You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkāj jagad ujjahāra |
tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmy abhidharmakośam
|| 1.1 || 
一切種智滅諸冥 拔出眾生生死泥 頂禮大師如理教 對法俱舍我當說 
諸一切種諸冥滅拔眾生出生死泥敬禮如是如理師對法藏論我當說 
| gaṅ źig kun la mun pa gtan bcom źiṅ | | ’khor ba’i ’dam las ’gro ba draṅs mdzad pa |
| don bźin ston pa de la phyag ’tshal nas | | chos mṅon mdzod kyi bstan bcos rab bśad bya |
 
 
śāstraṃ praṇetukāmaḥ svasya śāstur māhātmyajñāpanārthaṃ guṇākhyān apūrvakaṃ tasmai namaskāram ārabhate |  ya iti | buddhaṃ bhagavantam adhikṛtyāha hatam asyāndhakāram anena veti hatāndhakāraḥ | sarveṇa prakāreṇa sarvasmin hatāndhakāraḥ sarvathā sarvahatāndhakāraḥ ajñānaṃ hi bhūtārthadarśanapratibandhād andhakāram |  tac ca bhagavato buddhasya pratipakṣalābhenātyantaṃ sarvathā sarvatra jñeye punar anutpattidharmatvād dhatam | ato ’sau sarvathā sarvahatāndhakāraḥ |  pratyekabuddhaśrāvakā api kāmaṃ sarvatra hatāndhakārāḥ | kliṣṭasaṃmohātyantavigamāt | na tu sarvathā |  tathā hy eṣāṃ buddhadharmeṣv ativiprakṛṣṭadeśakāleṣv artheṣu cānantaprabhedeṣu bhavaty evākliṣṭam ajñānam |  ity ātmahitapratipattisaṃpadā saṃstutya punas tam eva bhagavantaṃ parahitapratipattisaṃpadā saṃstauti saṃsārapaṅkāj jagad ujjahāreti |  saṃsāro hi jagadāsaṅgasthānatvāt duruttaratvāc ca paṅkabhūtaḥ |  tatrāvamagnaṃ jagad atrāṇam anukampamāno bhagavān saddharmadeśanāhastapradānair yathā bhavyam abhyuddhṛtavān  iti | ya evam ātmaparahitapratipattisaṃpadā yuktas tasmai namaskṛtya yathārthaśāstre | namaskṛtyeti śirasā praṇipatya |  yathārtham aviparītaṃ śāstīti yathārthaśāstā | anena parahitapratipattyupāyam asyāviṣkaroti |  yathābhūtaśāsanāc chāstā bhavann asau saṃsārapaṅkāj jagad ujjahāra na tv ṛddhivarapradānaprabhāveṇeti |  tasmai namaskṛtya kiṃ kariṣyāmīty āha śāstraṃ pravakṣyāmi śiṣyaśāsanāc chāstram |  katamac chāstram ity āha abhidharmakośam
釋曰 若人欲正造論 當令他知大師不共功德 故說眾德為先 後頂禮大師  此偈但依佛世尊說 偈曰 一切種智滅諸暝 釋曰 滅一切暝 由一切種智  於一切法無明者 能障見真實義 故稱為暝  此無明於佛世尊 由得究竟通對治故 一切種於一切法 永不生為法故 故稱為滅  獨覺及聲聞 於一切法雖除無明 由有染污無明極不生故 不由一切種  何以故 諸餘聖人 於如來不共法 及於餘境 最久遠時處無邊差別 有無染污無明  顯自利行究竟 讚歎佛已 次以利他行圓滿 讚歎世尊 偈曰 拔出眾生生死泥  釋曰 生死是世間沈著處故 難可度故 故以譬泥  眾生於中沈著無救接者 唯佛世尊欲憐愍度脫 授說正法手應理拔濟  是人與自他利益行相應 偈曰 頂禮大師如理教 釋曰 頭面接足名頂禮  立教不虛稱大師 無倒稱如理 得善離惡言稱教 說此如理教為利他方便  由如理教 從生死泥拔濟眾生 不由通慧施恩威德等  頂禮如理教師已 欲何所作 偈曰 對法俱舍我當說  釋曰 此法通名滅濟教  別名云何 阿毘達磨俱舍 
論曰今欲造論為顯自師其體尊高超諸聖眾故先讚德方申敬禮  諸言所表謂佛世尊此能破闇故稱冥滅言一切種諸冥滅者謂滅諸境一切品冥  以諸無知能覆實義及障真見故說為冥  唯佛世尊得永對治於一切境一切種冥證不生法故稱為滅  聲聞獨覺雖滅諸冥以染無知畢竟斷故非一切種  所以者何由於佛法極遠時處及諸義類無邊差別不染無知猶未斷故  已讚世尊自利德滿次當讚佛利他德圓拔眾生出生死泥者  由彼生死是諸眾生沈溺處故難可出故所以譬泥  眾生於中淪沒無救世尊哀愍隨授所應正法教手拔濟令出  已讚佛德次申敬禮敬禮如是如理師者稽首接足故稱敬禮諸有具前自他利德  故云如是如實無倒教授誡勗名如理師如理師言顯利他德能方便  說如理正教從生死泥拔眾生出不由威力與願神通  禮如理師欲何所作對法藏論我當說者  教誡學徒故稱為論  其論者何謂對法藏 
| bstan bcos byed par ’dod pas raṅ gi ston pa’i che ba’i bdag ñid śes par bya ba’i phyir de la yon tan brjod pa sṅon du ’gro ba’i phyag ’tshal ba rtsom mo |  | gaṅ źig ces bya ba ni | saṅs rgyas bcom ldan ’das kyi dbaṅ du byas nas smras pa’o | | ’di’i’am ’dis mun pa bcom pas mun pa bcom pa’o | | thams cad la mun pa rnam pa thams cad du bcom pas kun la mun pa gtan bcom pa’o |  | mi śes pa ni yaṅ dag pa’i don mthoṅ ba la bgegs su gyur pa’i phyir mun pa ste |  de yaṅ saṅs rgyas bcom ldan ’das kyis gñen po brñes nas śes bya thams cad la phyis mi skye ba’i chos can du gyur pa’i phyir gtan nas ye bcom pa ste | de’i phyir ’di’i ni kun la mun pa gtan bcom pa’o |  | de raṅ saṅs rgyas daṅ ñan thos rnams kyaṅ ñon moṅs pa can gyi rmoṅs pa daṅ bral ba’i phyir kun la mun pa bcom par ni ’dod mod kyi gtan nas ni ma yin te  ’di ltar de dag la saṅs rgyas kyi chos daṅ | yul daṅ | dus śin tu bskal pa daṅ | don rab tu dbye ba mtha’ yas pa rnams la ñon moṅs pa can ma yin pa’i mi śes pa yod pa ñid do |  | de ltar bdag la phan pa sgrub pa phun sum tshogs pas yaṅ dag par bstod nas | yaṅ bcom ldan ’das de ñid la gźan la phan pa sgrub pa phun sum tshogs pas yaṅ dag par bstod pa ni | ’khor ba’i ’dam las ’gro ba draṅs mdzad pa | | źes bya ba ste |  ’khor ba ni ’gro ba kun tu chags pa’i gnas yin pa’i phyir daṅ | brgal bar dka’ ba’i phyir ’dam lta bu yin te |  ’gro ba der byiṅ ba skyabs med pa la bcom ldan ’das thugs brtse ba daṅ ldan pas dam pa’i chos ston pa’i phyag brkyaṅ ba dag gis skal ba ji lta ba bźin du draṅs so |  (| de ltar bdag daṅ gźan la phan pa sgrub pa phun sum tshogs pa de lta bu daṅ ldan pa gaṅ yin pa de la phyag ’tshal nas źes bya ba ni mgos btud nas so don bźin ston pa)  | don ji lta ba bźin phyin ci ma log par ston pas na don bźin ston pa’o | | ’dis ni ’di’i gźan la phan pa sgrub pa’i thabs ston te |  de ni ston pa na yaṅ dag pa ji lta ba bźin du ston pas ’khor ba’i ’dam las ’gro ba draṅs kyi rdzu ’phrul daṅ | dam pa sbyin pa’i mthus ni ma yin no | | de ltar bdag daṅ gźan la phan pa sgrub pa phun sum tshogs pa de lta bu daṅ ldan pa gaṅ yin pa de la phyag ’tshal nas źes bya ba ni mgos btud nas so don bźin ston pa  de la phyag ’tshal nas ci źig bya źe na | bstan bcos rab bśad bya źes bya ba smos te |  slob ma ’chos pas na bstan bcos so |  | bstan bcos gaṅ źe na | chos mṅon mdzod ces bya ba smos so | 
                             
ko ’yam abhidharmo nāma | 
何法名阿毘達磨 
何謂對法 
| chos mṅon pa źes bya ba ’di gaṅ źe na | 
 
prajñāmalā sānucarā ’bhidharmaḥ 
偈曰 淨智助伴名對法 
頌曰淨慧隨行名對法及能得此諸慧論 
chos mṅon śes rab dri med rjes ’braṅ bcas | | źes bya ba ste | 
 
tatra prajñā dharmapravicayaḥ |  amaleti anāsravā |  sānucareti saparivārā |  evam anāsravaḥ pañcaskandhako ’bhidharma ity uktaṃ bhavati |  eṣa tāvat pāramārthiko ’bhidharmaḥ sāṃketikas tu 
釋曰 智謂 擇法  淨謂無垢 即無流  智助伴 謂因緣資糧  若爾則說無流五陰 名阿毘達磨  此即真實阿毘達磨  若說假名阿毘達磨 
論曰慧謂擇法  淨謂無漏  淨慧眷屬名曰隨行  如是總說無漏五蘊名為對法  此則勝義阿毘達磨  若說世俗阿毘達磨 
de la śes rab ces bya ba ni | chos rab tu rnam par ’byed pa’o |  | dri med ces bya ba ni gaṅ zag pa med pa’o |  | rjes ’braṅ bcas źes bya ba ni ’khor daṅ bcas pa ste |  de ltar na zag pa med pa’i phuṅ po lṅa po la chos mṅon pa źes bstan par ’gyur ro |  | re źig ’di ni don dam pa’i chos mṅon pa’o |  | brdar btags pa ni | 
           
tatprāptaye yāpi ca yac ca śāstram | 
偈曰 能得此法 諸智論 
即能得此諸慧及論 
de thob bya’i phyir gaṅ daṅ bstan bcos gaṅ źes bya ba ste | 
 
yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā |  yac ca śāstram asyāḥ prāptyartham anāsravāyāḥ prajñāyāḥ tad api tatsaṃbhārabhāvād abhidharma ity ucyate |  nirvacanaṃ tu svalakṣaṇadhāraṇād dharmaḥ |  tad ayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā pratyabhimukho dharma ity abhidharmaḥ | ukto ’bhidharmaḥ | 
釋曰 即是有流思慧聞慧生得慧及助伴  論謂能傳生無流智 是無流智資糧故 亦名阿毘達磨  因何義立此名 能持自體相故稱達磨  或一切法中真實法涅槃為相 故稱達磨此智對諸法 於法現前故 稱阿毘達磨 
慧謂得此有漏修慧思聞生得慧及隨行  論謂傳生無漏慧教此諸慧論是彼資糧故亦得名阿毘達磨  釋此名者能持自相故名為法  若勝義法唯是涅槃若法相法通四聖諦此能對向或能對觀故稱對法已釋對法 
gaṅ daṅ źes bya ba ni thos pa daṅ bsams pa daṅ bsgoms pa las byuṅ ba’i śes rab gaṅ zag pa daṅ bcas pa daṅ | skyes nas thob pa rjes su ’braṅ ba daṅ bcas pa’o |  | bstan bcos gaṅ źes bya ba ni de yaṅ zag pa med pa’i śes rab thob par bya ba’i phyir de’i tshogs su gyur pas chos mṅon pa źes bya’o |  | ṅes pa’i tshig tu raṅ gi mtshan ñid ’dzin pa’i phyir chos te |  de lta bas na ’di ni don dam pa’i chos mya ṅan las ’das pa’am | chos kyi mtshan ñid la mṅon du phyogs pa’i phyir chos mṅon pa’o | chos mṅon pa bśad zin to | 
       
idam tu śāstram katham abhidharmakośam | 
此論云何名阿毘達磨俱舍 
何故此論名對法藏 
| bstan bcos ’di ji ltar na chos mṅon pa’i mdzod yin źe na | 
 
tasyārthato ’smin samanupraveśāt sa vāśrayo ’syety abhidharmakośam || 1.2 || 
偈曰 由義對法入此攝 [論依對法名俱舍
頌曰攝彼勝義依彼故此立對法俱舍名 
’dir de don du yaṅ dag chud phyir ram | ’di yi gnas de yin pas chos mṅon mdzod ces bya ba smos te | 
 
sa hi śāstrasaṃjñako ’bhidharma etasminn arthato yathā pradhānam antarbhūta ity etac chāstraṁ tasya kośasthānīyaṁ bhavati |  atha vā so ’bhidharma etasyāśrayabhūtaḥ śāstrasya |  tato hy etan nirākṛṣṭam | ataḥ sa evāsyābhidharmaḥ kośa ity etac chāstram abhidharmakośam
釋曰 彼文句名阿毘達磨 由隨勝義入此論攝 是故此論於彼得稱為藏  復次 偈曰 論依對法名俱舍 釋曰 阿毘達磨是此論依止  何以故 從彼法中引生此論故 彼於此論亦受藏名 以是義故此論名為阿毘達磨俱舍 
論曰由彼對法論中勝義入此攝故此得藏名  或此依彼  從彼引生是彼所藏故亦名藏是故此論名對法藏 
chos mṅon pa’i bstan bcos źes bya ba de ji ltar gces gces rnams don du ’dir chud de | de lta bas na bstan bcos ’di ni de’i mdzod lta bu yin no |  | yaṅ na de las ’di phyuṅ bas chos mṅon pa de bstan bcos ’di’i gnas lta bu yin no |  de’i phyir chos mṅon pa de ñid ’di’i mdzod yin te | de lta bas na bstan bcos ’di ni chos mṅon pa’i mdzod yin no | 
     
kim arthaṃ punar abhidharmopadeśaḥ 
復次此法其用云何 
何因說彼阿毘達磨 
| yaṅ ci’i phyir chos mṅon pa bstan | 
 
kena cāyaṃ prathamata upadiṣṭo yata ācāryo ’bhidharmakośaṃ vaktum ādriyata iti || āha || 
何人先說此法 而法師恭敬欲解說之 
誰復先說阿毘達磨而今造論恭敬解釋 
’di daṅ po ñid du sus bstan na | ’di ltar slob dpon chos mṅon pa’i mdzod ’chad par gus śe na | 
 
dharmāṇām pravicayam antareṇa nāsti kleśānāṃ yata upaśāntaye ’bhyupāyaḥ
kleśaiś ca bhramati bhavārṇave ’tra lokas taddhetor ata uditaḥ kilaiṣa śāstrā
|| 1.3 || 
偈曰 離簡擇法更不有 為寂靜惑別方便 世間由惑轉有海 為此傳佛說對法 
頌曰若離擇法定無餘能滅諸惑勝方便由惑世間漂有海因此傳佛說對法 
chos rnams rab tu rnam ’byed med par ñon moṅs rnams | gaṅ phyir ñe bar źi bar bya ba’i thabs med la |
| ñon moṅs pas kyaṅ ’jig rten srid mtsho ’dir ’khyams te | | de bas de phyir ’di ni ston pas gsuṅs so lo | |
źes bya ba smos te | 
 
yato na vinā dharmapravicayenāsti kleśopaśamābhyupāyaḥ kleśāś ca lokaṁ bhramayanti saṁsāramahārṇave ’smin |  atas taddhetos tasya dharmapravicayasyārthe śāstrā kila buddhenābhidharma uktaḥ |  na hi viṇābhidharmopadeśena śiṣyaḥ śakto dharmān pravicetum iti |  sa tu prakīrṇa ukto bhagavatā bhadantakātyāyanīputraprabhṛtibhiḥ piṇḍīkṛtya sthāpito bhadantadharmatrātodānavargīyakaraṇavad ity āhur vaibhāśikāḥ | 
釋曰 若離擇法覺分 無別方便能除滅諸惑 諸惑能輪轉世間於生死海  由此正因 欲令弟子得簡擇法 故大師佛世尊先說阿毘達磨  若離此正諸說 弟子不能如理簡擇真法故  佛世尊處處散說此法 大德迦旃延子等諸弟子 撰集安置 猶如大德達磨多羅多撰集優陀那伽他部類 聞毘婆沙師傳說如此 
論曰若離擇法無勝方便能滅諸惑諸惑能令世間漂轉生死大海  因此傳佛說彼對法欲令世間得擇法故  離說對法弟子不能於諸法相如理簡擇  然佛世尊處處散說阿毘達磨大德迦多衍尼子等諸大聲聞結集安置猶如大德法救所集無常品等鄔拖南頌毘婆沙師傳說如此 
gaṅ gi phyir chos rnams rab tu rnam par ’byed pa med par ñon moṅs pa ñe bar źi bar bya ba’i thabs med la | | ñon moṅs pa rnams kyis kyaṅ ’jig rten ’khor ba’i rgya mtsho chen po ’dir ’khyam par byed pa  de’i phyir chos rnams rab tu rnam par ’byed par ’dod pa de’i don du ston pa saṅs rgyas bcom ldan ’das kyis chos mṅon pa gsuṅs so lo |  | chos mṅon pa bstan pa med par ni slob mas chos rab tu rnam par ’byed par mi nus so |  | bye brag tu smra ba rnams na re de ni bcom ldan ’das kyis sil bur bśad la | btsun pa k’a ty’a’i bu la sogs pas bsdus nas bźag ste | btsun pa chos skyoṅ kyis ched du brjod pa’i sde | sde tshan du byas pa bźin no źes zer ro | 
       
katame punas te dharmā yeṣāṃ pravicayārtham abhidharmopadeśa ity āha | 
何者諸法是所簡擇 為令他簡擇彼法 佛世尊說阿毘達磨 
何法名為彼所簡擇因此傳佛說對法耶 
| gaṅ dag chos mṅon pa bstan pas rab tu rnam par dbye par bya ba’i chos de dag kyaṅ gaṅ źe na | 
 
sāsravānāsravā dharmāḥ 
偈曰 有流無流法 
頌曰有漏無漏法除道餘有為於彼漏隨增故說名有漏無漏謂道諦及三種無為謂虛空二滅此中空無礙擇滅謂離繫隨繫事各別畢竟礙當生別得非擇滅 
zag bcas zag pa med chos rnams | | źes bya ba smos te | 
 
eṣa sarvadharmāṇāṃ samāsanirddeśaḥ | 
釋曰 略說一切法 
論曰說一切法略有二種 
’di ni chos rnams thams cad mdor bsdus te bstan pa’o | 
 
tatra katame sāsravā dharmā ity āha 
謂有流無流 此中何者有流 
謂有漏無漏有漏法云何 
| de la zag pa daṅ bcas pa’i chos rnams gaṅ źe na | 
 
saṃskṛtā mārgavarjitāḥ |
sāsravāḥ
 
偈曰 有為除聖道 有流 
[除道餘有為
lam ma gtogs pa ’dus byas rnams |
| zag bcas
źes bya ba ste | 
 
mārgasatyaṃ varjjayitvānye saṃskṛtā dharmāḥ sāsravāḥ |  kiṃ kāraṇam | 
釋曰 除道聖諦 所餘有為法說 名有流  何以故 
謂除道諦餘有為法  所以者何 
lam gyi bden pa ma gtogs pa ’dus byas kyi chos gźan rnams ni zag pa daṅ bcas pa dag go |  | ci’i phyir źe na | 
   
āsravās teṣu yasmāt samanuśerate || 1.4 || 
偈曰 於中流 由隨增眠故 
[於彼漏隨增故說名有漏
gaṅ phyir de dag la | | zag rnams kun tu rgyas par ’gyur | | źes bya ba ste | 
 
kāmaṃ nirodhamārgasatyālambanā apy āsravā upajāyante na tv anuśerate | tatreti na tayoḥ sāsravatvaprasaṅgaḥ |  yathātra nānuśerate tat paścād anuśayanirdeśa eva jñāpayiṣyāmaḥ |  uktāḥ sāsravāḥ | 
釋曰 若有如此義 諸流緣滅道二諦為境起 於中不眠 無隨增故  是故於中不可立有流為反質難 是不眠義 後分別惑品中當廣說  說有流法已 
諸漏於中等隨隨增故緣滅道諦諸漏雖生而不隨增故非有漏  不隨增義隨眠品中自當顯說  已辯有漏 
’gog pa daṅ lam gyi bden pa la dmigs pas kyaṅ zag pa skye bar ni ’dod mod kyi | | de gñis la rgyas par mi ’gyur bas de gñis zag pa daṅ bcas pa ñid du thal ba med do |  | ji ltar rgyas par mi ’gyur ba de ni ’og nas phra rgyas bstan pa ñid du bstan par bya’o |  | zag pa daṅ bcas pa dag bśad zin to | 
     
anāsravāḥ katame | 
何者無流法 
無漏云何 
| zag pa med pa rnams gaṅ źe na | 
 
anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam | 
偈曰 無流法聖道 及三種無為 
謂道聖諦及三無為 
zag med lam gyi bden pa daṅ | | ’dus ma byas rnam gsum yaṅ ste | | źes bya ba’o | 
 
katamat trividham | 
釋曰 何者三無為 
何等為三 
| rnam gsum gaṅ źe na | 
 
ākāśaṃ dvau nirodhau ca 
偈曰 虛空及二滅 
虛空二滅 
nam mkha’ daṅ ni ’gog pa gñis | | źes bya ba ste | 
 
katamau dvau |  pratisaṃkhyānirodho ’pratisaṃkhyānirodhaś ca |  ity etad ākāśāditrividham asaṃskṛtaṃ mārgasatyaṃ cānāsravā dharmāḥ |  kiṃ kāraṇam | 
釋曰 何者二滅  擇滅非擇滅  如此空等三無為及聖道 說為無流法  何以故 
二滅者何  擇非擇滅  此虛空等三種無為及道聖諦名無漏法  所以者何 
gñis gaṅ źe na |  so sor brtags pas ’gog pa daṅ | so sor brtags pa ma yin pas ’gog pa ste |  de ltar nam mkha’ la sogs pa ’dus ma byas rnam pa gsum po de
daṅ | lam gyi bden pa ni zag pa med pa’i chos rnams te | 
 
       
na hi teṣv āsravā anuśerata iti | 
於中諸流不能眠故 
諸漏於中不隨增故 
de dag la zag pa rgyas par ’gyur ba med pa’i phyir ro | 
 
yad etat trividham asaṃskṛtam uddiṣṭam 
略說三無為中何者為空 
於略所說三無為中 
’dus ma byas rnam pa gsum po bstan pa gaṅ yin pa 
 
tatrākāśam anāvṛtiḥ || 1.5 || 
偈曰 此中空無礙 
[此中空無礙
de la nam mkha’ mi sgrib pa | 
 
anāvaraṇasvabhāvam ākāśaṃ yatra rūpasya gatiḥ || 
釋曰 空以無障無礙為性故色於中行 
虛空但以無礙為性由無障故色於中行 
nam mkha’ ni sgrib pa med pa’i raṅ bźin te gaṅ na
gzugs kyi go yod pa’o | 
 
pratisaṃkhyānirodho yo visaṃyogaḥ 
偈曰 擇滅謂永離 
擇滅即以離繫為性 
| so sor brtags pas ’gog pa gaṅ bral ba’o | 
 
yaḥ sāsravair dharmair visaṃyogaḥ sa pratisaṃkhyānirodhaḥ |  duḥkhādīnām āryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣas tena prāpyo nirodhaḥ pratisaṃkhyānirodhaḥ madhyapadalopāt gorathavat | 
釋曰 與有流法永相離說名擇滅  各數簡擇苦等聖諦名擇 即智勝因 此所得己利名為擇滅 具足應言擇所得滅 以略說故但稱擇滅  如車與牛相應名為牛車 
諸有漏法遠離繫縛證得解脫名為擇滅  擇謂簡擇即慧差別各別簡擇四聖諦故擇力所得滅名為擇滅  如牛所駕車名曰牛車略去中言故作是說 
| gaṅ zag pa daṅ bcas pa’i chos rnams daṅ bral gaṅ de ni so sor brtags pas ’gog pa’o |  | sdug bsṅal la sogs pa ’phags pa’i bden pa rnams la so sor rtog pa ni so sor brtags pa ste śes rab kyi bye brag go | | des thob par bya ba’i ’gog pa ni so sor brtags pas ’gog pa’o |  | bar gyi tshig mi mṅon par bya ba ste | dper na ba laṅ dag daṅ ldan pa’i śiṅ rta la ba laṅ gi śiṅ rta źes bya ba lta bu’o | 
     
kiṃ punar eka eva sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṃkhyānirodhaḥ |  nety āha |  kiṃ tarhi | 
一切有流為一擇滅為不一  不一  云何 
一切有漏法同一擇滅耶  不爾  云何 
| ci zag pa daṅ bcas pa’i chos thams cad kyi so sor brtags pas ’gog pa gcig kho na’am źe na |  smras pa | ma yin no |  | ’o na ji lta bu źe na | 
     
pṛthak pṛthak | 
偈曰 各各對諸結 
隨繫事別 
so so so so yin | 
 
yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi |  anyathā hi duḥkhadarśanaheyakleśanirodhasākṣātkaraṇāt sarvakleśanirodhasākṣātkriyā prasajyeta |  sati caivaṃ śeṣapratipakṣabhāvanāvaiyarthyaṃ syāt |  yat tarhy uktam asabhāgo nirodhaḥ ity asya ko ’rthaḥ |  nāsya kaścit sabhāgahetur asti nāsau kasyacid ity ayam asya vākyasyārtho na tu nāsya kaścit sabhāgo ’stīti |  uktaḥ pratisaṃkhyānirodhaḥ || 
釋曰 如結數量 擇滅亦爾  若不爾 由證見苦所斷惑擇滅 則應一時俱證一切惑擇滅  若爾修餘對治道則空無果  佛經言擇滅無同類 此言何義  擇滅無同類因 亦非他同類因 此是經義 非無與其同類  說擇滅已 
謂隨繫事量離繫事亦爾  若不爾者於證見苦所斷煩惱滅時應證一切所斷諸煩惱滅  若如是者修餘對治則為無用  依何義說滅無同類  依滅自無同類因義亦不與他故作是說非無同類  已說擇滅 
ldan pa’i rdzas rnams ji sñed pa bral ba’i rdzas rnams kyaṅ
de sñed do | 
| de lta ma yin na sdug bsṅal mthoṅ bas spaṅ bar bya ba’i ñon moṅs pa’i ’gog pa mṅon sum du byas pas ñon moṅs pa thams cad ’gog pa mṅon sum du byed par thal bar ’gyur ro |  | de lta ma yin na lhag ma’i gñen po bsgom pa don med par ’gyur ro |  | ’o na ’gog pa ni ’dra ba ma yin no źes bśad pa ’di’i don ji lta bu yin źe na |  tshig de’i don ni ’di ’dra ba’i rgyu gaṅ yaṅ ma yin la | ’di yaṅ gaṅ gi ’dra ba’i rgyu yaṅ ma yin no źes bya’o | | ’di la ’dra ba gaṅ yaṅ med do źes bya ba ni ma yin no |  | so sor brtags pas ’gog pa bśad zin to | 
           
utpādātyantavighno ’nyo nirodho ’pratisaṃkhyayā || 1.6 || 
偈曰 恒遮欲生生 別有非擇滅 
永礙當生得非擇滅 
| skye la gtan du bgegs byed pa | ’gog gźan so sor brtags min pas | 
 
anāgatānāṃ dharmāṇām utpādasyātyantavighnabhūto visaṃyogād yo ’nyo nirodhaḥ so ’pratisaṃkhyānirodhaḥ na hy asau pratisaṃkhyayā labhyate |  kiṃ tarhi |  pratyayavaikalyāt |  yathaikarūpavyāsaktacakṣurmanaso yāni rūpāntarāṇi śabdagandharasaspraṣṭavyāni cātyayante tadālambanaiḥ pañcabhir vijñānakāyair na śakyaṃ punar utpattum |  na hi te samarthā atītaṃ viṣayam ālambayitum iti |  ataḥ sa teṣām apratisaṃkhyānirodhaḥ pratyayavaikalyāt prāpyate | 
釋曰 能永遮未來諸法生 異於擇滅有別滅 說名非擇滅  不由簡擇得故  云何得  因緣不具故  譬如有人意識及眼根緣一色塵起 是時餘色聲香味觸等 悉有即謝 五識聚不能緣彼為境界更生  何以故 五識無有功能緣過去塵為境  是故識等有非擇滅 由因緣不具故 
謂能永礙未來法生得滅異前名非擇滅  得不因擇  NoChinese  但由闕緣  如眼與意專一色時餘色聲香味觸等謝緣彼境界五識身等住未來世畢竟不生  由彼不能緣過去境  緣不具故得非擇滅 
| chos ma ’oṅs pa rnams skye ba la gtan du bgegs su gyur pa bral ba las gźan pa’i ’gog pa gaṅ yin pa de ni so sor brtags pa ma yin pas ’gog pa ste |  ’di so sor brtags pas ’thob pa ni ma yin no |  | ’o na ci źe na |  rkyen ma tshaṅ ba las thob ste |  dper na mig daṅ yid gzugs gcig la yeṅs pa’i gzugs gźan pa rnams daṅ sgra daṅ dri daṅ ro daṅ reg bya gaṅ yin pa dag ni ’das par ’gyur la | de dag la dmigs pa’i rnam par śes pa’i tshogs lṅa po dag ni yaṅ skye bar yaṅ mi nus te |  de dag ’das pa’i yul la dmigs pa’i mthu med pa’i phyir ro |  | de’i phyir de dag gi so sor brtags pa ma yin pas ’gog pa de ni rkyen mtshaṅ bas ’thob bo | 
             
catuṣkoṭikaṃ cātra bhavati |  santi te dharmā yeṣāṃ pratisaṃkhyānirodha eva labhyate | tad yathātītapratyutpannotpattidharmāṇāṃ sāsravāṇām |  santi yeṣām apratisaṃkhyānirodha eva | tad yathā ’nutpattidharmāṇām anāsravasaṃskṛtānām |  santi te yeṣām ubhayam | tad yathā sāsravāṇām anutpattidharmāṇām |  santi yeṣāṃ nobhayam | tad yathātītapratyutpannotpattidharmāṇām anāsravāṇām iti ||  uktaṃ trividham asaṃskṛtam || 
得依二滅立四句  有諸法唯有擇滅 謂過去現在定生為法 皆是有流  有諸法唯有非擇滅 謂不生為法無流有為  有諸法具有二滅 謂有流定不生為法  有諸法無有二滅 謂過去現在定生為法 皆是無流  說三無為已 
於法得滅應作四句  或於諸法唯得擇滅謂諸有漏過現生法  或於諸法唯非擇滅謂不生法無漏有為  或於諸法俱得二滅謂彼不生諸有漏法  或於諸法不得二滅謂諸無漏過現生法  如是已說三種無為 
| ’dir mu bźir ’gyur te |  gaṅ dag gis so sor brtags pas ’gog pha kho na ’thob pa’i chos de dag kyaṅ yod de | | ’di lta ste | zag pa daṅ bcas pa ’das pa daṅ da ltar byuṅ ba daṅ ’byuṅ ba’i chos can rnams kyi lta bu’o |  | gaṅ dag gis so sor brtags pa ma yin pas ’gog pa kho na ’thob pa yaṅ yod de | ’di lta ste | zag pa med pa’i ’dus byas mi skye ba’i chos can rnams kyi lta bu’o |  | gaṅ dag gis gñi ga ’thob pa yaṅ yod de | ’di lta ste | zag pa daṅ bcas pa mi skye ba’i chos can rnams kyi lta bu’o |  | gaṅ dag gis gñi ga mi ’thob pa yaṅ yod de | ’di lta ste | zag pa med pa ’das pa daṅ da ltar byuṅ ba daṅ ’byuṅ ba’i chos can rnams kyi lta bu’o |  | ’dus ma byas rnam pa gsum bśad zin to | 
           
yat tūktaṃ saṃskṛtā mārgavarjitāḥ | sāsravā iti katame te saṃskṛtāḥ | 
前說有為法除聖道 名有流 何者是有為 
前說除道餘有為法是名有漏何謂有為 
| lam ma gtogs pa ’dus byas rnams | | zag bcas źes gaṅ smras pa’i ’dus byas de dag gaṅ źe na | 
 
te punaḥ saṃskṛtā dhārmā rūpādiskandhapañcakam | 
偈曰 又諸有為法 謂色等五陰 
頌曰又諸有為法謂色等五蘊亦世路言依有離有事等 
’dus byas chos rnams de dag kyaṅ | | gzugs la sogs pa phuṅ po lṅa | 
 
rūpaskandho vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaś cety ete saṃskrtā dharmāḥ sametya saṃbhūya pratyayaiḥ kṛtā iti saṃskrtāḥ |  na hy ekapratyayajanitaṃ kiṃcid astīti |  tajjātīyatvād anāgateṣv avirodho dugdhendhanavat || 
釋曰 色陰受陰想陰行陰識陰 此五陰攝一切有為  已至聚集因緣所作 故名有為  何以故 無有法無緣及一緣 所生故  是彼種類故 於未來無妨 譬如獨陀 
論曰色等五蘊謂初色蘊乃至識蘊如是五法具攝有為  眾緣聚集共所作故  無有少法一緣所生  是彼類故未來無妨如乳如薪 
| gzugs kyi phuṅ po daṅ | tshor ba’i phuṅ po daṅ | ’du śes kyi phuṅ po daṅ | ’du byed kyi phuṅ po daṅ | rnam par śes pa’i phuṅ po
źes bya ba de dag ni ’dus byas kyi chos rnams so | 
| rkyen rnams ’dus śiṅ phrad nas byas pa dag na ’dus byas rnams te |  rkyen gcig gis bskyed pa ni ’ga’ yaṅ med do |  | de daṅ rigs mthun pa’i phyir ma ’oṅs pa dag la yaṅ mi ’gal te ’o ma daṅ śiṅ bźin no | 
       
ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ || 1.7 || 
偈曰 說世路言依 有離及有類 
[亦世路言依有離有事等
| de dag ñid dus gtam gźi daṅ | | ṅes par ’byuṅ ba gźi daṅ bcas | 
 
ta eva saṃskṛtā gatagacchadgamiṣyadbhāvād adhvānaḥ adyante ’nityatyeti vā |  kathā vākyam  tasyā vastu nāma |  sārthakavastugrahaṇāt tu saṃskṛtaṃ kathāvastūcyate |  anyathā hi prakaraṇagrantho virudhyeta | kathāvastūny aṣṭādaśabhir dhatubhiḥ saṃgṛhītāni |  niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam | tad eṣām astīti saniḥsārā sahetukatvāt savastukāḥ hetuvacanaḥ kila vastuśabda iti vaibhāṣikāḥ |  ity ete saṃskṛtadharmaparyāyāḥ | 
釋曰 是諸有為法 有已正當行故名世路 復次無常所食故  言謂方言  是言所應義名言依  由執有義言故 佛經說有為法名言依  若不爾 則違分別道理二論 彼論云 言依入十八界攝  永出名離 所謂涅槃 一切有為 涅槃永出離故 有為法有離 涅槃無離故 有為法名有離  有因故 名有類  類以因義 毘婆沙師作此說  如是等是有為別名 
此有為法亦名世路已行正行當行性故或為無常所吞食故或名言依  言謂語言  此所依者即名俱義  如是言依具攝一切有為諸法  若不爾者應違品類足論所說彼說言依十八界攝  或名有離離謂永離即是涅槃一切有為有彼離故  或名有事以有因故  事是因義毘婆沙師傳說如此  如是等類是有為法差別眾名 
| de dag ñid ni ’dus byas gyi chos rnams so | | soṅ ba daṅ ’gro ba daṅ ’gro bar ’gyur ba’i phyir ram | mi rtag pa ñid kyis za ba’i phyir dus rnams so |  | gtam ni ṅag go |  | de’i gźi ni miṅ ste |  don daṅ bcas pa’i gźi smos pa’i phyir na ’dus byas ni gtam gyi gźi źes bya’o |  | de lta ma yin na rab tu byed pa las | gtam gyi gźi rnams ni khams bco brgyad kyis bsdus so źes ’byuṅ ba’i gźuṅ daṅ ’gal bar ’gyur ro |  | gdon mi za bar ’byuṅ ba ni ṅes par ’byuṅ ba ste | ’dus byas thams cad kyi mya ṅan las ’das pa’o | | de ’di dag la yod pas ṅes par ’byuṅ bcas dag go |  | rgyu daṅ bcas pa’i phyir gźi daṅ bcas pa dag ste |  bye brag tu smra ba rnams na re gźi źes bya ba’i sgra ni rgyu’i tshig yin lo |  de ltar na de dag ni ’dus byas kyi chos kyi rnam graṅs dag yin no | 
                 
ta eva punaḥ saṃskṛtā dharmāḥ | 
復次是有為法 
於此所說有為法中 
| yaṅ ’dus byas de dag ñid | 
 
ye sāsravā upādānaskandhās te 
偈曰 有流名取陰 
頌曰有漏名取蘊亦說為有諍及苦集世間見處三有等 
gaṅ dag zag bcas ñer len pa’i | | phuṅ po’aṅ de dag 
 
ataḥ kiṃ siddhaṃ |  ya upādānaskandhāḥ skandhā api te syuḥ skandhā eva nopādānaskandhāḥ |  anāsravāḥ saṃskārā iti |  tatra upādānāni kleśāḥ |  tatsaṃbhūtatvād upādānaskandhāḥ | tṛṇatuṣāgnivat |  tadvidheyatvād vā rājapuruṣavat |  upādānāni vā tebhyaḥ saṃbhavantīty upādānaskandhāḥ puṣpaphalavṛkṣavat |  ta eva sāsravā dharmā ucyante | 
釋曰 此何所顯  是有取可說名陰有 但陰非取  謂無流有為  此中以惑為取  陰從取生故名取陰 譬如草木糠火  復次隨逐取故 譬如王人  復次諸取從彼生故名取陰 譬如花樹果樹  是有流諸法 
論曰此何所立  謂立取蘊亦名為蘊或有唯蘊而非取蘊  謂無漏行  煩惱名取  蘊從取生故名取蘊如草糠火  或蘊屬取故名取蘊如帝王臣  或蘊生取故名取蘊如花果樹  此有漏法亦名 
’dis ci źig grub par ’gyur źe na |  ñe bar len pa’i phuṅ po lṅa gaṅ dag yin pa de dag ni phuṅ po yaṅ yin no | | phuṅ po dag kho na yin la ñe bar len pa’i phuṅ po ma yin pa dag kyaṅ yod de |  ’du byed zag pa med pa rnams so |  | de la ñe bar len pa dag ni ñon moṅs pa rnams so |  | de dag las byuṅ ba’i phyir ñe bar len pa’i phuṅ po dag ste | dper na rtswa daṅ sog ma’i me bźin pa’am |  de dag la rag lus pa’i phyir rgyal po’i mi bźin no |  | yaṅ na de dag las ñe bar len pa rnams ’byuṅ bas ñe bar len pa’i phuṅ po rnams te | me tog daṅ ’bras bu’i śiṅ ljon pa bźin no |  | zag pa daṅ bcas pa’i chos de dag ñid | 
               
saraṇā api | 
偈曰 或說有鬥爭 
有諍 
’thab bcas kyaṅ źes bya’o | 
 
raṇā hi kleśāḥ | ātmapāravyābādhanāt |  tadanuśayitatvāt saraṇāḥ | sāsravavat | punaḥ 
釋曰 諸惑名鬥爭 能動諸善法 及損害自他  故鬥爭所隨眠故 故說有鬥爭 譬如有流 
煩惱名諍觸動善品故損害自他故  諍隨增故名為有諍猶如有漏 
| ’thab pa ni ñon moṅs pa rnams te | bdag daṅ gźan la gnod pa’i phyir ro |  | de dag gis rgyas par byas pa’i phyir ’thab bcas dag ste zag pa daṅ bcas pa bźin no | 
   
duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaś ca te || 1.8 || 
復次 偈曰 苦集諦世間 [見處及三有] 
[及苦集世間見處三有等
| sdug bsṅal kun ’byuṅ ’jig rten daṅ | | lta gnas srid pa’aṅ de dag yin | 
 
