You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(229,1)20: tathāgataddharyabhisaṃskāraparivartaḥ | 
如來神力品第二十一 
CHAPTER XX
CONCEPTION OF THE TRANSCENDENT POWER OF THE TATHÂGATAS 
atha khalu yāni tāni sāhasralokadhātuparamāṇurajaḥsamāni bodhisattvakoṭīnayutaśatasahasrāṇi pṛthivīvivarebhyo niṣkrāntāni, tāni sarvāṇi bhagavato ’bhimukhamañjaliṃ pragṛhya bhagavantam etadūcuḥ - vayaṃ bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya sarvabuddhakṣetreṣu yāni yāni bhagavato buddhakṣetrāṇi, yatra yatra bhagavān parinirvṛto bhaviṣyati, tatra tatra saṃprakāśayiṣyāmaḥ |  arthino vayaṃ bhagavan anenaikavamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya saṃprakāśanāya vā likhanāya || 
爾時,千世界微塵等菩薩摩訶薩,從地踊出者,皆於佛前一心合掌,瞻仰尊顏,而白佛言: “世尊!我等於佛滅後,世尊分身所在國土滅度之處,當廣說此經。  所以者何?我等亦自欲得是眞淨大法,受持、讀誦、解說、書寫,而供養之。” 
Thereupon those hundred thousands of myriads of kotis of Bodhisattvas equal to the dust-atoms of a macrocosm, who had issued from the gaps of the earth, all stretched their joined hands towards the Lord, and said unto him: We, O Lord, will, after the complete extinction of the Tathâgata, promulgate this Dharmaparyâya everywhere (or on every occasion) in all Buddha-fields of the Lord, wherever (or whenever) the Lord shall be completely extinct [Hence follows that Nirvâna is repeatedly entered into by the Lord].   We are anxious to obtain this sublime Dharmaparyâya, O Lord, in order to keep, read, publish, and write it. 
atha khalu mañjuśrīpramukhāni bahūni bodhisattvakoṭīnayutaśatasahasrāṇi yāni asyāṃ sahāyāṃ lokadhātau vāstavyāni, bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣāgandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāḥ, bahavaś ca gaṅgānadīvālikopamā bodhisattvā mahāsattvā bhagavantam etadūcuḥ - vayam api bhagavan imaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmas tathāgatasya parinirvṛtasya addaṣṭenātmabhāvena, bhagavan antarīkṣe sthitā ghoṣaṃ saṃśrāvayiṣyāmaḥ, anavaropitakuśalamūlānāṃ ca sattvānāṃ kuśalamūlānyavaropayiṣyāmaḥ || 
Thereupon the hundred thousands of myriads of kotis of Bodhisattvas, headed by Mañgusrî; the monks, nuns, male and female lay devotees living in this world; the gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human, and the many Bodhisattvas Mahâsattvas equal to the sands of the river Ganges, said unto the Lord: We also, O Lord, will promulgate this Dharmaparyâya after the complete extinction of the Tathâgata. While standing with an invisible body in the sky, O Lord, we will send forth a voice, and plant the roots of goodness of such creatures as have not (yet) planted roots of goodness.  
atha khalu bhagavāṃs tasyāṃ velāyāṃ teṣāṃ paurvikāṇāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇināṃ mahāgaṇināṃ gaṇācāryāṇām ekaṃ pramukhaṃ viśiṣṭacāritraṃ nāma bodhisattvaṃ mahāsattvaṃ mahāgaṇinaṃ gaṇācāryamāmantrayām āsa - sādhu sādhu viśiṣṭacāritra |  evaṃ yuṣmābhiḥ karaṇīyamasya dharmaparyāyasyārthe |  yūyaṃ tathāgatena paripācitāḥ || 
Then the Lord addressed the Bodhisattva Mahasattva Visishtakâritra, followed by a troop, a great troop, the master of a troop, who was the very first of those afore-mentioned Bodhisattvas Mahâsattvas followed by a troop, a great troop, masters of a troop: Very well, Visishtakâritra, very well;   so you should do; it is for the sake of this Dharmaparyâya   that the Tathâgata has brought you to ripeness. 
