tataś ca tiryakṣu vrajanti bhūyaḥ |
sudurbalāḥ śvānaśṛgālabhūtāḥ pareṣa krīḍāpanakā bhavanti || 3.115 || 
從地獄出 當墮畜生 若狗野干 其形 ((乞*頁)) 瘦 黧黮疥癩 人所觸嬈 又復爲人 之所惡賤 
115. And when they have vanished from amongst the inhabitants of hell, they shall further descend to the condition of brutes, be even as dogs and jackals, and become a sport to others. 
varṇena te kālaka tatra bhonti kalmāṣakā vrāṇika kaṇḍulāś ca |
nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim || 3.116 || 
116. Under such circumstances they shall grow blackish of colour, spotted, covered with sores, itchy; moreover, they shall be hairless and feeble, (all) those who have an aversion to my supreme enlightenment. 
jugupsitā prāṇiṣu nitya bhonti loṣṭaprahārābhihatā rudantaḥ |
daṇḍena saṃtrāsita tatra tatra kṣudhāpipāsāhata śuṣkagātrāḥ || 3.117 || 
常困飢渴 骨肉枯竭 生受楚毒 死被瓦石 斷佛種故 受斯罪報 
117. They are ever despised amongst animals; hit by clods or weapons they yell; everywhere they are threatened with sticks, and their bodies are emaciated from hunger and thirst. 
uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ |
āhāracintāmanucintayanto ye buddhanetrī kṣipi bālabuddhayaḥ || 3.118 || 
若作馲駝 或生驢中 身常負重 加諸杖捶 但念水草 餘無所知 謗斯經故 獲罪如是 
118. Sometimes they become camels or asses, carrying loads, and are beaten with whips and sticks; they are constantly occupied with thoughts of eating, the fools who have scorned the Buddharule. 
punaś ca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇaka kuṇṭhakāś ca |
utpīḍitā grāmakumārakehi loṣṭaprahārābhihatāś ca bālāḥ || 3.119 || 
有作野干 來入聚落 身體疥癩 又無一目 爲諸童子 之所打擲 受諸苦痛 或時致死 
119. At other times they become ugly jackals, half blind and crippled; the helpless creatures are vexed by the village boys, who throw clods and weapons at them. 
tataścyavitvāna ca bhūyu bālāḥ pañcāśatīnāṃ sama yojanānām |  (67,1) dīrghātmabhāvā hi bhavanti prāṇino jaḍāś ca mūḍhāḥ parivartamānāḥ || 3.120 || 
於此死已 更受蟒身 其形長大 五百由旬 
120. Again shooting off from that place, those fools become animals with bodies of five hundred yoganas,  whirling round, dull and lazy. 
apādakā bhonti ca kroḍasakkino vikhādyamānā bahuprāṇikoṭibhiḥ |
sudāruṇāṃ te anubhonti vedanāṃ kṣipitva sūtraṃ idam evarūpam || 3.121 || 
聾騃無足 宛轉腹行 爲諸小蟲 之所唼食 晝夜受苦 無有休息 謗斯經故 獲罪如是 
121. They have no feet, and creep on the belly; to be devoured by many kotis of animals is the dreadful punishment they have to suffer for having scorned a Sûtra like this. 
puruṣātmabhāvaṃ ca yada labhante te kuṇṭhakā laṅgaka bhonti tatra |
kubjātha kāṇā ca jaḍā jaghanyā aśraddadhantā ima sūtra mahyam || 3.122 || 
若得爲人 諸根闇鈍 (009_0741_b)矬陋攣躄 盲聾背傴 
122. And whenever they assume a human shape, they are born crippled, maimed, crooked, one-eyed, blind, dull, and low, they having no faith in my Sûtra. 
apratyanīyāś ca bhavanti loke pūtī mukhātteṣa pravāti gandhaḥ |
yakṣagraho ukrami teṣa kāye aśraddadhantānima buddhabodhim || 3.123 || 
有所言說 人不信受 口氣常臭 鬼魅所著 
123. Nobody keeps their side; a putrid smell is continually issuing from their mouths; an evil spirit has entered the body of those who do not believe in this supreme enlightenment. 