āryāṇāṃ pratikūlatvād duḥkham samudety asmād duḥkham iti samudayaḥ lujyata iti lokaḥ dṛṣṭir asmiṃs tiṣṭhaty anuśayanād iti dṛṣṭisthānam bhavatīti bhavaḥ ity ete sāsravāṇāṃ dharmāṇām anvarthaparyāyāḥ || 
釋曰 違聖人意故名苦  苦從諸見生故名集  破壞故名世間  有對治故 偈曰 見處及三有 釋曰 諸見依中住 由隨順增長故 故是見處  但有令有故名有  如此說有流法 如義別名 
亦名為苦違聖心故  亦名為集能招苦故  亦名世間可毀壞故  有對治故亦名見處見住其中隨增眠故  亦名三有有因有依三有攝故  如是等類是有漏法隨義別名 
| ’phags pa rnams daṅ mi mthun pa’i phyir sdug bsṅal lo |  | ’di las sdug bsṅal kun ’byuṅ bas kun ’byuṅ ba’o |  | ’jig pas na ’jig rten no |  | ’di la lta bas rgyas par ’gyur ba’i sgo nas gnas pas na lta ba’i gnas so |  | ’byuṅ bas na srid pa ste |  de ltar na ’di dag ni zag pa daṅ bcas pa’i chos rnams kyi rnam graṅs don daṅ mthun pa dag go | 
           
pañca rūpādayaḥ skandhā ity uktam | tatra 
已前已說 色等五陰 
如上所言色等五蘊名有為法 
| gzugs la sogs pa phuṅ po lṅa | | źes smras pa 
 
rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñaptir eva ca | 
此中 偈曰 色陰謂五根 五塵及無教 
色蘊者何頌曰色者唯五根五境及無表 
de la | gzugs ni dbaṅ po lṅa daṅ don | | lṅa daṅ rnam rig byed min ñid | 
 
pañcendriyāṇi cakṣuḥśrotraghrāṇajihvākāyendriyāṇi |  pañcārthās teṣām eva cakṣurādīnām indriyāṇāṃ yathāsvaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ |  avijñaptiś ceti |  etāvān rūpaskandhaḥ  tatra ya ete pañca rūpādayo ’rthā uktāḥ | 
釋曰 五根謂眼耳鼻舌身  五塵是眼等五根境 謂色聲香味觸  及無教  如此量名色陰  此中是前說色等五塵 
論曰言五根者所謂眼耳鼻舌身根  言五境者即是眼等五根境界所謂色聲香味所觸  及無表者謂無表色  唯依此量立色蘊名  此中先應說五根相 
| dbaṅ po lṅa po mig daṅ rna ba daṅ | | sna daṅ | lce daṅ | lus kyi dbaṅ po rnams daṅ |  don lṅa po mig la sogs pa rnams de dag ñid kyi yul gaṅ dag yin pa gzugs daṅ | sgra daṅ | dri daṅ | ro daṅ | reg bya rnams daṅ |  rnam par rig byed ma yin pa ste  de sñed cig ni gzugs kyi phuṅ po’o |  | de la gzugs la sogs pa ’di dag smos pa gaṅ dag yin pa | 
         
tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ || 1.9 || 
偈曰 此識依淨色 說名眼等根 
頌曰彼識依淨色名眼等五根 
de dag rnams kyi rnam śes rten | | mig la sogs gzugs daṅ ba rnams | 
 
rūpaśabdagandharasaspraṣṭavyavijñānānām āśrayabhūtā ye pañca rūpātmakāḥ prasādās te yathā kramaṃ cakṣuḥśrotraghrāṇajihvākāyā veditavyāḥ |  yathoktaṃ bhagavatā cakṣur bhikṣo ādhyātmikam āyatanaṃ catvāri mahābhutāny upādāya iti vistaraḥ |  yāny etāni cakṣurādīny uktāni tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ cakṣurvijñānādyāśrayā ity arthaḥ |  evaṃ kṛtvā prakaraṇagraṇtho ’py anuvṛtto bhavati | 
釋曰 色聲香味觸識所依止五種淨色類 次第應知 是眼耳鼻舌身根  如佛世尊言 比丘眼是內入 合四大成 是淨色性類 如此廣說  復次前已說眼等五根 此識依淨色說名眼等根  眼根等識依止 其義如此  若立此義 則順分別道理論 彼論云 
論曰彼謂前說色等五境識即色聲香味觸識彼識所依五種淨色如其次第應知即是眼等五根  如世尊說苾芻當知眼謂內處四大所造淨色為性如是廣說  或復彼者謂前所說眼等五根識即眼耳鼻舌身識彼識所依五種淨色名眼等根  是眼等識所依止義  如是便順品類足論如彼論說 
| gzugs daṅ | sgra daṅ | dri daṅ | ro daṅ | reg bya’i rnam par śes pa rnams kyi rten du gyur pa gzugs daṅ ba’i bdag ñid lṅa po gaṅ dag yin pa de dag ni go rims bźin du mig daṅ | rna ba daṅ | sna daṅ | lce daṅ | lus dag yin par rig par bya ste |  bcom ldan ’das kyis ji skad du dge sloṅ mig ni naṅ gi skye mched de | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs daṅ ba’o źes rgyas par gsuṅs pa lta bu’o |  | yaṅ na mig la sogs pa ’di dag smos pa gaṅ dag yin pa | de dag rnams kyi rnam śes rten | | mig la sogs gzugs daṅ ba rnams |  | mig gi rnam par śes pa la sogs pa’i rten yin no źes bya ba’i tha tshig ste |  de ltar bśad na rab tu byed pa las | 
         
cakṣuḥ katamat | cakṣurvijñānāśrayo rūpaprasāda iti vistaraḥ |  nirddiṣṭāni pañcendriyāṇi |  arthāḥ pañcā nirddeśyāḥ | tatra tāvat 
何者為眼根 謂眼識依止清淨色  說五根已  次應說五塵 
云何眼根眼識所依淨色為性如是廣說  已說五根  次說五境 
| mig gi dbaṅ po gaṅ źe na | mig gi rnam par śes pa’i rten gzugs daṅ ba’o źes rgyas par ’byuṅ ba’i gźuṅ daṅ yaṅ mthun par ’gyur ro |  | dbaṅ po lṅa dag bśad zin to |  | don lṅa bśad par bya ste | 
     
rūpaṃ dvidhā 
此中 偈曰 色二 
頌曰色二或二十聲唯有八種味六香四種觸十一為性 
de la re źig | gzugs rnam gñis daṅ | 
 
varṇaḥ saṃsthānaṃ ca |  tatra varṇaś caturvidho nīlādiḥ |  tadbhedā anye |  saṃsthānam aṣṭavidhaṃ dīrghādi visātāntam | 
釋曰 一顯色 二形色  顯色有四種 謂青黃赤白  餘色是此四色未異  形色有八種 謂長等耶對是 
論曰言色二者一顯二形  顯色有四青黃赤白  餘顯是此四色差別  形色有八謂長為初不正為後或二十者 
kha dog daṅ | dbyibs so |  | de la kha dog ni rnam pa bźi ste | sṅon po la sogs pa’o |  | gźan dag ni de’i bye brag go |  | dbyibs ni rnam pa brgyad de | riṅ po la sogs pa nas phya le ba ma yin pa la thug pa’o | 
       
tad eva rūpāyatanaṃ punar ucyate | 
重說色入 偈曰 
即此色處復說 
| yaṅ gzugs kyi skye mched de ñid | 
 
viṃśatidhā 
或二十 
二十 
rnam pa ñi śu źes bya ste | 
 
tad yathā nīlaṃ pītaṃ lohitam avadātaṃ dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalaṃ unnatam avanataṃ sātaṃ visātaṃ abhraṃ dhūmo rajo mahikā cchāyā ātapaḥ ālokaḥ andhakāram iti |  kecin nabhaś caikavarṇam iti ekaviṃśatiṃ saṃpaṭhanti |  tatra sātaṃ samasthānam |  visātaṃ viṣamasthānam |  mahikā nīhāraḥ |  ātapaḥ sūryaprabhā |  ālokaś candratārakāgnyoṣadhimaṇīnāṃ prabhā  chāyā yatra rūpāṇāṃ darśanam |  viparyayād andhakāram |  śeṣaṃ sugamatvān na vipañcitam |  asti rūpāyatanaṃ varṇato vidyate na saṃsthānataḥ |  nīlapītalohitāvadātacchāyātapālokāndhakārākhyam |  asti saṃsthānato na varṇataḥ |  dīrghādīnāṃ pradeśaḥ kāyavijñaptisvabhāvaḥ |  asty ubhayathā |  pariśiṣṭaṃ rūpāyatanam |  ātapālokau_eva varṇato vidyeta ity apare | dṛśyate hi nīlādīnāṃ dīrghādipariccheda iti |  kathaṃ punar ekaṃ dravyam ubhayathā vidyate |  asty ubhayasya tatra prajñānāt |  jñānārtho hy eṣa vidir na sattārthaḥ |  kāyavijñaptāv api tarhi prasaṅgaḥ |  uktam rūpāyatanam || 
釋曰 謂青黃赤白長短方圓高下正邪雲煙塵霧影光明闇  有餘師說 空為一色故 有二十一色  此中形平等為正  不平等名邪  地氣名霧  日焰名光  月星火藥寶珠電焰名明  於中若色顯現名影  翻此名闇  餘色易解故今不釋  有色入有顯無形  謂青黃赤白影光明闇  有色入有形無顯  謂有長等一分 即有教身業為相  有色入有顯有形  謂所餘諸色  有餘師說 有色入無形無顯 謂無教色 有餘師說 唯光及明有顯無形 何以故 恒見青等諸色有長等差別  云何一物二知所緣  此二色於一塵中現故  是義不然  於有教身業 則成反質難故  說色入已 
謂青黃赤白長短方圓高下正不正雲煙塵霧影光明闇  有餘師說空一顯色第二十一  此中正者謂形平等  形不平等名為不正  地水氣騰說之為霧  日焰名光  月星火藥寶珠電等諸焰名明  障光明生於中餘色可見名影  翻此為闇  餘色易了故今不釋  或有色處有顯無形  謂青黃赤白影光明闇  或有色處有形無顯  謂長等一分身表業性  或有色處有顯有形  謂所餘色  有餘師說唯光明色有顯無形現見世間青等色處有長等故  如何一事具有顯形  由於此中俱可知故  此中有者是有智義非有境義  若爾身表中亦應有顯智  已說色處 
’di lta ste | sṅon po daṅ | ser po daṅ | dkar po daṅ | dmar po daṅ | riṅ po daṅ | thuṅ ṅu daṅ | lham pa daṅ | zlum po daṅ | mthon po daṅ | dma’ ba daṅ | phya le ba daṅ | phya le ba ma yin pa daṅ | sprin daṅ | du ba daṅ | rṅul daṅ | khug rna daṅ | grib ma daṅ | ñi ma daṅ | snaṅ ba daṅ | mun pa’o |  | kha cig ni nam mkha’ la kha dog gcig daṅ rnam pa ñi śu rtsa gcig tu ’don to |  | de la phya le ba ni dbyibs mñam pa’o |  | phya le ba ma yin pa ni dbyibs mi mñam pa’o |  | khug rna ni lho bur ro |  | ñi ma ni ñi ma’i ’od do |  | snaṅ ba ni zla ba daṅ skar ma daṅ me daṅ sman daṅ nor bu rnams kyi ’od dag go |  | grib ma ni gaṅ na gzugs rnams snaṅ ba’o |  | de las bzlog pa ni mun pa’o |  | lhag ma ni brda phrad par sla bas rnam par ma phye ba’o |  | gzugs kyi skye mched kha dog tu yod la dbyibs su med pa yang yod de |  sṅon po daṅ | ser po daṅ | dmar po daṅ | dkar po daṅ | grib ma daṅ | ñi ma daṅ | mnaṅ ba daṅ | mun pa źes bya’o |  | dbyibs su yod la kha dog du med pa yang yod de |  riṅ po la sogs pa’i phyogs lus kyi rnam par rig byed kyi ngo bo nyid do |  | gñi gar yod pa yaṅ yod de |  gzugs kyi skye mched lhag ma’o |  | gźan dag na re | sṅon po la sogs pa daṅ riṅ po la sogs par yoṅs su chad par snaṅ bas na ñi ma daṅ | snaṅ ba kho na kha dog tu yod do źes zer ro |  | ji ltar na rdzas gcig la gñi gar yod ce na |  de la gñi ga mṅon pa’i phyir te |  yod pa ‘di ni śes pa’i don yin gyi yod pa’i don ni ma yin no |  | ‘o na ni lus kyi rnam par rig byed la’aṅ thal bar ‘gyur ro |  | gzugs gyi skye mched bśad zin to | 
                                           
śabdas tv aṣṭavidhaḥ 
偈曰 聲塵有八種 
當說聲處聲唯八種 
| sgra ni rnam pa brgyad yod de | 
 
upāttānupāttamahābhūtahetukaḥ sattvāsattvākhyaś ceti caturvidhaḥ |  sa punar manojñāmanojñabhedād aṣṭavidho bhavati |  tatropāttamahābhūtahetuko yathā hastavācchabdaḥ |  anupāttamahābhūtahetuko yathā vāyuvanaspatinadīśabdaḥ |  sattvākhyo vāgvijñaptiśabdaḥ |  asattvākhyo ’nyaḥ |  upāttānupāttamahābhūtahetuko ’py asti śabda ity apare |  tad yathā hastamṛdaṅgasaṃyogaja iti |  sa tu yathaiko varṇaparamāṇur na bhūtacatuṣkadvayam upādāyeṣyate tathā naivaiṣṭavya iti |  uktaḥ śabdaḥ | 
釋曰 有執依非執依四大為因 有眾生名非眾生名 是名四聲  此聲由可愛非可愛差別故成八種  此中有執依為因者 謂言手等聲  非執依為因者 謂風樹浪等聲  有眾生名者 謂有義言聲  異此為非眾生名  有餘師說 有別聲有執依非執依四大為因  謂手鼓合生  譬如一顯色鄰虛不許依二四大生 此聲亦應爾  說聲已 
謂有執受或無執受大種為因及有情名非有情名差別為四  此復可意及不可意差別成八  執受大種為因聲者謂言手等所發音聲  風林河等所發音聲名無執受大種為因  有情名聲謂語表業  餘聲則是非有情名  有說有聲通有執受及無執受大種為因  如手鼓等合所生聲  如不許一顯色極微二四大造聲亦應爾  已說聲處 
| zin pa daṅ ma zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba sems can daṅ | sems can ma yin par ston pa ste rnam pa bźi’o |  | de yaṅ yid du ’oṅ ba daṅ yid du mi ’oṅ ba’i bye brag gis rnam pa brgyad du ’gyur ro |  | de la zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba ni ’di lta ste | lag pa daṅ ṅag gi sgra lta bu’o |  | ma zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba ni ’di lta ste | rluṅ daṅ | nags tshal daṅ | chu’i sgra lta bu’o |  | sems can du ston pa ni ṅag gi rnam par rig byed kyi sgra’o |  | gźan ni sems can du ston pa ma yin pa’o |  | gźan dag na re zin pa daṅ | ma zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba’i sgra yaṅ yod de |  dper na lag pa daṅ rdza rṅa phrad pa las skyes pa lta bu’o źes zer te |  de ni ’di ltar kha dog gi rdul phra rab gcig las byuṅ ba bźi tshan gñis rgyur byas par mi ’dod pa de bźin du mi ’dod par bya’o |  | sgra bśad zin to | 
                   
rasaḥ |
ṣoḍhā |
 
偈曰 味六 
當說味處味有六種 
| ro ni rnam pa drug | 
 
madhurāmlalavaṇakaṭukatiktakaṣāyabhedāt | 
釋曰 謂甜酢鹹辛苦淡差別故 
甘醋鹹辛苦淡別故已說味處 
| mṅar ba daṅ | skyur ba daṅ | lan tshwa daṅ | tsha ba daṅ | kha ba daṅ | bska ba’i bye brag gis so | 
 
caturvidho gandhaḥ 
偈曰 香有四 
當說香處香有四種 
| dri rnam bźi | 
 
sugandhadurgandhayoḥ samaviṣamagandhatvāt |  trividhas tu śāstre | sugandho durgandhaḥ samagandha iti | 
釋曰 謂香臭平等不平等差別故  阿毘達磨中說香有三種 謂香臭平等 
好香惡香等不等香有差別故  本論中說香有三種好香惡香及平等香已說香處 
| dri źim pa daṅ | dri ṅa ba rnam pa gñis | dri mñam pa daṅ | mi mñam pa’i phyir ro |  | bstan bcos las ni dri źim pa daṅ | dri ṅa ba daṅ | dri mñam pa’o źes rnam pa gsum ’byuṅ ṅo | 
   
spṛśyam ekādaśātmakam || 1.10 || 
偈曰 觸塵十一種 
[觸十一為性
| reg bya bcu gcig bdag ñid do | 
 
spraṣṭavyam ekādaśadravyasvabhāvam |  catvāri mahābhūtāni ślakṣṇatvaṃ karkaśatvaṃ gurutvaṃ laghutvaṃ śītaṃ jighatsā pipāsā ceti |  tatra bhūtāni paścād vakṣyāmaḥ |  ślakṣṇatvaṃ mṛdutā |  karkaśatvaṃ paruṣatā |  gurutvaṃ yena bhāvās tulyante |  laghutvaṃ viparyayāt |  śītam uṣṇābhilāṣakṛt |  jighatsā bhojanābhilāṣakṛt | [pipāsā pānābhilāṣakṛt |]  karaṇe kāryopacārāt | yathā 
釋曰 觸有十一種應知  謂四大滑澀重輕冷飢渴  此中四大後當說  柔軟名滑  麤燥為澀  可稱名重  翻此為輕  熱愛為冷  食愛為飢 飲愛為渴  於因立果名故說如此 
當說觸處觸有十一  謂四大種滑性澀性重性輕性及冷飢渴  此中大種後當廣說  柔軟名滑  麤強為澀  可稱名重  翻此為輕  煖欲名冷  食欲名飢飲欲名渴  此三於因立果名故作如是說如有頌言 
| reg bya rdzas kyi raṅ bźin ni bcu gcig ste |  ’byuṅ ba chen po bźi dag daṅ | ’jam pa ñid daṅ | rtsub pa ñid daṅ | lci ba ñid daṅ | yaṅ ba ñid daṅ | graṅ ba daṅ | bkres pa daṅ | skom pa’o |  | de la ’byuṅ ba rnams ni ’og nas bśad par bya’o |  | ’jam pa ñid ni mñen pa’o |  | rtsub pa ñid ni rud rud pa’o |  | lci ba ñid ni gaṅ gis na dṅos po rnams ’jal bar byed pa’o |  | bzlog pa ni yaṅ ba ñid do |  | graṅ ba ni dro bar ’dod par byed pa’o |  | bkres pa ni zad ’dod par byed pa’o | | skom pa ni skom ’dod par byed pa’o |  | rgyu la ’bras bu brtags pa’i phyir te dper na | 
                   
buddhāṇāṃ sukha utpādaḥ sukhā dharmasya deśanā |
sukhā saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham || iti | 
如佛伽陀中說 諸佛生現樂 說正法亦樂 大眾和合樂 聚集出家樂 
諸佛出現樂演說正法樂僧眾和合樂同修勇進樂 
saṅs rgyas rnams na ’byuṅ ba bde | | chos bstan pa yaṅ bde pa’o |
| dge ’dun mthun pa bde ba yin | | mthun pa rnams kyi dka’ thub bde | | źes bya ba bźin no | 
 
tatra rūpadhātau jighatsāpipāse na staḥ |  śeṣam asti |  yady api tatra vastrāṇy ekaśo na tulyante saṃcitāni punas tulyante |  śītam upaghātakaṃ nāsti | anugrāhakaṃ kilāsti | 
於色界中無飢渴觸  有所餘諸觸  於中彼衣若不可各稱 四大聚集所造故 亦可得稱  於彼無能損冷觸 有能益冷觸 他說如此 
於色界中無飢渴觸  有所餘觸  彼界衣服別不可稱聚則可稱  冷煖於彼雖無能損而有能益傳說如此 
| de la gzugs kyi khams na ni bkres pa daṅ skom pa med do |  | lhag ma ni yod do |  | gal te de ni gos re re nas mi ’jal yaṅ bsags pa dag ni ’jal lo |  | gnod par byed pa’i graṅ ba med kyi phan par byed pa ni yod do lo | 
       
yad etad bahuvidhaṃ rūpam uktaṃ tatra kadācid ekena dravyeṇa cakṣurvijñānam utpadyate yadā tatprakāravyavacchedo bhavati |  kadācid bahubhir yadā na vyavacchedaḥ |  tad yathā senāvyūham anekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyataḥ |  evaṃ śrotrādivijñānaṃ veditavyam |  kāyavijñānaṃ tu paraṃ pañcabhiḥ spraṣṭavyair utpadyata ity eke | caturbhir mahābhūtair ekena ca ślakṣṇatvādineti |  sarvair ekadāśabhir ity apare |  nanu caivaṃ samastālambanatvāt sāmānyaviṣayāḥ pañca vijñānakāyāḥ prāpnuvanti na svalakṣaṇaviṣayāḥ |  āyatanasvalakṣaṇaṃ praty ete svalakṣaṇaviṣayā iṣyante na dravyasvalakṣaṇam pratīty adoṣaḥ | 
前已說色有多種 此中有時由一物眼識得生 若是時中分別一類  有時由多物眼識得生若是時中無 所分別  譬如軍眾 有無量顯形色 及遠見眾寶應知  耳等識亦爾  身識若極多 由五觸生 謂四大觸 諸觸中滑等隨一 有師作如此執  復有餘師說 具足十一觸生身識  若爾則總緣塵 通境為塵 五識應成不但緣別境 五識對入別相為境故  許彼以別相為境 非對物別相 斯有何失 
此中已說多種色處有時眼識緣一事生謂於爾時各別了別  有時眼識緣多事生謂於爾時不別了別  如遠觀察軍眾山林無量顯形珠寶聚等應知  耳等諸識亦爾  有餘師說身識極多緣五觸起謂四大種滑等隨一  有說極多總緣一切十一觸起  若爾五識總緣境故應五識身取共相境非自相境  約處自相許五識身取自相境非事自相斯有何失 
| gaṅ ’di gzugs rnam pa maṅ po bśad pa de la res ’ga’ ni rdzas gcig gis mig gi rnam par śes pa skyed de | gaṅ gi tshe de’i rnam pa bye brag tu gcod par ’gyur ba na’o |  | res ‘ga’ ni maṅ pos te | gaṅ gi tshe bye brag tu mi gcod pa na ste  dper na thag riṅ po nas dmag bśams pa ’am | nor bu’i tshogs kyi kha dog daṅ dbyibs du ma la lta ba lta bu’o |  | rna ba la sogs pa’i rnam par śes pa yaṅ de bźin du rig par bya’o |  | lus kyi rnam par śes pa ni kha cig na re śin tu maṅ na ’byuṅ ba chen po bźi dag daṅ | ’jam pa ñid la sogs pa gcig daṅ reg bya lṅas skyed do źes zer ro |  | gźan dag na re bcu gcig po thams cad kyis kyaṅ skyed do źes zer ro |  | de lta na spyi la dmigs pa’i phyir rnam par śes pa’i tshogs lṅa po dag spyi’i yul can du ’gyur gyi | raṅ gi mtshan ñid kyi yul can ma yin pa ma yin nam źe na |  ’di dag ni skye mched kyi raṅ gi mtshan ñid kyi yul can du ’dod kyi | rdzas kyi raṅ gi mtshan ñid kyi ni ma yin pas ñes pa med do | 
               
idaṃ vicāryate |  kāyajihvendriyayor yugapadviṣayaprāptau satyāṃ katarad vijñānaṃ pūrvam utpadyate |  yasya viṣayaḥ paṭīyān |  samaprāpte tu viṣaye jihvāvijñānaṃ pūrvam utpadyate |  bhoktukāmatāvarjitatvāt santateḥ |  uktāḥ pañcendriyārthāḥ yathā ca teṣāṃ grahaṇaṃ | 
應思此義  身舌二根 一時塵至 何識先生  隨強塵先發識  若平等塵至 舌識先生  食欲所引相續故  如此説五根五塵及如取塵已。 
今應思擇  身舌二根兩境俱至何識先起  隨境強(3a13)盛彼識先生  境若均平舌識先起  食飮引身令相續故。  已説根境及取境相。 
| ’di dpyad par bya ste |  lus daṅ lce’i dbaṅ po gñis cig car du yul daṅ phrad na rnam par śes pa gaṅ sṅar skye źe na |  gaṅ gi yul śas che ba’o |  | yul mñam pa daṅ phrad na ni lce’i rnam par śes pa sṅar skye ste |  (31b1)| za bar ’dod pas rgyud gtad pa’i phyir ro |  | dbaṅ po lṅa daṅ | don lṅa daṅ | de dag la ji ltar ’dzin pa yaṅ bśad zin to | 
           
avijñaptir idānīṃ vaktavyā | seyam ucyate 
今當説無教色。偈曰。 
無表色相今次當説。頌曰 
| da ni rnam par rig byed ma yin (2)pa bsñad par bya ba de brjod par bya ste 
 
vikṣiptācittakasyāpi yo ’nubandhaḥ śubhāśubhaḥ |
mahābhūtāny upādāya sa hy avijñaptir ucyate
|| 1.11 || 
亂心無心耶 隨流淨不淨
依止於四大 何無教色説 
亂心無心等 隨流淨不淨
大種所造性 由此說無表 
| g-yeṅs daṅ sems med pa yi yaṅ | | dge daṅ mi dge’i rjes ’brel gaṅ |
| ’byuṅ ba che rnams rgyur byas pa | | de ni rnam rig byed min brjod |
 
 
vikṣiptacittakasyeti tadanyacittasyāpi ||  acittakasyāpīty asaṃjñinirodhasamāpattisamāpannasyāpi |  apiśabdenāvikṣiptasacittasyāpīti vijñāyate |  yo ’nubandha iti yaḥ pravāhaḥ | śubhāśubha iti kuśalākuśalaḥ |  kuśalākuśale prāptivāho ’py astīdṛśa iti tadviśeṣaṇārtham ucyate mahābhūtāny upādāyeti |  hetvartha upādāyārtha iti vaibhāṣikāḥ | jananādihetubhāvāt |  sa hy avijñaptir iti hiśabdas tannāmakaraṇavijñāpanārthaḥ |  rūpakriyāsvabhāvāpi satī vijñaptivat paraṃ na vijñāpayatīty avijñaptiḥ ucyata iti ācāryavacanaṃ darśayati |  samāsatas tu vijñaptisamādhisaṃbhūtaṃ kuśalākuśalaṃ rūpam avijñaptiḥ | 
釋曰。異縁名亂心。  入無想定及滅心定名無心。  顯非亂心及有心故言耶。  是似相續或倶或後故名隨流。善名淨惡名不淨。  至得相續亦爾。爲簡此異彼故。説依止於四大。  毘婆沙師説。依止以因爲義四大爲無教。生等五因故。  欲顯立名因故言何。  此法雖以有色業爲性。不如有教色可令他知。故名無教。  顯是餘師説故言説。  若略説。有教色。三摩提所生善惡性色名無教。 
論曰。亂心者。謂此餘心。  無心者。謂入無想及滅盡定。  等言顯示不亂有心。  相似相續說名隨流。善與不善名淨不淨。  為簡諸得相似相續。是故復言大種所造。  毘婆沙說。造是因義。謂作生等五種因故。  顯立名因故言由此。  無表雖以色業為性如有表業。而非表示令他了知。故名無表。  說者顯此是師宗言。  略説表業及定所生善不善色名爲無表。 
| sems g-yeṅs pa źes bya ba ni de las gźan pa’i sems kyi yaṅ yin pa’o |  | sems med (3)pa’i yaṅ źes bya ba ni ’du śes med pa daṅ | ’gog pa’i sñoms par ’jug pa’i yaṅ yin pa’o |  | yaṅ źes bya ba’i sgras ni ma g-yeṅs pa sems daṅ bcas pa’i yaṅ yin no źes bya bar mṅon no |  | dge daṅ mi dge źes bya ba ni dge legs daṅ dge legs ma yin (4)ba’o | | rjes ’brel gaṅ źes bya ba ni rgyun to |  | thob pa’i rgyun yaṅ ’di lta bu yod pas bye brag tu bya ba’i phyir | ’byuṅ ba che rnams rgyur byas pa | | źes bya ba brjod do |  | bye brag tu smra ba rnams na re rgyur byas pa’i don ni rgyu’i don to | | skyed pa la sogs pa rgyu’i ṅo bo ñid (5)yin pa’i phyir ro źes zer ro |  | de ni rnam rig byed min źes bya ba la | de ni źes bya ba’i sgra ni de’i miṅ śes par bya ba’i phyir te |  gzugs daṅ byed pa’i raṅ bźin yin yaṅ rnam par rig byed bźin du gźan dag la rnam par rig par byed pa ma yin pas rnam par rig byed ma yin pa’o |  | (6)brjed ces bya ba ni slob dpon gyi tshig yin par ston pa’o |  | mdor na rnam par rig byed daṅ tiṅ ṅe ’dzin las byuṅ ba’i gzugs dge ba daṅ mi dge ba ni rnam par rig byed ma yin pa’o | 
                   
mahābhūtāny upādāyety uktāni katamāni bhūtāni | 
前説依止四大。何者四大。 
既言無表大種所造。大種云何。 
| ’byuṅ ba che rnams rgyur byas pa | | źes smras pa de dag gaṅ źe na | 
 
bhūtāni pṛthivīdhātur aptejovāyudhātavaḥ  
偈曰。
諸大謂地界。及水火風界。 
頌曰
大種謂四界即地水火風
能成持等業堅濕煖動性 
’byuṅ ba dag ni sa’i khams (7)daṅ | chu daṅ me daṅ rluṅ gi khams rnams 
 
ity ete catvāraḥ svalakṣaṇopādāyarūpadhāraṇād dhātavaś catvāri mahābhūtāny ucyante |  mahattvam eṣāṃ sarvānyarūpāśrayatvenaudārikatvāt |  atha vā tadudbhūtavṛttiṣu pṛthivyaptejovāyuskandheṣv eṣāṃ mahāsaṃniveśatvāt |  te punaḥ ete dhātavaḥ kasmin karmaṇi saṃsiddhāḥ kiṃsvabhāvāś cety āha 
釋曰。如此四大。能持自相及所造色故名界。  云何四界名大。一切餘色依止故。於彼成麁故。故名爲大。  復次極遍滿起。地水火風聚中形量大故。復次能増廣一切有色物生。及於世間能作大事故名大。  復次此地等界。於何業中成。何爲自性。 
論曰。地水火風能持自相及所造色。故名爲界。  如是四界亦名大種。一切餘色所依性故。體寛廣故。  或於地等増盛聚中。形相大故。或起種種大事用故。  此四大種能成何業。 
źes bya ba ste | bźi po de dag ni raṅ gi mtshan ñid daṅ rgyur byas pa’i gzugs ’dzin pa’i phyir khams dag go | ’byuṅ ba chen po bźi rnams źes bya ba ni  ’di dag gzugs gźan thams cad kyi rten ñid du rigs pa’i phyir na chen po ñid do | |  (32a1)yaṅ na sa daṅ chu daṅ me daṅ rluṅ gi phuṅ po de dag bya ba la śas che ba de dag la de rnams chen por gnas pa’i phyir ro |  | yaṅ khams de dag gi las ni gaṅ du yaṅ dag par ’grub | raṅ bźin ni ci źe na | 
       
dhṛtyādikarmasaṃsiddhāḥ 
偈曰。於持等業成。 
See the full verse quoted previously 
’dzin pa la sogs las su grub | | ces bya ba smos te | 
 
dhṛtisaṃgrahapaktivyūhanakarmasv ete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ |  vyūhanaṃ punar vṛddhiḥ prasarpaṇaṃ ca veditavyam |  idam eṣāṃ karma | svabhāvas tu yathākramaṃ 
釋曰。勝持和攝成熟引長。於四業中。次第成就。地水火風界。  轉移増益。故名引長。  是名四大業自性者次第。 
如其次第能成持攝熟長四業。地界能持。水界能攝。火界能熟。風界能長。  長謂増盛。或復流引。  業用既爾。自性云何。如其次第。 
(2)sa daṅ chu daṅ me daṅ rluṅ gi khams ’di dag ni go rims bźin du ’dzin pa daṅ sdud pa daṅ smin par byed pa daṅ rgyas par byed pa’i las dag tu grub bo |  | rgyas par byed pa ni ’phel ba daṅ rgyas par byed par rig par bya ste |  ’di dag ni de dag gi las yin no | | raṅ bźin ni (3)go rims bźin du | 
     
kharasnehosṇateraṇāḥ || 1.12 || 
偈曰。堅濕熱動性。 
即用堅濕煖動爲性。 
sra gśer dro ñid g-yo ba rnams te | 
 
kharaḥ pṛthivīdhātuḥ | sneho ’bdhātuḥ | uṣṇatā tejodhātuḥ |  īraṇā vāyudhātuḥ | īryate ’nayā bhūtasroto deśāntarotpādanāt pradīperaṇavad itīraṇā |  vāyudhātuḥ katamo laghusamudīraṇatvam iti prakāraṇeṣu nirdiṣṭaṃ sūtre ca |  tat tu laghutvam upādāya rūpam apy uktaṃ prakaraṇeṣu |  ato ya īraṇāsvabhāvo dharmaḥ sa vāyur iti karṃaṇā ’sya svabhāvo ’bhivyaktaḥ | 
釋曰。地界以堅爲性。水界以濕爲性。火界以熱爲性。  風界以動爲性。引諸大相續令生異處。如吹燈光名動。  分別道理論云。何者風界。所謂輕觸。經説亦爾。  或説輕觸爲所造色。  此法以動爲定性故。説動爲風界。即以業顯風自性。 
地界堅性。水界濕性。火界煖性。  風界動性。由此能引大種造色。令其相續生至餘方。如吹燈光。故名爲動。  品類足論及契經言。云何名風界。謂輕等動性。  復説輕性爲所造色。  故應風界動爲自性。擧業顯體故亦言輕。 
sra ba ni sa’i khams so | | gśer ba ni chu’i khams so | | dro ba ni me’i khams so |  | g-yo ba ni rluṅ gi khams so | | ’dis ’byuṅ ba’i rgyun yul gźan du skyed ba’i phyir g-yo bar byed de | sgron ma g-yo ba bźin (4)du g-yo bar byed pa yin no |  | rab tu byed pa dag daṅ mdo sde las rluṅ gi khams gaṅ źe na | yaṅ ba ñid do źes gsuṅs la |  rab tu byed pa dag las | yaṅ pa ñid de rgyur byas pa’i gzugs źes kyaṅ bśad do |  | de’i phyir g-yo ba’i raṅ bźin gyi chos gaṅ yin pa de ni rluṅ (5)gi khams śes pa ste | ’di’i raṅ bźin las kyis gsal ba yin no | 
         
kaḥ punaḥ pṛthivyādināṃ pṛthivīdhātvādīnāṃ ca viśeṣaḥ | 
復次地等及地界等。異義云何。 
云何地等地等界別。 
| sa la sogs pa daṅ | sa’i khams la sogs pa la bye brag ci [?] yod ce na | 
 
pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā | 
偈曰:說地顯形色,由世立名想。 水火亦復然。 
(3b15)地謂顯形色 隨世想立名(16)水火亦復然 風即界亦爾 
’jig rten gyi ni tha sñad do | | kha dog dbyibs la sa źes brjod | 
 
tathā hi pṛthivīṃ darśayanto varṇaṃ saṃsthānaṃ ca darśayanti | yathā pṛthivī evaṃ 
(4)釋曰。若世人示現他地大。但示顯形色。如示(5)現地大。 
(17)論曰。地謂顯形。色處爲體隨世間想假立(18)此名。由諸世間相示地者。以顯形色而相(19)示故 
| ’di ltar sa ston pa na kha dog daṅ dbyibs ston par (6)byed do | | sa la ji lta ba de bźin du | 
 
āpas tejaś ca 
示現水火大亦爾。 
水火亦然。 
chu me yaṅ ṅo | 
 
varṇasaṃsthānam evocyate lokasaṃjñayā | 
但示顯形色故依(6)世假名想。 
 
| ’jig rten gyi tha sñad du kha dog daṅ dbyibs ñid la brjod do | 
 
vāyus tu dhātur eva 
説色入爲地等三大。偈曰。唯風(7)界。 
風即風界。 
| rluṅ tshogs khams ñid yin | 
 
ya eva tu vāyudhātuḥ sa eva loke vāyur ity ucyate | 
釋曰。是風界世人説爲風。 
世間於動立風(20)名故或如地等隨世想名。 
rluṅ gi khams gaṅ yin pa de ñid la ’jig rten na rluṅ źes ’dogs so | 
 
tathāpi ca || 1.13 || 
偈曰。亦爾。 
風亦顯形。故言(21)亦爾。 
| de daṅ ’dra ba’aṅ yin | 
 
yathā pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā tathā vāyur api nīlikā vātyā maṇḍalikā vātyeti || 
釋(8)曰。如世人假説顯形色爲地。説風亦爾。  或説(9)黒風。或説團風。 
如世間説黒風團風。此用顯形表(22)示風故。  See previous 
ji ltar ’jig rten gyi tha sñed (7)du kha dog daṅ dbyibs la sa źes brjod pa de bźin du rluṅ la yaṅ  rluṅ sṅon po rluṅ zlum po’o źes brjod do | 
   
kasmāt punar ayam avijñaptiparyanto rūpaskandha ity ucyate | raupaṇāt |  uktaṃ bhagavatā rūpyate rupyata iti bhikṣavas tasmād rūpopādānaskandha ity ucyate ||  kena rupyate |  pāṇisparśenāpi spṛṣṭo rūpyata iti vistaraḥ | rūpyate bādhyata ity arthaḥ |  tathā hy arthavargīyeṣūktam 
云何説無教爲後此陰名色。(10)顯現變壞故。  佛世尊説。比丘由此法變壞。變(11)壞故説色取陰。  何法能變壞。  由手等觸故變(12)壞。廣説如經。有對礙故可變壞。  復次義部經(13)中説 
何故此蘊無表爲後説爲色耶。由(23)變壞故。  如世尊説。苾芻當知。由變壞故(24)名色取蘊。  誰能變壞。  謂手觸故即便變壞。乃(25)至廣説。變壞即是可惱壞義。  故義品中作(26)如是説 
| ci’i phyir rnam par rig byed ma yin ba’i par ’di gzugs kyi phuṅ po źes bya źe na | gzugs su ruṅ ba’i phyir te |  bcom ldan ’das kyis dge sloṅ dag gzugs su yod ciṅ (32b1)gzugs su ruṅ bas | de’i phyir gzugs ñe bar len pa’i phuṅ po źes bya’o |  | cis gzugs su ruṅ źe na |  lag pa’i ’dus te reg pas na reg na yaṅ gzugs su ruṅ ṅo źes rgyas par gsuṅs pa lta bu’o | | gzugs su ruṅ źes bya ba ni gnod par byar ruṅ źes bya ba’i (2)tha tshig ste  ’di ltar don gyi sde tshan dag las | 
         
tasya cet kāmayānasya cchandajātasya dehinaḥ |
te kāmā na samṛdhyanti śalyaviddha iva rūpyate || 
(14)求得欲塵人 愛渇所染著
(15)若所求不遂 喜彼如被刺 
(27)趣求諸欲人 常起於希望
(28)諸欲若不遂 惱壞如箭中 
gal te ’dod pa tshol byed ciṅ | | ’dun ba skyes pa’i lus can te | ’dod pa de dag ma ’byor na | | zug rdus zug bźin gnod par ’gyur | | źes gsuṅs pa lta bu’o | 
 
rūpasya punaḥ kā badhanā | vipariṇāmotpādanā |  pratighāto rūpeṇety apare |  paramāṇurūpaṃ tarhi rūpaṃ na prāpnoty arūpaṇāt |  na vai paramāṇurūpam ekaṃ pṛthag bhūtam asti |  saṃghātasthaṃ tu tad rūpyata eva |  atītānāgataṃ tarhi rūpaṃ na prāpnoti |  tad api rūpitaṃ rūpayiṣyamāṇaṃ taj jātīyaṃ ceti rūpam indhanavat |  avijñaptis tarhi na prāpnoti |  sāpi vijñaptirūpaṇād rūpitā bhavati |  vṛkṣapracalane cchāyāpracalanavat |  nāvikārāt |  vijñaptinivṛttau cāvijñaptinivṛttiḥ syād vṛkṣābhāve cchāyā ’bhāvavat |  āśrayabhūtarūpaṇād ity apare evaṃ tarhi cakṣurvijñānādīnām apy āśrayarūpaṇāt rūpatvaprasaṅgaḥ |  viṣamo ’yam upanyāsaḥ |  avijñaptir hi cchāyeva vṛkṣaṃ prabheva maṇiṃ bhūtāny āśrtya varttate |  na tv evaṃ cakṣurādīny āśritya varttante cakṣurvijñānādīni kevalaṃ tūtpattinimittamātraṃ tāni teṣāṃ bhavantīti |  idaṃ tāvad avaibhāṣikīyaṃ vṛkṣam āśritya cchāyā varttate maṇiṃ cāśritya prabheti |  cchāyādivarṇaparamāṇūnāṃ pratyekaṃ svabhūtacatuṣkāśritatvābhyupagamāt |  saty api ca tadāśritatve cchāyāprabhayor nāvijñaptis tathaivāśritā yujyate |  niruddheṣv api avijñapty āśayeṣu mahābhūteṣu tasyā anirodho ’bhyupagamyate |  ato na bhavaty eṣa parihāraḥ |  anye punar atra parihāram āhuḥ cakṣurvijñānādīnām āśrayo bhedaṃ gataḥ |  kaścid rūpyate cakṣurādiḥ kaścin na rūpyate yathā manaḥ |  na tv evam avijñaptiḥ |  tasmād asamānaḥ prasaṅgaḥ ity ata upapannam etad āśraya rūpaṇād rūpam iti | 
(16)復次餘師説。此色欲界變壞生。  對礙故名色。  (17)若爾隣。虚色應不成色。不可變壞故。  此言非(18)難。隣虚色無獨住。不和合故。  若和合住則可(19)變壞。  若爾過去未來色不應成色。  此亦已變(20)壞應變壞。變壞性類故。如所燒薪。  若爾無教(21)不應成色。  此亦由有教變壞故。  其同變壞。如(22)樹動影動。  是義不然。無教無變壞故。  若爾(23)有教謝滅。無教亦應謝滅。如樹滅影滅。  復(24)有餘師説。依止變壞故。無教亦變壞。是義不(25)然。若爾眼識等。由依止變壞。亦應成色。  是(26)故汝執不平。雖然有異。何以故。  無教依四(27)大生。如影依樹生。光依寶生。  眼等識不爾。(28)依眼等根生。諸根一向唯爲眼等識作生因。  (29)此執非毘婆沙義。謂依樹影生。依寶光生。  彼(164b1)師説。影等顯色隣虚。各各依止自四大故。  若(2)實如此。影光依樹寶生。無教不應同此依止。  (3)何以故。無教所依止。四大已謝。彼師不許無(4)教隨滅。  是故此執不成救義。  復有餘師別立(5)救義言。眼等諸識依止。各有差別。  有依止變(6)壞如眼等。有依止不變壞如意識等。  無教依(7)止既不爾。  此難則不平。是故此義應然。由可(8)變壞故名色陰。 
(29)色復云何欲所惱壞。欲所擾惱變壞生故。  (3c1)有説。變礙故名爲色。  若爾極微應不名(2)色。無變礙故。  此難不然。無一極微各處而(3)住。  衆微聚集變礙義成。  過去未來應不名(4)色。  此亦曾當有變礙故。及彼類故。如所燒(5)薪。  諸無表色應不名色。有  釋。表色有變礙(6)故。無表隨彼亦受色名。  譬如樹動影亦隨(7)動。此釋不然。  無變礙故。  又表滅時無表應(8)滅。如樹滅時影必隨滅。有釋所依大種變礙(9)故。無表業亦得色名。  若爾所依有變礙故。(10)眼識等五應亦名色。  此難不齊。  無表依止大(11)種轉時。如影依樹光依珠寶。  眼等五識依(12)眼等時則不如是。唯能爲作助生縁故。  此(13)影依樹光依寶言。且非符順毘婆沙義。  彼(14)宗影等顯色極微。各自依止四大種故。  設(15)許影光依止樹寶。而無表色不同彼依。  彼(16)許所依大種雖滅而無表色不隨滅故。  是(17)故所言未爲釋難。  復有別釋彼所難言。(18)眼識等五所依不定。  或有變礙。謂眼等根。或(19)無變礙。謂無間意。  無表所依則不如是。  故(20)前所難定爲不齊。 
| gzugs kyi gnod pa gaṅ źe na | yoṅs su ’gyur ba skyed (3)pa’o |  | gźan dag na re gzugs su ruṅ ba ni thogs pa’o źes zer ro |  | ’o na ni rdul phra rab gzugs ma yin par ’gyur te | gzugs su med pa’i phyir ro |  | rdul phra rab kyi gzugs gcig pu logs śig tu gyur pa ni med pa ñid do |  | ’dus pa la gnas pa de la ni gzugs su (4)ruṅ ba ñid do |  | ’o na ni ’das pa daṅ ma ’oṅs ba gzugs ma yin par ’gyur ro |  | de yaṅ gzugs su yod zin pa daṅ | gzugs su yod par ’gyur ba daṅ | de daṅ rigs mthun pa’i phyir gzugs yin te bud śiṅ bźin no |  | ’o na ni rnam par rig byed ma yin pa (5)gzugs ma yin par ’gyur ro |  | de yaṅ rnam par rig byed la gzugs su lod pa’i phyir gzugs su yod par ’gyur te |  śiṅ ljon pa g-yos bas grib ma g-yo ba bźin no |  | ’gyur ba med pa’i phyir ma yin te |  rnam par rig byed log na rnam par rig byed ma yin pa yaṅ (6)ldog par ’gyur te | śiṅ ljon pa med na grib ma med pa bźin no |  | gźan dag na re rten gyi ’byuṅ ba la gzugs su yod pa’i phyir ro źes zer ro | | de lta na ’o na ni mig gi rnam par śes pa la sogs pa yaṅ rten gzugs su yod pa’i phyir gzugs ñid du thal bar ’gyur ro |  | ñe (7)bar bkod pa ’di ni mi mthun pa yin te |  rnam par rig byed ma yin ba ’di ni śiṅ ljon pa la grib ma ñid daṅ | nor bu la ’od ñid bźin du ’byuṅ ba rnams la brten nas ’jug go |  | mig gi rnam par śes ba la sogs pa ni de ltar mig la sogs pa la brten nas ’jug (33a1)pa ma yan te | de dag ni de dag gi skye ba’i rgyu mtshan tsam yin pa ’ba’ źig tsam du zad pas so |  | śiṅ ljon pa la brten nas grib ma daṅ | mar me la brten nas ’od ’jug go źes bya ba ’di ni re źig bye brag tu smra ba ma yin te |  grib ma la sogs pa kha dog gi rdul (2)phra rab rnams so so raṅ gi ’byuṅ ba bźi tshan la brten pa ñid du khas len pa’i phyir ro |  | grib ma daṅ ’od de dag la brten pa ñid yin yaṅ rnam par rig byed ma yin pa’i rten  ’byuṅ ba chen po dag ’gags kyaṅ ’gag par khas len pa’i phyir rnam par rig byed ma yin pa ni de ltar (3)brten par mi ruṅ ṅo |  | de’i phyir de ni lan du mi ruṅ ṅo |  | gźan dag ni ’di la mig gi rnam par śes pa la sogs pa’i rten ni tha dad du gyur pa ste |  kha cig ni gzugs su ruṅ ba ste mig la sogs pa’o | | la la ni gzugs su mi ruṅ ba ste yid do |  | rnam par rig byed ma (4)yin pa ni de lta ma yin te |  de lta bas na ’dra bar thal ba med do | | de’i phyir gzugs su yod pas na gzugs so źes bya ba ’di ni ’thad pa yin no źes lan ’debs so | 
                                                 
ya eva rūpaskandhasvabhāvā uktāḥ 
是法前已説。色陰爲性。 
變礙名色理得成就。 
gzugs kyi phuṅ po’i ṅo bo ñid bstan pa gaṅ dag yin pa | 
 
indriyārthas ta eveṣṭā daśāyatanadhātavaḥ | 
偈曰。(9)此根塵復説。十入及十界。 
頌(21)曰
(22)此中根與境 許即十處界
(23)論曰。此前所説色蘊性中。許即根境爲十處(24)界。 
dbaṅ don de dag kho na la | | skye (5)mched daṅ ni khams bcur ’dod | 
 