atha khalu bhagavān śākyamunis tathāgataḥ sa ca bhagavān prabhūtaratnas tathāgato ’rhan samyaksaṃbuddhaḥ parinirvṛtaḥ stūpamadhye |  siṃhāsanopaviṣṭau dvāv api smitaṃ prāduṣkṛrutaḥ, mukhavivarāntarābhyāṃ ca jihvendriyaṃ nirṇāmayataḥ |  tābhyāṃ ca jihvendriyābhyāṃ yāvad brahmalokamanuprāpnutaḥ |  tābhyāṃ ca jihvendriyābhyāṃ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma |  tāsu ca raśmiṣvekaikasyā raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ |  suvarṇavarṇāḥ kāyair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṃhāsane niṣaṇṇāḥ |  te ca bodhisattvā digvidikṣu lokadhātuśatasahasreṣu visṛtāḥ, sarvāsu digvidikṣvantarīkṣe sthitā dharmaṃ deśayām āsuḥ |  yathaiva bhagavān śākyamunis tathāgato ’rhan samyaksaṃbuddho jihvendriyeṇa ṛddhiprātihāryaṃ karoti prabhūtaratnaś ca tathāgato ’rhan samyaksaṃbuddhaḥ tathaiva te sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye te ’nyalokadhātukoṭīnayutaśatasahasrebhyo ’bhyāgatā ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭā jihvendriyeṇa ṛddhiprātihāryaṃ kurvanti || 
爾時世尊,於文殊師利等無量百千萬億舊住娑婆世界菩薩摩訶薩,及諸比丘、比丘尼、優婆塞、優婆夷,天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人等,一切衆前,現大神力,出廣長舌  上至梵世,  一切(009_0786_b)毛孔放於無量無數色光,  皆悉遍照十方世界。衆寶樹下、師子座上諸佛,亦復如是,出廣長舌,放無量光。釋迦牟尼佛及寶樹下諸佛現神力時, 
Thereupon the Lord Sâkyamuni, the Tathâgata, &c., and the wholly extinct Lord Prabhûtaratna, the Tathâgata, &c., both seated on the throne in the centre of the Stûpa,   commenced smiling to one another, and from their opened mouths stretched out their tongues,   so that with their tongues they reached the Brahma-world,   and from those two tongues issued many hundred thousand myriads of kotis of rays.  From each of those rays issued many hundred thousand myriads of kotis of Bodhisattvas,   with gold-coloured bodies and possessed of the thirty-two characteristic signs of a great man, and seated on thrones consisting of the interior of lotuses.   Those Bodhisattvas spread in all directions in hundred thousands of worlds, and while on every side stationed in the sky preached the law.   Just as the Lord Sâkyamuni, the Tathâgata, &c., produced a miracle of magic by his tongue, so, too, Prabhûtaratna, the Tathâgata, &c., and the other Tathâgatas, &c., who, having flocked from hundred thousands of myriads of kolis of other worlds, were seated on thrones at the foot of jewel trees, by their tongues produced a miracle of magic. 
atha khalu bhagavān śākyamunis tathāgato ’rhan samyaksaṃbuddhaḥ te ca sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ tamṛddhayabhisaṃskāraṃ paripūrṇaṃ varśaśatasahasraṃ kṛtavantaḥ |  atha khalu varṣaśatasahasrasyātyayena te tathāgatā arhantaḥ samyaksaṃbuddhāstāni jihvendriyāṇi punar evopasaṃhṛtya ekasminneva kṣaṇalavamuhūrte samakālaṃ sarvair mahāsiṃhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṃghātaśabdaḥ (230,1) kṛtaḥ |  tena ca mahotkāsanaśabdena mahācchaṭāsaṃghātaśabdena yāvanti daśasu dikṣu buddhakṣetrakoṭīnayutaśatasahasrāṇi, tāni sarvāṇyākampitāny abhūvan, prakampitāni saṃprakampitāni calitāni pracalitāni saṃpracalitāni vedhitāni pravedhitāni saṃpravedhitāni |  teṣu ca sarveṣu buddhakṣetreṣu yāvantaḥ sarvasattvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te ’pi sarve buddhānubhāvena tatrasthā evamimāṃ sahāṃ lokadhātuṃ paśyanti sma |  tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭāni bhagavantaṃ ca śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭaṃ bhagavatā śākyamuninā tathāgatena sārdhaṃ niṣaṇṇāṃ tāś ca tisraḥ parṣadaḥ paśyanti sma |  dṛṣṭvā ca āścaryaprāptā adbhutaprāptā audbilyaprāptā abhūvan |  evaṃ ca antarīkṣād ghoṣamaśrauṣuḥ - eṣa mārṣā aprameyāṇyasaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātuḥ |  tasyāṃ śākyamunirnāma tathāgato ’rhan samyaksaṃbuddhāḥ |  sa etarhi saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bodhisattvānāṃ mahāsattvānāṃ saṃprakāśayati |  taṃ yūyamadhyāśayena anumodadhvam, taṃ ca bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ namaskurudhvam || 
滿百千歲,然後還攝舌相。一時謦欬、俱共彈指,是二音聲,  遍至十方諸佛世界,地皆六種震動。  其中衆生,天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人等,以佛神力故,皆見此娑婆世界,  無量無邊百千萬億衆寶樹下、師子座上諸佛;及見釋迦牟尼佛共多寶如來,在寶塔中、坐師子座;又見無量無邊百千萬億菩薩摩訶薩及諸四衆,恭敬圍繞釋迦牟尼佛。旣見是已,  皆大歡喜,得未曾有。  卽時諸天、於虛空中、高聲唱言: “過此無量無邊百千萬億阿僧祇世界,有國名娑婆,  是中有佛名釋迦牟尼,  今爲諸菩薩摩訶薩說大乘經,名妙法蓮華,教菩薩法,佛所護念。  汝等當深心隨喜,亦當禮拜供養釋迦牟尼佛。” 
The Lord Sâkyamuni, the Tathâgata, &c., and all those Tathâgatas, &c., produced that magical effect during fully a thousand years.   After the lapse of that millennium those Tathâgatas, &c., pulled back their tongue, and all simultaneously, at the same moment, the same instant, made a great noise as of expectoration and of snapping the fingers,   by which sounds all the hundred thousands of myriads of kotis of Buddha-fields in every direction of space were moved, removed, stirred, wholly stirred, tossed, tossed forward, tossed along,   and all beings in all those Buddha-fields, gods, Nâgas, goblins, Gandharvas, demons, Garudas, Kinnaras, great serpents, men, and beings not human beheld, by the power of the Buddha, from the place where they stood, this Saha-world.   They beheld the hundred thousands of myriads of kotis of Tathâgatas seated severally on their throne at the foot of a jewel tree, and the Lord Sâkyamuni, the Tathâgata, &c., and the Lord Prabhûtaratna, the Tathâgata, &c., wholly extinct, sitting on the throne in the centre of the Stûpa of magnificent precious substances, along with the Lord Sâkyamuni, the Tathâgata, &c.; they beheld, finally, those four classes of the audience.   At this sight they felt struck with wonder, amazement, and rapture.   And they heard a voice from the sky calling: Worthies, beyond a distance of an immense, incalculable number of hundred thousands of myriads of kotis of worlds there is the world named Saha;   there the Tathâgata called Sâkyamuni, the Arhat, &c.,   is just now revealing to the Bodhisattvas Mahasattvas the Dharmaparyâya of the Lotus of the True Law, a Sûtrânta of great extent, serving to instruct Bodhisattvas, and belonging in proper to all Buddhas.   Ye accept it joyfully with all your heart, and do homage to the Lord Sâkyamuni, the Tathâgata, &c., and the Lord Prabhûtaratna, the Tathâgata, &c. 