daridrakā peṣaṇakārakāś ca upasthāyakā nitya parasya durbalāḥ |
ābādha teṣāṃ bahukāś ca bhonti anāthabhūtā viharanti loke || 3.124 || 
貧窮下賤 爲人所使 多病痟瘦 無所依怙 
124. Needy, obliged to do menial labour, always in another's service, feeble, and subject to many diseases they go about in the world, unprotected. 
yasyaiva te tatra karonti sevanāmadātukāmo bhavatī sa teṣām |
dattaṃ pi co naśyati kṣipram eva phalaṃ hi pāpasya imevarūpam || 3.125 || 
雖親附人 人不在意 若有所得 尋復忘失 
125. The man whom they happen to serve is unwilling to give them much, and what he gives is soon lost. Such is the fruit of sinfulness. 
yaccāpi te tatra labhanti auṣadhaṃ suyuktarūpaṃ kuśalehi dattam |
tena_ api teṣāṃ ruja bhūyu vardhate so vyādhirantaṃ na kadāci gacchati || 3.126 || 
若修醫道 順方治病 更增他疾 或復致死 若自有病 無人救療 設服良藥 而復增劇 
126. Even the best-prepared medicaments, administered to them by able men, do, under those circumstances, but increase their illness, and the disease has no end. 
anyehi cauryāṇi kṛtāni bhonti ḍamarātha ḍimbāstatha vigrahāś ca |
dravyāpahārāś ca kṛtāstathānyair nipatanti tasyopari pāpakarmaṇaḥ || 3.127 || 
若他反逆 抄劫竊盜 如是等罪 橫羅其殃 
127. Some commit thefts, affrays, assaults, or acts of hostility, whereas others commit robberies of goods; (all this) befalls the sinner. 
na jātu so paśyati lokanāthaṃ narendrarājaṃ mahi śāsamānam |  (68,1) tasyākṣaṇeṣveva hi vāsu bhoti imāṃ kṣipitvā mama buddhanetrīm || 3.128 || 
如斯罪人 永不見佛 衆聖之王  說法教化 如斯罪人 常生難處 
128. Never does he behold the Lord of the world, the King of kings ruling the earth,  for he is doomed to live at a wrong time, he who scorns my Buddha-rule. 
na cāpi so dharma śṛṇoti bālo badhiraś ca so bhoti acetanaś ca |
kṣipitva bodhīmimamevarūpāmupaśānti tasyo na kadāci bhoti || 3.129 || 
狂聾心亂 永不聞法 
129. Nor does that foolish person listen to the law; he is deaf and senseless; he never finds rest, because he has scorned this enlightenment. 
sahasra nekā nayutāṃś ca bhūyaḥ kalpāna koṭyo yatha gaṅgavālikāḥ |
jaḍātmabhāvo vikalaś ca bhoti kṣipitva sūtraṃ imu pāpakaṃ phalam || 3.130 || 
於無數劫 如恒河沙 生輒聾瘂 諸根不具 
130. During many hundred thousand myriads of kotis of Æons equal to the sand of the Ganges he shall be dull and defective; that is the evil result from scorning this Sûtra. 
udyānabhūmī narako ’sya bhoti niveśanaṃ tasya apāyabhūmiḥ |
kharasūkarā kroṣṭuka bhūmisūcakāḥ pratiṣṭhitasyeha bhavanti nityam || 3.131 || 
常處地獄 如遊園觀 在餘惡道 如己舍宅 駝驢猪狗 是其行處 謗斯經故 獲罪如是 
131. Hell is his garden (or monastery), a place of misfortune his abode; he is continually living amongst asses, hogs, jackals, and dogs. 
manuṣyabhāvatvamupetya cāpi andhatva badhiratva jaḍatvameti |
parapreṣya so bhoti daridra nityaṃ tatkāli tasyābharaṇānimāni || 3.132 || 
若得爲人 聾盲瘖瘂 貧窮諸衰 以自莊嚴 
132. And when he has assumed a human shape he is to be blind, deaf, and stupid, the servant of another, and always poor. 
vastrāṇi co vyādhayu bhonti tasya vraṇāna koṭīnayutāś ca kāye |
vicarcikā kaṇḍu tathaiva pāmā kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ || 3.133 || 
水腫乾痟 疥癩癰疽 如是等病 以爲衣服 身常臭處 垢穢不淨 
133. Diseases, myriads of kotis of wounds on the body, scab, itch, scurf, leprosy, blotch, a foul smell are, in that condition, his covering and apparel. 