āyatanavyavasthāyāṃ daśāyatanāni cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanam iti |  dhātuvyavasthāyāṃ ta eva daśadhātavaś cakṣur dhātū rūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti |  ukto rūpaskandhas tasya cāyatanavyavasthānam |  vedanādayo vaktavyaḥ |  tatra 
釋曰。若安立入(10)門屬十八。  謂眼入色入。乃至身入觸入。  若(11)安立界門屬十界。謂眼界色界。乃至身界觸(12)界。  説色陰及安立入界已。  次當説受等諸陰。  (13)此中偈曰。 
謂於處門立爲十處。  眼處色處廣説乃(25)至身處觸處。  若於界門立爲十界。眼界色(26)界廣説乃至身界觸界。  已説色蘊并立處(27)界。  當説受等三蘊處界。  頌曰 
| skye mched rnam par gźag pa ni skye mched bcu ste |  mig gi skye mched daṅ gzugs kyi skye mched nas | lus kyi skye mched daṅ reg bya’i skye mched kyi bar yin no |  | khams rnam par gźag pa ni de dag ñid khams bcu ste | mig gi (6)khams daṅ | gzugs kyi khams nas | lus kyi khams daṅ reg bya’i khams kyi bar yin no |  | gzugs kyi phuṅ po daṅ | de’i skye mched daṅ | khams rnam par gźag pa bśad zin to |  | tshor ba la sogs pa brjod par bya ste |  de la 
           
vedanā ’nubhavaḥ  
受陰領隨觸。 
(28)受領納隨觸 想取像爲體
(29)四餘名行蘊 如是受等三
(4a1)及無表無爲 名法處法界 
tshor ba myoṅ ba | 
 
trividho ’nubhavo vedanāskandhaḥ | sukho duḥkho ’duḥkhāsukhaś ca |  sa punar bhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvan manaḥsaṃsparśajā vedaneti | 
釋曰。有三種領隨(14)觸。説名受陰。何者爲三。謂能領隨樂苦不樂(15)不苦觸。是名三受。  復次若分別此受。則成六(16)受聚。謂眼觸所生受。乃至意觸所生受。 
(2)論曰。受蘊謂三。領納隨觸。即樂及苦不苦(3)不樂。  此復分別成六受身。謂眼觸所生受乃(4)至意觸所生受。 
myoṅ ba (7)rnam pa gsum ni tshor ba’i phuṅ po ste | bde ba daṅ | sdug bsṅal ba daṅ | sdug bsṅal yaṅ ma yin bde ba yaṅ ma yin pa’o |  | de yaṅ dbye na tshor ba’i tshogs drug ste | mig gi ’dus te reg pa las byuṅ ba’i tshor ba nas | yid kyi ’dus te reg pa las byuṅ ba’i tshor ba’i (33b1)bar ro | 
   
saṃjñā nimittodgrahaṇātmikā || 1.14 || 
偈(17)曰。想陰別執相。 
想蘊謂能取像爲體。 
| ’du śes ni | mtshan mar ’dzin pa’i bdag ñid do | 
 
yāvannīlapītadīrghahrasvastrīpuruṣamitrāmitrasukhaduḥkhādinimittodgrahaṇam asau saṃjñāskandhaḥ |  sa punar bhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat || 
釋曰。青黄長短男女親怨(18)樂苦等相差別執。是名想陰。  復次若分別此(19)想。有六如受。 
即能(5)執取青黄長短男女怨親苦樂等相。  此復分(6)別成六想身。應如受説。 
| gaṅ sṅon po daṅ | ser po daṅ | riṅ po daṅ | thuṅ du daṅ | pho daṅ | mo daṅ | mdza’ bśes daṅ | mdza’ bśes ma yin pa daṅ | bde ba daṅ | sdug bsṅal ba la sogs pa’i raṅ bźin gyi khyad par la mtshan (2)mar ’dzin ba de ni ’du śes kyi phuṅ po’o |  | de yaṅ dbye na ’du śes kyi tshogs drug ste | tshor ba bźin no | 
   
caturbhyo ’nye tu saṃskāraskandhaḥ  
偈曰。異四名行陰。 
See the full verse quoted previously 
| ’du byed phuṅ po bźi las gźan | 
 
rūpavedanāsaṃjñāvijñānebhyaś caturbhyo ’nye tu saṃskārāḥ saṃskāraskandhaḥ bhagavatā tu sūtre ṣaṭ cetanākāyā ity uktaṃ prādhānyāt |  sā hi karmasvarūpatvād abhisaṃskaraṇe pradhānā |  ata evoktaṃ bhagavatā saṃskṛtam abhisaṃskaroti |  tasmāt saṃskārā upādānaskandha ity ucyata iti  anyathā hi śeṣāṇāṃ caitasikānāṃ viprayuktānāṃ ca saṃskārāṇāṃ skandhāsaṃgrahād duḥkhasamudayasatyatvaṃ na syād iti parijñāparihāṇe api na syātām |  uktaṃ ca bhagavatā nāham ekadharmam api anabhijñāyāparijñāya duḥkhasyāntakriyāṃ vadāmīti |  evam aprahāyety uktam |  tasmād avaśyam eṣāṃ saṃskāraskandhasaṃgraho ’bhyupagantavyaḥ | 
釋曰。除色(20)受想識四陰。餘有爲法名行陰。  經中佛世尊(21)説。六故意聚名行取陰。此説由勝故。  此故意(22)聚。是業性故。於造作中最勝故。  佛世尊説。(23)能作功用起有爲法故。  説此爲有行取陰。  若(24)不爾。所餘心法及不相應法非陰攝。則不可(25)立爲苦諦集諦。於彼亦不可立爲應知應離。  (26)佛世尊説。我不説未見未通一法決定至苦(27)後際。  未除未滅亦爾。  是故諸有爲法入行陰(28)攝。應信此義。 
除前及後色受想(7)識。餘一切行名爲行蘊。  然薄伽梵於契經(8)中説六思身爲行蘊者。由最勝故。  所以(9)者何。行名造作。思是業性造作義強。故爲(10)最勝。  是故佛説若能造作有漏有爲  名行(11)取蘊。  若不爾者。餘心所法及不相應。非蘊(12)攝故。應非苦集。則不可爲應知應斷。  如(13)世尊説。若於一法未達未知。我説不能作(14)苦邊際。  未斷未滅説亦如是。  是故定應許(15)除四蘊餘有爲行皆行蘊攝。 
| gzugs daṅ | tshor ba daṅ | ’du śes daṅ | rnam par śes pa daṅ phuṅ po bźi las gźan pa’i ’du byed rnams ni ’du byed kyi phuṅ (3)po’o | bcom ldan ’das kyis mdo las | sems pa tshogs drug go źes gsuṅs pa ni gtso bo yin pa’i phyir te |  de ni las kyi raṅ bźin yin pa’i phyir mṅon par ’du bya ba la gtso bo yin no |  | de ñid kyi phyir bcom ldan ’das kyis | ’dus byas mṅon par ’du (4)byed de |  de lta bas na ’du byed ñe bar len pa’i phuṅ po źes gsuṅs so |  | de lta ma yin na sems las byuṅ ba lhag ma rnams daṅ ldan ba ma yin pa rnams phuṅ por ’dus pa’i phyir sdug bsṅal daṅ kun ’byuṅ ba’i bden pa ñid du mi ’gyur bas yoṅs su śes pa daṅ spaṅ bar (5)yaṅ mi ’gyur ro |  | bcom ldan ’das kyis ni | chos gcig mṅon par ma śes śiṅ yoṅs su ma śes par yaṅ sdug bsṅal gyi mthar byed par ṅa mi smra’o źes gsuṅs la |  de bźin du ma spaṅs par yaṅ źes gsuṅs te |  de lta bas na gdon mi za bar de dag ’du byed (6)kyi phuṅ por bsdus par khas blaṅ bar bya’o | 
                 
ete punas trayaḥ | 
偈曰。是受等三陰。 
See the full verse quoted previously 
| de gsum | 
 
vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyāṃ 
釋曰。謂受(29)想行三陰。若安立爲入及界。 
即此所説受想(16)行蘊。及無表色。三種無爲。 
tshor ba daṅ | ’du śes daṅ | ’du byed kyi phuṅ po dag ste | skye mched daṅ | khams rnam par gźag pa ni | 
 
dharmāyatanadhātvākhyāḥ sahāvijñapty asaṃskṛtaiḥ || 1.15 || 
偈曰。或名法入(164c1)界。并無教無爲。 
See the full verse quoted previously 
rnam rig byed min daṅ | ’dus ma byas rnams bcas pa ni | | chos kyi skye mched khams źes (7)bya | 
 
ity etāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuś cety ākhyāyante | 
釋曰。此七種法。説名法入(2)及法界。 
如是七法。於處(17)門中立爲法處。於界門中立爲法界。已説(18)受等三蘊處界。當説識蘊并立處界。 
| de ltar na rdzas bdun po de dag ni chos kyi skye mched daṅ | chos kyi khams źes bya’o | 
 
vijñānaṃ prati vijñaptiḥ  
偈曰。識陰對對視。 
頌曰
(19)識謂各了別 此即名意處
(20)及七界應知 六識轉爲意 
| rnam śes so sor rnam rig pa | 
 
viṣayaṃ viṣayaṃ prati vijñaptir upalabdhir skandha ity ucyate |  sa punaḥ ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ yāvan manovijñānam iti |  ya eṣa vijñānaskandha ukta āyatanavyavasthāyāṃ 
釋曰。對對諸塵意(3)識心是名識陰。  復次若分別此識則成六識(4)聚。謂眼識乃至意識。  是所説識陰。若安立(5)入。 
(21)論曰。各各了別彼彼境界。總取境相故名(22)識蘊。  此復差別有六識身。謂眼識身至意識(23)身。  應知如是所説識蘊。於處門中立爲意(24)處。於界門中立爲七界。 
| yul daṅ yul la so sor rnam par rig ciṅ dmigs pa ni rnam par śes pa’i phuṅ po źes bya’o |  | de yaṅ rnam par śes pa’i (34a1)tshogs drug ste | mig gi rnam par śes pa nas | yid kyi rnam par śes pa’i bar ro |  | rnam par śes pa’i phuṅ po bstan pa gaṅ yin pa de skye mched rnam par gźag pa ni | 
     
manaāyatanaṃ ca tat | 
偈曰。或説爲意入。 
See the full verse quoted previously 
yid kyi skye mched kyaṅ de yin | 
 
dhātuvyavasthāyāṃ sa eva 
釋曰。若安立界偈曰。 
 
khams rnam par gźag pa (2)yaṅ de dag ñid | 
 
dhātavaḥ sapta ca matāḥ  
(6)或説爲七界。 
See the full verse quoted previously 
khams bdun dag tu’aṅ ’dod pa ste | 
 
katame sapta | 
釋曰。何者爲七。 
 
bdun gaṅ źe na | 
 
ṣaḍ vijñānānyatho manaḥ || 1.16 || 
偈曰。謂六識(7)意根。 
See the full verse quoted previously 
rnam par śes pa drug daṅ yid | 
 
cakṣurvijñānadhātur yāvan manovijñānadhātumanodhātuś ca |  evam atra pañca skandhā dvādaśāyatanāni aṣṭādaśa dhātavo nirddiṣṭā bhavaṇti |  avijñaptivarjyo rūpaskandho daśāyatanāni daśa dhatavaḥ |  vedanādayaḥ skandhās trayo vijñaptir asaṃskṛtāni ca dharmāyatanaṃ dharmadhātuś ca vijñānaskandho mana āyatanaṃ ṣaḍ vijñānadhātavo manodhātuś ceti || 
釋曰。眼識界乃至意識界及意界。  此中(8)五陰。已説爲十二入及十八界。  除無教色。是(9)色陰立爲十入十界。  受想行陰無教無爲。立(10)爲法入法界。是識陰即是意入及六識界并(11)意界。 
謂眼識界至意識(25)界。即此六識轉爲意界。  如是此中所説五蘊。(26)即十二處并十八界。  謂除無表諸餘色蘊(27)即名十處。亦名十界。  受想行蘊無表無爲總(28)名法處。亦名法界。應知識蘊即名意處。亦(29)名七界。謂六識界及與意界。 
| mig gi rnam par śes pa’i khams nas yid kyi rnam par śes pa’i khams daṅ | yid kyi khams kyi par ro |  | de ltar na ’dir phuṅ po lṅa daṅ | skye mched bcu (3)gñis daṅ | khams bco brgyad du bstan par ’gyur te |  rnam par rig byed ma yin pa ma gtogs pa gzugs kyi phuṅ po’i skye mched bcu daṅ | khams bcu dag go |  tshor ba la sogs pa phuṅ po gsum daṅ | rnam par rig byed ma yin pa daṅ | ’dus ma byas dag ni chos (4)gyi skye mched daṅ | chos kyi khams so | | rnam par śes pa’i phuṅ po ni yid kyi skye mched daṅ | rnam par śes pa’i khams drug daṅ | yid kyi khams so | 
       
nanu ca ṣaḍ vijñānakāyā vijñānaskandha ity uktam |  atha ko yaṃ punas tebhyo ’nyo manodhātuḥ na khalu kaścid anyaḥ |  kiṃ tarhi | teṣām eva 
爲不如此耶。前説唯六識爲識陰。  若(12)爾異此六識。何法名意界。無別意界異六(13)識。  雖然是諸識中。 
豈不識蘊唯六(4b1)識身。  異此説何復爲意界。更無異法。  即於(2)此中頌曰 
| rnam par śes pa’i tshogs drug ni rnam par śes pa’i phuṅ por bśad pa ma yin nam |  yaṅ de dag las (5)gźan pa yid kyi khams de gaṅ źe na | gźan ni  gaṅ yaṅ med do | | ’o na ci źe na | 
     
ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi tan manaḥ | 
偈曰。六中無間謝。説識(14)名意根。 
(3)由即六識身 無間滅爲意 
drug po de dag | ñid las ’das ma thag pa yi | | rnam śes gaṅ yin de yod do | 
 
yad yat samanantaraniruddhaṃ vijñānaṃ tan manodhātur ity ucyeta |  tad yathā sa eva putro ’nyasya pitā bhavati tad eva phalam anyasya bījam iti |  evaṃ tarhi dravyataḥ saptadaśa dhātavo bhavanti dvādaśa vā ṣaḍvijñānadhātumanodhātūnām itaretarāntarbhāvād iti kasmād aṣṭādāśa vyavasthāpyante |  yady apy evaṃ tathāpi 
釋曰。六識中隨一無間滅。此識説名(15)意界。  譬如一人先爲子後爲父。又如先爲果(16)後成種子。識亦如是。先爲六識後成意界。  若(17)爾實物唯十七界或十二界。何以故。六識界(18)及意界互相攝故。若爾云何安立爲十八界。  (19)雖然偈曰。 
(4)論曰。即六識身無間滅已。能生後識故名(5)意界。  謂如此子即名餘父。又如此果即名(6)餘種。  若爾實界應唯十七或唯十二。六識(7)與意更相攝故。何縁得立十八界耶。  頌曰 
| rnam par śes pa gaṅ daṅ gaṅ ’gags ma thag pa de ñid ni yid kyi khams źes bya ste |  dper (6)na bu de ñid gźan gyi phar ’gyur ba daṅ | ’bras bu de ñid gźan gyi sa bon yin pa lta bu’o |  | de lta na ’o na ni rnam par śes pa’i khams drag daṅ yid kyi khams rnams gcig gi naṅ du gcig ’dus pa’i phyir rdzas su na khams bcu bdun nam bcu gñis su ’gyur na ci’i (7)phyir khams bco brgyad du rnam par gźag ce na |  de lta’aṅ yin mod kyi | ’on kyaṅ | 
       
ṣaṣṭhāśrayaprasiddhyartha dhātavo ’ṣṭādaśa smṛtāḥ || 1.17 || 
爲成第六依。故界成十八。 
(8)成第六依故 十八界應知 
drug pa’i rten ni rab bsgrub phyir | | khams ni bco brgyad dag tu ’dod | 
 
pañcānāṃ vijñānadhātūnāṃ cakṣurdhātvāyatanādayaḥ pañcāśrayāḥ |  ṣaṣṭhasya manovijñānadhātor āśrayo ’nyo nāsti |  atas tadāśrayaprasiddhyarthaṃ manodhātur upadiṣṭaḥ |  evam āśrayāśritālambanāṣṭakavyavasathānād aṣṭādaśa dhātavo bhavantīti |  arhatas tarhi caramaṃ cittam na mano bhaviṣyati |  na hi tad asti yasya tatsamanantarātītaṃ syād iti | na |  tasyāpi manobhāvenāvasthitatvāt |  anyakāraṇavaikalyāt tu nottaravijñānasaṃbhūtiḥ || 
釋曰。(20)是五種識界。以眼等五界爲依。  第六意識界(21)無有別依。  爲成立此依故説意界。  由如此安(22)立依能依境界三六故。界成十八。  若爾阿羅(23)漢最後心。應非意界。  無識在後生。爲此無間(24)滅故成意界。是義不然。  何以故。此已住意性(25)中故。  因縁不具故。後識不生。 
(9)論曰。如五識界。別有眼等五界爲依。  第六(10)意識無別所依。  爲成此依故説意界。  如是(11)所依能依境界。應知各六界成十八。  若爾無(12)學最後念心應非意界。  此無間滅後識不(13)生。非意界故。不爾。  此已住意性故。  闕餘(14)縁故後識不生。 
| rnam par śes pa’i khams lṅa po dag gi rten lṅa ni mig gi khams la sogs pa yin na  drug po yid kyi rnam (34b1)par śes pa’i khams kyi rten ni gźan med de |  de’i phyir de’i rten rab tu bsgrub pa’i phyir yid kyi khams bstan to |  | de ltar na rten pa daṅ dmigs pa drug tshan rnam par gźag pas khams bco brgyad dag tu ’gyur ro |  | ’o na ni dgra bcom pa’i sems tha ma yid (2)ma yin par ’gyur ta |  de gaṅ gis mtshuṅs pa de ma thag pa ’das par ’gyur ba de ni med do źe na |  de yaṅ yid kyi ṅo bor gnas pa’i phyir na ma yin te |  rgyu gźan mtshaṅ ba’i phyir rnam par śes pa phyi ma mi skye bar zad do | 
               
tatra skandhaiḥ sarvasaṃskṛtasaṃgrahaḥ |  upādānaskandhaiḥ sarvasāsravāṇām āyatanadhātubhiḥ sarvadharmāṇām |  samāsatas tu jñātavyaḥ 
此中由陰攝一(26)切有爲。  由取陰攝一切有流。由入由界攝一(27)切法盡。  應知一切諸法復有略攝。 
此中蘊攝一切有爲。  取蘊(15)唯攝一切有漏。處界總攝一切法盡。  別攝(16)如是。總攝云何。 
| de la phuṅ po dag gis ni ’dus byas thams cad bsdus (3)so |  | ñe bar len pa’i phuṅ po de dag gis ni zag pa daṅ bcas pa thams cad bsdus so | | skye mched daṅ khams dag gis ni chos thams cad bsdus so |  | mdor bsdun 
     
sarvasaṃgraha ekena skandhenāyatanena ca
dhātunā ca
 
偈曰。略攝(28)一切法。由一陰入界。 
頌曰
(17)總攝一切法 由一蘊處界
(18)攝自性非餘 以離他性故 
phuṅ po daṅ ni skye mched daṅ | khams gcig gis ni thams cad bsdus par śes par bya ste | 
 
rūpaskandhena manaāyatanena dharmadhātunā ca sarvadharmāṇāṃ saṃgraho boddhavyaḥ |  sa khalv eṣa saṃgraho yatra kvacid ucyamāno veditavyaḥ | 
釋曰。陰中以色陰。入中(29)以意入。界中以法界。應知攝一切法盡。  如來(165a1)處處説攝。其義應知如此。 
(19)論曰。由一色蘊意處法界。應知總攝一切(20)法盡。  謂於諸處就勝義説。 
gzugs (4)kyi phuṅ po daṅ yid kyi skye mched daṅ chos kyi khams kyis chos rnams thams cad bsdus par rig par bya’o |  | bsdu ba de ni gaṅ daṅ gaṅ nas ’byuṅ yaṅ ruṅ | 
   
svabhāvena 
偈曰。同自性類(2)故。 
唯攝自性 
raṅ gi ṅo bo ñid kyis te | 
 
na parabhāvena | kim kāraṇam | 
釋曰。此攝由同性類相應故。不由異性(3)故。何以故。 
不(21)攝他性。所以者何。 
gźan gyi dṅos pos ni ma yin par rig par bya’o | | ci’i phyir źe na | 
 
parabhāvaviyogataḥ || 1.18 || 
偈曰。離餘法性類。 
See the full verse quoted previously 
gźan gyi dṅos (5)daṅ mi ldan phyir | 
 
viyukto hi parabhavena dharmaḥ | tasmān na yena viyuktas tenaiva saṃgṛhīto yujyate |  tad yathā cakṣurindriyaṃ rūpaskandhena cakṣurāyatanadhātubhyāṃ ca duḥkhasamudayasatyābhyāṃ ca saṃgṛhītam |  tatsvabhāvatvāt | nānyaiḥ skandhādibhis tadbhāva viyuktatvāt |  yas tv anyenānyasya saṃgraha ucyate yathā saṃgrahavastubhiḥ parṣadāṃ sa hi kādācit katvāt sāṃketiko veditavyaḥ | 
釋曰。諸法與(4)他性相離。則此性與彼不相應。是故不由此(5)性得攝他。  譬如眼根。由色陰由眼入眼界。苦(6)集二諦等攝。  以同性故。不由餘陰等。彼性不(7)相應故。  若爾有處説。由他攝他。譬如由四攝(8)類攝一切衆生。此攝不恒。應知是假名。 
法與他性恒相離故。此(22)離於彼。而言攝者。其理不然。  且如眼根。唯(23)攝色蘊眼處眼界苦集諦等。  是彼性故。不攝(24)餘蘊餘處界等。離彼性故。  若於諸處就世(25)俗説。應知亦以餘法攝餘。如四攝事攝(26)徒衆等。 
| chos ni gźan gyi dṅos po daṅ mi ldan no | | de lta bas na gaṅ daṅ mi ldan bde ñid kyis bsdus par ni mi ruṅ ste |  dper na mig gi dbaṅ po ni gzugs kyi phuṅ po daṅ | mig gi skye mched daṅ | khams dag daṅ | sdug bsṅal daṅ | kun ’byuṅ ba’i bden (6)pa dag gis bsdus te | de dag gi ṅo bo ñid yin pa’i phyir ro |  | de dag gi ṅo bo daṅ mi ldan pa’i phyir phuṅ po la sogs pa gźan dag gis ni ma yin no |  | dper na bsdu ba’i dṅos po bźi po dag gis ’khor rnams bsdus pa lta bu gźan gyis gźan bsdus so źes bya ba gaṅ (7)yin ba de ni res ’ga’ ba yin pa’i phyir brdar btags pa yin par bya’o | 
       
nanu caikaviṃśatyā dhātubhir bhavitavyam | cakṣuṣo dvitvāt śrotraghrāṇayoś ca |  na bhavitavyam | yasmāt | 
何故(9)不成二十一界。何以故。眼耳鼻各有二故。  不(10)應爾。何以故。 
眼耳鼻三處各有二。何縁界體非(27)二十一。  此難非理。所以者何。頌曰 
| mig daṅ rna ba daṅ sna dag gñis gñis yod pa’i phyir khams ñi śu rtsa gcig tu ’gyur ba ma yin nam źe na  mi ’gyur te | ’di ltar 
   
jātigocaravijñānasāmānyād ekadhātutā
dvitve ’pi cakṣurādīnaṃ
 
偈曰。類境識同故。雖二成一(11)界。 
(28)類境識同故 雖二界體一 
| mig la sogs pa gñis mod kyi | | rigs daṅ spyod yul (35a1) rnam par śes |
| ’dra ba’i phyir na khams gcig ñid |
 
 
tatra jātisāmānyam ubhayoś cakṣuḥsvabhāvatvāt |  gocarasāmānyam ubhayo rūpaviṣayatvāt |  vijñānasāmānyam ubhayor ekacakṣurvijñānāśrayatvāt | tasmad eka eva cakṣurdhātuḥ |  evaṃ śrotraghrāṇayor api yojyam | 
釋曰。此中同類者。此二同眼性類故。  同(12)境者。此二同縁色故。  同識者。此二共爲一眼(13)識依止故。是故眼根雖二共成一界。  於耳鼻(14)應知亦爾。 
(29)論曰。類同者。謂二處同是眼自性故。  境同者。(4c1)謂二處同用色爲境故。  識同者。謂二處同(2)爲眼識依故。由此眼界雖二而一。  耳鼻亦(3)應如是安立。 
| de la rigs ’dra ba ni gñi ga mig gi raṅ bźin yin pa’i phyir ro |  | spyod yul ’dra ba ni gñi ga’i yul gzugs yin pa’i phyir ro |  | rnam par śes pa ’dra ba ni gñi ga mig gi rnam par śes pa gcig gi (2)rten yan pa’i phyir te | de lta bas na mig gi khams ni gcig pa ñid do |  | de bźin du rna ba daṅ | sna dag la yaṅ sbyar par bya’o | 
       
śobhārthaṃ tu dvayodbhavaḥ || 1.19 || 
偈曰。若爾云何二。爲莊嚴生二。 
若爾何縁生依二處。頌曰(4)
然爲令端嚴 眼等各生二 
| mdzes bya’i phyir na gñis ’byuṅ ṅo | 
 
ekadhātutve ’pi tu cakṣurādīnaṃ dvayoḥ saṃbhava āśrayasya śobhārtham |  anyathā hy ekacakṣuḥśrotrādhiṣṭhānaikanāsikāvilasaṃbhavāt mahad vairupyaṃ syād iti |  uktāḥ skandhāyatanadhātavaḥ 
(15)釋曰。若實如此。眼等一界云何生二。爲莊嚴(16)依止故。  若不爾。一眼耳一依處生。一鼻一孔(17)生。此身則大醜陋。是義不然。若本來如此。(18)及猫狸鴝鵒等。生二眼耳鼻有何莊嚴。若爾(19)生二何爲。爲助成識故。如人閉一眼開一眼。(20)或開一眼半閉一眼。見色皆不明了。爲莊嚴(21)識令成就故。三根各須二處。  説陰入界已。 
(5)論曰。爲所依身相端嚴故。界體雖一而兩處(6)生。  若眼耳根處唯生一。鼻無二穴身不端(7)嚴。此釋不然。若本來爾誰言醜陋。又猫鵄(8)等雖生二處有何端嚴。若爾三根何縁生(9)二。爲所發識明了端嚴。現見世間。閉一目(10)等了別色等便不分明。是故三根各生二(11)處。  已説諸蘊及處界攝。 
| mig la sogs pa khams gcig pa ñid yin yaṅ rten mdzes par bya ba’i phyir gñis ’byuṅ ṅo |  | (3)de lta ma yin te | mig daṅ rna ba’i rten gcig daṅ | | sna’i bu ga gcig tu gyur na śin tu mi mdzes par ’gyur ro |  | phuṅ po daṅ | khams daṅ | skye mched dag bśad zin to | 
     
idaṃ tu vaktavyaṃ kaḥ skandhāyatanadhātvartha iti | 
應(22)説此義。陰入界其義云何。 
當説其義。此蘊處(12)界別義云何。 
| phuṅ po daṅ khams daṅ skye mched kyi don gaṅ yin pa ’dir brjod par bya ste | 
 
rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ | 
偈曰。聚來門性義。(23)陰入界三名。 
頌曰
(13)聚生門種族 是蘊處界義 
spuṅs daṅ skye dgu (4)rigs kyi don | | phuṅ po skye mched khams rnams yin | 
 
yat kiñcid rūpam atītānāgatapratyutpannamādhyātmikabāhyam audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre yad vā antike tatsarvam aikadhyam abhisaṃkṣipya rūpaskandha iti saṃkhyāṃ gacchatīti vacanāt sūtre rāśyarthaḥ skandhārtha iti siddham |  tatrātītaṃ rūpam anityatāniruddham |  anāgatam anutpannam | pratyutpannam utpannāniruddham |  ādhyātmikaṃ svāsāntānikaṃ bāhyam anyad āyatanato vā  audārikaṃ sapratighaṃ sūkṣmam apratigham āpekṣikaṃ vā |  āpekṣikatvād asiddham iti cet | na |  apekṣābhedāt |  yad apekṣya dārikaṃ na jātu tad apekṣya sūkṣmaṃ pitāputravat | hīnaṃ kliṣṭam |  praṇītam akliṣṭam | dūram atītānāgatam | antikaṃ pratyutpannam |  evaṃ yāvat vijñānam |  ayaṃ tu viśeṣaḥ | audārikaṃ pañcendriyāśrayam sūkṣmaṃ mānasam |  bhūmito veti vaibhāṣikāḥ |  bhadanta āha audārikarūpaṃ pañcendriyagrāhyam sūkṣmam anyat |  hīnam amanāpaṃ praṇītaṃ manāpam | dūram adṛśyadeśam | antikaṃ dṛśyadeśam |  atītādīnāṃ svaśabdenābhihitatvāt |  evam vedanādayo ’pi veditavyāḥ |  dūrāntikatvaṃ tu teṣām āśrayavaśāt | audārikasūkṣmatvaṃ tu pūrvavad iti ||  cittacaittāyadvārārtha āyatanārthaḥ |  nirvacanaṃ tu cittacaittānāmāyaṃ tanvantīti āyatanāni | vistṛṇvantīty arthaḥ |  gotrārtho dhātvarthaḥ |  yathaikasmin parvate bahūny ayas tāmrarūpyasuvarṇādigotrāni dhātava ucyante evam ekasminn āśraye santāne vā aṣṭādaśa gotrāṇi aṣṭādaśa dhātava ucyante |  ākarās tatra gotrāṇy ucyante |  ta ime cakṣurādayaḥ kasyākarāḥ |  svasyā jāteḥ | sabhāgahetutvāt |  asaṃskṛtaṃ tarhi na dhātuḥ syāt |  cittacaittānāṃ tarhi jātivācako yaṃ dhātuśabda ity apare |  aṣṭādaśadharmāṇāṃ jātayaḥ svabhāvā aṣṭādaśa dhātava iti |  yadi rāśyarthaḥ skandhārthaḥ prajñaptisantaḥ skandhāḥ prāpnuvanti |  anekadravyasamūhatvāt rāśipudgalavat | na |  ekasyāpi dravyaparamāṇoḥ skandhatvāt | na tarhi rāśyarthaḥ skandhārtha iti vaktavyam |  na hy ekasyāsti rāśitvam iti | kāryab hārodvahanārthaḥ skandhārtha ity apare |  pracchedārtho vā |  tathā hi vaktāro bhavanti tribhiḥ skandhakair deyaṃ dāsyāma iti | tad etad utsūtram |  sūtraṃ hi rāśyartham eva bravīti yat kiñcid rūpam atītānāgatapratyutpannam iti vistaraḥ  pratyekam atītādirūpasya skandhatvaṃ tatra vijñāpyate |  sarvam etad atītādirūpam ekaśo rūpaskandha iti |  na śakyam evaṃ vijñātum |  tat sarvam aikadhyam abhisaṃkṣipyeti vacanāt | tasmād rāśivad eva skandhāḥ prajñaptisantaḥ  rūpīny api tarhy āyatanāni prajñaptisanti prāpnuvanti |  bahunāṃ cakṣurādiparamāṇūnām āyadvārabhāvāt |  na |  ekaśaḥ samagrāṇāṃ kāraṇabhāvāt viṣayasahakāritvād vā nendriyaṃ pṛthagāyatanaṃ syāt |  vibhāṣāyāṃ tūcyate yady ābhidharmikaḥ skandhaprajñaptim apekṣate |  sa āha paramāṇur ekasya dhātor ekasyāyatanasyaikasya skandhasya pradeśaḥ |  atha nāpekṣate |  sa āha | paramāṇur eko dhātur ekam āyatanam ekaḥ skandha iti |  bhavati hi pradeśe ’pi pradeśivad upacāro yathā paṭaikadeśe dagdhe paṭo dagdha iti | 
釋曰。隨所有色。若過去未來(24)現在。若内若外。若麁若細。若鄙若美。若遠(25)若近。此一切色攝聚一處。説名色陰。由此(26)經言。陰以聚義。此義得成。  此中過去色者。(27)由無常已滅。  未來未生。現在已生未滅。  於自(28)相續爲内。異此名外。或由入判内外。  有礙爲(29)麁。無礙爲細。或由相待判麁細。  若汝言。或(165b1)由相待則麁細不成。是義不然。  由待異故。  若(2)此待彼成麁。無方便待彼成細。譬如父子。有(3)染汚爲鄙。  無染汚爲美。過去未來爲遠。現(4)在爲近。  乃至識陰亦爾。  復有差別。五根依止(5)爲麁。心依止爲細。  毘婆沙師依地判麁細。  有(6)大徳説。五根所縁爲麁。異此名細。  非可愛名(7)鄙。可愛名美。不可見處爲遠。可見處爲近。  (8)過去等自名所顯。不須別釋。  應知受等亦爾。  (9)由隨依止故有遠近。麁細義如前。  入者心及(10)心法來門義。  或説來増義。能増長心及心法(11)來。  界者別義。  如一山處多有鐵銅金銀等差(12)別。故説名界。如此於一依止中。或相續中。有(13)十八種差別。説名十八界。  此中別以本義。  本(14)謂同類因。此十八法。同類相續。  爲同類因。(15)故説名別。  若爾無爲則非界。  是義不然。此是(16)心及心法。同類因故。復有餘師説。界以種類(17)義。  諸法種類有十八。謂自性故説名界。  若陰(18)以聚義陰應是假名。  有多物聚集故。譬如聚(19)及人。是義不然。  一物隣虚得陰名故。若爾不(20)應説陰以聚義。  何以故。一物無聚義故。復有(21)餘師説。能荷負事是陰義。  復有師説。分分是(22)陰義。  何以故。如有諸説。我應轉三陰物。此(23)執與經不相應。  何以故。經但説聚是陰義如(24)經言。隨所有色。若過去未來現在等。廣説如(25)經。  若汝言隨一過去等色陰義。於經中應知。  (26)是故一切過去等色。一一皆名色陰。  不應作(27)如此執。  是一切色攝聚一處。説名爲陰。由此(28)説故。是故諸陰假名有如聚。  若爾有色諸入。(29)於汝應成假名有。  何以故。多眼等隣虚成來(165c1)門故。  是義不然。  聚集中一一成因故。復次與(2)塵共作故。根亦非十二入。  故毘婆沙中説阿(3)毘達磨師。若觀假名陰説。  則説如此隣虚者(4)一界一入一陰一分。  有不觀説。  則説如此隣(5)虚者一界一入一陰。  此中於一分。假説具分。(6)譬如衣一分被燒説衣被燒。 
(14)論曰。諸有爲法和合聚義是蘊義。如契經言。(15)諸所有色。若過去若未來若現在。若内若外。(16)若麁若細。若劣若勝。若遠若近。如是一切略(17)爲一聚。説名色蘊。由此聚義蘊義得成。(18)於此經中  無常已滅名過去。  若未已生名(19)未來。已生未謝名現在。  自身名内。所餘名(20)外。或約處辯。  有對名麁。無對名細。或相待(21)立。  若言相待麁細不成。此難不然。  所待異(22)故。  待彼爲麁未嘗爲細。待彼爲細未嘗(23)爲麁。猶如父子苦集諦等染汚名劣。  不染(24)名勝。去來名遠。現在名近。  乃至識蘊應知(25)亦然。  而有差別。謂依五根名麁。唯依意(26)根名細。  或約地辯。毘婆沙師所説如是。  大(27)徳法救復作是言。五根所取名麁色。所餘(28)名細色。  非可意者名劣色。所餘名勝色。不(29)可見處名遠色。在可見處名近色。  過去等(5a1)色如自名顯  受等亦然。  隨所依力應知遠(2)近麁細同前。  心心所法生長門義是處義。  (3)訓釋詞者。謂能生長心心所法故名爲處。(4)是能生長彼作用義。  (4)是能生長彼作用義。法種族義是界義。  如(5)一山中有多銅鐵金銀等族説名多界。如(6)是一身。或一相續有十八類諸法種族名(7)十八界。  此中種族是生本義。  如是眼等誰之(8)生本。  謂自種類同類因故。  若爾無爲應不名(9)界。  心心所法生之本故。有説。界聲表種類(10)義。  謂十八法種類自性各別不同名十八界。  (11)若言聚義是蘊義者。蘊應假有。  多實積集共(12)所成故。如聚如我。此難不然。  一實極微亦(13)名蘊故。若爾不應言聚義是蘊義。  非一實(14)物有聚義故。有説。能荷重擔義是蘊義。(15)由此世間説肩名蘊。物所聚故。  或有説者。(16)可分段義是蘊義。  故世有言。汝三蘊還我(17)當與汝。此釋越經。  經説聚義是蘊義故。(18)如契經言。2諸所有色若過去等。廣説如前。  (19)若謂此經顯過去等一一色等各別名蘊。  是(20)故一切過去色等一一實物各各名蘊。  此執(21)非理。  故彼經言如是一切略爲一聚説名(22)蘊故。是故如聚。蘊定假有。  若爾應許諸有(23)色處亦是假有。  眼等極微。要多積聚成生門(24)故。  此難非理。  多積聚中一一極微。有因用(25)故。若不爾者。根境相助共生識等。應非別(26)處。是則應無十二處別。  然毘婆沙作如是(27)説。對法諸師若觀假蘊。  彼説極微一界一處(28)一蘊少分。  若不觀者。  彼説極微即是一界一(29)處一蘊。  此應於分假謂有分。如燒少衣亦(5b1)説燒衣。 
| mdo las | gzugs gaṅ yin pa ci yaṅ ruṅ ’das pa ’am | ma ’oṅs pa ’am | da ltar byuṅ ba ’am | naṅ gi ’am | phyi’i ’am | rags pa ’am | phra ba’am | ṅan pa ’am | gya nom pa ’am | thag riṅ ba na yod (5)pa gaṅ yin ba ’am | ñe ba na yod pa gaṅ yin pa de dag thams cad gcig tu bsdus te gzugs kyi phuṅ po źes bya ba’i graṅs su ’gro’o źes ’byuṅ ba’i phyir spuṅs pa’i don ni phuṅ po’i don to źes bya bar grub po |  | de la bye brag tu smra ba rnams na re gzugs ’das pa ni mi rtag pa (6)ñid kyis ’gags pa’o |  | ma ’oṅs pa ni ma byuṅ ba’o | | da ltar byuṅ ba la ma ’gags pa’o |  | naṅ gi ni raṅ gi rgyud la yod pa’o | | gźan ni phyi’i ’o | | yaṅ skye mched kyi sgo nas so |  | rags pa ni thogs pa daṅ bcas pa’o | | phra ba ni thogs pa med pa’o | | (7)yaṅ na ltos pa pa yin no |  | gal te ltos pa pa yin pa’i phyir ma grub bo źe na | ma yin te |  ltos pas tha dad pa’i phyir ro |  | gaṅ la ltos te rags pa yin pa ni nam du yaṅ de la ltos nas phra ba ma yin te | pha daṅ bu bźin no | | ṅan [?] pa ni ñon moṅs pa can no |  | gya nom pa ni (35b1)ñon moṅs pa can ma yin pa’o | | riṅ ba ni ’das pa daṅ ma ’oṅs pa’o | | ñe ba ni da ltar byuṅ ba ste |  rnam par śes pa’i bar du’aṅ de daṅ ’dra’o |  | ’di ni khyad par yin te | rags pa ni dbaṅ po lṅa la brtan pa’o | | phra ba ni yid las byuṅ ba’o |  | yaṅ na sa las rig (2)par bya’o źes so |  | btsun pa na re ni gzugs rags pa ni dbaṅ po lṅas gzuṅ bar bya ba’o | | gźan ni phra ba’o |  | ṅan pa ni yid du mi ’oṅ ba’o | | gya nom pa ni yid du ’oṅ ba’o | | riṅ ba ni yul mi snaṅ ba can no | | ñe ba ni yul snaṅ ba can no |  | ’das pa la sogs pa ni (3)raṅ gi miṅ gis bstan pa’i phyir te |  tshor ba la sogs pa yaṅ de bźin du rig par bya’o |  | de dag gis riṅ ba daṅ ñe ba ñid ni de rten gyi dbaṅ gis so | | rags pa daṅ phra ba ñid ni sṅa ma bźin no źes zer ro |  | sems daṅ sems las byuṅ ba rnams skye ba’i sgo’i don ni skye mched kyi (4)don te |  ṅes pa’i tshig tu na sems daṅ sems las byuṅ ba rnams skye ba mched par byed bas skye mched rnams te | rgyas par byed ces bya ba’i tha tshig go |  rigs kyi don ni khams kyi don te |  dper na ri ’ga’ źig la lcags daṅ zaṅs daṅ dṅul daṅ gser la sogs pa (5)rigs maṅ po dag yod pa la khams źes brjod pa de bźin du rten daṅ rgyud gcig la rigs bco brgyad dag yod pa la khams bco brgyad ces bya’o |  | de la ’byuṅ gnas dag ni rigs źes bya ba ni  mig la sogs pa ’di dag gaṅ gi ’byuṅ gnas yin źe na |  raṅ gi rigs kyi yin te | (6)skal ba mñam pa’i rgyu yin pa’i phyir ro |  | ’dus ma byas khams ma yin bar ’gyur ro źe na |  ’o na ni sems daṅ sems las byuṅ ba rnams yin no | | gźan dag na re  chos bco brgyad po dag rigs kyi raṅ bźin no źe na | khams bco brgyad ces bya bas khams źes bya (7)ba ni ’di ni rigs kyi tshig yin źes zer ro |  | gal te spuṅs pa’i don phuṅ po’i don yin na phuṅ po rnams btags pa’i yod par ’gyur te |  rdzas sum ’dus pa yin pa’i phyir spuṅs pa daṅ gaṅ zag bźin no źe na | ma yin te |  rdzas kyi rdul phra rab gcig pu yaṅ (36a1) phuṅ po yin pa’i phyir ro |  | de lta na gcig pu la spuṅs pa ñid med pas spuṅs pa’i don ni phuṅ po’i don to źes brjod par mi bya’o | | gźan dag na re | bya ba’i khur khyer ba’i don nam |  yoṅs su chad pa’i don ni phuṅ po’i don te |  ’di ltar smra ba po dbul (2)bar bya ba’i phuṅ po gsum dag tu dbul bar bya’o źes smra ba bźin no źes zer te | de ni mdo daṅ ’gal lo |  | mdo las ni spuṅs pa’i don kho nar gsuṅs te | gzugs gaṅ ci yaṅ ruṅ ba ’das pa’am | ma ’oṅs pa’am źes rgyas par gsuṅs so |  | der ni gzugs (3)’das pa la sogs pa so sor phuṅ po ñid yin par śes te |  gzugs ’das pa la sogs pa ’di thams cad re re źiṅ gzugs kyi phuṅ po yin no źe na |  de ltar ni śes par mi nus te |  de thams cad gcig tu bsdus nas źes ’byuṅ ba’i phyir ro | | de lta bas na gzugs (4)kyi phuṅ po dag ni spuṅs pa bźin du btags pa’i yod pa yin no |  | de lta na skye mched gzugs can rnams kyaṅ btags pa’i yod par ’gyur te |  mig la sogs pa’i rdul phra rab maṅ po ni skye ba’i sgor gyur pa’i phyir ro źe na |  ma yin te  tshogs pa rnams re re nas rgyu’i ṅo (5)bor gyur pa’i phyir ram | yul lhan cig byed pa yin pa’i phyir dbaṅ po las logs śig tu skye mched du yaṅ mi ’gyur ro |  | bye brag tu bśad pa chen po las ni | gal te chos mṅon pa ba [?] źig phuṅ po btags pa’i yod par lta na ni  de rdul phra rab khams gcig daṅ | skye mched (6)gcig daṅ | phuṅ po gcig gi phyogs yin no źes smra’o |  | ’o na te mi lta na ni  de rdul phra rab khams gcig daṅ | skye mched gcig daṅ | phuṅ po gcig yin no źes smra’o źes ’byuṅ ṅo |  | phyogs yin yaṅ phyogs can yin bźin du ñe bar ’dogs pa yaṅ yod de | dper (7)na ras yug gi phyogs gcig tshig pa la ras yug tshig gi źes bya ba bźin no | 
                                                                                             
kim arthaṃ bhagavān skandhādimukhena trividhāṃ deśanām ārabhate | āha | vineyānāṃ 
復次云何。世尊(7)由陰等門作三種。正説弟子衆。 
何故世尊於所知境。由蘊等門作(2)三種説。 
| yaṅ ci’i phyir bcom ldan ’das kyis phuṅ po la sogs pa’i sgo nas ston pa rnam pa gsum rtsom par mdzad ce na | smras pa | gdul ba rnams kyi | 
 
mohendriyarucitraidhāttisraḥ skandhādideśanāḥ || 1.20 || 
偈曰。癡根樂(8)三故。故説陰入界。 
頌曰
(3)愚根樂三故 説蘊處界三 
| rmoṅs dbaṅ ’dod rnams gsum gyi phyir | | (36b1)phuṅ po la sogs gsum bstan to | 
 
trayaḥ prakārās_traidham | triprakāraḥ kila sattvānāṃ mohaḥ |  kecic caitteṣu saṃmūḍhāḥ piṇḍātmagrahaṇataḥ |  kecid rūpa eva | kecid rūpacittayoḥ | indriyāṇy api trividhāni |  tīkṣṇam adhyamṛdvindriyatvāt | rucir api trividhā |  saṃkṣiptamadhyavistaragrantharucitvāt |  teṣāṃ yathākramaṃ tisraḥ skandhāyatanadhātudeśanā iti || 
釋曰。阿毘達磨師説如(9)此。衆生癡有三種。  有諸衆生於心法不明執(10)聚爲我故。  有諸衆生於色不明。有諸衆生於(11)色心不明。根亦有三。  謂利中鈍。樂亦有三。  (12)謂樂略中。廣文爲此  三人次第説三。謂陰入(13)界。 
(4)論曰。所化有情有三品故。世尊爲説蘊等(5)三門。傳説。有情愚有三種。  或愚心所總執(6)爲我。  或唯愚色。或愚色心。根亦有三。  謂利(7)中鈍。樂亦三種。  謂樂略中及廣文故。  如其(8)次第世尊爲説蘊處界三。 
| rnam pa gsum ni rnam gsum mo | | sems can rnams kyi rmoṅs pa ni rnam pa gsum ste |  kha cig ni sems las byuṅ ba rnams la ril po’i bdag ñid du ’dzin pas rmoṅs so |  | kha cig ni gzugs khon [?] la’o | | kha cig ni gzugs daṅ (2)sems dag la’o | | dbaṅ po dag kyaṅ rnam pa gsum ste |  dbaṅ po rnon po daṅ | ’briṅ daṅ | rtul po’i phyir ro | | ’dod pa yaṅ rnam pa gsum ste |  tshig bsdus pa daṅ | bar ma daṅ | rgya chen po ’dod pa’i phyir te |  de dag la go rims bźin du phuṅ po daṅ | skye mched daṅ | khams (3)daṅ gsum bstan to źes grag go | 
           