atha khalu te sarvasattvā imam evaṃrūpamantarīkṣānnirghoṣaṃ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāyeti vācaṃ bhāṣante sma añjaliṃ pragṛhya |  vividhāś ca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyo yeneyaṃ sahā lokadhātustena kṣipanti sma, nānavidhāni cābharaṇāni pindhāṇi hārārdhahāramaṇiratnāny api kṣipanti sma, bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya |  tāś ca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni kṣiptāni imāṃ sahāṃ lokadhātumāgacchanti sma |  taiś ca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīrāśibhir hārārdhahārair maṇiratnaiś ca asyāṃ sahāyāṃ lokadhātau sārdhaṃ tair anyarlokadhātukoṭīnayutaśatasahasrair ekībhūtair ye teṣu tathāgatāḥ saṃniṣaṇṇāḥ, teṣu sarveṣu vaihāyase ’ntarīkṣe samantānmahāpuṣpavitānaṃ parisaṃsthitamabhūt || 
彼諸衆生,聞虛空中聲已,合掌向娑婆世界作如是言: “南無釋迦牟尼佛!南(009_0786_c)無釋迦牟尼佛。”  以種種華、香、瓔珞、幡蓋,及諸嚴身之具、珍寶妙物,皆共遙散娑婆世界。  所散諸物,從十方來,譬如雲集,變成寶帳,遍覆此閒諸佛之上。 
On hearing such a voice from the sky all those beings exclaimed from the place where they stood, with joined hands: Homage to the Lord Sâkyamuni, the Tathâgata.   Then they threw towards the Saha-world various flowers, incense, fragrant wreaths, ointment, gold, cloth, umbrellas, flags, banners, and triumphal streamers, as well as ornaments, parures, necklaces, gems and jewels of all sorts, in order to worship the Lord Sâkyamuni, the Tathâgata, and this Dharmaparyâya of the Lotus of the True Law.  Those flowers, incense, &c., and those necklaces, &c., came down upon this Saha-world,  where they formed a great canopy of flowers hanging in the sky above the Tathâgatas there sitting, as well as those in the hundred thousands of myriads of kotis of other worlds. 
atha khalu bhagavāṃs tān viśiṣṭacāritrapramukhān bodhisattvān mahāsattvānām antrayām āsa - acintyaprabhāvāḥ kulaputrās tathāgatā arhantaḥ samyaksaṃbuddhāḥ |  bahūny apy ahaṃ kulaputrāḥ kalpakoṭīnayutaśatasahasrāṇi asya dharmaparyāyasya parīndanārthaṃ nānādharmapramukhair bahūnānuśaṃsān bhāṣeyam |  na cāhaṃ guṇānāṃ pāraṃ gaccheyamasya dharmaparyāyasya bhāṣamāṇaḥ |  saṃkṣepeṇa kulaputrāḥ sarvabuddhavṛṣabhitā sarvabuddharahasyaṃ sarvabuddhagambhīrasthānaṃ mayā asmin dharmaparyāye deśitam |  tasmāttarhi kulaputrā yuṣmābhis tathāgatasya parinirvṛtasya satkṛtya ayaṃ dharmaparyāyo dhārayitavyo deśayitavyo likhitavyo vācayitavyaḥ prakāśayitavyo bhāvayitavyaḥ pūjayitavyaḥ |  (231,1) yasmiṃś ca kulaputrāḥ pṛthivīpradeśe ayaṃ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta vā likhyeta vā cintyeta vā bhāṣyeta vā svādhyāyeta vā pustakagato vā tiṣṭhat ārāme vā vihāre vā gṛhe vā vane vā nagare vā vṛkṣamūle vā prāsāde vā layane vā guhāyāṃ vā, tasmin pṛthivīpradeśe tathāgatamudiśya caityaṃ kartavyam |  tat kasya hetoḥ? sarvatathāgatānāṃ hi sa pṛthivīpradeśo bodhimaṇḍo veditavyaḥ |  tasmiṃś ca pṛthivīpradeśe sarvatathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti veditavyam |  tasmiṃś ca pṛthivīpradeśe sarvatathāgatair dharmacakraṃ pravartitam, tasmiṃścapṛthivīpradeśe sarvatathāgatāḥ parinirvṛtā iti veditavyam || 
爾時,佛告上行等菩薩大衆: “諸佛神力如是,無量無邊、不可思議,  若我以是神力,於無量無邊百千萬億阿僧祇劫,爲囑累故,說此經功德,  猶不能盡。  以要言之,如來一切所有之法、如來一切自在神力、如來一切秘要之藏、如來一切甚深之事,皆於此經宣示顯說。  是故汝等於如來滅後,應一心受持、讀誦、解說、書寫、如說修行,所在國土,若有受持、讀誦、解說、書寫、如說修行,  若經卷所住之處,若於園中、若於林中、若於樹下、若於僧坊、若白衣舍、若在殿堂、若山谷曠野,是中,皆應起塔供養。  所以者何?當知是處、卽是道場,  諸佛於此得阿耨多羅三藐三菩提,諸佛於此轉于法輪,  諸佛於此而般涅槃。” 