satkāyadṛṣṭiś ca ghanāsya bhoti udīryate krodhabalaṃ ca tasya |
saṃrāgu tasyātibhṛśaṃ ca bhoti tiryāṇa yonīṣu ca so sadā ramī || 3.134 || 
深著我見 增益瞋恚 婬欲熾盛 不擇禽獸 謗斯經故 獲罪如是 
134. His sight is dim to distinguish the real. His anger appears mighty in him, and his passion is most violent; he always delights in animal wombs. 
sacedahaṃ śārisutādya tasya paripūrṇakalpaṃ pravadeya doṣān |
yo hī mamā etu kṣipeta sūtraṃ paryantu doṣāṇa na śakya gantum || 3.135 || 
告舍利弗 謗斯經者 若說其罪 窮劫不盡 
135. Were I to go on, Sâriputra, for a whole Æon, enumerating the evils of him who shall scorn my Sûtra, I should not come to an end. 
(69,1) saṃpaśyamāno idam eva cārthaṃ tvāṃ saṃdiśāmī ahu śāriputra |
mā haiva tvaṃ bālajanasya agrato bhāṣiṣyase sūtramimevarūpam || 3.136 || 
以是因緣 我故語汝 無智人中 (009_0741_c)莫說此經 
136. And since I am fully aware of it, I command thee, Sâriputra, that thou shalt not expound a Sûtra like this before foolish people. 
ye tū iha vyakta bahuśrutāś ca smṛtimanta ye paṇḍita jñānavantaḥ |
ye prasthitā uttamamagrabodhiṃ tān śrāvayestvaṃ paramārtham etat || 3.137 || 
若有利根 智慧明了 多聞强識 求佛道者 如是之人 乃可爲說 
137. But those who are sensible, instructed, thoughtful, clever, and learned, who strive after the highest supreme enlightenment, to them expound its real meaning. 
dṛṣṭāś ca yehī bahubuddhakoṭyaḥ kuśalaṃ ca yai ropitamaprameyam |
adhyāśayāścā dṛḍha yeṣa co syāttān śrāvayestvaṃ paramārtham etat || 3.138 || 
若人曾見 億百千佛 殖諸善本 深心堅固 如是之人 乃可爲說 
138. Those who have seen many kotis of Buddhas, planted immeasurably many roots of goodness, and undertaken a strong vow, to them expound its real meaning. 
ye vīryavantaḥ sada maitracittā bhāventi maitrīmiha dīrgharātram |
utsṛṣṭakāyā tatha jīvite ca teṣām idaṃ sūtra bhaṇeḥ samakṣam || 3.139 || 
若人精進 常修慈心 不惜身命 乃可爲說 
139. Those who, full of energy and ever kindhearted, have a long time been developing the feeling of kindness, have given up body and life, in their presence thou mayst preach this Sûtra. 
anyonyasaṃkalpa sagauravāś ca teṣāṃ ca bālehi na saṃstavo ’sti |
ye cāpi tuṣṭā girikandareṣu tān śrāvayestvaṃ ida sūtra bhadrakam || 3.140 || 
若人恭敬 無有異心 離諸凡愚 獨處山澤 如是之人 乃可爲說 
140. Those who show mutual love and respect, keep no intercourse with ignorant people, and are content to live in mountain caverns, to them expound this hallowed Sûtra. 
kalyāṇamitrāṃś ca niṣevamāṇāḥ pāpāṃś ca mitrān parivarjayantaḥ |
yānīdṛśān paśyasi buddhaputrāṃsteṣām idaṃ sūtra prakāśayesi || 3.141 || 
又舍利弗 若見有人 捨惡知識 親近善友 如是之人 乃可爲說 
141. If thou see sons of Buddha who attach themselves to virtuous friends and avoid bad friends, then reveal to them this Sûtra. 