kim punaḥ kāraṇaṃ caitasikā ekatra saṃskāraskandhanikṣiptā vedanāsaṃjñe tu pṛthak skandhīkṛte ity āha 
復有何因。一切所餘心法。佛世尊安置一(14)行陰中。分受想二法別立爲陰。 
何縁世尊説餘心(9)所總置行蘊。別分受想爲二蘊耶。頌曰 
yaṅ ci’i phyir sems las byuṅ ba gźan rnams ni ’du byed kyi phuṅ po gcig tu bsdus la ’du śes daṅ tshor ba dag ni logs śig tu phuṅ por byas śen | smras pa 
 
vivādamūlasaṃsārahetutvāt kramakāraṇāt |
caittebhyo vedanāsaṃjñe pṛthakaskandhau niveśitau
|| 1.21 || 
偈曰。爭根生(15)死因。立次第因故。心法中受想。分立爲別(16)陰。 
(10)諍根生死因 及次第因故
(11)於諸心所法 受想別爲蘊 
| rtsod pa’i rtsa bar gyur pa daṅ | | ’khor ba’i rgyu phyir rim rgyu’i phyir |
| sems byuṅ (4)rnams las tshor ba daṅ | | ’du śes logs śig phuṅ por bźag |
 
 
dve vivādamūle | kāmādhyavasānaṃ dṛṣṭyadhyavasānaṃ ca |  tayor vedanāsaṃjñe yathākramaṃ pradhānahetū |  vedanāsvādavaśād dhi kāmānabhiṣvajante viparītasaṃjñāvaśāc ca dṛṣṭīr iti |  saṃsārasyāpi te pradhānahetū | vedanāsvādagṛddho hi viṣaryastasaṃjñaḥ saṃsarati |  yac ca skandhakrame kāraṇam upadekṣyamāṇaṃ tato ’pi kramakāraṇād anayoḥ pṛthakskandhīkaraṇaṃ veditavyam |  etac ca tredhopapādayiṣyāmaḥ | 
釋曰。爭根有二。一貪著欲塵。二貪著諸(17)見。  受想二法次第爲此二爭勝因。  由衆生著(18)受味。是故執著欲塵。由隨顛倒想起執著諸(19)見。  受想二法是生死勝因。何以故。衆生貪著(20)受起倒想。輪轉生死。  復有因爲立次第。後文(21)當説。此中由此次第因。分受想二法別立爲(22)陰應知如此。  此因立次第中當説。 
(12)論曰。諍根有二。謂著諸欲及著諸見。  此二(13)受想。如其次第爲最勝因。  味受力故貪著(14)諸欲。倒想力故貪著諸見。  又生死法以受及(15)想爲最勝因。由耽著受起倒想故。生死(16)輪迴。  由此二因及後當説次第因故。應知(17)別立受想爲蘊。其次第因。  隣次當辯。 
rtsod pa’i rtsa bdag ni gñis te | ’dod pa la lhag par źen pa daṅ | lta ba la lhag par źen pa’o |  | de gñis kyi rgyu’i gtso bo ni go rims bźin du tshor ba daṅ | ’du śes dag ste |  tshor ba ro myaṅ ba’i dbaṅ (5)gis ni ’dod pa rnams las mṅon par źen la | ’du śes phyin ci log gis ni lta ba rnams la’o |  | de dag ni ’khor pa’i rgyu’i gtso bo yaṅ yin te | tshor ba la źen ciṅ ’du śes phyin ci log tu gyur pa ni ’khor ro |  | gaṅ yaṅ phuṅ po’i go rims kyi rgyu ston par ’gyur ba’i go rims (6)kyi rgyu de’i phyir yaṅ ’di gñis logs śig tu phuṅ por byas par rig par bya ste |  de ni de ñid du bśad par bya’o | 
           
atha kasmād asaṃkṛtaṃ dhātuṣv āyataneṣu coktaṃ na tu skandheṣu | 
復次云何。(23)於界入中説無爲。陰中不説。 
何故(18)無爲説在處界。非蘊攝耶。 
| ’o na ci’i phyir skye mched daṅ khams dag tu ni ’dus ma byas bśad la | phuṅ po dag tu ni ma yin źe na 
 
skandheṣv asaṃskṛtaṃ noktam arthāyogāt  
偈曰。陰中除(24)無爲。義不相應故。 
頌曰
(19)蘊不攝無爲 義不相應故 
| phuṅ po dag tu ’dus ma byas | | don du mi ruṅ phyir ma bśad | 
 
tad dhi skandheṣūcyamānaṃ na tāvad eteṣv evāntarṇetuṃ śakyate arthāyogāt |  na hi tadrūpaṃ nāpi yāvadvijñānam iti |  na cāpi ṣaṣṭhaḥ skandho vaktuṃ śakyate | kutaḥ | arthāyogāt |  rāśyartho hi skandhārtha ity uktam |  na cāsaṃskṛtam atītādibhedabhinnaṃ rūpādivadyatas tat sarvam aikadhyam abhisaṃkṣipyāsaṃskṛtaskandha iti saṃkhyāṃ gacchet |  saṃkleśavastujñāpanārthaṃ khalūpādānaskandhavacanaṃ saṃkleśavyavadānavastujñāpanārthaṃ skandhavacanaṃ |  na cobhayathā ’py asaṃskṛtam ity arthāyogān na teśu vyavasthāpitam |  yathā ghaṭoparamo na ghaṭa evaṃ skandhoparamo na skandho bhavitum arhatīty apare |  teṣāṃ dhātvāyataneṣv apy eṣa prasaṅgaḥ |  uktaḥ skandhānām anyaḥ prakāraḥ || 
釋曰。若於五陰中説三(25)無爲。不可安立令與陰相符。何以故。義不相(26)應故  云何不相應。此無爲安色中。非色乃至(27)非識。  不可説爲第六陰。何以故。不應陰義故。  (28)陰是聚義前已説。  無爲無過去未來現在等(29)異如色等。由此異一切。攝聚一處可立名無(166a1)爲陰。  爲顯染汚依止故説取陰。爲顯染汚清(2)淨依止故説陰。  此二義於無爲中無由義。不(3)相應故。於陰中不立無爲。  如瓶破壞非瓶。如(4)此陰滅壞不可立爲陰。  餘師説如此。若作此(5)執。於界入中成反質難。  説諸陰別義已。 
(20)論曰。三無爲法不可説在色等蘊中。與色(21)等義不相應故。  謂體非色乃至非識。  亦不(22)可説爲第六蘊。彼與蘊義不相應故。  聚(23)義是蘊。如前具説。  謂無爲法。非如色等有(24)過去等品類差別可略一聚名無爲蘊。  又(25)言取蘊爲顯染依。染淨二依蘊言所顯。  無(26)爲於此二義都無。義不相應故不立蘊。  有(27)説。如瓶破非瓶。如是蘊息應非蘊。  彼於(28)處界例應成失。  如是已説諸蘊廢立。 
| (7)de ni phuṅ po dag gi naṅ du brjod na de ni gzugs ma yin źiṅ rnam par śes pa’i bar du yaṅ ma yin pas don du mi ruṅ ba’i phyir  re źig de dag ñid kyi naṅ du bsdu bar ni mi nus so |  | phuṅ po drug par brjod par yaṅ mi nus so | | ci’i phyir źe na | don du mi ruṅ ba’i phyir te |  spuṅs pa’i (37a1) don du ni phuṅ po’i don to źes bśad na |  ’dus ma byas na gzugs bźin du ’di ltar de dag thams cad gcig tu bsdus nas ’dus ma byas kyi phuṅ po źes bya ba’i graṅs su ’gro bar ’gyur ba ’das pa la sogs pa’i bye brag gis tha dad pa ma yin no |  | yaṅ kun (2)nas ñon moṅs pa’i gźi śes par bya ba’i phyir ñe bar len pa’i phuṅ po źes bya la | kun nas ñon moṅs pa daṅ rnam par byaṅ ba’i gźi śes par bya ba’i phyir phuṅ po źes kyaṅ bya na |  ’dus ma byas ni don du mi ruṅ ba’i phyir gñi ga yaṅ ma yin te | de dag tu rnam par gźag go |  kha (3)cig na re ji ltar bum pa chag pa bum pa ma yin pa de bźin du phuṅ po źig pa yaṅ phuṅ po yin par mi ’os so źes zer te |  de dag gi ltar na khams daṅ skye mched dag la yaṅ de ltar thal bar ’gyur ro |  | phuṅ po rnams kyi rnam pa gźan bśad zin to | 
                   
kramaḥ punaḥ |
yathaudārikasaṃkleśabhājanādyarthadhātutaḥ
|| 1.22 || 
偈(6)曰。復次第如麁。染器等義界。 
當(29)説次第。頌曰
(5c1)隨麁染器等 界別次第立 
| rim ni rags daṅ kun ñon moṅs | | (4)snod sogs don khams ji bźin no || 
 
rūpaṃ hi sapratighatvāt sarvaudārikam | arupiṇāṃ vedanā pracāraudārikatayā |  tathā hi vyapadiśanti haste me vedanā pāde me vedaneti |  dvābhyāṃ caudārikatarā saṃjñā |  vijñānāt saṃskārā ity ato yadaudārikataraṃ tat pūrvam uktam |  athavā anādimati saṃsāre strīpuruṣā anyonyaṃ rūpābhirāmās te ca vedanāsvādagarddhāt |  tadgarddhaḥ saṃjñāviparyāsāt |  tadviparyāsaḥ kleśaiś cittaṃ ca tatsaṃkliṣṭam iti yathāsaṃkleśaṃ ca kramaḥ |  bhājanādyarthena vā |  bhajanabhojanavyañjanakarttṛ bhoktṛbhūtā hi rūpādayaḥ skandhāḥ | dhātuto vā |  kāmaguṇarūpaprabhāvito hi kāmadhātuḥ | vedanāprabhāvitāni dhyānāni |  saṃjñāprabhāvitāḥ trayaḥ ārūpyāḥ |  saṃskāramātraprabhāvitaṃ bhavāgram |  etā eva vijñānasthitayaḥ tāsu ca pratiṣṭhitaṃ vijñānam iti kṣetrabījasaṃdarśanārthaḥ skandhānukramaḥ |  ata eva pañcaskandhā nālpīyāṃso na bhūyāṃsaḥ |  ata eva ca kramakāraṇād vedanāsaṃjñe saṃskārebhyaḥ pṛthaka skandhīkṛte |  yata ete audārikatare saṃkleśānukramahetū bhājanavyañjanabhūte tatprabhāvitaṃ ca dhātudvayam iti || 
釋曰。色者有(7)礙。一切中最麁。無色中受行相麁故。  世間有(8)説。我手痛我脚痛。  想麁於二。  男女等差別(9)易分別故。於識行麁。欲瞋等相易分別故。(10)於中識最細。由自性難分別故。是故最麁於(11)前説。  復次無始生死男女。於色互相愛樂。由(12)貪著愛味。  此貪由想顛倒。  此顛倒由煩惱。(13)此煩惱從染汚心生。如此如染立次第。  復次(14)由器等義立次第。  如器食餚厨人噉者。色等(15)五陰亦爾。復次或由界立次第。  欲界欲塵色(16)所顯。諸定受所顯。  三無色界想所顯。  有頂唯(17)行所顯。  此四即是識住。於四中識能依住。此(18)陰次第。爲顯田種子次第義。  是故唯立五(19)陰。不多不少。  由此立次第因。於行中分受及(20)想。別立爲陰。  由此受想最麁。染汚次第因。(21)受想似食餚。能顯二界故。別立爲陰。 
(2)論曰。色有對故諸蘊中麁。無色中麁唯受行(3)相。  故世説我手等痛言。  待二想麁。  男女等(4)想易了知故。行麁過識。貪瞋等行易了知(5)故。識最爲細。總取境相難分別故。由此(6)隨麁立蘊次第。  或從無始生死已來。男女(7)於色更相愛樂。此由耽著樂受味故。  耽受(8)復因倒想生故。  此倒想生由煩惱故。如是(9)煩惱依識而生。此及前三皆染汚識。由此隨(10)染立蘊次第。  或色如器。  受類飮食。想同助(11)味。行似厨人。識喩食者。故隨器等立蘊次(12)第。或隨界別立蘊次第。  謂欲界中有諸(13)妙欲。色相顯了。色界靜慮有勝喜等。受相顯(14)了。  三無色中取空等相。想相顯了。  第一有中(15)思最爲勝。行相顯了。  此即識住。識住其中(16)顯似世間田種次第。是故諸蘊次第如是。  由(17)此五蘊無増減過。  即由如是諸次第因。離(18)行別立受想二蘊。謂受與想。  於諸行中相(19)麁生染。類食同助。二界中強故別立蘊。 
gzugs ni thogs pa daṅ ba cas pa’i phyir thams cad pas rags so | | gzugs can ma yin pa rnams kyi naṅ na yaṅ tshor ba ni rgyu ba rags pa’i phyir te |  ’di ltar pa’i lag pa la tshor ro | | ṅa’i rkaṅ pa la tshor ro źes tha sñad ’dogs so |  | (5)’du śes ni gñis pas ches rags so |  | rnam par śes pa bas ni ’du byed de | de’i phyir gaṅ ches rags pa de sṅar bśad do |  | yaṅ na thog ma med pa can gyi ’khor ba na pho daṅ mo dag phan tshun gzugs la mṅon par dga’ ste | de dag kyaṅ tshor ba’i ro myaṅ ba la chags pa’i phyir (6)ro |  | de la chags pa yaṅ ’du śes phyin ci log tu gyur pa’i phyir ro |  | phyin ci log de yaṅ kun nas ñon moṅs pa dag gis so | | sems kyaṅ de dag gis kun nas ñon moṅs pa can du byas pas kun nas ñon moṅs pa’i go rims ji lta ba bźin no |  | yaṅ na snod la sogs (7)pa’i don gyis te |  gzugs la sogs pa’i phuṅ po ni snod daṅ zas daṅ tshod ma daṅ byan po daṅ za ba po lta bu’o |  | yaṅ na khams kyis te ’dod ba’i yon tan gzugs kyis rab tu phye ba ni ’dod pa’i khams so | | tshor bas rab tu phye ba ni bsam gtan rnams so |  | ’du śes kyis (37b1)rab tu phye ba ni gzugs med pa gsum mo |  | ’du byed tsam gyis rab tu phye ba ni srid pa’i rtse mo ste |  ’di dag ni rnam par śes pa gnas pa yin la | de dag la rnam par śes pa gnas so źes phuṅ po’i go rims źiṅ daṅ sa bon gyi go rims lta bur bstan pa’i phyir ro |  | de (2)ñid kyi phyir phuṅ po rnams ni lṅa ste mi ñuṅ mi maṅ ṅo |  | gaṅ gi phyir ’di dag ni ches rags pa daṅ | kun nas ñon moṅs pa’i go rims kyi rgyu daṅ zas daṅ tshod ma lta bu daṅ |  de dag gi khams gñis rab tu phye ba’i go rims kyi rgyu de ñid kyi phyir tshor ba daṅ ’du śes dag ni (3)’du byed rnams las logs śig tu phuṅ por byas so | 
                               
āyatanadhātūnāṃ ṣaṇṇāṃ cakṣurādīnām anukramo vaktavyaḥ |  tadvaśenaiva hi tadviṣayavijñānānāṃ kramaḥ | teṣāṃ ca punaḥ ṣaṇṇāṃ | 
入界(22)中眼等六應説次第。  何以故。由隨此塵及識(23)次第易知故此眼等六。 
處(20)界門中應先7辨説六根次第。  由斯境識次(21)第可知。 
| mig la sogs pa’i khams daṅ skye mched drug gi ge rims brjod par bya ste |  de’i dbaṅ ñid kyis na de’i yul daṅ rnam par śes pa rnams kyi go rims su ’gyur ro | | drug po de dag las 
   
prāk pañca vārttamānārthyāt 
偈曰。前五現塵故。 
頌曰
(22)前五境唯現 四境唯所造
(23)餘用遠速明 或隨處次第 
| da lta’i don phyir daṅ por (4)lṅa | 
 
cakṣurādīni pañca varttamānaviṣayatvāt pūrvam uktāni | manas tv aniyataviṣayam  kiñcid varttamānaviṣayaṃ kiñcit vyadhvānadhraviṣayam | 
釋(24)曰。眼等五根縁現在塵。是故先説。意根境界(25)不定。  有意根縁現在塵有縁三世及非三世(26)塵。 
(24)論曰。於六根中。眼等前五唯取現境。是故(25)先説。意境不定。三世無爲。  或唯取一或二三(26)四。 
| mig la sogs pa lṅa’i yul ni da ltar yin pa’i phyir sṅar smos so | | yid kyi yul ma ṅes pa can yin te |  kha cig gi yul ni da ltar yin pa nas | kha cig gi yul ni dus gsum daṅ dus ma yin pa’i par yin no | 
   
bhautikārthyāc catuṣṭayam | 
偈曰。四所造塵故。 
所言四境唯所造者。 
| ’byuṅ ba las gyur don phyir bźi | 
 
prāg iti varttate | pañcānāṃ punaś catvāri pūrvam uktāni | bhautikaviṣayatvāt |  kāyasya tvaniyato viṣayaḥ  kadācid bhūtāni kadācid bhautikam kadācid ubhayam | 
釋曰。前言流至此五(27)中。四在前説。所造色爲塵故。  身塵不定。或  (28)身縁四大。或縁所造。或復倶縁。 
前流至此。五中前(27)四境唯所造。是故先説。  身境不定。  或取大(28)種。或取造色。或二倶取。 
| daṅ por źes bya (5)bar sñegs so | | lṅa rnams las kyaṅ bźir sṅar smos pa ni yul ’byuṅ ba las gyur pa yin pa’i phyir ro |  | lus kyi yul ni ma ṅes te |  res ’ga’ ni ’byuṅ ba dag yin la | res ’ga’ ni ’byuṅ ba las gyur pa dag yin no | | res ’ga’ ni gñig yin no | 
     
dūrāśutaravṛttyā ’nyat 
偈曰。餘遠(29)急明事。 
See the full verse quoted previously 
| gźan (6)ni ches riṅ myur ’jug phyir | 
 
śeṣaṃ punar itarasmād yathāyogaṃ dūrāśutaravṛttyā pūrvam uktam | cakṣuḥśrotraṃ hi dūraviṣayam |  tat pūrvam uktaṃ dvayāt | tayor api cakṣuṣo dūratare vṛttiḥ |  paśyato ’pi dūrān nadīṃ tacchabdāśravaṇād atas tat pūrvam uktam |  ghrāṇasya tu nāsti dūre vṛttiḥ | jihvāyāś ca |  tayor āśutaravṛttitvāt ghrāṇaṃ pūrvam uktamaprāptasyaiva jihvā bhojyasya gandhagrahaṇāt | 
釋曰。餘者謂前四根。此次第前説。(166b1)由遠急明事故眼耳縁遠境。  於後二前説。於(2)前二中。眼事最遠。  遠見江河。不聞聲故。故(3)眼在前。後有急緩事。如先見人撃鼓後方(4)聞聲。  鼻舌無遠事。  鼻事急故前説。如飮食未(5)到舌。鼻已知香故。又鼻事明了。能縁味細香(6)故。舌則不爾。 
餘謂前四。如其所(29)應用遠速明。是故先説。謂眼耳根取遠境(6a1)故。  在二先説。二中眼用遠故先説。  遠見山(2)河不聞聲故。又眼用速。先遠見人撞撃鍾(3)皷後聞聲故。  鼻舌兩根用倶非遠。  先説鼻(4)者。由速明故。如對香美諸飮食時。鼻先(5)嗅香舌後甞味。 
| lhag ma ni ci rigs par ches rgyaṅ riṅ ba daṅ myur bar ’jug pas gźan bas sṅar smos te | mig daṅ rna ba’i yul rgyaṅ riṅ ba’i phyir  gñis pas de dag sṅar smos so | | de gñis las kyaṅ mig ni ches rgyaṅ riṅ po la ’jug ste |  chu kluṅ (7)rgyaṅ riṅ po nas mthoṅ yaṅ de’i sgra mi thos pas de’i phyir de sṅar smos so |  | sna daṅ lce ni rgyaṅ riṅ po la ’jug pa med mod kyi |  de gñis las kyaṅ sna ni ches myur bar ’jug pa’i phyir sṅar smos te | zas lce daṅ ma phrad pa ñid kyi dri ’dzin pa’i phyir ro | 
         
yathāsthānaṃ kramo ’thavā || 1.23 || 
偈曰。復隨處次第。 
See the full verse quoted previously 
| yaṅ na ji ltar gnas bźin (38a1)rim | 
 
athavā asmin śarīre cakṣuṣo ’dhiṣṭhānam upāriṣṭāt niviṣṭam | tasmād adhaḥ śrotrasya |  tasmād adho ghrāṇasya | tasmāt jihvāyāḥ | tasyāḥ kāyasya bahulyena |  manaḥ punas tāny eva niśritam adeśasthaṃ ceti yathāsthānam eṣāṃ kramaḥ syāt | 
釋曰。復次(7)於身中。眼根依止在上。耳根次下。  鼻又下(8)耳。舌又下鼻。身多下舌。  意根依止其中。無(9)有的處。故如處所。立彼次第。 
或於身中隨所依處上下(6)差別説根次第。謂眼所依最居其上。次耳  (7)鼻舌身多居下。  意無方處。有即依止諸根(8)生者。故最後説。 
| yaṅ na lus ’di la mig gi rten ni daṅ po na gnas so | | de’i ’og na ni rna ba’i ’o |  | de’i ’og na ni sna’i ’o | | de’i ’og na ni lce’i ’o | | lus kyi ni phal cher de’i ’o na’o |  | yid ni de dag la brten pa daṅ yul na mi gnas pa’i phyir te | de dag gi go rims (2)ni ji ltar gnas pa bźin yin no | 
     
kiṃ punaḥ kāraṇaṃ daśasv āyataneṣu rūpaskandhasaṃgṛhīteṣv ekaṃ rūpāyatanam ucyate |  sarveṣu ca dharmasvabhaveṣv ekaṃ dharmāyatanam ity āha 
復次何因十(10)入皆色陰所攝。於中唯一入名色入。  一切入(11)皆法爲自性。於中唯一入名法入。偈曰。 
何縁十處皆色蘊攝。唯於一(9)種立色處名。  又十二處體皆是法。唯於一(10)種立法處名。頌曰 
yaṅ ci’i phyir gzugs kyi phuṅ pos bsdus pa’i skye mched bcu po dag las gcig gzugs kyi skye mched du brjod la |  thams cad kyaṅ chos kyi raṅ bźin yin na gcig chos kyi skye mched ces bya źe na | smras pa | 
   
viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt |
ekam āyatanaṃ rūpam ekaṃ dharmākhyam ucyate
|| 1.24 || 
爲簡(12)別勝故。攝多勝法故。唯一入名色。及一入名(13)法。 
(11)爲差別最勝 攝多増上法
(12)故一處名色 一名爲法處 
bye brag don daṅ gtso (3)po’i phyir | | chos maṅ ba daṅ mchog bsdus phyir |
| gcig ni gzugs kyi skye mched daṅ | | gcig ni chos źes bya bar brjod |
 
 
kathaṃ viśeṣaṇārtham |  yathā gamyeta pratyekam eṣāṃ daśānām āyatanatvaṃ viṣayaviṣayitvena vyavasthānaṃ na samastānām iti |  cakṣurādibhiś ca viśeṣitair yan na cakṣurādisaṃjñakaṃ rūpaṃ ca tadrūpāyatanaṃ jñāsyata ity asya punar nāmāntaraṃ nocyate |  athavā rūpāyatanasya prādhānyāt |  tad dhi sapratighatvāc ca | pāṇyādisaṃsparśaiḥ spṛṣṭaṃ rūpyate |  sanidarśanatvāc ca |  idam ihāmutreti nirūpaṇāt loke ’pi ca tadrūpam iti pratītaṃ nānyāni |  viśeṣaṇārtham eva caikaṃ dharmāyatanam uktaṃ na sarvāṇi |  api cātra bahūnāṃ dharmāṇāṃ saṃgraho vedanādīnām |  ataḥ sāmānyenābhidhānaṃ kriyate dharmaśabdena |  agrasya ca nirvāṇadharmasyātra saṃgraho nānyeṣv iti |  viṃśatiprakāratvenaudārikatvān māṃsadivyāryaprajñācakṣustrayagocaratvāc caikaṃ rūpāyatanam ity apare || 
釋曰。云何爲簡別欲令知。  如此十法。各(14)得入名。由成立爲根塵故。不須聚集更由眼(15)等差別。  是色不得眼等名。亦是色性。應知是(16)色入故。不立此別名。  復次色入於中勝故。  何(17)以故。有礙強故。若手等物觸。即便變壞。  復(18)次體相顯現於此彼處。易指示故。有似影故。  (19)復次世間同知説此入爲色。非知餘入。  爲簡(20)別故。説一入名法入。不説餘入。  復次於法入(21)中。攝受等多法。  爲説多法故立通名。  又涅槃(22)是最勝法入此中攝。非於餘入。故偏受法名。  (23)復有餘師説。二十種品類。多餘色故。肉天聖(24)慧三眼境故。 
(13)論曰。爲差別者。  爲令了知境有境性種種(14)差別。故於色蘊就差別相建立十處不總(15)爲一。  若無眼等差別想名。而體是色立名(16)色處。此爲眼等名所簡別。雖標總稱而即(17)別名。  又諸色中色處最勝。故立通名。  由有(18)對故。手等觸時即便變壞。  及有見故。  可示(19)在此在彼差別。又諸世間唯於此處同説(20)爲色。非於眼等。  又爲差別立一法處。非(21)於一切。如色應知。  又於此中攝受想等  (22)衆多法故。應立通名。  又増上法。所謂涅槃。(23)此中攝故獨立爲法。  有餘師説。色處中有(24)二十種色最麁顯故。肉天聖慧三眼境故。獨(25)立色名。 
| bye brag gi don ci lta bu źe na |  ci nas kyaṅ yul daṅ yul can ñid du rnam par gźag pa’i sgo nas bcu po ’di dag gi so sor skye mched (4)ñid yin gyi spyir ni ma yin no źes rtogs par bya ba yin la |  mig la sogs pa bye brag tu byas pa dag gis ni gaṅ mig la sogs par ni miṅ ma btags la gzugs ni yin pa de gzugs kyi skye mched du śes par ’gyur bas ’di’i miṅ gźan ma brjod do |  | yaṅ na (5)gzugs kyi skye mched ni gtso bo yin pa’i phyir te |  de ni thogs pa daṅ bcas pa yin pa’i phyir lag pa la sogs pa’i ’dus te reg pa dag gis reg na gzugs su ruṅ pa daṅ |  bstan du ruṅ ba’i phyir te |  ’di ni ’di na’o | | che ge mo źig na’o źes brtag tu ruṅ ba’i phyir ro | | (6)’jig rten na yaṅ de gzugs so źes grags kyi gźan dag la ni ma yin no |  | bye brag gi don ñid kyis gcig ni chos kyi skye mched du bśad kyi thams cad ni ma yin no |  | gźan yaṅ ’dir tshor ba la sogs pa chos maṅ po rnams bsdus te |  de’i phyir chos kyi sgrar spyir rjod (7)par byed do |  | chos kyi mchog mya ṅan las ’das pa de yaṅ der bsdus te gźan dag tu ni ma yin no |  | gźan dag na re rnam pa ñi śu’i rig pa’i phyir daṅ | śa’i daṅ lha’i daṅ ’phags pa’i śes rab daṅ mig gsum gyi spyod yul yin pa’i phyir gcig gzugs kyi skye (38b1)mched du bstan to źes zer ro | 
                       
anyāny api skandhāyatanadhātusaṃśabditāny upalabhyante sūtreṣu teṣāṃ kiṃ ebhir eva saṃgraho veditavya āhosvid vyatirekaḥ  ebhir eva saṃgraho na vyatirekaḥ | tatra tāvat 
復有餘法陰入界同名。於餘經(25)中已顯。由此三門攝。彼皆盡爲不盡。  由此攝(26)盡無餘。此中偈曰。 
法處中有諸法名故。諸法智故。獨(26)立法名。諸契經中。有餘種種蘊及處界名想(27)可得。爲即此攝。爲離此耶。  彼皆此攝。如(28)應當知。且辯攝餘諸蘊名想。 
| mdo dag las phuṅ po daṅ skye mched daṅ khams źes bya ba gźan daṅ gźan dag kyaṅ dmigs na | ci de rnams ’di dag ñid kyis bsdus sam | ’on te tha dad pa źig yin par rig par bya źe na |  ’di dag ñid kyis bsdus kyi tha dad pa ni med (2)de de la re źig | 
   
dharmaskandhasahasrāṇi yāny aśītiṃ jagau muniḥ |
tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ
|| 1.25 || 
如來説法陰。其數八十(27)千。此但言及名。色行陰所攝。 
頌曰
(29)牟尼説法蘊 數有八十千
(6b1)彼體語或名 此色行蘊攝 
chos kyi phuṅ po brgyad khri dag | | gaṅ rnams thub pas gsuṅs de dag |
| tshig gam miṅ yin de dag ni | | gzugs daṅ ’du byed dag tu ’dus |
 
 
yeṣāṃ vāksvabhāvaṃ buddhavacanaṃ teṣāṃ tāni rūpaskandhasaṃgṛhītāni |  yeṣāṃ nāmasvabhāvaṃ teṣāṃ saṃskāraskandhena || 
釋曰。有諸師(28)執。佛正教言音爲性。於彼師入色陰攝。  復有(29)諸師執。文句爲性。於彼師入行陰攝。 
(2)論曰。諸説佛教語爲體者。彼説法蘊皆色蘊(3)攝。  諸説佛教名爲體者。彼説法蘊皆行蘊攝。 
| gaṅ dag gi ltar na saṅs rgyas kyi gsuṅ tshig gi raṅ bźin yin ba de dag gi ltar na de dag ni gzugs kyi phuṅ pos bsdus so |  | (3)gaṅ dag gi ltar na miṅ gi raṅ bźin yin pa de dag gi ltar na ni ’du byed kyi phuṅ pos bsdus so | 
   
kiṃ punar dharmaskandhasya pramāṇam | 
此法陰(166c1)數量云何。 
(4)此諸法蘊其量云何。 
| yaṅ chos kyi phuṅ po’i tshad ji tsam źe na | 
 
śāstrapramāṇa ity eke  
偈曰。説如法陰量。 
頌曰 
kha cig bstan bcos tshad ces zer | 
 
eke tāvat āhur dharmaskandhasaṃjñakasyaivābhidharmaśāstrasyāsya pramaṇam iti |  tac ca ṣaṭsahasrāṇi |  apare punar āhuḥ 
釋曰。有諸師(2)説。有一分阿毘達磨名法陰。  其量有六千偈。(3)八十千中一一法陰。其量皆爾。  復有諸師説。 
(5)有言諸法蘊 量如彼論説
(6)或隨蘊等言 如實行對治 
(7)論曰。有諸師言。八萬法蘊一一量等法蘊(8)足論。謂彼一一有六千頌。如對法中法蘊足(9)説。  或説。 
| kha cig na re de ni chos kyi phuṅ po źes bya ba bstan bcos mṅon pa’i tshad tsam mo źes zer te |  de (4)ni ślo ka drug stoṅ ṅo |  | yaṅ gźan dag na re | 
     
skandhādīnaṃ kathaikaśaḥ | 
(4)偈曰。陰等一一教。 
法蘊隨蘊等言一一差別數有八(10)萬。 
phuṅ po la sogs gtam re yin | 
 
skandhāyatanadhātupratītyasamutpādasatyāhāradhyānāpramāṇārūpyavimokṣābhibhvāyatanakṛtsnāyatanabodhipākṣikābhijñāpratisaṃvitpraṇidhijñānāraṇādīnāṃ kathā prātyekaṃ dharmaskandha iti | 
釋曰。陰入界縁生諦食(5)定無量無色解脱制入遍入覺助通解願智(6)無爭等正教隨一一皆名法陰。 
謂蘊・處・界・縁起・諦・食・靜慮・無量・無色・(11)解脱・勝處・遍處・覺品・神通・無諍・願智・無礙(12)解等。一一教門名一法蘊。 
| źes zer te | phuṅ po daṅ | skye mched daṅ | khams daṅ | rten ciṅ ’brel bar ’byuṅ ba daṅ | bden pa daṅ | zas daṅ | bsam gtan daṅ | tshad med pa daṅ | gzugs med pa daṅ | rnam (5)par thar pa daṅ | zil gyis gnon [?] pa’i skye mched daṅ | zad par gyi skye mched daṅ | byaṅ chub kyi phyogs daṅ mthun pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa daṅ | smon nas śes pa daṅ | ñon moṅs pa med pa la sogs pa’i gtam rgyud re re ni chos kyi (6)phuṅ po’o źes zer ro | 
 
caritapratipakṣas_tu dharmaskandho ’nuvarṇitaḥ || 1.26 || 
偈曰。實判行(7)對治。隨釋法陰爾。 
See the full verse quoted previously 
| spyod pa rnams kyi gñen por ni | | chos kyi phuṅ po mthun par gsuṅs | 
 
evaṃ tu varṇayanty aśītiś caritasahasraṇi sattvānām | rāgadveṣamohamānādicaritabhedena |  teṣāṃ pratipakṣeṇa bhagavatā ’śītir dharmaskandhasahasrāṇy uktāni | 
釋曰。諸師實判如此。衆(8)生有八萬煩惱行類。謂欲瞋癡慢等差別故。  (9)爲對治此行。世尊正説八萬法陰。 
如實説者。所化有(13)情有貪瞋等八萬行別。  爲對治彼八萬行故。(14)世尊宣説八萬法蘊。 
| ’di skad du | sems can rnams kyi spyod pa ’dod chags daṅ | źe sdaṅ daṅ | gti mug daṅ ṅa rgyal la sogs pa spyod pa tha dad pa brgyad khri yod de |  de dag gi gñen por (7)bcom ldan ’das kyis chos kyi phuṅ po brgyad khri gsuṅs so źes brjod do | 
   
yathaitāny aśītir dharmaskandhasahasrāṇy eṣv eva pañcaskandheṣu pratipāditāni | 
如八萬法(10)陰。於五陰中入色行二陰攝。 
如彼所説八萬法蘊皆(15)此五中二蘊所攝。如是餘處諸蘊處界類亦(16)應然。 
| ji ltar chos kyi phuṅ po brgyad khri ’di phuṅ po lṅa po ’di dag ñid du bsdus pa | 
 
tathā ’nye ’pi yathāyogaṃ skandhāyatanadhātavaḥ |
pratipādyā yathokteṣu saṃpradhārya svalakṣaṇam
|| 1.27 || 
偈曰。如此餘應(11)理。陰入及界等。於前説中攝。熟思彼性類。 
頌曰
(17)如是餘蘊等 各隨其所應
(18)攝在前説中 應審觀自相 
de bźin gźan yaṅ ci rigs par | | phuṅ po skye mched khams rnams ni | | raṅ gi mtshan ñid legs dpyad de | | (39a1)ji skad bśad par bsdu par bya | 
 
ye ’py anye skandhāyatanadhātavaḥ sūtrāntareṣūktās te ’py eṣv eva yathokteṣu skandhādiṣu pratipādyāḥ svaṃ svaṃ lakṣaṇam eṣāṃ yathāvihitam asmiṃc chāstre saṃpradharya |  tatra tāvat pañcānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ |  śeṣāḥ saṃskāraskandhena |  daśānāṃ kṛtsnāyatanānām aṣṭāvalobhasvabhāvatvād dharmāyatanena |  saparivārāṇi tu pañcaskandhasvabhāvatvān manodharmāyatanābhyām |  tathā ’bhibhvāyatanāni |  ākāśavijñānānantyāyatanakṛtsne catvāri cākāśānantyāyatanādīni catuḥskandhasvabhāvatvāt manodharmāyatanābhyām |  pañca vimuktyāyatanāni prajñāsvabhāvatvād dharmāyatanena |  saparivārāṇi tu śabdo manodharmāyatanaiḥ |  dvayor āyatanayor asaṃjñisattvā daśabhir āyatanair gandharasāyatanābhāvāt |  naivasaṃjñānāsaṃjñāyatanopagā manodharmāyatanābhyām |  evaṃ bahudhātuke ’pi dvāṣaṣṭir dhātavo deśitāḥ |  teṣāṃ yathāyogaṃ saṃgraho veditavyaḥ || 
(12)釋曰。若有餘陰入界等。於餘經中説。是彼如(13)前所説。陰入界中隨彼性類。此論中所説。應(14)善簡擇攝入其中。  此中有別五陰。謂戒陰(15)定慧解脱解脱知見陰。界陰入色陰攝。  餘四(16)入行陰攝。  復有十遍入。前八遍入。無貪爲(17)自性故。法入所攝。  若共伴類。五陰爲性故。(18)意法二入所攝。  制入亦爾。  空遍入識遍入及(19)空等四無邊入。四陰爲性故。意法二入所攝。  (20)復有五解脱入。智慧爲性故。法入所攝。  若共(21)伴類。聲意法三入所攝。  復有二入。謂無想入(22)非想非非想入。第一入即無想天。十入所攝。(23)除香味入故。  第二入意法二入所攝。  如此於(24)多界經中。佛説有六十二界。  此等諸界。如理(25)應知。入十八界中攝。 
(19)論曰。餘契經中諸蘊處界。隨應攝在前所説(20)中。如此論中所説蘊等。應審觀彼一一自(21)相。  且諸經中説餘五蘊。謂戒定慧解脱解脱(22)智見五蘊。彼中戒蘊此色蘊攝。  彼餘四蘊此(23)行蘊攝。  又諸經説十遍處等。前八遍處。無貪(24)性故此法處攝。  若兼助伴五蘊性故。即此意(25)處法處所攝。  攝八勝處應知亦爾。  空識遍(26)處。空無邊等四無色處四蘊性故。即此意處(27)法處所攝。  五解脱處慧爲性故。此法處攝。  若(28)兼助伴。即此聲意法處所攝。  復有二處。謂(29)無想有情天處。及非想非非想處。初處即此(6c1)十處所攝。無香味故。  後處即此意法處攝。(2)四蘊性故。  又多界經説界差別。有六十二。  (3)隨其所應當知皆此十八界攝。 
| mdo gźan dag las phuṅ po daṅ skye mched daṅ khams gźan gaṅ dag gsuṅs pa de dag kyaṅ bstan bcos ’di las | ji skad bśad pa bźin de dag gi raṅ raṅ gi mtshan ñid legs par dpyad nas phuṅ po la sogs pa ji skad (2)bśad pa ’di dag ñid du bsdu bar bya ste |  de la re źig tshul khrims daṅ | tiṅ ṅe ’dzin daṅ | śes rab daṅ | rnam par grol ba daṅ | rnam par grol pa’i ye śes mthoṅ ba’i phuṅ po dag las tshul khrims kyi phuṅ po ni gzugs kyi phuṅ pos bsdus so |  | lhag ma rnams ni ’du (3)byed kyi phuṅ pos bsdus so |  | thad par gyi skye mched bcu po dag las brgyad ni mchags pa’i raṅ bźin yin pa’i phyir chos kyi skye mched kyis bsdus so |  | ’khor rnams daṅ bcas na ni phuṅ po lṅa’i raṅ bźin yin pa’i phyir yid daṅ chos kyi skye mched dag gis bsdus te |  (4)zil gyis gnon pa’i skye mched rnams kyaṅ de daṅ ’dra’o |  | zad par nam mkha’ daṅ rnam śes mtha’ yas skye mched dag daṅ | nam mkha’ mtha’ yas skye mched la sogs pa bźi po dag ni phuṅ po bźi’i raṅ bźin yin pa’i phyir yid daṅ chos kyi skye mched dag gis (5)bsdus so |  | rnam par grol ba’i skye mched lṅa po dag ni śes rab kyi raṅ bźin yin pa’i phyir chos kyi skye mched kyis bsdus so |  | ’khor rnams daṅ bcas na ni sgra daṅ yid daṅ chos kyi skye mched rnams kyis bsdus so |  | skye mched gñis las ’du śes med pa’i sems (6)can ni dri daṅ ro’i skye mched bcu bźi po rnams kyis bsdus so |  | ’du śes med ’du śes med min gyi skye mched du ñe bar ’gro ba ni yid daṅ chos kyi skye mched dag gis bsdus so |  | de bźin du khams maṅ po la las khams drug cu rtsa gñis bstan pa  de dag kyaṅ ci rigs par (7)bsdu par rig par bya’o | 
                         
ya ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur ity eṣāṃ dvayor lakṣaṇam anuktam |  tat kim ākāśam evākāśadhātur veditavyaḥ sarvaṃ ca vijñānaṃ vijñānadhātuḥ |  nety āha | kiṃ tarhi | dvāravātāyanamukhanāsikādiṣu 
彼中所説六界。謂地界(26)水火風空識界。六中二界未説其相。  此無爲(27)空。爲應知即是空界耶。一切識爲應知即是(28)識界耶。  彼説非。云何非。門風竅鼻口内等。 
且彼經中所(4)説六界。地水火風四界已説。空識二界未説(5)其相。  爲即虚空名爲空界。爲一切識名識(6)界耶。  不爾云何。 
| der gaṅ dag sa’i khams daṅ | chu’i khams daṅ | me’i khams daṅ | rluṅ gi khams daṅ | nam mkha’i khams daṅ | rnam par śes pa’i khams drug bstan pa la | de dag las gñis kyi mtshan ñid ma bśad na |  de ci nam mkha’ ñid (39b1)nam mkha’i khams yin la | rnam par śes pa thams cad kyaṅ rnam par śes pa’i khams yin par rig par bya ’am źe na |  smras pa ma yin no | | ’o na ci źe na | sgo daṅ skar khuṅ daṅ kha daṅ sna la sogs pa’i 
     
chidram ākāśadhātvākhyam  
(29)偈曰。竅穴名空界。 
頌曰
(7)空界謂竅隙 傳説是明闇(8)識界有漏識 有情生所依 
bu ga nam mkha’i khams źes bya | 
 
chidram ity ucyamānaṃ kiṃ veditavyam | 
釋曰。若説竅穴。應知是(167a1)何法。 
(9)論曰。諸有門窓及口鼻等。内外竅隙名爲空(10)界。如是竅隙云何應知。 
bu ga źes bya ba ci źig yin par (2)rig par bya | 
 