Thereupon the Lord addressed the Bodhisattvas Mahasattvas headed by Visishtakâritra: Inconceivable, young men of good family, is the power of the Tathâgatas, &c.  In order to transmit this Dharmaparyâya, young men of good family, I might go on for hundred thousands of myriads of kotis of Æons explaining the manifold virtues of this Dharmaparyâya through the different principles of the law,   without reaching the end of those virtues.  In this Dharmaparyâya I have succinctly taught all Buddha-laws (or Buddha-qualities), all the superiority, all the mystery, all the profound conditions of the Buddhas.   Therefore, young men of good family, you should, after the complete extinction of the Tathâgata, with reverence keep, read, promulgate, cherish, worship it.  And wherever on earth, young men of good family, this Dharmaparyâya shall be made known, read, written, meditated, expounded, studied or collected into a volume, be it in a monastery or at home, in the wilderness or in a town, at the foot of a tree or in a palace, in a building or in a cavern, on that spot one should erect a shrine in dedication to the Tathâgata.  For such a spot must be regarded as a terrace of enlightenment;   such a spot must be regarded as one where all Tathâgatas &c. have arrived at supreme, perfect enlightenment;   on that spot have all Tathâgatas moved forward the wheel of the law; on that spot one may hold that all Tathâgatas have reached complete extinction. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
acintiyā lokahitāna dharmatā abhijñajñānasmi pratiṣṭhitānām |
ye ṛddhi darśenti anantacakṣuṣaḥ prāmodyahetoriha sarvadehinām || 20.1 || 
(009_0787_a)諸佛救世者 住於大神通 爲悅衆生故 現無量神力 
1. Inconceivable is the power to promote the weal of the world possessed by those who, firmly established in transcendent knowledge, by means of their unlimited sight display their magic faculty in order to gladden all living beings on earth. 
jihvendriyaṃ prāpiya brahmalokaṃ raśmīsahasrāṇi pramuñcamānāḥ |
āścaryabhūtā iha ṛddhidarśitāḥ te sarvi ye prasthita agrabodhau || 20.2 || 
舌相至梵天 身放無數光 爲求佛道者 現此希有事 
2. They extend their tongue over the whole world, darting thousands of beams to the astonishment of those to whom this effect of magic is displayed and who are making for supreme enlightenment. 
utkāsitaṃ cāpi karonti buddhā ekācchaṭā ye ca karonti śabdam |
te vijñapentī imu sarvalokaṃ daśo diśāyāṃ ima lokadhātum || 20.3 || 
諸佛謦欬聲 及彈指之聲 周聞十方國 地皆六種動 
3. The Buddhas made a noise of expectoration and of snapping the fingers, (and by it) called the attention of the whole world, of all parts of the world in the ten directions of space. 
etāni cānyāni ca prātihāryā guṇānnidarśenti hitānukampakāḥ |
kathaṃ nu te harṣita tasmi kāle dhāreyu sūtraṃ sugatasya nirvṛte || 20.4 || 
以佛滅度後 能持是經故 諸佛皆歡喜 現無量神力 
4. Those and other miraculous qualities they display in their benevolence and compassion (with the view) that the creatures, gladly excited at the time, may (also) keep the Sûtra after the complete extinction of the Sugata. 
bahū pi kalpāna sahasrakoṭyo vadeya varṇaṃ sugatātmajānām |
ye dhārayiṣyantima sūtramagraṃ parinirvṛte lokavināyakasmin || 20.5 || 
囑累是經故 讚美受持者 於無量劫中 猶故不能盡 
5. Even if I continued for thousands of kotis of Æons speaking the praise of those sons of Sugata who shall keep this eminent Sûtra after thc extinction of the Leader of the world, 
na teṣa paryanta bhaved guṇānāṃ ākāśadhātau hi yathā diśāsu |
acintiyā teṣā guṇā bhavanti ye sūtra dhārenti idaṃ śubhaṃ sadā || 20.6 || 
是人之功德 無邊無有窮 如十方虛空 不可得邊際 
6. I should not have terminated the enumeration of their qualities; inconceivable as the qualities of infinite space are the merits of those who constantly keep this holy Sûtra. 