acchidraśīlā maṇiratnasādṛśā vaipulyasūtrāṇa parigrahe sthitāḥ |
paśyesi yānīdṛśa buddhaputrāṃsteṣāgrataḥ sūtramidaṃ vadesi || 3.142 || 
若見佛子 持戒淸潔 如淨明珠 求大乘經 如是之人 乃可爲說 
142. Those sons of Buddha who have not broken the moral vows, are pure like gems and jewels, and devoted to the study of the great Sûtras, before those thou mayst propound this Sûtra. 
akrodhanā ye sada ārjavāś ca kṛpāsamanvāgata sarvaprāṇiṣu |  (70,1) sagauravā ye sugatasya antike teṣāgrataḥ sūtramidaṃ vadesi || 3.143 || 
若人無瞋 質直柔軟 常愍一切  恭敬諸佛 如是之人 乃可爲說 
143. Those who are not irascible, ever sincere, full of compassion for all living beings,  and respectful towards the Sugata, before those thou mayst propound this Sûtra. 
yo dharmu bhāṣe pariṣāya madhye asaṅgaprāpto vadi yuktamānasaḥ |
dṛṣṭāntakoṭīnayutair anekais tasyeda sūtraṃ upadarśayesi || 3.144 || 
復有佛子 於大衆中 以淸淨心 種種因緣 譬喩言辭 說法無㝵 如是之人 乃可爲說 
144. To one who in the congregation, without any hesitation and distraction of mind, speaks to expound the law, with many myriads of kotis of illustrations, thou mayst manifest this Sûtra. 
mūrdhnāñjaliṃ yaś ca karoti baddhvā sarvajñabhāvaṃ parimārgamāṇaḥ |
daśo diśo yo ’pi ca caṃkrameta subhāṣitaṃ bhikṣu gaveṣamāṇaḥ || 3.145 || 
若有比丘 爲一切智 四方求法 合掌頂受 但樂受持 大乘經典 
145. And he who, desirous of acquiring all-knowingness, respectfully lifts his joined hands to his head, or who seeks in all directions to find some monk of sacred eloquence; 
vaipulyasūtrāṇi ca dhārayeta na cāsya rucyanti kadācidanye |
ekāṃ pi gāthāṃ na ca dhāraye ’nyatastaṃ śrāvayestvaṃ varasūtrametat || 3.146 || 
乃至不受 餘經一偈 如是之人 乃可爲說 
146. And he who keeps (in memory) the great Sutras, while he never shows any liking for other books, nor even knows a single stanza from another work; to all of them thou mayst expound this sublime Sûtra. 
tathāgatas yo yatha dhātu dhārayettathaiva yo mārgati koci taṃ naraḥ |
emeva yo mārgati sūtramīdṛśaṃ labhitva yo mūrdhani dhārayeta || 3.147 || 
如人至心 求佛舍利 如是求經 得已頂受 
147. He who seeks such an excellent Sûtra as this, and after obtaining it devoutly worships it, is like the man who wears a relic of the Tathâgata he has eagerly sought for. 
anyeṣu sūtreṣu na kāci cintā lokāyatair anyataraiś ca śāstraiḥ |
bālāna etādṛśa bhonti gocarāstāṃstvaṃ vivarjitva prakāśayeridam || 3.148 || 
其人不復 志求餘經 亦未曾念 外道典籍 如是之人 乃可爲說 
148. Never mind other Satras nor other books in which a profane philosophy is taught; such books are fit for the foolish; avoid them and preach this Sûtra. 
pūrṇaṃ pi kalpaṃ ahu śāriputra vadeyamākāra sahasrakoṭyaḥ |
ye prasthitā uttamamagrabodhiṃ teṣāgrataḥ sūtramidaṃ vadesi || 3.149 || 
(009_0742_a)告舍利弗 我說是相 求佛道者 窮劫不盡 如是等人 則能信解 汝當爲說 妙法華經 
149. During a full Æon, Sâriputra, I could speak of thousands of kotis of (connected) points, (but this suffices); thou mayst reveal this Sûtra to all who are striving after the highest supreme enlightenment. 
ity āryasaddharmapuṇḍarīke dharmaparyāye aupamyaparivarto nāma tṛtīyaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login