ālokatamasī kila | 
偈曰。彼言謂光闇。 
傳説。竅隙即是明(11)闇。 
snaṅ daṅ mun ba dag yin lo | 
 
na hi chidram ālokatamobhyām anyat gṛhyate |  tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ |  sa eva cāghasāmantakaṃ rūpam ity ucyate |  aghaṃ kila cittasthaṃ rūpam | atyarthaṃ ghātāt |  tasya tatsāmantakam iti |  aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare | 
釋曰。何以故。無有(2)竅穴離光闇可見故。  是故彼言空界。唯光闇(3)爲性。晝夜爲位。  此空界説名隣礙色。  彼説礙(4)色者。謂聚集中色最易變壞故。  光闇與礙色(5)相隣故。名隣礙色。  復有餘師釋。此亦是礙(6)他。於此無礙故。與餘色相隣。 
非離明闇竅隙可取。  故説空界明闇爲(12)體。應知此體不離晝夜。  即此説名隣阿伽(13)色。  傳説。阿伽謂積集色。極能爲礙故名阿(14)伽。此空界色與彼相隣。  是故説名隣阿伽(15)色。  有説。阿伽即空界色。此中無礙故名阿(16)伽。即阿伽色餘礙相隣。是故説名隣阿伽色。 
| bu ga ni snaṅ ba daṅ mun pa dag las gźan du gzuṅ du med do |  | de lta bas na nam mkha’i khams ni snaṅ ba daṅ mun pa’i raṅ bźin te | mtshan mo daṅ ñin mo’i raṅ bźin du yin par rig par bya’o źes grag go |  | de ñid thogs pa’i (3)ñe ba’i ’khor gyi gzugs źes bya ste |  thogs ba źes bya ba ni śin tu gnod par byar ruṅ ba’i phyir bsags par gnas pa’i gzugs te |  de ni de’i ’khor ro lo |  | gźan dag na re de la gźan mi thogs pa’i phyir te | de ni thogs med kyaṅ yin la gzugs gźan gyi ñe ’khor yaṅ yin (4)pas thogs med ñe ’khor yin no źes zer ro | 
           
vijñānadhātur vijñānaṃ sāsravaṃ  
偈曰。識界即(7)是識。有流。 
(17)諸有漏識名爲識界。 
| zag pa daṅ bcas pa’i rnam śes ni | rnam śes khams yin | 
 
kasmād anāsravaṃ nocyate | yasmād ime ṣaḍ dhātava iṣṭāḥ | 
釋曰。云何不説無流。由佛許六(8)界。 
云何不説諸無漏識(18)爲識界耶。由許六界 
ci’i phyir zag pa med pa la mi bya źe na | ’di ltar khams drug po ’di dag ni | 
 
janmaniśrayāḥ || 1.28 || 
偈曰。生所依。 
是諸有情生所依故。 
skye ba’i rten yin par ’dod de | 
 
ete hi janmanaḥ pratisandhicittād yāvat cyuticittasādhāraṇabhūtāḥ  anāsravās tu dharmā naivam iti |  tad evaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāv antarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñānadhātuṣv iti | 
釋曰。此六界從初託生心。(9)乃至死墮心生所依止。  若無流法不得如此。  (10)如此六界中。前四觸界攝。第五色界攝。第六(11)七識界攝。 
(19)如是諸界從續生心至命終心恒持生故。  (20)諸無漏法則不如是。  彼六界中。前四即此觸(21)界所攝。第五即此色界所攝。第六即此七心(22)界攝。 
de dag ñid mtshams sbyor ba’i sems nas ’chi ba’i (5)sems kyi bar du skye ba’i gźir gyur pa ste |  zag pa med pa’i chos rnams ni de lta ma yin no |  | de’i phyir de ltar na de dag las khams bźi ni reg bya’i khams kyi naṅ du ’dus so | | lṅa pa ni gzugs kyi khams kyi naṅ du ’dus so | | drug pa ni rnam par śes pa’i khams bdun po dag (6)tu ’dus so | 
     
ye punar ime aṣṭādaśa dhātava uktās teṣāṃ kati sanidarśanāḥ katy anidarśanāḥ | 
説攝義已。是前所説十八界。於(12)中幾有顯幾無顯。 
彼經餘界如其所應。皆即此中十八界(23)攝(7)復次於前所説十八界中。幾有見幾無見。幾(8)有對幾無對。幾善幾不善幾無記。 
| gaṅ dag khams bco brgyad bstan pa de dag las bstan du yod pa rnams ni du | bstan du med pa rnams ni du źe na | 
 
sanidarśana eko ’tra rūpaṃ  
偈曰。於中一有顯。謂色。 
頌曰
(9)一有見謂色 十有色有對
(10)此除色聲八 無記餘三種 
bstan yod ’dir ni gzugs gcig tu | 
 
sa hi śakyate nidarśayitum idam ihāmutreti | uktaṃ bhavati anidarśanāḥ śeṣā iti || 
(13)釋曰。此色易可顯。如言此色彼色。由此言(14)故。應知義至所餘非顯。 
(11)論曰。十八界中色界有見。以可示現此彼(12)差別。由此義准説餘無見。如是已説有見(13)無見。 
| de ni ’di ni ’di na ’o | | che ge mo źig na’o źes bstan par nus so | | lhag ma rnams ni bstan du med (7)pa’o źes bśad par ’gyur ro | 
 
kati sapratighāḥ katy apratighāḥ | 
幾是有礙幾是無礙。 
See previous 
| thogs pa daṅ bcas pa rnams ni du | thogs pa med pa rnams ni du źe na | 
 
sapratighā daśa |
rūpiṇaḥ |
 
(15)偈曰。十有礙有色。 
See the full verse quoted previously 
thogs daṅ bcas pa gzugs can bcu | 
 
ya ete rūpaskandhasaṃgṛhītā daśa dhātava uktās te sapratighāḥ |  pratigho nāma pratighātaḥ sa ca trividhaḥ |  āvaraṇaviṣayālambanapratighātaḥ |  tatrāvaraṇapratighātaḥ svadeśe parasyotpattipratibandhaḥ |  yathā hasto haste pratihanyate upale vā | upalo ’pi tayoḥ |  viṣayapratighātaś cakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu viṣayeṣu |  yathoktaṃ prajñaptā vasti cakṣurjale pratihanyate na sthale |  yathā matsyānām |  asti sthale na jale |  prāyeṇa manuṣyāṇām | asty ubhayatra |  śiśumāramaṇḍūkapiśācakaivarttādīnām |  asti nobhayatra | etān ākārān sthāpayitvā |  asti cakṣur yad rātrau pratihanyate na divā |  tad yathā titīlolūkādīnām | divā na rātrau |  prāyeṇa manuṣyāṇām |  rātrau divā ca | śvaśṛgālaturagadvīpimārjārādīnām | nobhayatra |  etān ākārān sthāpayitve tyayaṃ viśayapratighātaḥ |  ālambanapratighātaś cittacaittānāṃ sveṣv ālambaneṣu |  kaḥ punar viṣayālambanayor viśeṣaḥ |  yasmin yasya kāritraṃ sa tasya viṣayaḥ |  yac cittacaittair gṛhyate tad ālambanam |  kaḥ punaḥ svasmin viṣaye pravarttamānam ālambane vā pratihanyata ity ucyate |  tasmāt pareṇāpravṛtteḥ |  nipāto vā ’tra pratighāto yā svaviṣaye pravṛttiḥ  tad ihāvaraṇapratighātena daśānāṃ sapratighatvaṃ veditavyam anyonyāvaraṇāt |  ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi ta iti catuṣkoṭikaḥ  prathamā koṭiḥ sapta cittadhātavo dharmadhātupradeśaś ca yaḥ saṃprayuktaḥ |  dvitīyā pañca viṣayāḥ | tṛtīyā pañcendriyāṇi |  caturthī dharmadhātupradeśaḥ saṃprayuktakavarjyaḥ |  ye dharmā viśayapratighātena sapratighā ālambana pratighātenāpi ta iti |  paścāt pādakaḥ | ye tāvad ālambanapratighātenāpi viṣayapratighātenāpi te |  syur viṣayapratighatenaiva nālambanapratighātena |  pañcendriyāṇi | 
釋曰。此十界色陰所攝(16)是有礙。  礙是何法。相障故名礙。此礙有三(17)種。  一障礙。二塵礙。三縁縁礙。  此中障礙者。(18)於自處對障他生。  如手於手自相對障。石於(19)石亦爾。  塵礙者。眼等諸根。於色等塵。  如假(20)名論説。有眼於水有礙非於陸地。  如魚等眼。  (21)有眼於陸地有礙。非於水中。  從多如人等眼。(22)有眼二處有礙。謂於水陸。  如龜鼉蝦蟆鬼捕(23)魚人等眼。  有眼二處無礙。除前三句。  有眼於(24)夜有礙。非於晝時。  如蝙蝠*鴝鵒等眼。有眼(25)於晝有礙。非於夜時。  從多如人等眼。  有眼(26)於晝夜有礙。如狗野干馬豹猫狸等眼。有眼(27)於二時無礙  除前三句。塵礙相如此。  縁縁礙(28)者。心及心法。於自縁縁境有礙。  塵礙與縁縁(29)礙。異相云何。  此法於礙處有功能。説是處(167b1)爲此法塵。名爲塵礙。  心及心法所取之塵。名(2)縁縁礙。  云何此根於自境相續生。及識於縁(3)縁生。説名有礙。  過此於彼不生故。  復次此(4)中礙者。以到義。謂於自境生。  此中由障礙。(5)應知十界有礙。互相障故。  若法由塵礙有礙。(6)亦由障礙有礙不。有四句。  第一句謂七心(7)界及法界一分相應心法。  第二句謂五塵。第(8)三句謂五根。  第四句謂法界一分心不相應(9)法。  若法由塵礙有礙。亦由縁縁礙有礙不。  除(10)後二句若法由縁縁礙有礙。  必由塵礙有礙。(11)有法由塵礙有礙。不由縁縁礙有礙。  如五根。 
唯色蘊攝十界有對。  對是礙義。此復三(14)種。  障礙境界所縁異故。  障礙有對。謂十色(15)界。自於他處被礙不生。  如手礙手或石礙(16)石或二相礙。  境界有對。謂十二界法界一(17)分諸有境法於色等境。  故施設論作如是(18)言。有眼於水有礙非陸。  如魚等眼。  有眼於(19)陸有礙非水。  從多分説。如人等眼。有眼(20)倶礙。  如畢舍遮室獸摩羅及捕魚人蝦蟇(21)等眼。  有倶非礙。謂除前相。  有眼於夜有礙(22)非晝。  如諸蝙蝠鵂等眼。有眼於晝有礙(23)非夜。  從多分説。如人等眼。  有眼倶礙。如(24)狗野干馬豹豺狼猫狸等眼。有倶非礙。  謂除(25)前相。此等名爲境界有對。  所縁有對。謂心(26)心所於自所縁。  境界所縁復有何別。  若於(27)彼法此有功能。即説彼爲此法境界。  心心(28)所法執彼而起。彼於心等名爲所縁。  云何(29)眼等於自境界所縁轉時説名有礙。  越彼(7b1)於餘此不轉故。  或復礙者是和會義。謂眼(2)等法於自境界及自所縁和會轉故。  應知此(3)中唯就障礙有對而説。故但言十有色有(4)對。更相障故。  由此義准説餘無對。若法境(5)界有對。亦障礙有對耶。應作四句。  謂七心(6)界法界一分諸相應法是第一句。  色等五境(7)是第二句。眼等五根是第三句。  法界一分非(8)相應法是第四句。  若法境界有對。亦所縁有(9)對耶。  應順後句。謂若所縁有對。  定是境界(10)有對。有雖境界有對而非所縁有對。  謂眼(11)等五根。 
| gzugs kyi phuṅ pos bsdus pa’i khams bcu gaṅ dag bśad pa de dag ni thogs pa daṅ bcas pa yin te |  thogs pa (40a1) źes bya ba ni rdugs pa’o | | de yaṅ rnam pa gsum ste |  sgrib pa daṅ yul daṅ dmigs pa la thogs pa’o |  | de la sgrib pa la thogs pa ni raṅ gi yul du gźan skye ba’i gegs byed pa ste |  dper na lag pa ’am | rdo bal lag pa rdugs śig thogs pa’am | (2)rdo ba yaṅ de gñis la thogs pa lta bu’o |  | yul la thogs pa ni mig la sogs pa yul can rnams gzugs la sogs pa yul rnams la thogs pa ste |  btags pa las ji skad du | chu la thogs pa la skam lam yin pa’i mig kyaṅ yod de |  dper na ña rnams kyi lta bu’o |  | (3)skam thogs la chu la ma yin pa yaṅ yod de |  mi phal che ba’i lta bu’o | | gñi gar thogs pa yaṅ yod de |  chu srin byis pa gsod pa daṅ | sbal pa daṅ | śa za ba daṅ | ña pa la sogs pa rnams kyi lta bu’o |  | gñi gar ma yin pa yaṅ yod de | rnam pa de dag ma (4)gtogs pa’o |  | mig gaṅ mtshan mo thogs la ñin par ma yin pa yod de |  pha waṅ daṅ | ’ug pa la sogs pa rnams kyi lta bu’o | | ñin par thogs la mtshan mo ma yin pa ni  mi phal che’i lta bu’o |  | mtshan mo daṅ ñin par thogs ba ni khyi daṅ | wa daṅ | rta daṅ | guṅ daṅ | byi la (5)la sogs pa rnams kyi lta bu’o | | gñi gar yaṅ ma yin pa ni  rnam pa de dag ma gtogs pa’o źes gsuṅs pa lta bu ste | ’di ni yul la thogs pa’o |  | dmigs pa la thogs pa ni sems daṅ sems las byuṅ ba rnams raṅ gi dmigs pa dag la thogs pa’o |  | yul daṅ dmigs (6)pa dag la bye brag ci yod ce na |  gaṅ la gaṅ źig byed pa de ni yul yin la |  gaṅ źig sems daṅ sems las byuṅ ba rnams kyis ’dzin pa de ni dmigs pa yin no |  | yaṅ ji ltar na raṅ gi yul la dmigs pa la ’jug pa la thogs pa źes bya źe na |  de las gźan du mi ’jug pa’i phyir ro |  | yaṅ na ’di la gtod pa (7)ni thogs pa yin te |  raṅ gi yul la ’jug pa gaṅ yin pa’o | | de lta bas na ’dir bcu po dag ni sgrib pa la thogs pas thogs pa daṅ bcas pa ñid du rig par bya ste | phan tshun sgrib pa’i phyir ro |  | chos gaṅ dag yul la thogs pas thogs pa daṅ bcas pa de dag sgrib pa la (40b1)thogs pas kyaṅ yin nam źe na | mu bźi ste |  mu daṅ po ni sems kyi khams bdun dag daṅ | chos kyi khams kyi phyogs mtshuṅs par ldan pa gaṅ yin pa’o |  | gñis pa ni yul lṅa po dag go | | gsum pa ni dbaṅ po lṅa dag go |  | bźi pa ni mtshuṅs bar ldan pa ma gtogs pa (2)chos kyi khams kyi phyogs so |  | gaṅ dag yul la thogs pas thogs pa daṅ bcas pa de dag ñid dmigs pa la thogs bas kyaṅ yin nam źe na |  tshig phyi ma daṅ sbyor ba ste | re źig dmigs pa la thogs pa gaṅ dag yin pa de dag ni yul la thogs pas kyaṅ yin no |  | yul la (3)thogs pas yin la dmigs pa la thogs pas ma yin pa yaṅ yod  de dbaṅ po lṅa rnams so | | btsun pa gźon nu lan na re ni 
                                                                 
yatrotpitsor manasaḥ pratighataḥ śakyate paraiḥ karttum |
tatsapratighaṃ jñeyaṃ viparyayād apratigham iṣṭam iti 
(12)大徳鳩摩羅羅多説(13)是處心欲生 他礙令不起
(14)應知是有礙 異此非有礙 
此中大徳鳩摩邏多作如是説(12)是處心欲生他礙令不起(13)應知是有對無對此相違 
gaṅ la yid skye bar ’dod pa la gźan dag gis thogs par byed nus pa de ni thogs pa daṅ bcas ba yin par śes par bya la | bzlog pa ni thogs pa med (4)par ’dod do źes zer ro | 
 
bhadantakumāralātaḥ | uktāḥ sapratighā apratighāś ca || 
(15)説有礙已。 
(14)此是所許。如是已説有對無對。 
| thogs ba daṅ bcas pa dag bśad zin to | 
 
eṣām aṣṭādaśadhātūnāṃ kati kuśalāḥ katy akuśalāḥ katy avyākṛtā | 
十八界中幾善幾惡幾無記 
於此所説(15)十有對中。 
| khams bco brgyad po de dag las dge ba rnams ni du | yi dge ba rnams ni du | luṅ du ma bstan pa rnams ni du źe na | 
 
avyākṛtā aṣṭau 
。偈曰。(16)八無記。 
除色及聲餘八無記。 
luṅ ma bstan brgyad | 
 
katame aṣṭau | ya ete sapratighā daśoktāḥ | 
釋曰。何者爲八。前所説十種有礙(17)中。 
 
brgyad po dag gaṅ źe na | thogs pa daṅ bcas pa bcu bśad (5)pa gaṅ dag yin pa | 
 
ta evārūpaśabdakāḥ || 1.29 || 
偈曰。是諸除色聲。 
See the full verse quoted previously 
de dag ñid | gzugs sgra ma gtogs 
 
pañcendriyāṇi gandharasaspraṣṭavyā dhātavaś ca |  ete ’ṣṭau kuśalākuśalabhāvenāvyākaraṇād avyākṛtāḥ |  vipākaṃ pratyavyākaraṇād ity apare | evam anāsrave ’pi prasaṅgaḥ || 
釋曰。五根香味觸界。  (18)是八由善惡差別不可記故。故説無記。  有餘(19)師説。約果報不可記。故名無記。若爾於無流(20)則成反質難。 
謂五色根。(16)香味觸境。  不可記爲善不善性故名無記。  (17)有説。不能記異熟果故名無記。若爾無漏(18)應唯無記。 
dbaṅ po lṅa rnams daṅ | dri daṅ ro daṅ reg bya’i khams rnams daṅ brgyad po  de dag ni dge ba daṅ mi dge ba’i ṅo bor luṅ bstan du med pa’i phyir luṅ du ma bstan pa dag go |  | gźan dag na re ni rnam par smin pa’i phyir (6)luṅ bstan du med pa’i phyir źes zer te | de ltar na ni zag pa med pa la thal bar ’gyur ro | 
     
tridhā ’nye  
偈曰。餘三性。 
See the full verse quoted previously 
| gźan rnam gsum | 
 
anye daśa dhātavaḥ kuśalākuśalāvyākṛtāḥ |  tatra sapta dhātavo ’lobhādisaṃprayuktā kuśalāḥ |  lobhādisaṃprayuktā akuśalāḥ | anye avyākṛtāḥ |  dharmadhātur alobhādisvabhāvasaṃprayuktasamutthaḥ pratisaṃkhyānirodhaś ca kuśalaḥ |  lobhādisvabhāvasaṃprayuktasamuttho ’kuśalaḥ  anyo ’vyākṛtaḥ |  rūpaśabdadhātū kuśalākuśalacittasamuṭthau kuśalākuśalau kāyavāgvijñaptisaṃgṛhītau |  tadanyāvyākṛtau | uktaḥ kuśalādibhāvaḥ | 
釋曰。餘十種界(21)具善惡無記性。  此中七識界。與無貪等相應(22)是善性。  若與貪等相應是惡性。所餘是無記(23)性。  法界與無貪等善相應。及發起擇滅。皆是(24)善性。  與貪等惡相應。及發起是惡性。  所餘(25)是無記性。  色界聲界善惡心發起。是善惡性。(26)身口業所攝故。  若異此是無記性。説諸界善(27)等性已。 
其餘十界通善等三。  謂七心界(19)與無貪等相應名善。  貪等相應名爲不善。(20)餘名無記。  法界若是無貪等性相應等起擇(21)滅名善。  若貪等性相應等起名爲不善。  餘(22)名無記。  色界聲界若善不善心力等起身語(23)表攝。是善不善。  餘是無記。已説善等。 
gźan khams bcu po dag ni dge ba daṅ mi dge ba daṅ luṅ du ma bstan pa yaṅ yin te |  de la sems kyi khams bdun ma chags pa la sogs pa daṅ mtshuṅs par (7)ldan ba dag ni dge ba yin no |  | chags pa la sogs pa daṅ mtshuṅs par ldan pa dag ni mi dge ba yin no | | gźan dag ni luṅ du ma bstan ba yin no |  | chos kyi khams ni ma chags pa la sogs pa’i ṅo bo ñid daṅ mtshuṅs par ldan pa daṅ | kun nas bslaṅ ba daṅ | so sor (41a1) brtags pas ’gog pa ni dge ba’o |  | chags pa la sogs pa’i ṅo bo ñid daṅ mtshuṅs bar ldan pa daṅ | kun nas bslaṅ ba ni mi dge ba’o |  | gźan ni luṅ du ma bstan pa yin no |  | gzugs daṅ sgra’i khams ni lus daṅ ṅag gi rnam par rig byed kyis bsdus (2)pa dge ba daṅ mi dge ba’i sems kyis kun nas bslaṅ ba dag ni dge ba daṅ mi dge ba yin no |  | de las gźan pa dag ni luṅ du ma bstan pa yin no | | dge ba la sogs pa’i dṅos po bśad zin to | 
               
eṣām aṣṭādaśadhātūnāṃ kati kāmadhātvāptāḥ kati rūpadhātvāptāḥ | 
十八界中幾於欲界相應。幾於色界(28)無色界相應。 
十八(24)界中幾欲界繋。幾色界繋。幾無色界繋。 
| khams bco brgyad po de dag las ’dod par gtogs pa rnams ni du | gzugs (3)daṅ gzugs med par gtogs pa rnams ni du źe na | 
 
kāmadhātvāptāḥ sarve 
偈曰。欲界。一切有。 
頌(25)曰
(26)欲界繋十八 色界繋十四
(27)除香味二識 無色繋後三 
’dod khams gtogs pa thams cad do | 
 
āptā aviyuktāḥ kāmadhātupratisaṃyuktā ity arthaḥ | 
釋曰。相應(29)是有義。不相離義。於欲界中具足十八。 
(28)論曰。繋謂繋屬即被縛義。欲界所繋具足(29)十八。 
| gtogs pa ni ma bral ba ste | ’dod pa’i khams daṅ ldan źes bya ba’i tha tshig go | 
 
rupe caturdaśa | 
偈(167c1)曰。色界。十四。 
See the full verse quoted previously 
| gzugs kyi khams ni bcu bźi’o | 
 
rūpadhātau caturdaśa dhātavaḥ | 
釋曰。於色界中不具。但有(2)十四。 
色界所繋唯十四種。 
| gzugs kyi khams na ni khams bcu bźi ste | 
 
vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ || 1.30 || 
何者十四。偈曰。除香味。及鼻舌識故。 
除香味境及鼻(7c1)舌識。 
dri (4)daṅ ro daṅ sna daṅ ni | | lce’i rnam par śes khams ma gtogs | 
 
tatra hi gandharasau na staḥ |  tayoḥ kavaḍīkārāhāratvāt taddvītarāgāṇāṃ ca tatropapatteḥ |  tato ghrāṇajihvāvijñāne api na staḥ |  ālambanābhāvāt |  evaṃ tarhi spraṣṭavyadhātor api tatrabhāvaprasaṅgaḥ | kavaḍīkārāhāratvāt |  yo nāhārasvabhāvaḥ sa tatrāsti | gandharasayor apy eṣa prasaṅgaḥ |  nāsti vinā ’bhyavahāreṇa gandharasayoḥ paribhogaḥ | asti tu spraṣṭavyasyendriyāśrayādhāraprāvaraṇabhāvena |  tasmād abhyavahāravītarāgāṇāṃ gandharasau tatra niṣprayojanau na tu spraṣṭavyam |  anye punar āhuḥ |  dhyānasamāpattisaniśrayeṇeha rūpāṇi saṃdṛśyante śabdāś ca śrūyante |  prasrabdhisahagatena spraṣṭavya viśeṣeṇa ca kāyo ’nugṛhyate |  ata eṣām eva trayāṇāṃ dhyānopapattau saṃbhavo na gandharasayor iti |  evaṃ tarhi ghrāṇajihvendriyayor abhāvaprasaṅgo niṣprayojanatvāt |  asti prayojanam |  tābhyāṃ hi vinā ’śrayaśobhaiva na syād iti vyavahāraś ca |  yady etat prayojanam adhiṣṭhānam evāstu śobhārthaṃ vacanārthaṃ ca mā bhūd indriyam |  nānindriyam adhiṣṭhānaṃ saṃbhavati | puruṣendriyādhiṣṭhānavat |  yuktas tad asaṃbhavo niṣprayojanatvāt |  ghrāṇajihvādhiṣṭhānaṃ tu saprayojanam |  ato ’sya vinā ’pīndriyeṇa yuktaḥ saṃbhavaḥ |  niḥprayojanā ’pīndriyābhinirvṛttir bhavati |  yathā garbhe niyatam ṛtyūnām | syān nāma niḥprayojanā na tu nirhetukā |  kaś ca hetur indriyotpatteḥ | indriyasatṛṣṇasya karmaviśeṣaḥ |  yaś ca viṣayād vitṛṣṇaḥ sa niyatam indriyād apīti |  na tadviṣayavītarāgāṇāṃ ghrāṇajihvendriye saṃbhavitum arhataḥ |  puruṣendriyam api vā kiṃ na nivarttate | aśobhākaratvāt |  kośagatavastiguhyānāṃ kiṃ na śobheta |  na ca prayojanavaśād utpattiḥ | kiṃ tarhi |  kāraṇavaśādityaśobhākarasyāpi syād eva sati hetāv utpattiḥ |  sūtraṃ tarhi virudhyate |  avikalā ahīnendriyā iti |  yāni tatrendriyāṇi tair avikalā ahīnendriyā iti ko ’tra virodhaḥ |  itarathā hi puruśendriyasyāpi syāt prasaṅgaḥ |  evaṃ tu varṇayanti | sta eva tatra ghrāṇajivhendriye na tu gandharasau | ātmabhāvamukhena hi ṣaḍāyatane tṛṣṇāsamudācāro na viṣayamukhena |  puruṣendriye tu maithunasparśamukheneti | tasmāt siddham etad rūpadhātvāptāś caturdaśa dhātava iti | 
(3)釋曰。於色界中無香味。  此二是段食類故。由(4)離欲段食。於彼受生故。  由無此塵。鼻舌二識(5)亦不得生。  無縁縁故。  若爾於彼不應立有觸(6)界。觸亦是段食類故。  實爾。若觸非段食類。(7)於彼可有。若爾香味亦應然。  是義不然。何以(8)故。離食無別用香味如觸。觸有別用。謂能成(9)根。能爲依持。及成衣服等故。  彼處衆生離(10)欲段食。是故香味無用。觸則不爾。  有餘師説。  (11)依止定及三摩跋提。或見色。聞聲  與輕安相(12)應。有觸勝類能益彼身。  是故此三。於定生處(13)得相隨生。香味不爾。  若爾於彼不應有鼻舌(14)二根。是義不然。何以故。  此二有用。  若離此(15)二身。則醜陋。無二根故。又言説不成。  若用(16)如此。但須鼻舌依止。爲莊嚴身。及以言説。(17)不須鼻舌二根。是義不然。  無但依止非根。如(18)男根依止於彼。  此不生可然。以無用故。  鼻舌(19)依止。於彼有用。  是故若離根於彼此生則應(20)理。  若有諸根無用亦生。如於胎中定死衆生。  (21)無用可生。非無因可生。  此諸根從何因生。於(22)根有愛。所有勝業。  若人離欲。於塵於根決定(23)離欲。  彼人若已離欲香味二塵。鼻舌二根於(24)彼不應得生。  若生鼻舌二根。男根云何不生。(25)由生醜陋故。  若根藏如象王陰。云何醜陋。  不(26)必由有用故生。云何生。  必由因故生。雖復(27)醜陋。若有因必應生。  因既無此不生。彼云何(28)生是義不然。與經相違故。  經言彼人具足根(29)無闕少。  是義不然。隨彼所有根説無闕少。有(168a1)何相違。  若不爾。於彼亦應有男根。  彼説如此。(2)於彼有鼻舌二根。但無香味。彼由内依門。(3)於六根生貪愛。不由外塵門。  於男根生愛。必(4)由婬觸門起。是故此義得成。故於色界有十(5)四界。 
除香味者  段食性故。離段食欲方(2)得生彼。  除鼻舌識  無所縁故  若爾觸界於(3)彼應無。如香味境段食性故。  彼所有觸非(4)段食性。若爾香味類亦應然。  香味離食無(5)別受用。觸有別用持根衣等。  彼離食欲香(6)味無用。有根衣等故觸非無。  有餘師説。  住(7)此依彼靜慮等至見色聞聲。  輕安倶起有(8)殊勝觸攝益於身。  是故此三生彼靜慮猶(9)相隨逐。香味不爾。故在彼無。  若爾鼻舌彼(10)應非有。如香味境彼無用故。  不爾二根於(11)彼有用。  謂起言説及莊嚴身。  若爲嚴身及(12)起説用但須依處。何用二根。  如無男根亦(13)無依處。二根無者依處亦無。  於彼可無男(14)根依處。彼無用故。  鼻舌依處彼有用故。  離(15)根應有。  有雖無用而有根生。  如處胞胎(16)定當死者。有雖無用而非無因。  彼從何(17)因得有根起。於根有愛發殊勝業。  若離(18)境愛於根定然。彼離境貪  應無鼻舌。  或應(19)許彼男根亦生。若謂不生由醜陋者。  陰藏(20)隱密何容醜陋。  又諸根生非由有用。  若有(21)因力無用亦生。男根於彼雖爲醜陋。設許(22)有因於彼應起。  男根非有鼻舌應無。若爾(23)便違契經所説。  彼無支缺不減諸根。  隨彼(24)諸根應可有者。説爲不減。何所相違。  若不(25)許然男根應有。  如是説者鼻舌二根於彼(26)非無。但無香味。以六根愛依内身生非(27)依境界而得現起。  其男根愛依婬觸生。婬(28)觸彼無。男根非有。故於色界十八界中。唯(29)十四種理得成立。 
| de na dri daṅ ro dag med |  | de gñis ni khams kyi zas yin pa’i phyir la |  de dag gi ’dod chags daṅ bral ba rnams kyaṅ der skye ba’i phyir ro |  | de lta bas na dmigs pa med pa’i phyir sna daṅ lce’i rnam par śes pa (5)dag kyaṅ med do |  | de lta na ni ’o na de ni rig bya’i khams kyaṅ med par thal bar ’gyur te | khams kyi zas yin pa’i phyir ro |  | zas kyi raṅ bźin ma yin pa gaṅ yin pa de de na yod do | | dri daṅ ro dag kyaṅ de ltar thal bar ’gyur ro |  | reg bya dbaṅ po’i rten daṅ gźi daṅ bgo ba (6)la sogs pa’i dṅos por yod du chug kyaṅ zas mid pa med par dri daṅ ro dag la yoṅs su loṅs spyod pa med de |  de lta bas na de na zas mid pa’i ’dod chags daṅ bral ba rnams la dri daṅ ro dag dgos pa med kyi reg bya ni ma yin no |  | gźan dag na re ni  sñoms par ’jug pa’i bsam (7)gtan la brten nas ’dir gzugs rnams kyaṅ mthoṅ źiṅ sgra rnams kyaṅ thos la  śin tu sbyaṅs pa daṅ lhan cig par gyur pa’i reg bya’i khyad bar gyis kyaṅ lus la phan ’dogs pas |  de’i phyir skye ba’i bsam gtan na gsum po de dag srid kyi | dri daṅ ro dag ni ma yin no źes (41b1)zer ro |  | de lta na ni ’o na sna daṅ lce’i dbaṅ po dag kyaṅ med par thal bar ’gyur te |  dgos pa med pa’i phyir ro |  | dgos pa yod de | de dag med par ni rten mdzes pa ñid daṅ | mṅon bar brjod par yaṅ mi ’gyur ro |  | gal te dgos pa der zad na mdzes par bya ba’i don daṅ | (2)tshig gi don du rten kho nas chog gi dbaṅ po ni dgos pa med do |  | dbaṅ po med pa’i rten ni mi srid de | pho’i dbaṅ po’i rten bźin no |  | de ni dgos pa med pa’i phyir  mi srid par rigs kyi sna daṅ lce’i dbaṅ po’i rten ni dgos pa daṅ bcas pa yin pas |  de’i phyir ’di dag ni (3)dbaṅ po med par yaṅ srid par rigs so |  | dgos pa med par yaṅ dbaṅ po mṅon par ’grub par ’gyur te |  dper na mṅal du ṅes par ’chi ba rnams kyi lta bu’o | | dgos pa med pa yin mod kyi rgyu med pa can ni ma yin no |  | dbaṅ po skye ba’i rgyu gaṅ źe na | dbaṅ po la (4)sred pa daṅ bcas pa’i las kyi khyad par ro |  | gaṅ yaṅ yul la sred pa daṅ bral ba de ni gdon mi za bar dbaṅ po las kyaṅ sred pa daṅ bral ba yin pas  de dag gi yul la ’dod chags daṅ bral ba rnams la sna daṅ lce’i dbaṅ po dag ’byuṅ bar ’os pa ma yin no |  | yaṅ na (5)pho’i dbaṅ po yaṅ ci ste ’grub par mi ’gyur | mi mdzes par byed pa’i phyir ro |  | mdoms kyi spa ba sbubs su nub pa rnams kyi ci’i phyir mi mdzes par ’gyur |  dgos pa’i dbaṅ gis ’byuṅ ba yaṅ ma yin no | | ’o na ci źe na |  rgyu’i dbaṅ gis ’byuṅ bas rgyu yod na mi mdzes (6)par byed bźin du yaṅ ’byuṅ bar ’gyur ba ñid do |  | ’o na ni mdo las dbaṅ po rnams  mtshaṅ ba med ciṅ med pa ma yin no źes  ’byuṅ ba daṅ ’gal lo źe na | de na dbaṅ po gaṅ dag srid pa de dag gis dbaṅ po med pa ma yin bas ’di la ’gal ba ci źig yod |  (7)de lta ma yin na pho’i dbaṅ po yaṅ yod par thal bar ’gyur ro |  | ’di skad du lus kyi sgo nas skye mched drug la sred pa kun du spyod kyi yul gyi sgo nas ni ma yin bas de na sna daṅ lce’i dbaṅ po dag ni yod pa ñid kyi dri daṅ ro dag ni ma yin no |  | pho’i dbaṅ po ni ’khrig (42a1) pa reg pa’i sgo nas sred pa kun tu spyod pas de lta bas na gzugs kyi khams su gtogs pa’i khams bcu bźi’o źes bya ba de grub po źes brjod do | 
                                                                     
ārūpyāptā manodharmamanovijñānadhātavaḥ | 
偈曰。無色界相應。意法意識界。 
無色界繋唯有後三。所謂(8a1)意法及意識界。 
| gzugs med gtogs pa yid daṅ ni | | chos daṅ yid kyi rnam par śes | 
 
rūpavītarāgāṇāṃ tatropapattir ato ’tra daśa rūpasvabhāvā dhātavas tadāśrayālambanāś ca pañca vijñānadhātāvo na samabhavanti ||  kati sāsravāḥ katy anāsravāḥ | ya ete manodharmamanovijñānadhātava uktāḥ 
釋曰。(6)已離欲色界。於彼受生十界色爲性。及五識(7)界用彼爲依境。是故於無色界不得有。  幾界(8)有流幾界無流。意法識三界。前所説。 
要離色欲於彼得生。故無(2)色中無十色界依縁無故五識亦無。故唯後(3)三無色界繋。  已説界繋。十八界中幾有漏(4)幾無漏。 
| khams gzugs kyi ’dod (2)chags daṅ bral pa rnams der skye ste | de’i phyir de ni gzugs kyi raṅ bźin gyi khams bcu daṅ de dag la rten pa daṅ dmigs pa rnam par śes pa’i khams lṅa yaṅ med do |  | zag pa daṅ bcas pa rnams ni du | zag pa med pa rnams ni du źe na | yid daṅ chos daṅ yid kyi rnam par (3)śes pa’i khams gaṅ dag bśad pa | 
   
sāsravānāsravā ete trayaḥ  
偈曰。諸(9)有流無流。是三。 
頌曰
(5)意法意識通 所餘唯有漏 
de gsum zag bcas zag pa med | 
 
ye mārgasatyāsaṃskṛtasaṃghṛhītās te ’nāsravā anye sāsravāḥ | 
釋曰。若是三界中。道諦無(10)爲所攝是無流。異此是有流。 
(6)論曰。意及意識道諦攝者。名爲無漏。餘名(7)有漏。 
| gaṅ dag lam gyi bden pa daṅ ’dus ma byas kyis bsdus pa de dag ni zag pa med pa yin no | | gźan dag ni zag pa daṅ bcas pa yin no | 
 
śeṣās tu sāsravāḥ || 1.31 || 
偈曰。餘有流。 
法界若是道諦無爲。名爲無漏。餘名(8)有漏。 
| lhag ma rnams ni zag bcas so | 
 
pañcadaśa dhātavaḥ śeṣās tv ekāntasāsravāḥ || 
(11)釋曰。所餘十五界。一向定有流 
餘十五界唯名有漏。 
| lhag ma khams bco lṅa (4)po de dag ni gcig tu zag pa daṅ bcas pa yin no | 
 
kati savitarkāḥ savicārāḥ katy avitarkā vicāramātrāḥ katy avitarkā avicārāḥ | 
幾界有覺有(12)觀。幾界無覺有觀。幾界無覺無觀。 
如是已説有漏(9)無漏。十八界中幾有尋有伺。幾無尋唯伺。幾(10)無尋無伺。 
| rtog pa daṅ bcas dpyod pa daṅ bcas pa rnams ni du | rtog pa med la dpyod pa tsam dag ni du | rtog pa yaṅ med la dpyod pa yaṅ med pa rnams ni du źe na | 
 
savitarkavicārā hi pañca vijñānadhātavaḥ | 
偈曰。有(13)覺亦有觀。定是五識界。 
頌曰
(11)五識唯尋伺 後三三餘無 
rtog daṅ dbyod daṅ bcas pa ni | | rnam par śes pa’i khams lṅa (5)yin | 
 
nityam ete vitarkavicārābhyāṃ saṃprayuktāḥ | avadhāraṇārtho hiśabdaḥ | 
釋曰。是五識界恒(14)與覺觀相應故言定。爲簡異餘界故。 
(12)論曰。眼等五識有尋有伺。由與尋伺恒共(13)相應。以行相麁外門轉故。顯義決定。故説(14)唯言。 
| ’di dag ni rtag tu rtog pa daṅ dpyod pa dag daṅ mtshuṅs par ldan pa yin te | ’di ltar kha phyi rol du bltas pa’i phyir rtsiṅ ba yin no | | ni źes bya ba ni ṅes par bzuṅ ba’i don to | 
 
antyās trayas triprakārāḥ  
偈曰。後(15)三有三義。 
See the full verse quoted previously 
| tha ma gsum ni rnam gsum mo | 
 
manodhātur dharmadhātur manovijñānadhātuś cāntyāḥ ete trayas triprakārāḥ |  tatra manodhātur manovijñānadhātuḥ saṃprayuktaś ca dharamadhātur anyatra vitarkavicārābhyāṃ kāmadhātau prathame ca dhyāne savitarkāḥ savicārāḥ |  dhyānāntare ’vitarkā vicāramātrāḥ |  dvitīyād dhyānāt prabhṛty ā bhavāgrād avitarkā avicārāḥ |  sarvaś cāsaṃprayukto dharmadhātur dhyānāntare aca vicāraḥ |  vitarkas tu nityam avatarko vicāramātro dvitīyavitarkābhāvāt vicārasaṃprayogāc ca |  kāmadhātau prathame dhyāne vicāra eṣu triprakāreṣu nāntarbhavati |  sa kathaṃ vaktavyaḥ |  avicāro vitarkamātraḥ | dvitīyavicārābhāvāt vitarkasaṃprayogāc ca |  ata evocyate syuḥ savitarkas avicārāyāṃ bhūmau dharmāś catuḥprakārāḥ |  savitarkāḥ savicārā vicāravitarkavarjyāḥ saṃprayuktāḥ |  avitarko vicāramātro vitarkaḥ |  avitarkā avicārā asaṃprayuktāḥ | avicāro vitarkamātro vicāra iti | 
釋曰。意界法界意識界。是十八(16)中最後故言後。此具三品。  意界意識界與心(17)相應法界。除覺觀。於欲界及初定有覺有觀。  (18)於中間定無覺唯有觀。  從第二定以上。乃至(19)有頂無覺無觀。  一切心不相應法界。及中間(20)定觀。  是覺恒無覺唯有觀。無第二覺故。唯與(21)觀相應故。  於欲界及初定觀。不入三品中。  説(22)其名應云何。  無觀唯有覺。無第二觀故。與(23)覺相應故。  故説如此。有覺觀地。有四品法。  (24)一有覺有觀。謂除覺觀所餘心相應法。  二無(25)覺有觀。謂唯是覺。  三無覺無觀。謂心不相(26)應法。四無觀有覺。謂唯是觀。 
後三謂是意法意識。根境識中各居後(15)故。此後三界皆通三品。  意界意識界及相應(16)法界除尋與伺。若在欲界初靜慮中有尋(17)有伺。  靜慮中間無尋唯伺。  第二靜慮以上諸(18)地乃至有頂無尋無伺。  法界所攝非相應(19)法。靜慮中間伺亦如是。  尋一切時無尋唯伺。(20)無第二尋故。但伺相應故。  伺在欲界初靜(21)慮中三品不收。  應名何等。  此應名曰無(22)伺唯尋。無第二伺故。但尋相應故。  由此故(23)言有尋伺地有四品法。  一有尋有伺。謂除(24)尋伺餘相應法。  二無尋唯伺。謂即是尋。  三無(25)尋無伺。謂即一切非相應法。四無伺唯尋。謂(26)即是伺。 
| tha ma dag ni yid kyi khams daṅ | chos kyi khams daṅ | yid (6)kyi rnam par śes pa’i khams te | gsum pod da dag ni rnam pa gsum ste |  de la yid kyi khams daṅ | yid kyi rnam par śes pa’i khams daṅ | rtog pa daṅ dpyod pa dag las gźan ba chos kyi khams mtshuṅs par ldan pa dag daṅ ’dod pa’i khams daṅ bsam gtan daṅ po na ni rtog pa (7)daṅ bcas dpyod pa daṅ bcas pa dag yin no |  | bsam gtan khyad par can ni rtog pa med ciṅ dpyod pa tsam dag yin no |  | bsam gtan gñis pa nas bzuṅ ste | srid pa’i rtse mo’i bar gyi daṅ |  chos kyi khams mtshuṅs par ldan pa ma yin ba [?] thams cad daṅ | bsam gtan khyad par can (42b1)gyi dpyod pa ni rtog pa yaṅ med la dpyod pa yaṅ med pa dag yin no |  | rtog pa ni rtog pa gñis pa med pa’i phyir daṅ | dpyod pa daṅ mtshuṅs par ldan pa’i phyir rtag tu rtog pa med ciṅ dpyod pa tsam yin no |  | ’dod pa’i khams daṅ bsam gtan daṅ po’i dpyod pa rnam pa gsum po ’di dag gi naṅ du mi ’dun  de ji (2)skad du brjod par bya źe na |  dpyod pa gñis pa med pa’i phyir daṅ | rtog pa daṅ mtshuṅs par ldan pa’i phyir dpyod pa med ciṅ rtog pa tsam yin no |  | de ñid kyi phyir rtog pa daṅ bcas dpyod pa daṅ bcas pa’i sa na chos rnam pa bźi yod de |  rtog pa daṅ bcas dpyod pa daṅ bcas pa dag ni rtog pa daṅ dpyod (3)ba ma rtogs pa mtshuṅs par ldan pa rnams so |  | rtog pa med ciṅ dpyod pa tsam dag ni rtog pa’o |  | rtog pa yaṅ med dpyod pa yaṅ med pa dag ni mtshuṅs par ldan pa ma yin pa rnams so | | dpyod pa med ciṅ rtog pa [?] tsam ni dpyod pa’o źes bya’o | 
                         