dṛṣṭo ahaṃ sarva ime ca nāyakā ayaṃ ca yo nirvṛtu lokanāyakaḥ |  (232,1) ime ca sarve bahubodhisattvāḥ parṣāś ca catvāri anena dṛṣṭāḥ || 20.7 || 
 
7. They behold me as well as these chiefs, and the Leader of the world now extinct;   (they behold) all these numerous Bodhisattvas and the four classes. 
ahaṃ ca ārāgitu tenihādya ime ca ārāgita sarvi nāyakāḥ |
ayaṃ ca yo nirvṛtako jinendro ye cāpi anye daśasū diśāsu || 20.8 || 
能持是經者 則爲已見我 亦見多寶佛 及諸分身者 
8. Such a one now here propitiates me and all these leaders, as well as the extinct chief of Ginas and the others in every quarter. 
anāgatātīta tathā ca buddhāḥ tiṣṭhanti ye cāpi daśasu ddiśāsu |
te sarvi dṛṣṭāś ca supūjitāś ca bhaveyu yo dhārayi sūtrametat || 20.9 || 
又見我今日 教化諸菩薩 能持是經者 令我及分身 滅度多寶佛 一切皆歡喜 十方現在佛 幷過去未來 亦見亦供養 亦令得歡喜 
9. The future and past Buddhas stationed in the ten points of space will all be seen and worshipped by him who keeps this Sûtra. 
rahasyajñānaṃ puruṣottamānāṃ yaṃ bodhimaṇḍasmi vicintitāsīt |
anucintayetso pi tu kṣipram eva yo dhārayet sūtrimu bhūtadharmam || 20.10 || 
諸佛坐道場 所得秘要法 能持是經者 不久亦當得 
10. He who keeps this Sûtra, the veritable law, will fathom the mystery of the highest man; will soon comprehend what truth it was that was arrived at on the terrace of enlightenment. 
pratibhānu tasyāpi bhaved anantaṃ yathāpi vāyurna kahiṃci sajjati |
dharme ’pi cārthe ca nirukti jānati yo dhārayet sutramidaṃ viśiṣṭam || 20.11 || 
能持是經者 於諸法之義 名字及言辭 樂說無窮盡 如風於空中 一切無障礙 
11. The quickness of his apprehension will be unlimited; like the wind he will nowhere meet impediments; he knows the purport and interpretation of the law, he who keeps this exalted Sûtra. 
anusaṃdhisūtrāṇa sadā prajānati saṃdhāya yaṃ bhāṣitu nāyakehi |
parinirvṛtasyāpi vināyakasya sūtrāṇa so jānati bhutamartham || 20.12 || 
於如來滅後 知佛所說經 因緣及次第 隨義如實說 
12. He will, after some reflection, always find out the connection of the Sûtras spoken by the leaders; even after the complete extinction of the leader he will grasp the real meaning of the Sûtras. 
candropamaḥ sūryasamaḥ sa bhāti ālokapradyotakaraḥ sa bhoti |
vicarantu so medini tena tena samādapetī bahubodhisattvān || 20.13 || 
如日月光明 能除諸幽冥 斯人行世閒 能滅衆生闇 
13. He resembles the moon and the sun; he illuminates all around him, and while roaming the earth in different directions he rouses many Bodhisattvas. 
tasmāddhi ye paṇḍita bodhisattvāḥ śrutvānimānīddaśa ānuśaṃsān |
dhāreyu sūtraṃ mama nirvṛtasya na teṣa bodhāya bhaveta saṃśayaḥ || 20.14 || 
教無量菩薩 畢竟住一乘 是故有智者 聞此功德利 於我滅度後 應受持斯經 是人於佛道 決定無有疑 
14. The wise Bodhisattvas who, after hearing the enumeration of such advantages, shall keep this Sûtra after my complete extinction will doubtless reach enlightenment. 
iti śrīsaddharmapuṇḍarīke dharmaparyāye tathāgataddharyabhisaṃskāraparivarto nāma viṃśatitamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login