śeṣā ubhayavarjitāḥ || 1.32 || 
偈曰。餘界二(27)所離。 
 
| lhag ma rnams ni gñig spaṅs | 
 
daśa rupiṇo dhātavaḥ śeṣā nityam avitarkā avicārā asaṃprayogitvāt || 
釋曰。十有色界名餘。此十界恒無覺(28)觀。與心不相應故。 
餘十色界尋伺倶無。常與尋伺不(27)相應故。 
| lhag ma (4)rnams ni gzugs can gyi khams bcu po dag ste | de dag ni mtshuṅs par ldan ba ma yin pa’i phyir rtag tu rtog pa yaṅ med dpyod pa yaṅ med pa dag yin no | 
 
yadi pañca vijñānakāyāḥ savitarkāḥ savicārāḥ katham avikalpakā ity ucyante | 
若五識聚有覺觀。云何説(29)無分別。 
若五識身有尋有伺。如何得説無(28)分別耶。 
| gal te rnam par śes pa’i tshogs ba lṅa po rnams rtog pa daṅ dpyod pa daṅ bcas pa dag yin na | ji ltar na rnam par rtog pa med pa (5)dag ces bya źe na | 
 
nirūpaṇānusmaraṇavikalpenāvikalpakāḥ | 
偈曰。顯示及憶念。由二無分別。 
頌曰
(29)説五無分別 由計度隨念
(8b1)以意地散慧 意諸念爲體 
ṅes par rtog daṅ rjes dran pa’i | | rnam par rtog pa rnams mi rtog | 
 
trividhaḥ kila vikalpaḥ | svabhāvābhinirūpaṇānusmaraṇavikalpaḥ |  tad eṣāṃ svabhāvavikalpo ’sti |  netarau | tasmād avikalpakā ity ucyante |  yathā ekapādako ’śvo ’pādaka iti |  tatra svabhāvavikalpo vitarkaḥ | sa caitteṣu paścān nirdekṣyate |  itarau punaḥ kiṃsvabhāvau |  yathākramaṃ 
釋(168b1)曰。彼説分別有三。一自性分別。二顯示分(2)別。三憶念分別。  五識唯有自性分別。  無餘二(3)分別。故説無分別。  如馬一足説言無足。  此中(4)自性分別。即是覺觀。此後明心法中當説。  後(5)二分別。其相云何  次第。 
(2)論曰。傳説。分別略有三種。一自性分別。二(3)計度分別。三隨念分別。  由五識身雖有自(4)性  而無餘二。説無分別。  如一足馬名爲無(5)足。  自性分別體唯是尋。後心所中自當辯釋。  (6)餘二分別  如其次第。 
rnam par rtog pa ni rnam pa gsum mo źes grag ste | ṅo bo ñid daṅ | ṅes par rtog pa daṅ | rjes su dran ba’i rnam par rtog pa’o |  | de bas na de dag la ṅo bo ñid kyi rtog pa yod kyi gźan dag yin te |  de lta (6)bas na rnam par rtog pa med pa dag ces bya ste |  dper na rta rkaṅ gcig pa la rkaṅ med ces bya ba bźin no |  | de la ṅo po ñid kyi rnam par rtog pa ni rtog pa yin te | de ni ’og nas sems las byuṅ ba dag gi naṅ nas ston to |  | gźan dag gi raṅ bźin ci źe na |  rim bźin du | 
             
tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī || 1.33 || 
偈曰。二是散心智。(6)諸念唯心地。 
See the full verse quoted previously 
de dag yid kyi śes rab (7)g-yeṅ | | yid gyi dran ba thams cad ñid | 
 
manovijñānasaṃprayuktā prajñā mānasīty ucyate | asamāhitā vyagrety ucyate |  sā hy abhinirūpaṇāvikalpaḥ |  mānasy eva sarvā smṛtiḥ samāhitā cāsamāhitā cānusmaraṇavikalpaḥ | 
釋曰。此智與意識相應。故名心(7)智。非寂定故名散。  此智即是顯示分別。  一切(8)憶念與意識相應。若定若散。名憶念分別。 
意地散慧諸念爲體。散(7)謂非定。  意識相應散慧。名爲計度分別。  若(8)定若散意識相應諸念。名爲隨念分別。 
| yid kyi rnam par śes pa daṅ mtshuṅs par ldan pa’i śes rab ni yid kyi źes bya’o | | mñam par gźag pa ma yin ba ni g-yeṅ bźes bya ste |  de ni ṅes par rtog pa’i rnam par rtog pa’o |  | yid kyi dran ba ñid mñam par gźag pa daṅ mñam par gźag pa (43a1) ma yin ba [?] thams cad ni rjes su dran pa’i rnam par [?] rtog pa yin no | 
     
kati sālambanāḥ katy anālambanāḥ | 
幾(9)界有縁縁。幾界無縁縁。 
如是(9)已説有尋伺等。十八界中幾有所縁幾無所(10)縁。幾有執受幾無執受。 
| dmigs pa daṅ bcas pa rnams ni du | dmigs pa med pa rnams ni du źe na | 
 
sapta sālambanāś cittadhātavaḥ 
偈曰。七識有縁縁。 
頌曰
(11)七心法界半 有所縁餘無
(12)前八界及聲 無執受餘二 
dmigs bcas sems kyi khams bdun no | 
 
cakṣuḥśrotraghrāṇajihvākāyamanovijñānadhātavo manodhātuś ca ete sapta cittadhātavaḥ sālambanā viṣayagrahaṇāt | 
(10)釋曰。謂眼耳鼻舌身識意根意識。此七識界(11)有縁縁。能取塵故。 
(13)論曰。六識意界及法界攝諸心所法。名有所(14)縁。能取境故。 
| mig daṅ | rna ba daṅ | sna daṅ lce daṅ | lus daṅ yid kyi rnam par śes pa’i khams rnams daṅ | (2)yid kyi khams te | sems kyi khams bdun po de dag ni yul ’dzin pa’i phyir dmigs pa daṅ bcas pa dag go | 
 
ardhaṃ ca dharmataḥ | 
偈曰。法界中有半。 
See the full verse quoted previously 
| chos kyi skye mched kyaṅ | 
 
sālambanaṃ yac caitasikasvabhāvam |  śeṣā daśa rūpiṇo dhātavo dharmadhātupradeśaś cāsaṃprayuktako ’nālambanā iti siddham | 
釋曰。(12)此亦有縁縁。以心法爲體故。  餘十有色界。及(13)法界一分。與心不相應法。應知無縁縁。 
  餘十色界及法界攝不相應法。(15)名無所縁。義准成故。如是已説有所縁等。 
dmigs pa daṅ bcas pa yin te | sems las byuṅ ba’i raṅ bźin gaṅ yin pa’o |  | lhag ma gzugs can gyi khams bcu po dag daṅ | chos kyi khams kyi phyogs (3)ldan pa ma yin pa ni dmigs pa med pa źes bya bar grub bo | 
   
katy upāttāḥ katy anupāttāḥ | 
幾有(14)執幾無執。 
 
| zin pa rnams ni du | ma zin pa rnams ni du źe na | 
 
navānupāttāḥ | 
偈曰。九界非所執。 
See the full verse quoted previously 
ma zin dgu | 
 
katame nava | ye sapta sālambanā uktāḥ aṣṭamaṣyārdhena sārdham | 
釋曰。何者爲(15)九。七有縁縁界。并第八中半。 
(16)十八界中九無執受。前七心界及法界全。 
dgu gaṅ źe na | dmigs pa daṅ bcas pa bdun brgyad pa’i phyed daṅ bcas te bśad pa gaṅ dag yin pa | 
 
te cāṣṭau śabdaś ca 
偈曰。八聲。 
此(17)八及聲皆無執受。 
brgyad po de dag rnams daṅ sgra | 
 
ime te navānupāttāḥ | sapta cittadhātavo dharmadhātuḥ śabdadhātuś ca | 
(16)釋曰。此九是非所執。謂七識界法界聲界。 
 
| de ltar na sems kyi khams bdun daṅ | (4)chos kyi khams daṅ | sgra’i khams daṅ | khams dgu po de dag ni ma zin pa yin no | 
 
anye nava dvidhā || 1.34 || 
偈(17)曰。餘有二。 
所餘九界各通二門。 
dgu po gźan na rnam pa gñis | 
 
upāttā anupāttāś ca |  tatra cakṣuḥśrotraghrāṇajihvākāyāḥ pratyutpannā upāttāḥ |  atītānāgatā anupāttāḥ |  rūpagandharasaspraṣṭavyadhātavaḥ pratyutpannā indriyāvinirbhāgiṇa upāttāḥ |  anye ’nupāttās tad yathā mūlavarjeṣu keśaromanakhadanteṣu viṇmūtrakheṭasiṃghāṇakaśoṇitādiṣu bhūmyudakādiṣu ca |  upāttam iti ko ’rthaḥ |  yac cittacaittair adhiṣṭhānabhāvenopagṛhītam anugrahopaghātābhyām anyonyānuvidhānāt |  yal loke sacetanam ity ucyate | 
釋曰。餘有二。謂或有執或無執。  (18)此中眼耳鼻舌身。若現在則有執。    色香味觸(19)現在若與根不相離。亦有執。  所餘則無執。如(20)除根髮毛爪齒屎尿涕唾血等中。及於地水(21)等中。  有執無執。此言何義。  心及心法攝彼爲(22)自依止。由彼損益互相隨故。  是世間説有覺(23)此名有執故。執以覺義。所餘名無執。 
謂有(18)執受無執受故。  眼等五根住現在世名有執(19)受。  過去未來名無執受。  色香味觸住現在(20)世不離五根名有執受。  若住現在非不(21)離根過去未來。名無執受。如在身内除(22)與根合。髮毛爪齒大小便利洟唾血等。及在(23)身外地水等中色香味觸雖在現世而無(24)執受。  有執受者。此言何義。  心心所法共所執(25)持攝爲依處名有執受。損益展轉更相隨(26)故。  即諸世間説有覺觸。衆縁所觸覺樂等(27)故。與此相違名無執受。 
| zin pa dag kyaṅ yin | ma zin pa dag kyaṅ yin te |  de la mig daṅ rna ba daṅ sna daṅ lce daṅ lus daṅ da ltar byuṅ ba rnams ni zin pa yin no |  | ’das pa daṅ ma ’oṅs pa rnams ni ma (5)zin pa yin no |  | gzugs daṅ | dri daṅ | ro daṅ | reg bya’i khams da ltar byuṅ ba dbaṅ po daṅ tha mi dad pa rnams ni zin pa yin no |  | gźan dag ni ma zin pa rnams te | ’di lta ste rtsa ba ma gtogs pa’i skra daṅ | ba spu daṅ | sen mo daṅ | so dag la yod pa daṅ | phyis daṅ | gcin daṅ | mchil ma (6)daṅ | snabs daṅ | khrag la sogs pa dag la yod pa daṅ | sa daṅ chu la sogs pa dag la yod pa lta bu’o |  | zin pa źes bya ba’i don ci źe na |  phan pa daṅ gnod pa dag gis phan tshun mthun par byed pa’i phyir sems daṅ sems las byuṅ ba rnams kyis rten gyi dṅos por ñe bar gzuṅ ba ste |  (7)’jig rten gyi na sems pa daṅ bcas pa źes brjod pa gaṅ yin pa’o | 
               
kati dhātavo bhūtasvabhāvāḥ kati bhautikāḥ | 
幾界四(24)大爲性。幾界四大所造爲性。 
如是已説有執受(28)等。十八界中幾大種性幾所造性。幾可積集(29)幾非積集。 
| khams ṅa dag gcig ni ’byuṅ ba’i ṅo bo ñid yin | du dag gcig ni ’byuṅ ba las gyur pa yin źe na 
 
spraṣṭavyaṃ dvividhaṃ  
偈曰。觸界有二(25)種。 
頌曰
(8c1)觸界中有二 餘九色所造
(2)法一分亦然 十色可積集 
| reg bya rnam pa gñis yin te | 
 
bhūtāni bhautikaṃ ca | tatra bhūtāni catvāri | bhautikaṃ ślakṣṇatvādi saptavidham |  bhūteṣu bhavatvāt | 
釋曰。觸有四大及四大所造。堅等四觸(26)是四大。軟滑等七觸是四大所造。  依四大生(27)故名所造。 
(3)論曰。觸界通二。謂大種及所造。大種有四。(4)謂堅性等。所造有七。謂滑性等。  依大種生(5)故名所造。 
’byuṅ ba dag daṅ | ’byuṅ ba las gyur pa’o | | de la ’byuṅ ba dag ni bźi’o | | ’byuṅ ba (43b1)las gyur pa ni ’jam pa ñid la sogs pa rnam pa bdun ta |  ’byuṅ ba dag la yod pa’i phyir ro | 
   
śeṣā rūpiṇo nava bhautikāḥ | 
偈曰。九有色所造。 
餘九色界唯是所造。 
| lhag ma gzugs can dgu po ni |
| ’byuṅ gyur |
 
 
pañcendriyadhātavaś ca catvāro viṣayāḥ | ete nava dhātavo bhautikā eva | 
釋曰。五根界(28)四塵界。此九但是所造。 
謂五色根色(6)等四境。 
dbaṅ po lṅa’i khams dag daṅ yul bźi ste | khams dgu po de rnams ni ’byuṅ ba las gyur pa dag kho na’o | 
 
dharmadhātvekadeśaś ca 
偈曰。及法界一分。 
See the full verse quoted previously 
| chos khams phyogs gcig kyaṅ | 
 
avijñaptisaṃjñako bhautikaḥ |  śeṣāḥ cittadhātavo dharmadhātuś cāvijñaptivarjyo nobhayathā |  bhūtamātraṃ daśāyatanānīti bhadanta buddhadevaḥ |  tac ca naivaṃ bhūtānāṃ catuṣṭva khakkhaṭādilakṣaṇāvadhāraṇāt sūtre |  teṣāṃ spraṣṭavyatvāt |  na hi kāṭhinyādīni cakṣurādibhir gṛhyante nāpi varṇādayaḥ kāyendriyeṇa |  uktaṃ ca sūtre cakṣurbhikṣo ādhyātmikam āyatanaṃ catvāri mahābhūtāny upādāya rūpaprasādo arupyanidarśanaṃ sapratighaṃ evaṃ yāvat kāyaḥ  rūpāṇi bhikṣo bāhyam āyatanaṃ catvāri mahābhūtāny upādāya rūpi sanidarśanaṃ sapratigham |  śabdo bhikṣo bāhyam āyatanaṃ catvāri mahābhūtāny upādāya rūpy anidarśanaṃ sapratigham |  evaṃ gandharasāḥ |  spraṣṭavyāni bhikṣo bāhyam āyatanaṃ catvāri mahābhūtāni catvāri mahābhūtāny upādāya rūpy anidarśanaṃ sapratigham iti |  spraṣṭavyāyatanikadeśenaiva bhūtānāṃ saṃgrahāccheṣaṃ na bhūtānīti spaṣṭam ādarśitam |  yat tarhi sūtre uktaṃ yac cakṣuṣi māṃsapiṇḍe khakkhaṭaṃ kharagatam iti  tenāvinirbhadivarttino māṃsapiṇḍasyaiṣa upadeśaḥ |  ṣaḍdhātur ayaṃ bhikṣo puruṣa iti garbhāvakrāntau maulasattvadravyasaṃdarśanārtham |  punaḥ ṣaṭsparśāyatanavacanāc caittābhāvaprasaṅgāc ca |  na ca yuktaṃ cittam eva caittā ity abhyupetum |  saṃjñā ca vedanā ca caitasika eṣa dharmaś cittānvayāc cittaniśrita iti sūtre vacanāt sarāgacittādi vacanāc ca |  tasmād yathoktaṃ dhātūnaṃ bhūtabhautikatvam | 
(29)釋曰。法界中無教色。彼説亦是所造。  所餘七(168c1)識界法界中除無教。非二種。  佛陀提婆説。十(2)入唯四大。  此執不然。於經中由決了説四大(3)及堅等四相故。  此四大唯是觸故。  此堅等四(4)相非眼等所見。色等四塵非身根所覺。  是故(5)此執不如經中。佛世尊説。比丘。眼根者是内(6)入依四大。是四大所造淨色。有色無顯有礙。(7)乃至身根亦爾。  比丘。色者是外入依四大。是(8)四大所造。有色有顯有礙。  比丘。聲者是外入(9)依四大。是四大所造。有色無顯有礙。  乃至味(10)亦爾。  比丘。觸者是外入是四大。或依四大。(11)是四大所造。有色無顯有礙。  如此經中。由觸(12)一分攝四大皆盡。所餘非四大。此義明了可(13)知。  復次經中説。眼謂肉丸。於中是堅是堅(14)類。  如此等經。但説肉丸與眼根不相離。不説(15)眼根。  於入胎經中説。比丘。入者謂唯六界。(16)此説爲顯成就衆生根本。  復於此經由佛説(17)六種觸入故。若不爾。於汝亦應無受等心法。  (18)若汝言心法即是心。是義不然。  想受是心法(19)依心生。由此經言及説心爲本故。故此執不(20)如由説心與欲相應。  是故如前説。諸界有(21)四大及四大所造。是義得成。幾界微聚成。 
法界一分無表業色亦唯所造。  餘七(7)心界法界一分。除無表色倶非二種。  尊者(8)覺天作如是説。十種色處唯大種性。  彼説不(9)然。契經唯説堅等四相爲大種故。  此四大(10)種唯觸攝故。  非堅濕等眼等所取。非色聲等(11)身根所覺。  是故彼説理定不然。又契經説。苾(12)芻當知。眼謂内處四大種所造淨色。有色無(13)見有對。乃至身處廣説亦爾。  苾芻當知。色謂(14)外處四大種所造。有色有見有對。  聲謂外處(15)四大種所造。有色無見有對。  香味二處廣説(16)亦爾。  觸謂外處。是四大種及四大種所造。有(17)色無見有對。  如是經中唯説觸處攝四大(18)種。分明顯示餘有色處皆非大種。  若爾何(19)故。契經中言謂於眼肉團中若内各別堅(20)性堅類。乃至廣説。  彼説不離眼根肉團有(21)堅性等。無相違過。  入胎經中。唯説六界(22)爲士夫者。爲顯能成士夫本事。  非唯爾(23)所。彼經復説六觸處故。又諸心所應非有(24)故。  亦不應執心所即心。  以契經言想受等(25)心所法依止心故。又亦説有貪心等故。  由(26)此如前所説諸界大種所造差別義成。 
’byuṅ (2)ba las gyur pa ste | rnam par rig byed ma yin ba źes bya’o |  | lhag ma sems kyi khams bdun daṅ | rnam par rig byed ma yin pa ma gtogs pa chos kyi khams ni gñis ga ma yin pa’o |  | btsun pa saṅs rgyas lha na re ni skye mched bcu po dag ni ’byuṅ ba tsam mo źes zer ro |  | de ni de lta ma yin te | (3)mdo las ’byuṅ ba rnams ni bźi ñid daṅ | sra ba la sogs pa’i mtshan ñid du ṅes par gzuṅ ba’i phyir la |  de dag kyaṅ reg bya yin pa’i phyir ro |  | mig la sogs pas kyaṅ sra ba la sogs pa mi ’dzin la | lus kyi dbaṅ pos kyaṅ kha dog la sogs pa ma yin no |  | mdo las kyaṅ dge sloṅ mig ni naṅ (4)gi skye mched yin te | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs daṅ ba gzugs can bstan du med la thogs pa daṅ bcas pa ste lus kyi bar du yaṅ de bźin no |  | dge sloṅ gzugs rnams ni phyi’i skye mched yin te | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs can bstan du yod la thogs pa (5)daṅ bcas pa yin no |  dge sloṅ sgra ni byi’i skye mched yin te | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs can bstan du med la thogs pa daṅ bcas pa ste |  dri daṅ ro yaṅ de bźin no |  | dge sloṅ reg bya rnams ni phyi’i skye mched yin te | ’byuṅ ba chen po bźi dag daṅ | ’byuṅ ba chen po bźi dag rgyur byas (6)pa gzugs can bstan du med la thogs pa daṅ bcas pa’o źes gsuṅs te |  reg bya’i skye mched kyi phyogs gcig kho nas ’byuṅ ba rnams bsdus pa’i phyir lhag ma rnams ni ’byuṅ ba dag ma yin no źes bya bar gsal bar kun du bstan pa yin no |  | ’o na mdo las | gaṅ mig gi śa’i goṅ bu la sra ba mkhraṅ (7)bar gyur pa gaṅ yin pa źes gsuṅs so |  de daṅ tha mi dad par ’jug pa’i śa’i goṅ bu la de skad du bstan par zad do |  | mṅal du ’jug pa las | dge soṅ ’di ni khams drug pa yin no źes gsuṅs so | | sems can gyi rdzas kyi gźi bstan pa’i phyir te |  yaṅ reg pa’i skye mched drug ces gsuṅs pa’i (44a1)phyir daṅ | sems las byuṅ ba rnams med par thal bar ’gyur ba’i phyir ro |  | sems ñid sems las byuṅ ba rnams yin no źes bya bar khas blaṅs par rigs pa yaṅ ma yin te  | mdo las | ’du śes daṅ sems pa’i chos ’di ni sems las byuṅ ba sems la brten pa’o źes ’byuṅ (2)ba’i phyir daṅ | sems ’dod chags daṅ bcas pa la sogs pa ’byuṅ ba’i phyir ro |  | de lta bas na khams rnams kyi ’byuṅ ba daṅ ’byuṅ ba las gyur pa ñid ni ji skad bśad pa bźin yin no | 
                                     
kati saṃcitāḥ katy asaṃcitāḥ | 
幾(22)界非微聚成。 
 
| bsags pa rnams ni du | bsags pa ma yin pa rnams ni du źe na 
 
saṃcitā daśa rūpiṇaḥ || 1.35 || 
偈曰。十有色微聚。 
See the full verse quoted previously 
| gzugs can bcu ni bsags pa’o | 
 
pañcendriyadhātavaḥ pañca viṣayāḥ saṃcitāḥ |  paramāṇusaṃghātatvāt śeṣā na saṃcitā iti siddhaṃ bhavati || 
釋曰。是五(23)根界及五塵界。  微聚所成。隣虚衆所成故
(24)阿毘達磨倶舍釋論卷第一
(169a3)阿毘達磨倶舍釋論卷第二
(4) 婆藪盤豆造(5)
陳天竺三藏眞諦譯
(6)釋論中分別界品之二 
如(27)是已説大種性等。十八界中。五根五境十有(28)色界。是可積集。極微聚故。  義准餘八非可(29)積集。非極微故。 
| dbaṅ (3)po’i khams lṅa daṅ yul lṅa dag ni  rdul phra rab ’dus pa yin pa’i phyir bsags pa dag go | 
   
aṣṭādaśānaṃ dhātūnāṃ kaś chīnatti kaś chidyate ko dahati ko dahyate kas tulayati kas tulyate | 
(7)於十八界中何法能斫何法所斫。何法能燒(8)何法所燒。何法能稱何法所稱。 
如是已説可積集等。十八(9a1)界中。幾能斫幾所斫。幾能燒幾所燒。幾能稱(2)幾所稱。 
| khams bco brgyad po dag las gcod par byed pa ni gaṅ gcad par bya ba ni gaṅ | sreg par byed pa ni gaṅ | bsreg par bya ba ni gaṅ | ’jal bar byed pa ni gaṅ | gźal bar bya ba ni gaṅ źe na 
 
chinatti cchidyate caiva bāhyaṃ dhātuṃ catuṣṭayam | 
偈曰。能斫及(9)所斫。謂是外四界。 
頌曰
(3)謂唯外四界 能斫及所斫
(4)亦所燒能稱 能燒所稱諍 
| gcod byed (4)gcad par bya ba ñid | | phyi rol gyi ni khams bźi yin | 
 
rūpagandharasaspraṣṭavyākhyaṃ paraśudārvādisaṃjñakam | chedo nāma ka eṣa dharmaḥ |  saṃbandhotpādinaḥ saṃghātasrotaso vibhaktotpādanam |  na kāyendriyādīni cchidyante |  niravaśeṣāṅgacchede tadadvaidhīkaraṇāt |  na hīndriyāṇi dvidhā bhavanti |  chinnasyāṅgasya nirindriyatvāt |  na cāpi cchindanti | maṇiprabhāvad andhatvāt |  yathā cchinatti cchidyate caiva bāhyaṃ dhātucatuṣṭayam | 
釋曰。色香味觸名斧名(10)薪。即是能斫所斫。何法名斫。  聚流相應生。(11)斷隔其生起名斫。  身根等非所斫。  若斫則無(12)餘。不可令二故。    何以故。諸根若分爲多。則(13)不成根。所斫諸分非根故。  亦非能斫。如寶光(14)清淨故。  如能斫所斫。唯外四界。 
(5)論曰。色香味觸成斧薪等。此即名爲能斫(6)所斫。何法名斫。  薪等色聚相逼續生。斧等(7)分隔令各續起。此法名斫。  身等色根不名(8)所斫。  非可全斷令成二故。  非身根等可成(9)二分。  支分離身則無根故。  又身根等亦非(10)能斫。以淨妙故如珠寶光。  如能斫所斫體(11)唯外四界。 
| gzugs daṅ dri daṅ ro daṅ reg bya źes bya ba ste | dgra sta daṅ śiṅ źes bya ba la sogs pa’o | | gcod pa źes bya ba’i chos ’di ci źe na |  ’dus pa’i rgyun ’brel bar ’byuṅ ba can rnam par ’byed pa skyed pa’o |  | lus kyi dbaṅ po la sogs pa ni (5)gcad par bya ba ma yin te |  yan lag ma lus par bcad na de dag la gñis su byar med pa’i phyir ro |  | dbaṅ po rnams la ni gñis su ’gyur ba med de |  gcad pa’i yan lag la dbaṅ po med pa’i phyir ro |  | gcod par byed pa yaṅ ma yin te | nor bu’i ’od bźin du daṅ ba’i phyir ro |  | ji ltar gcod byed (6)gcad par bya ba ñid phyi rol gyi khams bźi yin ba ltar 
               
dahyate tulayaty evaṃ 
偈曰。所燒(15)所稱爾。 
所燒能稱其體亦爾。 
de bźin bsreg bya ’jal bar byed pa’o | 
 
tad eva dahyate tad eva tulayati | nendriyāṇy acchatvān maṇiprabhāvat | na śabda uccheditvāt | 
釋曰。唯外四界。是所燒是所稱。非(16)諸根。何以故。微細清淨故。猶如光明。聲亦(17)爾。自性斷故。 
謂唯外四界(12)名所燒能稱。身等色根亦非二事。以淨妙(13)故如珠寶光。聲界總非。不相續故。 
| de dag ñid bsreg par bya ba yin la | de dag ñid ’jal bar byed pa yin no | | dbaṅ pa rnams ni ma yin te | daṅ ba’i phyir ’od bźin no | | sgra yaṅ ma yin te | chad pa yin pa’i phyir ro | 
 
vivādo dagdhṛtulyayoḥ || 1.36 || 
偈曰。爭能燒所稱。 
能燒所(14)稱有異諍論。 
| sreg daṅ gźal la (7)mi mthun smra | 
 
kecid āhuḥ tad eva dhātucatuṣṭayaṃ dāhakaṃ tulyaṃ ca  kecid āhus tejodhātur eva dagdhā gurutvam eva ca tulyam iti | 
釋曰。有諸(18)師説。外四界是能燒是所稱。  有諸師説。於中(19)唯火大能燒。唯重觸是所稱。 
謂或有説。能燒所稱體亦如(15)前。唯外四界。  或復有説。唯有火界可名能(16)燒。所稱唯重。 
| kha cig na re ni khams bźi po de dag ñid sreg par byed pa yaṅ yin la | gźal bar bya ba ’aṅ yin no źes brjod do |  | kha cig na re ni me’i khams kho na sreg par byed pa yin la | lci ba ñid kho na gźal bar bya ba yin no źes brjod do | 
   
kati vipākajāḥ dhātavaḥ katy aupacayikāḥ kati naiḥṣyandikāḥ kati dravayuktāḥ kati kṣaṇikāḥ |  āha | 
幾界從果報生。(20)幾界從増長生。幾界從等流生。幾界有實物。(21)幾界唯一刹那生。  偈曰。 
如是已説能所斫等。十八界(17)中幾異熟生。幾所長養。幾等流性。幾有實事。(18)幾一刹那。  頌曰 
| rnam par smin pa las skyes pa’i khams rnams ni (44b1)du | rgyas pa las byuṅ ba rnams ni du | rgyu mthun pa las byuṅ ba rnams ni du | rdzas daṅ ldan pa rnams ni du | skad cig pa rnams ni du źe na |  smras pa 
   
vipākajaupacayikāḥ pañcādhyātmaṃ | 
果報増長生。五内。 
(19)内五有熟養 聲無異熟生
(20)八無礙等流 亦異熟生性
(21)餘三實唯法 刹那唯後三 
| rnam par smin las skyes pa daṅ | | rgyas las byuṅ ba naṅ gi lṅa | 
 
adhyātmaṃ tāvat pañca dhātavaḥ cakṣurādayo vipākajāś caupacayikāś ca |  naiḥṣyandikā na santi | tadvyatiriktaniṣyandābhāvāt |  tatra vipākahetor jātāḥ vipākajāḥ |  madhyapadalopāt gorathavat |  phalakālaprāptaṃ vā karma vipāka ity ucyate |  vipacyata iti kṛtvā | tasmāj jātā vipākajāḥ |  phalaṃ tu vipaktir eveti vipākaḥ |  bhavatu phalahetau phalopacāro yathā phale hetūpacāraḥ |  ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam iti |  āhārasaṃskārasvapnasamādhiviśeṣair upacitā aupacayikāḥ |  brahmacaryeṇa cety eke | anupaghātamātraṃ tu tena syān nopacayaḥ |  vipākasantānasyopacayasantānaḥ pratiprākāra ivārakṣā |  śabda aupacayiko naiḥṣyandikaś cāsti | 
(22)釋曰。五内界。謂眼等五根。從果報及増長(23)生。  不從等流生。離果報増長無別等流故。  此(24)中從果報因生。名果報生。  除中間因名故。譬(25)如牛車。  復次是業至果報熟時。説名果報。  正(26)能熟故。從此生故。  説果報生果者名熟。  復次(27)於因可立果名。如果中立因名。  如經言。此六(28)種觸入。應知是宿業。  飮食將養寢臥。三摩提(29)等勝縁所資益。名増長生。  有餘師説。由梵行(169b1)故増長。此言不然。何以故。梵行但不爲損。(2)無有益義。  於果報相續増長相續。能爲護持。(3)猶如外城防守内城。  聲界或増長生。或等流(4)生。 
(22)論曰。内五即是眼等五界。有異熟生及所(23)長養  無等流者。離異熟生及所長養無(24)別性故。  異熟因所生名異熟生。  如牛所駕(25)車名曰牛車。略去中言故作是説。  或所造(26)業至得果時變而能熟故名異熟。  果從彼(27)生名異熟生。  彼所得果與因別類。而是所熟(28)故名異熟。  或於因土假立果名。如於果(29)上假立因名。  如契經説。今六觸處。應知即(9b1)是昔所造業。  飮食資助眠睡等持勝縁所益(2)名所長養。  有説。梵行亦能長養。此唯無損(3)非別有益。  長養相續常能護持異熟相續。(4)猶如外郭防援内城。  聲有等流及所長養(5)無異熟生。 
| re źig mig la sogs pa naṅ gi khams lṅa po dag ni rnam par smin pa las skyes pa yaṅ (2)yin la | rgyas pa las byuṅ ba yaṅ yin no |  | rgyu mthun pa las byuṅ ba ni med de | de dag las ma gtogs pa rgyu mthun pa med pa’i phyir ro |  | de la rnam par smin pa’i rgyu las skyas pa ni rnam par smin pa las skyes pa ste |  bar gyi tshig mi mṅon par byas pa’i phyir ba laṅ gi śiṅ rta źes bya ba lta bu’o |  | yaṅ na (3)’bras bu’i dus su phyin pa’i las ni rnam par smin pa źes bya ste |  rnam par smin par ’gyur ba’i phyir ro | | de las skyes pa ni rnam par smin pa las skyes pa rnams so |  | ’bras bu ni rnam par smin pa kho na yin pas rnam par smin pa’o |  | yaṅ na rgyu la ’bras bu btags pa yin te | dper na ’bras bu la rgyu btags (4)pa  rag pa’i skye mched drug po ’di dag ni sṅon gyi las yin par rig par bya’o źes gsuṅs ba lta bu’o |  | zas daṅ | legs par bya ba daṅ | gñid log pa daṅ | tiṅ ṅe ’dzin gyi khyad par dag gis rgyas par byas pa rnams ni rgyas pa las byuṅ ba dag go |  | gźan dag na re ni tshaṅs par spyod pas kyaṅ rgyas (5)par byed do źes zer te | des ni mi gnod pa tsam du zad kyi rgyas pa ni ma yin no |  | rgyas pa’i rgyud ni rnam par smin pa’i rgyud la phyir bźin du kun tu bsruṅ ṅo |  | sgra ni rgyas pa las byuṅ ba daṅ | 
                         
vipākajaḥ |
na śabdaḥ
 
偈曰。聲非報。 
See the full verse quoted previously 
rgyu mthun pa las byuṅ ba yod kyi | sgra ni rnam smin las skyes min | 
 
kiṃ kāraṇam | īhātaḥ pravṛtteḥ |  yat tarhi prajñaptiśāstre uktaṃ pāruṣyavirateḥ subhāvitatvād brahmasvaratā mahāpuruṣalakṣaṇaṃ nirvartta iti |  tṛtīyā ’sau paraṃparety eke |  karmabhyo hi bhūtāni bhūtebhyaḥ śabdaḥ iti | pañcamy asau paraṃparety apare |  karmabhyo hi vipākajāni mahābhūtāni tebhyaś caupacayikāni tebhyo naiḥṣyandikāni tebhyaḥ śabda iti |  evam tarhi śārīriky api vedanā karmajabhūtasaṃbhūtatvān na vipākaḥ prapnoti |  yadi śabdavad yuktivirodhaḥ syāt | 
釋曰。云何不從果報生。隨(5)欲生故。  若爾於假名論中。云何説由永離惡(6)口。善修不惡口戒故。得梵音大人相生。  餘師(7)説。聲屬第三傳。  從業生霜佉四大。從霜佉(8)四大生聲。復有餘師説。  聲屬第五傳。從業生(9)果報四大。從果報四大。生増長四大。從増長(10)四大。生等流四大。從等流四大生聲。  若爾身(11)受從業所生四大生。不應成果報。  若受如聲。(12)則違道理。 
所以者何。隨欲轉故。  若爾不應(6)施設論説善修遠離麁惡語故。感得大士(7)梵音聲相。  有説。聲屬第三傳故。  雖由彼生(8)而非異熟。謂從彼業生諸大種。從諸大種(9)縁撃發聲。有説。聲屬第五傳故。  雖由彼生(10)而非異熟。謂彼業生異熟大種。從此傳生(11)長養大種。此復傳生等流大種。此乃生聲。  (12)若爾身受從業所生大種生故。應非異熟。  (13)若受如聲便違正理。 
| ci’i phyir źe na | ’dod dgur ’byuṅ ba’i phyir ro |  | ’o (6)na gaṅ bstan bcos btags pa las | tshig rtsub po spoṅ ba śin tu bsgom pa’i phyir skyes bu chen po’i mtshan tshaṅs pa’i dbyaṅs ñid ’grub po źes gsuṅs so |  | kha cig na re ni brgyud pa ’di ni gsum pa yin te |  las dag las ni ’byuṅ ba rnams ’grub | ’byuṅ ba rnams las ni sgra ’grub po źes zer (7)ro |  | kha cig na re brgyud pa ’di ni lṅa pa yin te | las dag las na rnam par smin pa las skyes pa’i ’byuṅ ba rnams ’grub | de dag las ni rgyas pa las byuṅ ba rnams ’grub | de dag las ni rgyu mthun pa las byuṅ ba rnams ’grub bo |  | de dag las ni sgra ’grub po źes zer ro | | de lta na ’o na ni lus kyi (45a1)tshor ba yaṅ las las skyes pa’i ’byuṅ ba las byuṅ ba’i phyir rnam par smin pa ma yin par ’gyur ro |  | gal te sgra bźin du rigs pa daṅ ’gal bar gyur na rnam par smin pa ma yin par ’gyur ro | 
             
apratighā aṣṭau naiḥṣyandikavipākajāḥ || 1.37 || 
偈曰。八種無礙界。流生果報生。 
See the full verse quoted previously 
| rgyu mthun las byuṅ rnam smin skyes | | thogs pa med pa brgyad | 
 
katame ’ṣṭau | sapta cittadhātavo dharmadhātuś ca | naiḥṣyandikāḥ sabhāgasarvatragahetujanitāḥ |  vipākajā vipākahetujanitāḥ | aupacayikā na santy apratighānāṃ cayābhāvāt | 
(13)釋曰。何者爲八。七識界及法界。是等流所(14)生。從同類因及遍行因所生故。  果報生者。謂(15)從果報因生。此八界無増長生。無礙法無増(16)長故。 
八無礙者。七心法界。(14)此有等流異熟生性。同類遍行因所生者是(15)等流性。  若異熟因所引生者名異熟生。諸(16)無礙法無積集故非所長養。 
brgyad gaṅ źe na | sems (2)kyi khams bdun dag daṅ | chos kyi khams te skal pa mñam ba daṅ kun du ’gro ba’i rgyus bskyed pa rnams ni rgyu mthun ba las byuṅ ba dag go |  | rnam par smin pa’i rgyus bskyed pa rnams ni rnam par smin pa las skyes pa dag go | | rgyas pa las byuṅ ba ni med de | thogs pa med pa rnams la rgyas pa med pa’i (3)phyir ro | 
   
tridhā ’nye 
偈曰。餘三。 
See the full verse quoted previously 
| gźan rnam gsum 
 
anye catvāraḥ śeṣā rūparasagandhaspraṣṭavyadhātavaḥ |  te vipākajā apy aupacayikā api naiḥṣyandrikā api | 
釋曰。餘四界謂色香味觸。  (17)或果報生。或増長生。或等流生。 
餘謂餘四色(17)香味觸。皆通三種。  有異熟生。有所長養。有(18)等流性。 
| gźan ni lhag ma bźi po gzugs daṅ | sgra daṅ | dri daṅ | ro daṅ | reg bya’i khams dag ste |  de dag ni rnam par smin pa las skyes ba dag kyaṅ yin | rgyas pa las byuṅ ba dag kyaṅ yin | rgyu mthun pa las byuṅ ba dag kyaṅ yin no | 
   
dravyavān ekaḥ 
偈曰。一有(18)物。 
See the full verse quoted previously 
| rdzas daṅ lhan cig | 
 
asaṃskṛtaṃ hi sāratvād dravyam | tac ca dharmadhātāv asty ato dharmadhātur eko dravyayuktaḥ | 
釋曰。是無爲法有貞實故成物。此於法界(19)中有故。唯一法界有物。 
實唯法者。實謂無爲。以堅實故。此(19)法界攝故。唯法界獨名有實。 
’dus ma byas (4)ni brtan pa’i phyir rdzas so | | de yaṅ chos kyi khams la yod pas de’i phyir chos kyi khams gcig pu rdzas daṅ ldan pa yin no | 
 
kṣaṇikāḥ paścimās trayaḥ | 
偈曰。後三一刹那。 
See the full verse quoted previously 
| tha ma gsum skad cig ma ste | 
 
manodhātur dharmadhātur manovijñānadhātuś ca pāṭhakrameṇa paścimāḥ |  te prathamānāsrave duḥkhe dharmajñānakṣāntikalāpe kṣaṇam ekam anaiḥṣyandikā bhavanty_ataḥ kṣaṇikā ity ucyante |  anyasaṃbhūtasaṃskṛto nāsti kaścid anaiḥṣyandikaḥ |  tatra duḥkhe dharmajñānakṣāntisaṃprayuktaṃ cittaṃ manodhātur manovijñānadhātuś ca |  śeṣās tat sahabhuvo dharmadhātuḥ || 
(20)釋曰。意界法界意識界。由文句次第故言後(21)三。  此三於初無流。苦法忍一刹那中。非等流(22)生故。言一刹那。    此中苦法忍相應心。謂意(23)界意識界。  與彼共生相應法。 
意法意識名爲(20)後三。於六三中最後説故。唯此三界有一(21)刹那。  謂初無漏苦法忍品。非等流故名一(22)刹那。  此説究竟非等流者。餘有爲法無非(23)等流。  苦法忍相應心名意界意識界。  餘倶起(24)法名爲法界。 
yid kyi khams daṅ | chos kyi khams daṅ | yid kyi rnam par śes pa’i khams ni ’don pa’i rim pas tha ma dag yin te |  de (5)dag ni zag pa med pa’i bzod pa’i daṅ po sdug bsṅal la chos śes pa’i bzod pa’i tshogs la skad cig ma gcig rgyu mthun pa las byuṅ ba ma yin par ’gyur te | de’i phyir skad cig ma rnams źes bya’o |  | ’dus byas gźan ni rgyu mthun ba las ma byuṅ ba ’ga’ yaṅ med do |  | de la sdug bsṅal la chos śes (6)pa’i bzod pa daṅ mtshuṅs par ldan pa’i sems ni yid kyi khams daṅ | yid kyi rnam par śes pa’i khams yin no |  | lhag ma da daṅ lhan cig ’byuṅ ba rnams ni chos kyi khams so | 
         
idaṃ vicāryate |  yaś cakṣurdhātunā ’samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunā ’pi saḥ |  yo vā cakṣurvijñānadhātunā cakṣurdhātunā ’pi saḥ | āha | 
應簡擇此義。  若(24)人不與眼界相應。後至得相應。爲與眼識界(25)相應不。  若人與眼識界相應。爲與眼界相應(26)不。 
如是已説異熟生等。今應思(25)擇。  若有眼界先不成就今得成就亦眼識(26)耶。  若眼識界先不成就今得成就亦眼界耶。(27)如是等問。今應略答。頌曰 
| ’di dpyad par bya ste |  gaṅ gis mig gi khams daṅ mi ldan pa las ldan pa ’thob pa de mig gi rnam par śes pa daṅ ldan pa yaṅ (7)yin nam |  gaṅ mig gi rnam par śes pa daṅ yin pa de mig gi khams daṅ yaṅ yin nam źe na | smras pa 
     
cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca || 1.38 || 
偈曰。眼根與識界。獨倶得復有。 
(28)眼與眼識界 獨倶得非等 
| mig daṅ ni | rnam śes khams dag so so daṅ | | lhan cig tu yaṅ ’thob pa yod | 
 
pṛthak tāvat syāc cakṣurdhātunā na cakṣurvijñānadhātunā |  kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamānaḥ |  ārūpyadhātucyutaś ca dvitīyādiṣu dhyāneṣūpapadyamānaḥ |  syāc cakṣurvijñānadhātunā na cakṣurdhātunā |  dvitīyādidhyānopapannaś cakṣurvijñāna saṃmukhīkurvāṇas tatpracyutaś cādhastād upapadyamānaḥ |  sahāpi syād ubhayena samanvāgamaṃ pratilabhate |  ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ | nobhayena |  etān ākārān sthāpayitvā | yaś cakṣurdhātunā samanvāgataś cakṣurvijñānadhātunā ’pi saḥ |  catuṣkoṭikaḥ | prathamā koṭir dvitīyādiṣu dhyāneṣūpapannaś cakṣurvijñānāsaṃmukhīkurvāṇaḥ |  dvitīyā kāmadhātāv alabdhavihīna cakṣuḥ |  tṛtīyā kāmadhātau labdhāvihīnacakṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaś ca paśyan |  catuṛthy etān ākārān sthāpayitvā |  evaṃ cakṣurdhāturūpadhātvoś cakṣurvijñānarūpadhātvoś ca pratilambhasamanvāgamau yathāyogam abhyūhitavyau |  etasya prasaṅgasya samuccayārthaś caśabdaḥ sahāpi ca iti | 
釋曰。獨(27)得者。有與眼界相應。不與眼識相應。  如人(28)於欲界中次第至得眼根。  或從無色界墮。於(29)第二定等中生。  有與眼識相應。不與眼界(169c1)相應。  如人已生第二定已。引眼識現前。從(2)彼退於下界生。  或倶得者。  有與眼界眼識(3)界一時相應。如人從無色界墮生欲界。或(4)生初定。或倶不得者。  除前三句。若人與眼(5)界相應。爲與眼識界相應不。  有四句。第一句(6)者。若人於第二定等中。已受生不引眼識令(7)現前。  第二句者。若人於欲界未得眼根。及已(8)失眼根。  第三句者。若人於欲界。已得眼根(9)不失。或生初定二定等中正見色。  第四句(10)者。除前三句。  眼界與色界。眼識界與色界。(11)至得句義。應如此思量。  爲引如此思量故。 
(29)論曰。獨得者。謂或有眼界先不成就今得(9c1)成就非眼識。  謂生欲界漸得眼根。  及無色(2)沒生二三四靜慮地時。  或有眼識先不成(3)就今得成就非眼界。  謂生二三四靜慮地(4)眼識現起。及從彼沒生下地時。  倶得者。  謂(5)或有二界先不成就今得成就。謂無色沒(6)生於欲界及梵世時。非者倶非。  謂除前相。(7)等謂若有成就眼界亦眼識耶。  應作四句。(8)第一句者。謂生二三四靜慮地眼識不起。  第(9)二句者。謂生欲界未得眼根及得已失。  第(10)三句者。謂生欲界得眼不失。及生梵世若(11)生二三四靜慮地正見色時。  第四句者。謂(12)除前相。  如是眼界與色界眼識與色界得(13)成就等如理應思。  爲攝如是所未説義。(14)是故頌中總復言等。 
| re źig so so ni mig gi khams daṅ yin la | mig gi rnam par śes pa’i khams daṅ ma yin pa yaṅ yod de |  ’dod (45b1)pa’i khams na rim gyis mig gi dbaṅ po ’thob pa daṅ |  gzugs med pa nas śi ’phos nas bsam gtan gñis pa la sogs par skye ba na’o |  | mig gi rnam par śes pa’i khams daṅ yin la mig gi khams daṅ ma yin pa yaṅ yod de |  bsam gtan gñis pa la sogs par skyes pa’i mig gi rnam (2)par śes pa mṅon du byed pa daṅ | de dag nas śi ’phos nas ’og mar skye ba na’o |  | lhan cig tu yaṅ ni gñi ga daṅ ldan pa yaṅ yod de |  gzugs med pa’i khams nas śi ’phos nas ’dod pa’i khams daṅ tshaṅs pa’i ’jig rten du skye ba na’o |  | gñi ga daṅ ma yin pa ni rnam pa de dag ma gtogs pa’o | | (3)gaṅ mig gi khams daṅ ldan pa de mig gi rnam par śes pa’i khams daṅ yaṅ yin nam źe na |  mu bźi ste | mu daṅ po ni bsam gtan gñis pa la sogs par skyes pa mig gi rnam par śes pa mṅon du mi byed pa na’o |  | gñis pa ni ’dod pa’i khams na mig ma thob ba daṅ ñams pa’o |  | gsum pa ni ’dod pa’i (4)khams na mig gi thob pa daṅ ma ñams pa daṅ | bsam gtan daṅ por skyes pa daṅ | bsam gtan gñis pa la sogs par skyes pa lta bu’o |  | bźi pa ni rnam pa de dag ma gtogs pa’o |  | de bźin du mig gi khams daṅ gzugs dag daṅ | mig gi rnam par śes pa’i khams daṅ | gzugs dag (5)’thob pa daṅ ldan ba dag kyaṅ ci rigs par brtag par bya’o |  | lhan cig tu yaṅ źes bya ba’i yaṅ gi sgra ni źar la ’oṅs pa ’di bsdu ba’i don to | 
                           
katy ādhyātmikā dhātavaḥ kati bāhyāḥ | 
言(12)復有幾界爲我依。幾界爲我依外。 
如是已説得成就等。(15)十八界中幾内幾外。 
| khams du dag gcig ni naṅ gi yin | du dag gcig ni phyi’i yin źe na 
 
dvādaśādhyātmikāḥ  
偈曰。十二(13)界我依。 
頌曰
(16)内十二眼等 色等六爲外 
| naṅ gi bcu gñis | 
 
katame dvādaśa | 
釋曰。何者十二。 
 
bcu gñis gaṅ dag ce na | 
 
hitvā rūpādīn  
偈曰。除色等。 
See the full verse quoted previously 
gzugs la sogs pa ma gtogs 
 
ṣaḍ vijñānāni ṣaḍāśrayā ity ete dvādaśa dhātava ādhyātmakāḥ |  rūpādayas tu ṣaḍ viṣayadhātavo bāhyāḥ |  ātmany asati katham ādhyātmikaṃ bāhyaṃ vā |  ahaṅkārasanniśrayatvāc cittam ātmety upacaryate | 
釋(14)曰。六識六根。此十二界名我依。  色等六塵界(15)名外。  我既是無。云何説我依及我依外。  我慢(16)依止故。假説心爲我。 
(17)論曰。六根六識十二名内。  外謂所餘色等六(18)境。  我依名内。外謂此餘。我體既無内外何(19)有。  我執依止故。假説心爲我。 
rnam par śes (6)pa drug daṅ | rten drug ste | khams bcu gñis po de dag ni naṅ gi yin no |  | gzugs la sogs pa yul gyi khams drug po de dag ni phyi’i yin no |  | bdag med na ji ltar na naṅ gi ’am | phyi’i yin źe na |  sems ni ṅar ’dzin pa’i rten yin pa’i phyir bdag ces ñe bar ’dogs te | 
       
ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ 
如偈言(17)我是我善依 異此何勝依
(18)若我好調伏 智人得解脱 
故契經説(20)由善調伏我智者得生天 
mkhas pas bdag ñid śin tu (7)ni | | dul bas mtho ris thob par ’gyur | 
 
ity uktam |  cittasya cānyatra damanam uktaṃ bhagavatā |  cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham iti |  ata ātmabhūtasya cittasyāśrayabhāvena pratyāsannatvāt |  cakṣurādīnām ādhyātmikatvaṃ rūpādīnāṃ viṣayabhāvād bāhyatvam |  evam tarhi ṣaḍ vijñānadhātava ādhyātmikā na prāpnuvanti |  na hy ete manodhātutvam aprāptāś cittasyāśrayībhavanti |  yadā tadā ta eva te bhavantīti lakṣaṇaṃ nātivarttante |  anyathā hi manodhātur atīta eva syān nānāgatapratyutpannaḥ |  iṣyante cāṣṭādaśa dhātavas traiyadhvikāḥ |  yadi vānāgatapratyutpannasya vijñānasya manodhātulakṣaṇaṃ na syāt atīte ’py adhvani manodhātur na vyavasthāpyeta |  na hi lakṣaṇasyādhvasu vyabhicāro ’stīti ||  kati dhātavaḥ sabhāgāḥ kati tatsabhāgāḥ | ekāntena tāvat 
  (19)有餘處佛世尊説。唯調伏心。  如偈言
(20)調伏心最勝 心調引樂故 
(21)是心世間説爲我。眼等爲此依止。及親近故。  (22)是故説眼等名我。依色等爲境界故稱外。  若(23)爾六識界。應不成我依。  何以故。六識未至(24)意界位。不得爲心依。  是時若作意界。即六識(25)作非餘故。六識不離意界體。  若不爾。意界唯(26)過去。非未來現在。  彼部許十八界有三世故。  (27)若未來現在識。無意界體相。於過去中。亦不(28)可立爲意界。  何以故。相於三世。無不定義(29)故。  幾界有等分。幾界非等分。若一向有等(170a1)分。 
  (21)世尊餘處説調伏心。  如契經言(22)應善調伏心心調能引樂  (23)故但於心假説爲我。眼等爲此所依親近。  (24)故説名内。色等爲此所縁踈遠。故説名(25)外。  若爾六識應不名内。  未至意位非心(26)依故。  至意位時不失六識界。未至意位亦(27)非越意相。  若異此者。意界唯應在過去世(28)六識唯在現在未來。  便違自宗許十八界皆(29)通三世。  又若未來現在六識無意界相過去(10a1)意界亦應不立。  相於三世無改易故。  已(2)説内外。十八界中幾是同分。幾彼同分。 
| źes gsuṅs la |  bcom ldan ’das kyis gźan las | sems dul ba ni legs pa ste |  sems dul bas ni bde ba ’dren | | źes sems dul ba yan par gsuṅs pas de’i phyir  mig la sogs pa ni sems bdag tu gyur pa’i rten gyi dṅos por ñe bar gyur (46a1)pa’i phyir naṅ gi ñid yin no |  | gzugs la sogs pa rnams ni yul du gyur pa’i phyir phyi rol gyi ñid yin no |  | de lta na | ’o na ni rnam par śes pa’i khams drug po dag naṅ gi yin par mi ’gyur te |  de dag yid kyi khams ñid du ma gyur pa ni sems kyi rten du mi ’gyur ro źe na |  gaṅ gi cho yin (2)ba de’i tshe na yaṅ de dag ñid de dag yin te mtshan ñid las ni mi ’da’o |  | de lta ma yin na yid kyi khams ’das pa kho na yin par ’gyur gyi ma ’oṅs pa daṅ da ltar byuṅ ba yin par ni mi ’gyur ba źig na  khams bco brgyad po dag ni dus gsum pa yin par yaṅ ’dod do |  | gal te yaṅ rnam par śes pa ma ’oṅs pa (3)daṅ da ltar byuṅ ba yid kyi khams kyi mtshan ñid ma yin par gyur na ’das pa’i dus na yaṅ yid kyi khams su rnam par gźag par mi ’gyur te |  mtshan ñid ni dus rnams su ’khrul pa med do |  | brten pa daṅ bcas pa’i khams rnams ni du | de daṅ mtshuṅs pa rnams ni du źe na | re źig gcig tu 
                         
dharmasaṃjñakaḥ |
sabhāgaḥ
 
偈曰。法界等分。 
頌(3)曰
(4)法同分餘二 作不作自業 
| (4)chos źes bya ba ni | brten pa daṅ bcas | 
 
yo hi viṣayo yasya vijñānasya niyato yadi tatra tadvijñānam utpantaṃ bhavaty utpattidharmi vā evaṃ sa viṣayaḥ sabhāga ity ucyate |  na ca so ’sti kaścid dharmadhātur yatra nānantaṃ manovijñānam utpannam utpatsyate vā |  tathā hi sarvāryapudgalānām idaṃ cittam avaśyam utpadyate sarvadharmā anātmāna iti |  tasya ca svabhāvasahabhūnirmuktāḥ sarvadharmā ālambanam |  sa punaś cittakṣaṇo ’nyasya cittakṣaṇasyālambanam iti dvayoḥ kṣaṇayoḥ sarvadharmā hy ālambanaṃ bhavanti |  tasmād dharmadhātur nityaṃ sabhāgaḥ | 
釋曰。是塵於識定爲境。(2)若識於中已生及定生爲法。是塵説名等分。  (3)無一法界此中無邊意識非已生非應生。  何(4)以故。一切聖人心縁法界。必如此生。謂一(5)切法無我。  此心離自性及共有法。  餘一切法(6)悉爲境界。此刹那心。於第二刹那心。皆成境(7)界。於二刹那中。一切法皆成境界。  是故法界(8)恒是等分。 
(5)論曰。法同分者。謂一法界唯是同分。若境與(6)識定爲所縁。識於其中已生生法。此所縁(7)境説名同分。  無一法界不於其中已正當(8)生無邊意識。  由諸聖者決定生心。觀一切(9)法皆爲無我。  彼除自體及倶有法  餘一切法(10)皆爲所縁。如是所除亦第二念心所縁境。此(11)二念心縁一切境無不周遍。  是故法界恒(12)名同分。 
gaṅ źig rnam par śes pa gaṅ gi yul du ṅes la gal te de la rnam par śes pa de skyes pa ’am skyes pa’i chos can gyi yul de ni brten pa daṅ bcas pa źes bya la |  gaṅ la yid kyi rnam par śes pa mtha’ yas pa ma skyes pa’am skye bar mi ’gyur ba’i chos kyi khams (5)gaṅ yin pa de ni ’ga’ yaṅ med de |  ’di ltar ’phags pa’i gaṅ zag thams cad ni gdon mi za bar chos thams cad la bdag med do sñam pa’i sems ’di skye’o |  | de’i dmigs pa yaṅ raṅ gi ṅo bo daṅ lhan cig ’byuṅ ba ma gtogs pa chos thams cad yin no |  | sems kyi skad cig ma de yaṅ sems kyi (6)skad cig ma gźan gyi dmigs pa ma yin pas skad cig ma gñis kyi dmigs par ni chos thams cad ’gyur te |  de lta bas na chos kyi khams ni rtag tu brten pa daṅ bcas pa yin no | 
           
tatsabhāgāś ca śeṣāḥ 
偈曰。非等分餘。 
See the full verse quoted previously 
| lhag ma ni | de daṅ mtshuṅs pa dag kyaṅ yin | 
 
sabhāgaś ceti caśabdaḥ | ko ’yaṃ tatsabhāgo nāma | 
釋曰。除法界所餘(9)界。非等分亦有等分。何法名非等分。 
餘二者。謂餘十七界皆有同分及(13)彼同分。何名同分彼同分耶。 
kyaṅ źes bya ba’i sgra ni brten pa daṅ bcas pa dag kyaṅ yin pa’o | | de daṅ (7)mtshuṅs pa źes bya ba ’di ci źig ce na | 
 
yo na svakarmakṛt || 1.39 || 
偈曰。(10)不作自事。 
謂作自業不(14)作自業。 
gaṅ źig raṅ gi las mi byed | 
 
uktaṃ bhavati yaḥ svakarmakṛt sa sabhāga iti |  tatra yena cakṣuṣā rūpāṇy apaśyat paśyati drakṣyati vā tad ucyate sabhāgaṃ acakṣuḥ |  evaṃ yāvan manaḥ svena viṣayakāritreṇa vaktavyam |  tatsabhāgaṃ cakṣuḥ kāśmīrāṇāṃ caturvidham |  yad dṛṣṭvā rūpāṇi niruddhaṃ nirudhyate nirotsyate vā yac cānutpattidharmi |  pāścāttyānāṃ punaḥ pañcavidham |  tad evānutpattidharmi dvidhā kṛtvā vijñānasamāyuktaṃ cāsamāyuktaṃ ca |  evaṃ yāvat kāyo veditavyaḥ | manastvan utpattidharmakam eva tatsabhāgam |  rūpāṇi ca yāni cakṣuṣā ’paśāyat paśyati drakṣyati vā tāni sabhāgāni |  tatsabhāgāni caturvidhāni |  yāny adṛṣṭāny eva niruddhāni nirudhyante nirutsyante vā yāni cānutpattidharmīṇi |  evaṃ yāvat spraṣṭavyāni |  svendriyakāritreṇa sabhāgatatsabhāgāni veditavyāni |  yad ekasya cakṣuḥ sabhāgaṃ tat sarveṣām |  evaṃ tatsabhāgam api |  tathā yāvan manaḥ |  rūpaṃ tu yaḥ paśyati tasya sabhāgaṃ yo na paśyati tasya tatsabhāgam |  kiṃ kāraṇam |  asti hi saṃbhavo yad rūpam ekaḥ paśyati tadbhahavo ’pi paśyeyur yathā candranaṭamallaprekṣāsu |  na tu saṃbhavo ’sti yad ekena cakṣuṣā dvau paśyetām |  ato ’syāsādhāraṇatvād ekasantānavaśena vyavasthānam |  rūpasya tu sādhāraṇatvāt anekasantānavaśena |  yathā raupam evaṃ śabdagandharasaspraṣṭavyadhātavo veditavyāḥ |  bhavatu śabda evam |  gandhādayas tu ya ekena gṛhyante na te ’nyena prāptagṛhaṇād ity asādhāraṇatvād eṣāṃ cakṣurādivadatideśo nyāyyaḥ |  asty etad evam api tv eśām api saṃbhavaṃ prati sādhāraṇatvam |  asti hy eṣa saṃbhavo ya eva gandhādaya ekasya ghrāṇādivijñānam utpādayeyus ta evānyeṣām api |  na tv evaṃ cakṣurādayaḥ | tasmān deṣāṃ rūpādivadatideśaḥ |  cakṣurvijñānādīnāṃ sabhāgatatsabhāgatvam utpattyanutpattidharmitvād yathā manodhātoḥ | 
釋曰。義至已説。若作自事名有等(11)分。  若眼界已見色正見色當見色。説名有等(12)分。  乃至意界亦爾。由於塵自功能立名等分。  (13)罽賓國師説非等分眼有四種。  若眼根不見(14)色。已滅正滅當滅。無生爲法。  西方諸師説。(15)有五種無生爲法。  分爲二分。一與識相應。一(16)與識不相應。  乃至身亦爾。意根但無生爲法。(17)名非等分。  色者若已見正見當見。名有等分。  (18)非等分有四種。  若色非所見。已滅正滅當滅。(19)無生爲法。名非等分。  乃至觸亦爾。  由自根功(20)能應知。色等有等分非等分義。  是一人等分(21)眼。於一切人非等分。    乃至意亦爾。  色則不(22)爾。隨能見者。於此人則成等分。若不能見。(23)於此人則非等分。  何以故。  有如此義。此色是(24)一人所見。亦可得爲多人所見。如觀看時中(25)見月舞相攅等色。  無如此義。由一眼根二(26)人見色。  是故諸根不共得故。就一相續分別(27)等分非等分。  色由共得故。不就一相續立等(28)分非等分。  如色聲香味觸界應知如此。  聲界(29)可許如此。  香等三界。隨一一人所得。餘人(170b1)不得。何以故。此三皆至到根故不共得。別(2)立似眼等。應是道理。  雖不共得。有如此道理(3)可立共得。  何以故有如此義。是香等能生一(4)人鼻等識。  亦可得生餘人鼻等識。眼等則不(5)爾。是故香等如色可得例説。  眼等諸識等分(6)非等分義。由定生定不生故。猶如意界。 
若作自業名爲同分。不作自業(15)名彼同分。  此中眼界於有見色已正當見(16)名同分眼。  如是廣説。乃至意界各於自境(17)應説自用。  迦濕彌羅國毘婆沙師説。彼同(18)分眼但有四種。  謂不見色已正當滅及不(19)生法。  西方諸師説有五種。  謂不生法復開爲(20)二。一有識屬。二無識屬。  乃至身界應知亦(21)然。意彼同分唯不生法。  色界爲眼已正當(22)見名同分色。  彼同分色亦有四種。  謂非眼(23)見已正當滅及不生法。  廣説乃至觸界亦爾。  (24)各對自根應説自用。應知同分及彼同分。  (25)眼若於一是同分。於餘一切亦同分。  彼同(26)分亦如是。  廣説乃至意界亦爾。  色即不然(27)於見者是同分。於不見者是彼同分。  所以(28)者何。  色有是事。謂一所見亦多所見。如觀(29)月舞相撲等色。  眼無是事。謂一眼根二能見(10b1)色。  眼不共故。依一相續建立同分及彼同(2)分。  色是共故。依多相續建立同分及彼同(3)分。  如説色界聲香味觸應知亦爾。  聲可如(4)色。  香味觸三至根方取。是不共故。一取非(5)餘。理應如眼等。  不應如色説。雖有是理(6)而容有共。  所以者何。香等三界於一及餘。(7)皆有可生鼻等識義。  眼等不然。故知色(8)説。  眼等六識同分彼同分生不生法故。如意(9)界説。 
| gaṅ raṅ gi las byed pa de ni brten pa daṅ bcas pa’o źes bśad par ’gyur ro |  | de la mig gaṅ gis gzugs rnams mthoṅ ba daṅ | lta ba ’am lta bar ’gyur ba’i mig de ni brten pa daṅ bcas źes bya ste |  de bźin du yid kyi bar (46b1)la yaṅ raṅ raṅ gi yul la byed pas brjod par bya’o |  | kha che ba rnams kyi ltar na de daṅ mtshuṅs pa’i mig ni rnam pa bźi ste |  gzugs rnams ma mthoṅ bar ’gags pa daṅ | ’gag pa daṅ | ’gag par ’gyur ba gaṅ yin pa daṅ | mi skye ba’i chos gaṅ yin ba’o |  | nub phyogs pa rnams kyi ltar na rnam (2)pa lṅa ste |  mi skye ba’i chos de ñid rnam par śes pa daṅ ldan pa daṅ | ldan pa ma yin pa daṅ rnam pa gñis su phye ba’i phyir te |  lus kyi bar du yaṅ de bźin du rig par bya’o | | yid ni mi skye ba’i chos kho na de ’dra ba yin no |  | gzugs gaṅ dag mig gis mthoṅ bar gyur pa daṅ | mthoṅ ba daṅ | mthoṅ bar (3)’gyur ba de dag ni brten pa daṅ bcas pa rnams so |  | de daṅ ’dra ba ni rnam pa bźi ste |  gaṅ dag ma mthoṅ ba ñid du ’gags pa daṅ | ’gag par ’gyur ba daṅ | gaṅ dag mi skye ba’i chos rnams te |  de bźin du reg bya’i bar dag la yaṅ  raṅ gi dbaṅ po’i byed pas de daṅ ’dra ba dag tu rig par (4)bya’o |  | gcig gi mig brten pa daṅ bcas pa gaṅ yin pa de ni thams cad kyi yin no |  | de daṅ mtshuṅs pa rnams kyaṅ de bźin te |  yid kyi bar du yaṅ de daṅ ’dra’o |  | gzugs ni gaṅ źig lta ba de’i brten pa daṅ bcas pa yin la gaṅ mi lta ba de’i ni de daṅ mtshuṅs pa yin no |  | ci’i phyir źe na |  gzugs gaṅ (5)la gcig lta ba de la maṅ po yaṅ lta bar ’gyur ba srid pa yod de | dper na zla ba daṅ bro gar daṅ gyad dag la lta ba lta bu’o |  | gaṅ gñis mig gcig gis lta bar ’gyur ba srid pa ni med de |  de’i phyir ’di thun moṅ ma yin pa’i phyir rgyud gcig gi dbaṅ gis rnam par gźag go |  | gzugs ni thun moṅ yin pa’i phyir (6)rgyud ma’i dbaṅ gis rnam par gźag go | gzugs ji lta ba de bźin du sgra daṅ dri daṅ ro daṅ reg bya’i khams dag la yaṅ rig par bya’o |  | sgra ni de lta yin du chug na dri la sogs pa ni gaṅ dag gcig gis ’dzin pa de dag gźan gyis mi ’dzin te |  phrad nas ’dzin pa’i phyir ro |  | de lta bas na de dag kyaṅ thun moṅ ma (7)yin pa’i phyir mig la sogs pa bźin du bsgre ba’i rigs so źe na |  de lta bu yod mod kyi ’on kyaṅ de dag la yaṅ srid pa’i phyir thun moṅ ba ñid de |  gcig gis sna la sogs pa’i rnam par śes pa bskyed par ’gyur ba’i dri la sogs pa gaṅ dag yin pa de dag ñid gźan dag gi yaṅ  yin pa srid pa de ni yod kyi mig la (47a1) sogs pa ni de lta ma yin no | | de lta bas na de dag ni gzugs bźin du bsgre’o |  | mig gi rnam par śes pa la sogs pa dag gi brten pa daṅ bcas pa daṅ de daṅ mtshuṅs pa ñid ni skye ba daṅ mi skye ba’i chos yin pa’i phyir yid kyi khams ji lta ba bźin no | 
                                                         
sabhāga iti ko ’rthaḥ |  indriyaviṣayavijñānānām anyonyabhajanaṃ kāritrabhajanaṃ vā bhāgaḥ |  sa eṣām astīti sabhāgaḥ | sparśasamānakāryatvād vā |  ye punar asabhāgās te teṣā sabhāgānāṃ jātisāmānyena sabhāgatvāt tatsabhāgāḥ | 
等分(7)者有何義。  根塵及識。更互相應。  又共作一切(8)能。又同以一觸爲事故。  非等分者。是等分同(9)類。雖似彼非彼。故名非等分。 
云何同分彼同分義。  根境識三更相交(10)渉故名爲分。或復分者  是己作用。或復分者(11)是所生觸。  同有此分故名同分。與此相違(12)名彼同分。由非同分與彼同分種類分同。(13)名彼同分。 
| brten pa daṅ bcas pa źes bya ba’i don (2)ci źe na |  dbaṅ po daṅ yul daṅ rnam par śes pa rnams phan tshun brten pa ’am | byed pa la brten pa ni brten pa’o |  | de ’di dag la yod pas brten pa daṅ bcas pa rnams sam | ’bras bu reg pa ’dra ba’i phyir brten pa mtshuṅs pa’o |  | gaṅ dag brten pa daṅ bcas pa ma yin pa de dag ni brten pa daṅ (3)bcas pa de dag daṅ rigs ’dra ba’i phyir de dag daṅ mtshuṅs pa dag go | 
       
kati dhātavo darśanaheyāḥ kati bhāvanāheyāḥ katyaheyāḥ | rūpiṇas tāvat 
幾界見諦所(10)滅。幾界修道所滅。幾界非所滅。 
已説同分及彼同分。十八界中幾(14)見所斷。幾修所斷。幾非所斷。 
| mthoṅ bas spaṅ bar bya ba’i khams rnams ni du | bsgoms pas spaṅ bar bya ba rnams ni du | spaṅ bar bya ba ma yin pa rnams ni du źe na | 
 
daśa bhāvanayā heyāḥ pañca ca  
偈曰。十(11)界修道滅。五亦。 
頌曰
(15)十五唯修斷 後三界通三
(16)不染非六生 色定非見斷 
re źig gzugs can bcu ni bsgoms pas spaṅ bya yin | 
 
vijñānadhātavaḥ | 
釋曰。色等十界。并五識界。(12)一向修道所滅。 
(17)論曰。十五界者。謂十色界及五識界。唯修斷(18)者。此十五界唯修所斷。 
lṅa yaṅ yin te rnam par śes pa’i khams (4)lṅa po dag go | 
 
antyās trayas tridhā | 
偈曰。後三三。 
See the full verse quoted previously 
tha ma’i gsum rnam gsum | 
 
manodhātur dharmadhātur manovijñānadhātuś ca | ete trayo dhātavaḥ pāṭhānupūrvyā ’ntyās triprakārāḥ |  aṣṭāśītyanuśayāḥ tatsahabhuvas tat praptayaś ca sānucarā daṛśanaheyāḥ |  śeṣāḥ sāsravā bhāvanāheyāḥ |  anāsravā aheyāḥ |  nanu cānyad api darśanaprahātavyam asti pṛthagjanatvam āpāyikaṃ ca kāyavākkarma |  āryamārgavirodhitvāt na tad daṛśanaprahātavyam |  eṣa hi saṃkṣepaḥ | 
釋曰。意界法(13)界意識界。此三各有三種。  八十八隨眠。或(14)與彼共有法。是彼至得。共彼伴類。皆見諦滅。  (15)所餘有流皆修道滅。  無流非所滅。  更有別法。(16)是見諦所滅爲。不爾。何者別法。凡夫性能感(17)惡道。  身口二業與聖道相違故。此非見諦滅。  (18)此中略説見諦滅相。 
後三界者。意界法(19)界及意識界。通三者。謂此後三界各通三種。  (20)八十八隨眠及彼倶有法并隨行得。皆見所(21)斷。  諸餘有漏皆修所斷。  一切無漏皆非所斷。  (22)豈不更有見所斷法。謂異生性及招惡趣(23)身語業等。  此與聖道極相違故。雖爾此法(24)非見所斷。  略説彼相。 
yid kyi khams daṅ | chos kyi khams daṅ | yid kyi rnam par śes pa’i khams daṅ khams gsum po ’di dag ni rnam pa gsum po ’di dag ste |  phra rgyas brgyad cu rtsa brgyad daṅ | | de dag daṅ lhan cig ’byuṅ ba daṅ | de dag gi thob pa rjes su ’braṅ ba daṅ bcas pa (5)rnams ni mthoṅ bas spaṅ bar bya ba dag yin no |  | zag pa daṅ bcas pa lhag ma rnams ni bsgoms pas spaṅ bar bya ba dag yin no |  | zag pa med pa rnams ni spaṅ bar bya ba ma yin pa dag go |  | so so’i skye bo ñid daṅ | ṅan soṅ ba’i lus daṅ ṅag gi las kyaṅ ’phags pa’i lam daṅ ’gal ba’i phyir mthoṅ bas (6)spaṅ bar bya ba gźan yaṅ yod ba ma yin nam źe na |  de dag ni mthoṅ bas spaṅ bar bya ba ma yin te |  mdor bsdu ba ni ’di yin no | 
             
na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ 
偈曰。非汚非見滅。非色(19)非六生。 
See the full verse quoted previously 
| ñon moṅs can min mthoṅ spaṅ min | | gzugs min drug pa min skyes min | 
 
nāsti kiñcid akliṣṭaṃ darśanaprahātavyaṃ nāpi rūpam |  akliṣṭavyākṛtaṃ ca pṛthagjanatvam |  samucchinnakuśalamūlavītarāgāṇām api tatsamanvāgamāt rūpaṃ kāyavākkarma |  tasmān na darśanaprahātavyam |  satyeṣv avipratipatter duḥkhe dharmajñānakṣāntau pṛthagjanatvaprasaṅgāc ca | 
釋曰。見諦所滅隨一法。無非染汚。(20)色亦非見諦滅。  凡夫性。是無記無染汚。  斷善(21)根凡夫。及離欲人。與此相應故。身口二業是(22)色故。  是故非見諦滅。  何以故。不能違四。諦(23)理故。若爾苦法忍生時。凡夫性應在。則成違(24)許難。 
謂不染法。非六生色。(25)定非見斷。  其異生性是不染汚無記性攝。  (26)已離欲者斷善根者猶成就故。[色謂一切身語業等。]  [前及此色。定(10c1)非見斷。]  [非迷諦理親發起故。]此異生性(27)若見所斷。苦法忍位應是異生。 
| ñon moṅs pa can ma yin pa ni mthoṅ bas spaṅ bar bya ba cuṅ zad kyaṅ med la gzugs kyaṅ ma yin no |  | (7)so so’i skye bo ñid ni ñon moṅs pa can ma yin pa’i luṅ du ma bstan pa yin te |  dge ba’i rtsa ba kun tu chad pa daṅ | ’dod chags daṅ bral ba rnams kyaṅ de daṅ lan pa’i phyir ro | | lus daṅ ṅag gi las ni gzugs yin no |  | de lta bas na de dag ni mthoṅ bas spaṅ bar bya ba ma yin te |  bden pa dag la log par (47b1)mi rtog pa’i phyir daṅ | sdug bsṅal la chos śes pa’i bzod pa na so so’i skye bo ñid du thal bar ’gyur ba’i yaṅ phyir ro | 
         
nāpy aṣaṣṭhajam || 1.40 || 
 
 
| drug pa las ma skyes pa yaṅ ma yin te | 
 
ṣaṣṭham ucyate mana āyatanam |  tasmād anyatra jātam aṣaṣṭhajaṃ pañcendriyajaṃ ca yat tad api nāsti darśanaprahātavyam || 
六謂意入。  若離此於餘處生。名非六生。(25)謂從五根生。此法亦非見諦滅。 
六謂意處  異(28)此而生名非六生。是從眼等五根生義。即(29)五識等。[色謂一切身語業等。][前及此色。定(10c1)非見斷。]所以者何。[非迷諦理親發起故。] 
drug pa źes bya ba ni yid kyi skye mched do |  | de las gźan pa las skyes pa ni drug pa las ma skyes pa ste | dbaṅ po lṅa las skyes pa gaṅ yin pa ste | (2)de yaṅ mthoṅ bas spaṅ bar bya ba ni med do | 
   
aṣṭādaśānāṃ dhātūnāṃ kati dṛṣṭiḥ kati na dṛṣṭiḥ | 
十八界中幾(26)界是見幾界非見。 
如(2)是已説見所斷等。十八界中幾是見幾非見。 
| khams bco brgyad po dag las lta ba ni du | lta ba ma yin pa ni du źe na | 
 
cakṣuś ca dharmadhātoś ca pradeśu dṛṣṭiḥ  
偈曰。眼法界一分名見。 
(3)頌曰
(4)眼法界一分 八種説名見
(5)五識倶生慧 非見不度故
(6)眼見色同分 非彼能依識
(7)傳説不能觀 彼障諸色故 
mig daṅ chos kyi khams phyogs ni | lta ba yin te | 
 
katamaḥ sa ity āha 
釋(27)曰。何者爲一分。 
(8)論曰。 
de gaṅ źe na | smras pa 
 
aṣṭadhā | 
偈曰。有八種。 
眼全是見。法界一分八種是見。餘皆非(9)見。 
| rnam pa brgyad | 
 
pañca satkāyadṛṣṭyādikā dṛṣṭayaḥ laukikī samyag dṛṣṭiḥ śaikṣī dṛṣṭir aśaikṣī dṛṣṭir ity ayam aṣṭaprakāro dharmadhātur dṛṣṭir avaśiṣṭo na dṛṣṭiḥ | tatra satkāyadṛṣṭyādīnām anuśāyanirdeśe nirddeśaḥ prāptakālo bhaviṣyati |  laukikī punaḥ samyagdṛṣṭir manovijñānasaṃprayuktā kuśalasāsravā prajñā |  śaikṣasyānāsravā dṛṣṭiḥ śaikṣī aśaikṣasya aśaikṣī |  sameghāmegharātriṃdivarūpadarśanavat kliṣṭākliṣṭalaukikīśaikṣyaśaikṣībhir dṛṣṭibhir dharmadarśanam |  atha kasmāl laukikī samyagdṛṣṭir manovijñānasaṃprayuktaivocyate |  yasmāt | 
釋曰。身見等(28)五見。世間正見。有學正見。無學正見。此八(29)是法界一分名見。所餘法界非見。此中身見(170c1)等五見。分別惑品中。時至當廣説。  世間正見(2)者。意識相應善有流慧。  有學正見者。謂有學(3)無流慧。無學亦爾。  此四如有雲無雲夜晝見(4)色。有染汚無染汚。世間有學無學見。觀諸法(5)亦爾。  云何説世間正見。唯與意識相應。由此(6)義。   
何等爲八。謂身見等五染汚見。世間正(10)見。有學正見。無學正見。於法界中此八是(11)見。所餘非見。身見等五隨眠品中時至當説。  (12)世間正見。謂意識相應善有漏慧。  有學正見。(13)謂有學身中諸無漏見。無學正見。謂無學(14)身中諸無漏見。  譬如夜分晝分有雲無雲覩(15)衆色像明昧有異。如是世間諸見有染無(16)染。學無學見。觀察法相明昧不同。  何故(17)世間正見唯意識相應。   
’jig tshogs la lta ba la sogs pa la lta ba lṅa dag daṅ | ’jig rten pa’i yaṅ dag pa’i lta (3)ba daṅ | slob pa’i lta ba daṅ | mi slob pa’i lta ba ste | chos kyi khams rnam pa brgyad po ’di dag ni lta ba yin no | | lhag ma ni lta ba ma yin no | | de la ’jig tshogs la lta ba la sogs pa ni phra rgyas bstan par ston pa’i dus la ’bab par ’gyur ro |  | ’jig rten pa’i yaṅ dag pa’i lta ba ni yid kyi rnam par śes (4)pa daṅ mtshuṅs par ldan pa’i śes rab dge ba zag pa daṅ bcas pa’o |  | slob pa’i zag pa med pa’i lta ba ni slob pa’i ’o | | mi slob pa ni mi slob pa’i ’o |  | sprin daṅ bcas pa daṅ sprin med pa’i mtshan mo daṅ ñin mo gzugs la lta ba bźin du ’jig rten pa ñon moṅs pa can daṅ ñon moṅs pa can ma yin pa daṅ | slob (5)pa daṅ mi slob pa’i lta ba dag gis chos la lta ba’o |  | yaṅ ci’i phyir yid kyi rnam par śes pa daṅ mtshuṅs par ldan pa kho na la ’jig rten pa’i yaṅ dag pa’i lta ba źes bya źe na |  ’di ltar | 
           
pañcavijñānasahajā dhīrna dṛṣṭir atīraṇāt || 1.41 || 
偈曰。五識共生智。非見不度故。 
以五識倶生慧不(18)能決度故。 
rnam śes lṅa daṅ mtshuṅs skyes blo | | ṅes rtog med phyir lta ma yin | 
 
santīrikā hi dṛṣṭir upadhyānapravṛttattvāt | na caivaṃ pañcavijñānasahajā prajñā |  tasmād asau na dṛṣṭiḥ | ata eva cānyā ’pi kliṣṭā ’kliṣṭā vā prājñā na dṛṣṭiḥ | 
釋曰。見(7)者度決爲體。能起簡擇是非故五識相應智(8)則不爾。無分別故。  是故非見。若彼有染汚(9)無染汚。 
審慮爲先決度名見。五識倶慧(19)無如是能。  以無分別是故非見。准此所餘(20)染無染慧及諸餘法非見應知。 
| rtog par byed pa ni lta ba yin te | ṅes par sems (6)pa la źugs pa dag lta ba yin na rnam par śes pa lṅa daṅ lhan cig skyes pa’i śes rab ni de lta ma yin te |  de lta bas na ’di ni lta ba ma yin no | | de ñid kyi pyir śes rab ñon moṅs pa can nam ñon moṅs pa can ma yin pa gźan yaṅ lta ba ma yin no | 
   
cakṣur idānīm asantīrakatve kathaṃ dṛṣṭiḥ | rūpālocanārthena | yasmāt 
悉非見。若爾眼根亦無決度。何故名(10)見。由能觀視色故。云何知。 
若爾眼根不(21)能決度。云何名見。以能明利觀照諸色故(22)亦名見。 
| ’o na ni mig kyaṅ rtog par byed pa ñid med na | ji ltar lta ba (7)yin źe na | gzugs la lta ba’i don gyis te | gaṅ gi phyir 
 
cakṣuḥ paśyati rūpāṇi 
偈曰。眼見色。 
See the full verse quoted previously 
| mig gis gzugs rnams mthoṅ | 
 
yadi cakṣuḥ paśyed anyavijñānasamaṅgino ’pi paśyet | na vai sarvaṃ cakṣuḥ paśyati | kiṃ tarhi | 
(11)釋曰。若眼見色。與餘識相應。人應得見色。(12)若非一切眼見色。何者能見。 
若眼見者餘識行時亦應名見。非(23)一切眼皆能現見。誰能現見。 
gal te mig gis mthoṅ bar gyur na | rnam par śes pa gźan daṅ ldan pas kyaṅ mthoṅ bar ’gyur ro źe na | | mig thams cad kyis mthoṅ ba ni ma yin pa ñid do | | ’o na ci źe na 
 
sabhāgaṃ 
偈曰。等分。 
See the full verse quoted previously 
| brten bcas | 
 
savijñānakaṃ yadā bhavati tadā paśyaty anyadā neti |  evam tarhi tad eva cakṣurāśritam vijñānaṃ paśyatīty astu | 
釋(13)曰。是時此眼有識。是時能見。異此則不能(14)見。  若爾應許依眼根識能見。 
謂同分眼與識(24)合位能見非餘。  若爾則應彼能依識見色 
gaṅ gi tshe rnam (48a1)par śes pa daṅ bcas pa de’i cho mthoṅ gi gźan du ni ma yin no |  | de lta na ’o na ni mig la brten pa’i rnam par śes pa de kho nas mthoṅ bar ’gyur ro źe na | 
   
na tadāśritam |
vijñānaṃ
 
偈曰。非能依眼(15)識。 
See the full verse quoted previously 
de la brten pa’i rnam par śes pas 
 
paśyatīti śasyam avijñātum | kiṃ kāraṇam | 
釋曰。不可立眼識能見。何以故。 
非(25)眼。不爾眼識定非能見。所以者何。 
mthoṅ ṅo źes ṅes par bya bar nus pa ni min no | | ci’i phyir źe na 
 
dṛśyate rūpaṃ na kilāntaritaṃ yataḥ || 1.42 || 
偈曰。由(16)色非可見。被障彼執爾。 
傳説。不(26)能觀障色故。 
| gaṅ phyir bar du chod pa yi | | (2)gzugs ni mthoṅ ba min phyir lo | 
 
yasmāt kila rūpaṃ kuḍyādivyavahitaṃ na dṛśyate |  yadi hi vijñānaṃ paśyet tasyāpratighatvāt kuḍyādiṣu pratighāto nāsti ity āvṛtam api rūpaṃ paśyet |  naiva hy āvṛte cakṣurvijñānam utpadyata ity anutpannaṃ kathaṃ drakṣyati |  kiṃ khalu notpadyate |  yasya tu cakṣuḥ paśyati tasya cakṣuṣaḥ saparatighatvād vyavahite vṛttyabhāva iti vijñānasyānutpattir āśrayeṇaika viṣayapravṛttatvāt yujyate |  kiṃ nu vai cakṣuḥ prāptaviṣayaṃ kāyendriyavat yata āvṛtaṃ na paśyet |  sapratighatvāt |  kācābhrapaṭalasphaṭikāmbubhiś cāntaritaṃ kathaṃ dṛśyate |  sapratighatvāc cakṣuṣa āvṛtasya rūpasyādarśanam |  kiṃ tarhi |  yatrālokasyāpratibandha āvṛte ’pi rupe tatropapadyata eva cakṣurvijñānam |  yatra tu pratibandhas tatra notpadyata ity anutpannatvād āvṛtaṃ nekṣyate |  yat tarhi sūtra uktaṃ cakṣuṣā rūpāṇi dṛṣṭveti |  tenāśrayeṇety ayam atrābhisandhir yathā manasā dharmān vijñāyety āha |  na ca mano dharmān vijānāti |  atītatvāt | kiṃ tarhi | manovijñānam |  āśritakarma vā āśrayasyopacaryate |  yathā mañcāḥ krośantīti |  yathā ca sūtra uktaṃ cakṣurvijñeyāni rūpāṇīṣṭāni kāntānīti |  na ca tāni cakṣuṣā vijñāyante |  uktaṃ ca sūtre cakṣurbrāhmaṇa dvāraṃ yāvad eva rūpāṇāṃ darśanāya ity ato gamyate cakṣuṣā dvāreṇa vijñānaṃ paśyatīti |  darśane tatra dvārākhyā | na hy etad yujyate | cakṣurdārśanaṃ arūpāṇāṃ darśanāyeti |  yadi vijñānaṃ paśyati ko vijānāti kaś cānayor viśeṣaḥ |  yad eva hi rūpasya vijñānaṃ tad evāsya darśanam iti |  tad yathā kācit prajñā paśyatīty apy ucyate prajānātīty apy evaṃ kiñcid vijñānaṃ paśyatīty apy ucyate vijānātīty api |  anye punar āhuḥ |  yadi cakṣuḥ paśyati kartṛbhūtasya cakṣuṣaḥ kā ’nyā dṛśikriyeti vaktavyam |  tad etad acodyam |  yadi hi vijñānaṃ vijānātītīṣyate |  na ca tatra kartṛkriyābhedaḥ | evam atrāpi |  apare punar bruvate |  cakṣurvijñānaṃ darśanaṃ tasyāśrayabhāvāc cakṣuḥ paśyatīty ucyate |  yathā nādasyāśrayabhāvāt ghaṇṭā nadatīty ucyate iti |  nanu caivaṃ vijñānasyāśrayabhāvācakṣur vijānātīti prāpnoti |  na prāpnoti |  tadvijñānaṃ darśanam iti ruḍhaṃ loke |  tathā hi tasminn utpanne rūpaṃ dṛṣṭam ity ucyate na vijñātam |  vibhāṣāyām apy uktaṃ cakṣuḥ saṃpraptaṃ cakṣurvijñānānubhūtaṃ dṛṣṭam ity ucyata iti |  tasmāc cakṣuḥ paśyatīty evocyate na vijānātīti |  vijñānaṃ tu sānnidhyamātreṇa rūpaṃ vijānātīty ucyate |  yathā sūryo divasakara iti | atra sautrāntikā āhuḥ | kim idam ākāśaṃ khādyate |  cakṣur hi pratītya rūpāṇi cotpadyate cakṣurvijñānam | tatra kaḥ paśyati ko vā dṛśyate |  nirvyāpāraṃ hīdaṃ dharmamātraṃ hetuphalamātraṃ ca |  tatra vyavahārārthaṃ cchandata upacārāḥ kriyante |  cakṣuḥ paśyati vijñānaṃ vijānātīti nātrābhiniveṣṭavyam |  uktaṃ hi bhagavatā janapadaniruktiṃ nābhiniviśeta saṃjñāṃ ca lokasya nābhidhāved iti |  eṣa tu kāśmīravaibhāṣikāṇāṃ siddhāntaḥ |  cakṣuḥ paśyati śrotraṃ śṛṇoti ghrāṇaṃ jighrati jihvā āsvādayati kāyaḥ spṛśati mano vijānātīti | 
釋曰。是色壁等所(17)障則不可見。  若識能見。識無礙故。於壁等(18)障則不爲妨。是故應見被障之色。  於被障(19)色識既不生。云何能見。  云何不生。  若人執(20)唯眼見色。於此人由眼有礙。於所障色無(21)有功能。識不得生與依共一境起故。此義(22)應然。  若爾云何眼不至境。猶如身根。由不見(23)被障色。  以有礙故。  若爾雲母瑠琉水精淨(24)水所障。色云何得見。  是故不由有礙被障諸(25)色眼不能見。  若爾何故不見。  是處光明相通(26)無隔。於被障色眼識得生。  若是處光明被隔(27)不通。於中眼識不生。由不生故。不能見被障(28)色。  若爾云何經中説。由眼見色。  此中明由(29)依止得見。是此經意。如説由意根識法。  意(171a1)不能識法。  以過去故。何者能識唯是意識。(2)經説由眼見亦爾。  復次於所依中説能依事。  (3)譬如樓叫。  復次如餘經説。眼所識諸色。可愛(4)可欲悦心。  此色非眼所識。  復次有餘經説。婆(5)羅門眼者唯門。爲見衆色。由此等證故。知藉(6)眼爲門以識見色。此義是證所顯。  於能見眼(7)則成門。何以故。若眼成見爲見諸色。是義不(8)然。  若識能見。何法。能識。此二何異。  何以故。(9)是色識即是色見。  譬如有解脱名見或名智。(10)如此有識。或名見或名識。  復有餘師説。  若眼(11)能見。眼則成作者。何法爲別見事。  有如此過(12)失。此言非難。  如汝許識能識。  於中不立作者(13)及事差別。眼能見色亦爾。  復有餘師説。  眼識(14)名見。見依止故。説眼能見。  譬如打依止故説(15)鍾作聲。  若爾識依止故。義至應言眼能識  (16)不應至。  何以故。此眼識於世間。成立名見。  (17)云何知。此識生時。説色是所見。不説是所(18)識。  毘婆沙中自説如此。若眼所至眼識所受。(19)乃説所見。  故説眼見不説眼識。  但由識在。故(20)名能識。  譬如説日作晝。經部説。何故共聚破(21)空。  何以故。依眼縁色。眼識得生。此中何法(22)能見。何法所見。  一切無事。但唯有法。謂因(23)及果。  此中爲互相解。隨意假説。  如説眼能見(24)識能識。於中不應執著。  佛世尊説。汝等莫執(25)著方言。莫隨逐世間所立名字。  罽賓國毘婆(26)沙師。悉檀判如此。  眼能見。耳能聞。鼻能嗅。(27)舌能嘗。身能觸。意能識。 
現見壁等所障諸色則不能(27)觀。  若識見者識無對故。壁等不礙應見障(28)色。  於被障色眼識不生。識既不生如何當(29)見。  眼識於彼何故不生。  許眼見者眼有對(11a1)故於彼障色無見功能。識與所依一境(2)轉故。可言於彼眼識不生。許識見者何縁(3)不起。  眼豈如身根境合方取而言有對故(4)不見彼耶。    又頗胝迦瑠璃雲母水等所障(5)云何得見。  是故不由眼有對故於彼障(6)色無見功能。  若爾所執眼識云何。  若於是(7)處光明無隔。於彼障色眼識亦生。  若於(8)是處光明有隔。於彼障色眼識不生。識(9)既不生故不能見。  然經説眼能見色者。  (10)是見所依故説能見。如彼經言意能識法。  (11)非意能識。  以過去故。何者能識。謂是意識。(12)意是識依故説能識。  或就所依説能依業。  (13)如世間説床座言聲。  又如經言眼所識色(14)可愛可樂。  然實非此可愛樂色是眼所識。  又(15)如經説。梵志當知。以眼爲門唯爲見色。(16)故知眼識依眼門見。  亦不應言門即是見。(17)豈容經説以眼爲見唯爲見色。  若識能見(18)誰復了別。見與了別二用何異。  以即見色(19)名了色故。  譬如少分慧名能見亦能簡(20)擇。如是少分識名能見亦能了別。  有餘難(21)言。  若眼能見。眼是見者誰是見用。  此言非難  (22)如共許識是能了別。  然無了者了用不同。見(23)亦應爾。  有餘復言。  眼識能見。是見所依故。(24)眼亦名能見。  如鳴所依故亦説鍾能鳴。  若(25)爾眼根識所依故應名能識。  無如是失。  (26)世間同許眼識是見。  由彼生時説能見色(27)不言識色。  毘婆沙中亦作是説。若眼(28)所得眼識所受説名所見。  是故但説眼(29)名能見。不名能識。  唯識現前説能識色。  譬(11b1)如説日名能作晝。經部諸師有作是説。如(2)何共聚楂掣虚空  眼色等縁生於眼識。此(3)等於見孰爲能所。  唯法因果實無作用。  爲(4)順世情假興言説。  眼名能見。識名能了。(5)智者於中不應封著。  如世尊説。方域言詞(6)不應堅執。世俗名想不應固求。  然迦濕彌(7)羅國毘婆沙宗。説  眼能見耳能聞鼻能嗅舌(8)能嘗身能覺意能了。 
| gaṅ gi phyir rtsig pa la sogs pas bar du chod pa’i gzugs mi mthoṅ ṅo źes grag go |  | gal te rnam par śes pas mthoṅ bar gyur na de ni thogs pa med pa’i phyir rtsig pa la sogs pa la yaṅ thogs pa med pas gzugs bsgribs pa la yaṅ mthoṅ bar ’gyur ro |  | bsgribs (3)pa la ni mig gi rnam par śes pa mi skye ba ñid de | de bas na ma skyes pas ji ltar mthoṅ bar ’gyur |  ci ste mi skye |  gaṅ gi ltar na mig gis mthoṅ ba de’i ltar na ni mig thogs pa daṅ bcas pa’i phyir bsgribs pa la ’jug pa med pas rnam par śes pa yaṅ rten daṅ lhan cig tu yul gcig la ’jug pa’i phyir mi skye (4)bar mi ruṅ ṅo |  | mig kyaṅ lus kyi dbaṅ po bźin du yul de phrad pa źig yin nam ci na |  ’di ltar thogs pa daṅ bcas pa’i phyir  bsgribs pa mi mthoṅ mchiṅ bu daṅ | lhaṅ tsher daṅ śel daṅ chu dag gis bar du chod pa yaṅ ji ltar mthoṅ bar ’gyur te |  de lta bas na mig thogs pa daṅ bcas pa’i phyir gzugs (5)bsgribs pa mi mthoṅ ba ni ma yin no |  | ’o na ji lta źe na |  gaṅ la snaṅ ba la gegs med na gzugs bsgribs bźin du yaṅ de la mig gi rnam par śes pa skye ba ñid yin la |  gaṅ la gegs yod pa de ni mi skye bas ma skyes pa’i phyir bsgribs pa mi mthoṅ ṅo |  | ’o na gaṅ mdo las | gaṅ mig gis gzugs rnams (6)mthoṅ nas źes gsuṅs so |  | der ni dgoṅs pa ni de la brten te źes bya ba ’di yin te | dper na yid kyis chos rnams rnam par śes par byas nas źes gsuṅs pa lta bu’o |  | yid ni ’das pa yin pa’i phyir | | chos rnams rnam par mi śes so |  | ’o na ci ltar źe na | yid kyi rnam par śes pas so |  | (7)yaṅ na brten pa’i las brten la ñe bar btags pa yin te |  dper na khri’u dag ’bod do źes gsuṅs pa lta bu’o |  | ji ltar mdo las | mig gi rnam par śes pas śes par bya ba’i gzugs yid du ’oṅ ba sdug pa rnams źes gsuṅs pa lta bu ste |  de dag mig gis rnam par mi śes so |  mdo las | bram ze (48b1)mig ni ’di lta ste | gzugs rnams mthoṅ bar bya ba la sgo yin no źes kyaṅ gsuṅs te | de’i phyir mig gi sgo nas mig gi rnam par śes pas mthoṅ ṅo źes bya bar khoṅ du chud do |  | der ni lta ba la sgo źes bya bar zad do | | mig ni gzugs rnams mthoṅ bar bya ba la lta ba yin no źes bya ba ’di ni mi ruṅ ṅo |  | gal (2)te rnam par śes pas mthoṅ na gaṅ gis rnam par śes śe na | ’di gñis la khyad par yaṅ ci źig yod de |  gaṅ gis gzugs rnam par śes pa de ñid kyis ’di mi mthoṅ mod |  dper na śes rab ’ga’ źig la mthoṅ źas kyaṅ bya | rab tu śes pa źes kyaṅ bya ba de bźin du | rnam par śes pa ’ga’ źig la mthoṅ (3)źes kyaṅ bya ste | rnam par śes pa źes kyaṅ bya’o |  | gźan dag na re ni  gal te mig gis mthoṅ na mig byed pa por gyur pa’i lta ba’i bya ba gźan gaṅ źig yin pa brjod dgos so źes zer ro |  | de ni klan kar mi ruṅ ste |  ji ltar rnam par śes pas śas so źes bya bar ’dod la |  de la byed pa po daṅ bya ba’i bye brag kyaṅ med (4)pa de bźin du ’di la yaṅ ruṅ bar ’gyur ro |  gźan dag na re ni mthoṅ ba ni  mig gi rnam par śes pa yin la | mig ni de’i rten du gyur pa’i phyir mthoṅ ba źes bya ste  | dper na sgrogs ba’i rten du gyur pa’i phyir dril sgrogs sa źas bya ba bźin no źes zer ro |  | de ltar na mig gi rnam par śes pa’i rten du gyur ba’i phyir (5)rnam par śes so źes bya bar yaṅ ’gyur ba ma yin nam źe na |  mi ’gyur te |  ’jig rten na rnam par śes pa de ni mthoṅ ba’o źes grags te |  ’di ltar de skyes na gzugs mthoṅ ṅo źes zer gyi rnam par śes so źes ni mi zer ro |  | bye brag tu bśad pa las kyaṅ | mig daṅ phrad ciṅ rnam par śes pas ñams su myoṅ (6)ba la mthoṅ ba źes bya ba’o źes ’byuṅ ste |  de lta bas na mig gis mthoṅ ba kho na źes bya’i | rnam par śes pa źes ni mi bya’o |  | rnam par śes pa ni yod pa tsam gyis gzugs rnam par śes pas so źes bya ste |  dper na ñi mas ñin par byed do źes bya ba bźin no | | mdo sde pa rnams na re ni nam mkha’ ldan (7)pa ’dis ci dgos |  | mig daṅ gzugs rnams la brten nas mig gi rnam par śes pa skye ba de la lta ba ni su źig yin | lta ba ni gaṅ źig yin te |  ’di ni byed pa med pa daṅ chos tsam daṅ rgyu daṅ ’bras bu tsam du zad la |  de la yaṅ tha sñad du gdags pa’i don du ’dun pa’i sgo nas mig gis mthoṅ ṅo |  | rnam (49a1) par śes pas rnam par śes so źes ñe bar ’dogs par byed pas ’di la mṅon par źen par mi bya’o |  | bcom ldan ’das kyis kyaṅ ljoṅs kyi mi’i tshig la mṅon par źen par mi bya’o | | ’jig rten gyi miṅ la mṅon par brgyug par mi bya’o źes gsuṅs so źes zer ro |    | mig gis (2)mthoṅ ṅo | | rna bas thos so | snas tshor ro | | lces myoṅ ṅo | | lus kyis reg go | 
                                                                                               
tad yadi cakṣuḥ paśyati kim ekena cakṣuṣā rūpāṇi paśyaty āho svid ubhābhyām |  nātra niyamaḥ | 
爲用一眼見色。爲(28)用二眼見色。  此中無定。 
於見色時爲一眼見。(9)爲二眼見。  此無定准。 
yid kyis rnam par śes so źes bya ba ’di ni kha che bye brag tu smra ba rnams kyi grub pa’i mtha’ yin no | | ci mig gcig gis gzugs rnams mthoṅ dam | ’on te gñi gas śe na |  ’di la ṅes pa med do | 
   
ubhābhyām api cakṣurbhuyāṃ paśyati vyaktadarśanāt | 
偈曰。或由二眼見。(29)分明見色故。 
頌曰(10)或二眼倶時 見色分明故 
| mig ni gñi ga dag (3)gis kyaṅ | | mthoṅ ste gsal bar mthoṅ phyir ro | 
 
ubhābhyām api cakṣurbhyāṃ paśyatīty ābhidhārmikāḥ |  tathā hi dvayor vivṛtayoḥ pariśuddhataraṃ darāśanaṃ bhavati |  ekasmiṃś conmīlite cakṣuṣi dvitīye cārdhanimīlite dvicandrādigrahaṇaṃ bhavati |  naikatarānyathībhāvāt |  na cāśrayavicchedād vicchedaparasaṅgo vijñānasya deśāpratiṣṭhitatvād rūpavad iti |  yadi cakṣuḥ paśyati śrotraṃ śṛṇoti yāvan mano vijānāti kim eṣāṃ prāpto viṣaya āho svid aprāptaḥ | 
釋曰。亦由二眼根見色。阿毘達(171b1)磨師説如此。  何以故。若開二眼見最明了。  (2)若開一眼。半閉一眼。則見二月。  由隨一變異(3)見則不明。  不可由依止處別分識爲二。識無(4)住處故。不同於色  若眼能見。耳能聞。乃至意(5)能識。彼塵爲至爲不至耶。 
(11)論曰。阿毘達磨諸大論師咸言。或時二眼倶(12)見。  以開二眼見色分明。開一眼時不分(13)明故。  又開一眼觸一眼時。便於現前見(14)二月等。  閉一觸一此事則無。是故或時二眼(15)倶見。  非所依別識成二分。住無方故不同(16)礙色。  若此宗説眼見耳聞乃至意了。彼所取(17)境根正取時。爲至不至。 
| chos mṅon ba pa rnams na re mig gñi gas kyaṅ mthoṅ ste |  ’di ltar gñi ga phye na gsal bar rab tu mthoṅ bar ’gyur ro |  | mig gcig phye la gñis pa phyed phye na zlab gñis su ’dzin gyi gaṅ yaṅ ruṅ ba źig  gźan du gyur na nim yin no |  | rten rnam par (4)chad par thal bar yaṅ med de | rnam par śes pa ni gzugs bźin du yul na mi gnas pa’i phyir ro źes zer ro |  | gal te mig gis mthoṅ ba daṅ rna bas thos pa nas yid kyi rnam par śes pa’i bar du yin na ci ’di dag yul daṅ phrad bźig gam | ’o na te ma phrad pa źig yin źe na 
           
cakṣuḥśrotramano ’prāptaviṣayaṃ  
偈曰。眼耳及意(6)根。不至塵。 
頌曰(18)眼耳意根境 不至三相違 
| mig daṅ yid daṅ rna ba (5)ni | yul daṅ ma phrad | 
 
tathā hi dūrād rūpaṃ paśyaty akṣistham añjanaṃ na paśyati | dūrāc chabdaṃ śṛṇoti |  sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotram iha dhyāyināṃ nopajāyeta |  ghrāṇādivat |  yady aprāptaviṣayaṃ cakṣuḥ kasmān na sarvam aprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca |  kathaṃ tāvad ayas kānto na sarvam aprāptamayaḥ karṣati |  prāptaviṣayatve ’pi caitat samānam |  kasmān na sarvaṃ prāptaṃ paśyaty añjanaṃ śalākāṃ vā |  yathā ca ghrāṇādīnaṃ prāpto viṣayo na tu sarvaḥ |  sahabhūgandhādyagrahaṇāt |  evaṃ cakṣuṣo ’py aprāptaḥ syān na tu sarvaḥ |  manas tv arūpitvāt prāptum evāśaktam |  kecit punaḥ śrotraṃ praptāprāptaviṣayaṃ manyayante |  karṇābhyantare ’pi śabdaśravaṇāt | śeṣaṃ tu ghrāṇajihvākāyākhyam | 
釋曰。云何如此眼能見遠色。若(7)以藥塗眼則不能見。耳能聞遠聲。  若眼耳縁(8)至塵。修觀行人。天眼天耳。不得應成。  猶如(9)鼻等。  若爾云何不能見一切不至塵。及最遠(10)塵。并所障塵。  若爾云何磁石不吸一切不至(11)之鐵。  若能縁至塵。此難則齊。  云何不能見一(12)切至塵。謂眼藥及籌等。  如鼻等縁至塵。不縁(13)一切至。  不能取香等共有故。  如此眼塵不至。(14)非一切不至。皆是眼塵。  意無色故。無有至(15)能。故不縁至塵。  有餘師説。耳縁至不至塵。  (16)由聞耳内聲故。所餘鼻舌身。 
(19)論曰。眼耳意根取非至境。謂眼能見遠處諸(20)色。眼中藥等則不能觀。耳亦能聞遠處聲(21)響。逼耳根者則不能聞。  若眼耳根唯取至(22)境。則修定者應不修生天眼耳根。  如鼻根(23)等。  若眼能見不至色者。何故不能普見一(24)切遠有障等不至諸色。  如何磁石吸不至鐵。(25)非吸一切不至鐵耶。  執見至境亦同此(26)難。  何故不能普見一切眼藥籌等至眼諸(27)色。  又如鼻等能取至境。然不能取一切  與(28)根倶有香等。  如是眼根雖見不至而非一(29)切。耳根亦爾。  意無色故非能有至。  有執。耳(11c1)根通取至境及不至境。  自耳中聲亦能聞故。(2)所餘鼻等 
’di ltar gzugs rgyaṅ riṅ po nas mthoṅ źiṅ mig la yod pa’i mig sman mi mthoṅ la | de bźin du sgra rgyaṅ riṅ po nas thos so |  | yul daṅ phrad pa ñid cig yin na ni ’di na bsam gtan pa rnams la lha’i mig daṅ | rna ba skye bar mi ’gyur te |  sna la sogs pa bźin no |  | gal te mig (6)yul daṅ ma phrad pa yin na ci’i phyir thag riṅ ba daṅ bar du chod pa ma phrad pa thams cad mi mthoṅ źe na |  re źig khab loṅ gis kyaṅ lcags ma phrad pa thams cad ji ltar mi ’dren |  yul daṅ phrad pa ñid cig yin na yaṅ ci’i phyir  mig sman nam thur ma phrad pa thams cad mi mthoṅ ste de ni mtshuṅs so |  | ji ltar yaṅ snal (7)sogs pa yul daṅ phrad pa yin yaṅ  lhan ci skyes pa’i dri la sogs pa mi ’dzin pa’i phyir thams cad ni ma yin ba de bźin du |  mig kyaṅ ma phrad pa yin mod kyi thams cad ni ma yin no |  | yid ni gzugs can ma yin pa’i phyir phrad pa ñid du mi nus so |  | yaṅ kha cig ni rna ba’i naṅ du yaṅ sgra thos pa’i phyir |  rna ba (49b1)ne yul daṅ phrad pa daṅ ma phrad pa yaṅ yin par sems so | | lhag ma sna daṅ lce daṅ lus źes bya ba | 
                         
trayam anyathā || 1.43 || 
偈曰。三異。 
三有色根。 
gsum gźan du | 
 
prāptaviṣayam ity arthaḥ | ghrāṇaṃ kathaṃ prāptaviṣayam | nirucchvāsasya gandhāgrahaṇāt |  keyaṃ prāptir nāma | nirantarotpattiḥ |  kiṃ punaḥ paramāṇavaḥ spṛśanty anyonyam āho svin na |  na spṛśantīti kāśmīrakāḥ |  kiṃ kāraṇam |  yadi tāvat sarvātmanā spṛśeyur miśrībhaveyur dravyāṇi |  athaikadeśena sāvayavāḥ prasajyeran |  niravayavāś ca paramāṇavaḥ | kathaṃ śabdābhiniśpattir bhavati |  ata eva yadi hi spṛśeyur hasto haste ’bhyāhataḥ sajyeta palaś copale |  kathaṃ citaṃ pratyāhataṃ na viśīryate |  vāyudhātusaṃdhāritatvāt |  kaścid vāyudhātur vikiraṇāya pravṛtto yathā saṃvarttanyāṃ kaścit saṃdhāraṇāya yathā vivarttanyām iti |  katham idānīṃ nirantara prāptyā prāptaviṣayaṃ trayam ucyate |  tad evaiṣāṃ niruttaratvaṃ yan madhye nāsti kiñcit |  api khalu saṃghātāḥ sāvayavatvāt spṛśantīty adoṣaḥ |  evaṃ ca kṛtvā ’yam api grantha upapanno bhavati vibhāṣāyām |  kiṃ nu spṛṣṭahetukaṃ spṛṣṭam utpadyate āho svid aspṛṣṭahetukam iti praśnayitv āha kāraṇaṃ prati |  kadācit spṛṣṭahetukam aspṛṣṭam utpadhate yadā viśīryate |  kadācid aspṛṣṭahetukaṃ spṛṣṭaṃ yadā cayaṃ gacchati |  kadācit spṛṣṭahetukaṃ spṛṣṭaṃ yadā cayavatāṃ cayaḥ |  kadācid aspṛṣṭahetukam aspṛṣṭaṃ yadā vātāyatanaraja iti |  yadi paramāṇavaḥ spṛśeyur uttarakṣaṇāvasthānaṃ syād iti bhadantavasumitraḥ |  na spṛśanti | nirantare tu spṛṣṭasaṃjñeti bhadantaḥ | bhadantamataṃ caiṣṭavyam |  anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṣv antareṣu gatiḥ kena pratibadhyeta |  yataḥ sapratighā iṣyante |  na ca paramāṇubhyo ’nye saṃghātā iti |  ta eva te saṃghātāḥ paramāṇavaḥ spṛśyante yathā rūpyante |  yadi ca paramāṇor digbhāgabhedaḥ kalpyate spṛṣṭasyāspṛṣṭasya vā sāvayavatvaprasaṅgaḥ |  no cet spṛṣṭasyāpy aprasaṅgaḥ || 
釋(17)曰。以至到爲塵。云何知鼻縁至塵。若斷息(18)則不聞香。  至是何法。生無間爲至。  隣虚爲(19)互相觸。爲不相觸。  罽賓國師説。不相觸。  何(20)以故。  若由一切體相觸。諸物則應相雜。  若由(21)體一分相觸。隣虚則有方分。  諸隣虚無方分(22)故。若爾云何發聲。由無間故。  若言相觸。二(23)手相榼則應相著。石投石亦爾。  若爾微聚(24)相*榼云何不散。  風界所持故。  何以故。有風(25)界能破散。如劫末時。有風界能合持。如劫成(26)時。  云何今説三根塵由無間至縁於至塵。  是(27)彼無間義。説名爲至。謂於中間無有別物。  復(28)次微聚物有方分故。若相觸則無失。  若作如(29)此執。毘婆沙中此文句得成。  是觸爲以觸爲(171c1)因生。爲非觸爲因生。作如此問。約因爲答。  (2)有時以觸爲因。非觸得生。若物分散。  有時以(3)非觸爲因。觸得生。若物増長。  有時以觸爲(4)因。觸得生。若聚與聚共合。  有時以非觸爲(5)因。非觸得生。如隙中微塵。  大徳婆須蜜多(6)羅説。若隣虚相觸。應得住至後刹那。  大徳(7)説。隣虚不相觸。於無間中。世間假立觸名。(8)大徳意可受。  若不如此。隣虚則有間。中間既(9)空。何法能斷其行。  説其有礙。  是聚不異隣(10)虚。若聚相觸。  即是隣虚相觸。如可變壞。  若(11)汝言隣虚有方分。若觸非觸。皆成有分過失。  (12)若無方分。於汝不可許之。爲色若有觸。可立(13)此難。 
與上相違唯取至境。如(3)何知鼻唯取至香。由斷息時不嗅香故。  云(4)何名至。謂無間生。  又諸極微爲相觸不。  迦(5)濕彌羅國毘婆沙師説不相觸。  所以者何。  若(6)諸極微遍體相觸。即有實物體相雜過。  若觸(7)一分成有分失。  然諸極微更無細分。若爾(8)何故相撃發聲。但由極微無間生故。  若許(9)相觸撃石拊手體應相糅。  不相觸者聚色(10)相撃云何不散。  風界攝持故令不散。  或有(11)風界能有壞散。如劫壞時。或有風界能有(12)成攝。如劫成時。  云何三根由無間生名(13)取至境。  即由無間名取至境。謂於中間(14)都無片物。  又和合色許有分故相觸無失。  (15)由許此理。毘婆沙文義善成立。  故彼問言。(16)諸是觸物爲是觸爲因故生。爲非觸爲因(17)故生。諸非觸物爲問亦爾。彼就此理爲不(18)定答。  有時是觸爲因生於非觸。謂和合物正(19)離散時。  有時非觸爲因生於是觸。謂離散物(20)正和合時。  有時是觸爲因生於是觸。謂和合(21)物復和合時。  有時非觸爲因生於非觸。謂向(22)遊塵同類相續。  尊者世友説。諸極微相觸即(23)應住至後念。  然大徳説。一切極微實不相(24)觸。但由無間假立觸名。此大徳意應可愛(25)樂。  若異此者是諸極微應有間隙。中間既(26)空誰障其行  許爲有對。  又離極微無和合(27)色。  和合相觸即觸極微。如可變礙此亦應(28)爾。  又許極微若有方分。觸與不觸皆應(29)有分。  若無方分設許相觸亦無斯過。 
yul daṅ phrad pa źes bya ba’i tha tshig go | sna ji ltar yul daṅ phrad pa yin źe na | dbugs ma brdubs par dri mi ’dzin pa’i phyir ro |  | phrad ba źes bya ba ’di ci źe na | ’dab rags par ’byuṅ ba’o |  | (2)ci rdul phra rab rnams phan tshun reg gam ’on te mi reg ce na |  kha che ba rnams na re mi reg go źes zer ro |  | ci’i phyir źe na |  re źig gal te bdag ñid thams cad kyis reg par ’gyur na ni rdzas rnams ’dres par ’gyur ro |  | ’on te phyogs gcig gis reg na ni cha śas daṅ bcas ba dag tu thal bar ’gyur (3)ba źig na  rdul phra rab rnams ni cha śas med pa yin no | | ’o na ji ltar sgra mṅon bar ’grub par ’gyur źe na |  de ñid kyi phyir te | gal te reg par gyur na lag ba sa lag pa la bsnun na ’byiṅ bar ’gyur la | rdo bas rdo ba la bsnun na yaṅ ’byiṅ bar ’gyur ro |  | ji ltar bsags pa la brgyab na źigs par mi ’gyur (4)źe na |  rluṅ gi khams kyis bzuṅ ba’i phyir ro |  | rluṅ gi khams kha cig ni ’jig bar źugs pa yin te dper na ’jig pa’i tshe lta bu’o | | kha cig ni ’dzin par źugs pa yin te dper na chags pa’i tshe lta bu’o |  | da ni ji ltar ’dab chags par phrad bas gsum po yul daṅ phrad pa źes bya źe (5)na  de dag gi dbus na cuṅ zad kyaṅ med pa gaṅ yin pa da kho na ’dab chags ba ñid yin no |  | yaṅ ’dus pa rnams ni cha śas daṅ bcas pa yin pa’i phyir reg par ’gyur bas ñes pa med do |  | de ltar byas na bye brag tu bśad pa las |  ci reg pa’i rgyu can gyi reg pa źig skyes pa ’am | ’on te ma reg pa’ (6)rgyu can źig skye źes dris nas smras pa |  rgyu’i phyir res ’ga’ ni rig pa’i rgyu chan gyi ma reg pa skye ste | gaṅ gi cho rnam par źigs pa na’o |  | res ’ga’ ni ma reg pa’i rgyu can gyi reg pa skye ste | gaṅ gi cho bsags par ’gyur ba na’o |  | res ’ga’ ni reg pa’i rgyu can gyi reg pa skye ste | gaṅ gi cho bsags pa daṅ (7)ldan pa bsags pa kho na’o |  | res ’ga’ ni ma reg pa’i rgyu can gyi ma reg pa skye ste dper na ñi zer gyi rdul lta bu’o źes ’byaṅ ba’i gzuṅ ’di yaṅ ’thaṅ par ’gyur ro |  | btsun pa dbyig bśes na re ni rdul phra rab rnams reg par gyur na ni skad cig ma phyi mar gnas bar ’gyur ro źes zer ro |  | btsun ba na re ni (50a1) reg pa ni med kyi ’dab chags pa la reg go sñam du ’du śes par zad do źes zer te | btsun pa’i lugs ’dod par bya’o |  | de lta ma yin na ni rdul phra rab bar daṅ bcas pa rnams kyis bar stoṅ pa dag tu ’gro ba la su źig ’gog na  ’di ltar thogs pa daṅ bcas pa dag tu ’dod |  rdul phra (2)rab rnams las bsags pa dag gźan yaṅ ma yin pas  de dag kho na bsags pa la reg pa yin te dper na gzugs su ruṅ ba lta bu’o |  | gal te rdul phra rab la phyogs cha tha dad par rtog na ni reg rgam ma reg kyaṅ ruṅ ste | cha śas daṅ bcas pa ñid du thal bar ’gyur ro |  | gal te ma yin na ni | reg (3)kyaṅ thal bar mi ’gyur ro | 
                                                         
kiṃ punar ebhiś cakṣurādibhir ātmaparimāṇatulyasyārthasya grahaṇaṃ bhavaty āśuvṛttyā ca parvatādīnām alātacakrādivad āho svit tulyātulyasya |  yāni tāvad etāni prāptaviṣayāṇ yuktāny ebhiḥ | 
眼等諸根取塵。爲稱其自量。由事速疾(14)故。猶如旋火。乃至遍見大山等。色爲能取等(15)不等量塵。  是前所説。縁至到塵。 
又(12a1)眼等根。爲於自境唯取等量速疾轉故如(2)旋火輪見大山等。爲於自境通取等量不(3)等量耶。   
| yaṅ ci’i mig la sogs pa ’di dag gis bdag ñid kyi tshad daṅ mñam pa’i don la mgal me’i ’khor lo la sogs pa bźin du myur du ’jug pas ri la sogs pa ’dzin tam |  ’on te mñam pa dan gmi mñam pa źig la ’dzin ce na | re źig gaṅ dag yul daṅ phrad par (4)bśad pa | 
   
tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam | 
偈曰。三根(16)謂鼻等。許取如量塵。 
頌曰(4)應知鼻等三 唯取等量境 
sna la sogs pa gsum po de dag rnams kyis ni | yul ni mñam par ’dzin par ’dod | 
 
yāvanto hīndriyaparamāṇavas tāvanto hi viṣayaparamāṇavaḥ sametya vijñānaṃ janayanti |  cakṣuḥśrotrābhyāṃ tv aniyamaḥ | kadācid alpīyāṃso yadā vālāgraṃ paśyati |  kadācit samā yadā drākṣāphalaṃ paśyati |  kadācit bhūyāṃso yadā mahāntaṃ parvataṃ paśyaty unmiṣitamātreṇa |  evam śrotreṇa maśakameghādiśabdaśravaṇe ghoṣam |  manas tv amūrttivad eveti nāsya parimāṇaparicchedaḥ saṃpradhāryate |  kathaṃ punar eṣāṃ cakṣurādīndriyaparamāṇūnāṃ saṃniveśaḥ |  cakṣurindriyaparamāṇavas tāvad akṣitārakāyām ajājīpuṣpavad avasthitāḥ |  acchacarmāvacchāditās tu na vikīryante |  adharauttaryeṇa piṇḍavad avasthitā ity apare |  na cānyo ’nyam āvṛṇvanti sphaṭikavad acchatvāt |  śrotrendriyaparamāṇavo bhūrjābhyantarāvasthitāḥ |  ghrāṇendriyaparamāṇavo ghaṭābhyantareṇa śalākāvat |  ādyāni trīṇīndriyāṇi mālāvad avasthitāni |  jihvendriyaparamāṇvo ’rdhacandravat |  vālāgramātraṃ kila madhyajivhāyāṃ jihvendriyaparamāṇubhir asphuṭam |  kāyendriyaparamāṇavaḥ kāyavad avasthitāḥ |  strīdriyaparamāṇavo bherīkaṭāhavat | puruṣendriyaparamāṇavo ’ṅguṣṭhavat |  tatra cakṣurindriyaparamāṇavaḥ kadācit sarve sabhāgā bhavanti kadācit tatsabhāgāḥ |  kadācid eke sabhāgāḥ eke tatsabhāgāḥ |  evam yāvaj jihvendriyaparamāṇavaḥ |  kāyendriyaparamāṇavas tu sarve sabhāgā na bhavanti |  pradīptanarakābhyantarāvaruddhānām api hy aparimāṇāḥ kāyendriyaparamāṇavas tatsabhāgā bhavanti |  sarvaiḥ kila vijñānotpattāv āśrayo viśīryeta |  na caika indriyaparamāṇur viṣayaparamāṇur vā vijñānaṃ janayati |  saṃcitāśrayālambanatvāt pañcānāṃ vijñānakāyānām |  ata evānidarśanaḥ paramāṇur adṛśyatvāt ||  ya ime ṣaḍvijñānadhātava uktāś cakṣurvijñānaṃ yavan manovijñānaṃ kim eṣāṃ yathā viṣayo varttamānaḥ pañcānāṃ caramasya trikāla evam āśrayo ’pi |  nety āha |  kiṃ tarhi | 
釋曰。如根量隣虚。塵(17)隣虚亦爾。共合生鼻等識。  眼耳則無定。有時(18)取最小塵。若見毛端。  有時取等量塵。若見(19)蒲桃子。  有時取最大塵。若見大山。  即於聞(20)時耳亦如此。或聞蚊聲。或聞雷聲。  意既無(21)體。不可説其形量。  眼等諸根隣虚形相云何(22)可知。  眼根隣虚。於眼童子中住。如時羅花  (23)青色所覆。是故不散。  有餘部説。如聚重累(24)住。  互不相障。清徹如頗梨柯寶。  耳根隣虚。(25)於耳中住。如浮休闍皮。  鼻根隣虚。於鼻頞中(26)住。  前三根横作行度。無有高下。  舌根隣虚(27)如半月。  彼説於舌中央。如髮端量。非舌根(28)隣虚所覆。  身根隣虚如身相。  女根隣虚如鼓(29)顙。男根隣虚如大指。  此中眼根隣虚。或時一(172a1)切等分。或時一切非等分。  或時有等分有非(2)等分。  乃至舌根隣虚亦爾。  身根隣虚。無一切(3)等分。  若然焔地獄中。所執駐衆生。有無量(4)身隣虚。亦非一切等分。  何以故。若一切皆發(5)身識。則身散壞。  無唯一隣虚根一隣虚塵能(6)生識。  五識以微聚爲根塵故。  是故隣虚無顯。(7)不可見故。  是六識界如前所説。謂眼識乃至(8)意識。於中五識塵唯現世。最後識塵三世。彼(9)依爲如此不。  説不爾。  云何不爾。 
(5)論曰。前説至境鼻等三根。應知唯能取等量(6)境。如根微量境微亦然。相稱合生鼻等識(7)故。  眼耳不定。謂眼於色有時取小如見毛(8)端。  有時取大如暫開目見大山等。  有時取(9)等如見蒲桃。  如是耳根聽蚊雷等所發(10)種種小大音聲。隨其所應小大等量。  意無(11)質礙不可辯其形量差別。  云何眼等諸根(12)極微安布差別。  眼根極微在眼星上傍布而(13)住。如香荾花。  清澈映覆令無分散。  有(14)説。重累如丸而住。  體清澈故。如頗胝迦(15)不相障礙。  耳根極微居耳穴内旋環而住。(16)如卷樺皮。  鼻根極微居鼻頞内背上面下。(17)如雙爪甲。  此初三根横作行度處無高下。(18)如冠花鬘。  舌根極微布在舌上。形如半月。  (19)傳説。舌中如毛端量非爲舌根極微所遍。  (20)身根極微遍住身分。如身形量。  女根極微形(21)如鼓。男根極微形如指。  眼根極微有時(22)一切皆是同分。  有時一切皆彼同分。有時一(23)分是彼同分餘是同分。  乃至舌根極微亦爾。  (24)身根極微定無一切皆是同分。  乃至極熱捺(25)落迦中猛焔纒身。猶有無量身根極微是彼(26)同分。  傳説。身根設遍發識身應散壞。  以無(27)根境各一極微爲所依縁能發身識。  五識決(28)定積集多微。方成所依所縁性故。  即由此(29)理亦説極微名無見體。不可見故。  如前所(12b1)説。識有六種。謂眼識界乃至意識。爲如五(2)識唯縁現在意識通縁三世非世。如是諸(3)識依亦爾耶。  不爾  云何。 
| dbaṅ po’i rdul phra rab rnams ji sñed pa de sñed kyi yul gyi rdul phra rab rnams daṅ phrad nas rnam par śes pa skyed de |  | mig daṅ rna ba dag gis ni ma ṅes te | res ’ga’ ni chuṅ ste gaṅ gi tshe skra’i rtse mo mthoṅ (5)ba na’o |  | res ’ga’ ni mñam ste gaṅ gi tshe rgun ’brum mthoṅ ba na’o |  | res ’ga’ ni che ste gaṅ gi tshe mig phye ba tsam gyis ri chen po mthoṅ ba na’o |  | de bźin du rna bas sbraṅ bu daṅ ’brug la sogs pa’i sgra thos pa la yaṅ sbyar bar bya’o |  | yid ni lus can ma yin pa kho na bas ’di’i tshad yoṅs su chad pa ni mi (6)spyod do |  | yaṅ mig gi dbaṅ po la sogs pa ’di dag gi rdul phra rab rnams ji ltar gnas śin |  re źig mig gi rdul phra rab rnams ni mig gi ’bras bu la |  go sñod kyi me tog bźin du gnas te |  kha dog daṅ bcas bkab pas gyes par mi ’gyur ro |  | gźan dag na re goṅ bu bźin du bla ’og na gnas te | śel bźin du daṅ ba’i (7)phyir phan tshun mi sgrib po źes zer ro |  | rna ba’i dbaṅ po’i rdul phra rab rnams ni rna ba’i bu ga’i naṅ na gnas so |  | sna’i dbaṅ po’i rdul phra rab rnams ni mtshul pa’i naṅ na gnas te |  dbaṅ po daṅ po gsum ni phreṅ ba bźin du gnas so |  lce’i dbaṅ po’i rdul phra rab rnams ni zla ba kham pa lta bu yin te |  lce’i dbus na (50b1)skra’i rtse mo’i byon tsam źeg lce’i dbaṅ po’i rdul phra rab dag gis mkhebs so źes grag go |  | lus kyi dbaṅ po’i rdul phra rab rnams ni lus bźin du gnas so |  | mo’i dban gpo’i rdul phra rab rnams ni rṅa’i spubs lta bu yin no | | pho’i dbaṅ po’i rdul phrar ba rnams ni mthe boṅ lta bu yin no |  | de la mig gi dbaṅ po’i (2)rdul phra rab rnams res ’ga’ ni thams cad bsten pa daṅ bcas pa dag yin no |  | res ’ga’ ni de daṅ mtshuṅs bdag yin no | | res ’ga’ ni kha cig bsten pa daṅ bcas pa dag yin la | kha cig de daṅ mtshuṅs pa yin te |  lce’i dbaṅ po’i rdul phra rab kyi bar du yaṅ de daṅ ’dra’o |  | lus kyi dbaṅ po’i (3)rdul phra rab rnams ni ril gyis bsten pa daṅ bcas pa ni med da |  raṅ tu ’bar ba’i dmyal ba’i naṅ na ’khod pa rnams la yaṅ lus kyi dbaṅ pa’i rdul phra rab tshad med ba źig de daṅ mtshuṅs pa yin te |  thams cad kyis rnam par śes pa bskyed na ni lus źig par ’gyur ro lo |  | dbaṅ po’i rdul phra rab (4)bam yul gyi rdul phra rab gcig gis rnam par śes bskyed pa ni med de |  rnam par śes pa’i tshogs lṅa po dag gi rten daṅ dmigs pa ni bsags pa yin pa’i phyir ro |  | de ñid kyi phyir rdul phra rab ni mi mthoṅ ba’i phyir bstan du med pa yin no |  | ci mig gi rnam par śes pa nas yin kyi rnam par śes pa nas yid kyi rnam par śad pa’i bar (5)kyi khams drug po bśad pa gaṅ dag yin pa’i dag ji ltar lṅa rnam kyi yul da ltar yin la | tha ma’i dus gsum yin pa ltar rten kyaṅ de lta bu yin nam źe na |  smras pa ma yin no |  | ’o na ci źe na 
                                                           
caramasyāśrayo ’tītaḥ 
偈曰。後界(10)依過去。 
頌曰(4)後依唯過去 五識依或倶 
| tha ma’i rten ’das | 
 
manovijñānadhātoḥ samanantaraniruddhaṃ mana āśrayaḥ | 
釋曰。意識界無間滅識爲依。 
(5)論曰。意識唯依無間滅意。 
yid kyi rnam par śes pa’i khams kyi rten ni ’gags ma thag pa’i yid (6)do | 
 
pañcānāṃ sahajaś ca taiḥ || 1.44 || 
偈曰。(11)五界依亦共。 
See the full verse quoted previously 
| lṅa rnams kyi | de dag lhan cig skyes pa’aṅ yin | 
 
atītaś ceti caśabdaḥ |  tatra cakṣurvijñānasya cakṣuḥ sahaja āśārayo yāvat kāyavijñānasya kāyaḥ |  atītaḥ punar eṣām āśrayo mana ity apy ete pañca vijñānakāyā indriyadvayāśrayāḥ |  ata evocyate yaś cakṣurvijñānasyāśrayabhāvena samanantarapratyayabhāvenāpi sa tasyeti |  catuṣkoṭikaḥ | prathamā koṭiś cakṣuḥ | dvitīyā samanantarātītaś caitasiko dharmadhātuḥ |  tṛtīyā samanantarātītaṃ manaḥ | caturthī koṭir uktanirmuktā dharmāḥ |  evaṃ yāvat kāyavijñānasya svam indriyaṃ vaktavyam |  manovijñānasya pūrvapādakaḥ |  yas tāvad āśrayabhāvena samanantarapratyayabhāvenāpi saḥ |  syāt samanantarapratyayabhāvena nāśrayabhāvena |  samanantarābhyatītaś cetasiko dharmadhātur iti | 
釋曰。亦言顯過去。  此中眼識(12)依。共有同一世故。乃至身識亦爾。  彼過去依。(13)謂意根。如此五識聚。依二根生。  故説如此。(14)若法能爲眼識依。爲能作彼次第縁不。  此中(15)有四句。第一句。謂眼根。第二句。謂次第已(16)滅心法法界。  第三句。謂次第已滅心。第四句。(17)除前三句。  乃至身識自根。亦應如此説。  於意(18)識但無初句。  若法爲依。必爲次第縁故。  若有(19)法爲次第縁非依。  謂無間滅心法法界。 
眼等五識所依或(6)倶。或言表此亦依過去。  眼是眼識倶生所依。(7)如是乃至身是身識倶生所依。同現世故。  無(8)間滅意是過去依。此五識身所依各二。謂眼(9)等五是別所依。意根爲五通所依性。  故如是(10)説。若是眼識所依性者。即是眼識等無間縁(11)耶。設是眼識等無間縁者。復是眼識所依性(12)耶。  應作四句。第一句謂倶生眼根。第二句(13)謂無間滅心所法界。  第三句謂過去意根。(14)第四句謂除所説法。  乃至身識亦爾。各各應(15)説自根。  意識應作順前句答。  謂是意識所(16)依性者。定是意識等無間縁。  有是意識等(17)無間縁非與意識爲所依性。  謂無間滅心(18)所法界。 
’aṅ źes bya ba’i sgra ni ’das pa yaṅ yin pa’o |  | de la mig gi rnam par śes pa’i lhan cig skyes pa’i rten ni mig yin pa nas lus kyi rnam par śes pa’i bar du yaṅ lus yin la |  de dag ’das pa’i rten ni yod yin no | | de ltar na rnam (7)par śes pa’i tshogs lṅa po de dag gi rten ni dbaṅ po gñis gñis yin no |  | de gñis kyi phyir gaṅ mig gi rnam par śes pa’i rten gyi dṅos por yin pa de de’i mtshaṅs pa de mthag pa’i rkyen gyis dṅos por yaṅ yin źe na |  mu bźi ste | mu daṅ po ni mig yin no | | gñis bźi chos kyi khams sem (51a1) las byuṅ ba ’das ma thag pa yin no |  | gsum pa ni ’das ma thag pa’i yid yin no | | bźi pa ni bśad pa las ma gtogs pa’i chos rnams yin te |  lus kyi rnam par śes pa’i bar du yaṅ de bźin du raṅ gi dbaṅ po brjod par bya’o |  | yid kyi rnam par śes pa’i ni tshig sṅa ma daṅ sbyor ba (2)ste |  re źig gaṅ rten gyi dṅos por yin pa de ni mtshuṅs pa de ma thag pa’i rkyen gyi dṅos por yaṅ yin no |  | mtshuṅs pa de ma thag pa’i rkyen gyi dṅos por yin la rten gyi dṅos por ma yin pa yaṅ yod de |  chos kyi khams sems las byuṅ ba ’das ma thag pa’o | 
                     
kiṃ punaḥ kāraṇam ubhayādhīnāyāṃ vijñānotpattau cakṣurādayaḥ evāśrayā ucyante na rūpādayaḥ | 
識生(20)隨屬二縁。復有何因。但説眼等爲彼依。不説(21)色等。 
何因識起倶託二縁得所依名在(19)根非境。 
| yaṅ mig gi rnam par śes pa ni gñi (3)ga la rag lus te skye na | ci’i phyir mig la sogs pa kho na la rten źes bya’i gzugs la sogs pa ni ma yin źe na 
 
tadvikāravikāritvād āśrayāś cakṣurādayaḥ | 
偈曰。隨根異識異。故眼等成依。 
頌曰(20)隨根變識異 故眼等名依 
| de dag gyur pas ’gyur ñid phyir | | rten ni mig la sogs pa yin | 
 
dhātava ity adhikāraḥ |  cakṣurādīnāṃ hi vikāreṇa tadvijñānānāṃ vikāro bhavaty anugrahopaghātapaṭumandatānuvidhānāt na tu rūpādīnāṃ vikāreṇa tadvikāraḥ |  tasmāt sādhīyas tad adhīnatvād evāśrayā na rūpādayaḥ | 
  釋曰。(22)由眼等根有差別故。諸識亦有差別。眼等根(23)若有増損。諸識隨之則有明昧。不由色等差(24)別諸識變異。  於識二縁中眼等勝故。立爲識(25)依。不説色等。色等是識所識。 
(21)論曰。眼等即是眼等六界。  由眼等根有轉(22)變故。諸識轉異。隨根増損識明昧故。非色(23)等變令識有異。  以識隨根不隨境故。依名(24)唯在眼等非餘。 
| khams rnams źes bya bar sbyar te |  mig la sogs pa rnams gyur pas rnam par śes pa rnams ’gyur ba yin (4)te | phan pa daṅ gnod pa daṅ | gsal ba daṅ mi gnod pa daṅ mi gsal ba ñid kyi rjes su byed pa’i phyir ro | | gzugs la sogs pa rnams gyur pas ni de dag ’gyur ba ma yin te |  de lta bas na de dag la rag lus pa’i phyir de dag ñid rten yin no | | źes bya ba ni śin tu legs pa yin gyi gzugs la sogs (5)pa ni ma yin no | 
     
kiṃ punaḥ kāraṇaṃ rūpādayaś ca tair vijñāyante cakṣurvijñānaṃ cocyate yāvan manovijñānam |  na punā rūpavijñānaṃ yāvad dharmavijñānam iti |  ya ete cakṣurādaya āśrayā eṣām | 
復有何因。説爲(26)眼識乃至意識。  不説爲色識乃至法識。  由眼(27)等是彼依故。約根説識。 
何縁色等正是所識。而名(25)眼識乃至意識  不名色識乃至法識。   
| yaṅ de dag gis ni gzugs la sogs pa rnam par śes na | ci’i phyir mig gi rnam par śes pa źes bya ba nas | yid kyi rnam par śes pa źes bya ba’i bar yin gyi  gzugs kyi rnam par śes pa źes bya ba nas chos kyi rnam par śes pa źes bya ba’i bar du ni ma yin źe na |  gaṅ gi (6)phyir de dag gi rten ni mig la sogs pa yin na | 
     
ato ’sādhāraṇatvād dhi vijñānaṃ tair nirucyate || 1.45 || 
復次偈曰。由彼不共(28)因。故約根説識。 
頌曰(26)彼及不共因 故隨根説識 
de’i phyir thun moṅ ma yin phyir | | de dag gis ni rnam śes bstan | 
 
katham asādhāraṇatvam | na hi cakṣuranyasya vijñānasyāśrayībhavitum utsahate |  rūpaṃ tu manovijñānasyālambanībhavaty anyacakṣurvijñānasyāpīti |  evaṃ yāvat kāyo veditavyaḥ |  tasmād āśrayabhāvād asādhāraṇatvāc ca vijñānaṃ tenaiva nirdiśyate na rūpādibhiḥ |  yathā bherīśabdo yavāṅkura iti | 
釋曰。云何不共因。此眼根(29)不得爲餘識依色可。得  爲意識縁縁。及爲他(172b1)眼識境。  乃至身亦爾。  由識依止。及由不共因。(2)是故約根説識。不約色等。  譬如鼓聲麥芽。 
(27)論曰。彼謂前説眼等名依。根是依故隨根(28)説識。及不共者。謂眼唯自眼識所依。  色亦通(29)爲他身眼識及通自他意識所取。  乃至身觸(12c1)應知亦爾。  由所依勝及不共因故。識得名(2)隨根非境。  如名鼓聲及麥牙等。 
| ji ltar na thun moṅ ma yin pa ñid yin źe na | mig ni rnam par śes pa gźan gyi rten du ’gyur bar mi nus la |  gzugs ni yid kyi rnam par śes pa’i dmigs par yaṅ ’gyur (7)la | mig gi rnam par śes pa gźan gyi dmigs par yaṅ ’gyur te |  lus kyi bar du yaṅ de daṅ ’dra bar rig par bya’o |  | de lta bas na rten du gyur pa’i phyir daṅ | thun moṅ ma yin pa’i phyir de dag kho nas rnam par śes pa bstan gyi gzugs la sogs pas ni ma yin te |  dper na rṅa bo che’i sgra (51b1)daṅ | nas kyi myu gu bźin no | 
         
atha yatra kāye sthitaś cakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣūrūpavijñānānyekabhūmikāny eva bhavanty āho svid anyabhūmikāny api |  āha | sarveṣāṃ bhedaḥ |  kāmadhātūpapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikam bhavati |  tasyaiva svāni rūpāṇi prathamadhyānabhūmīni paśyano rūpāṇi trīṇy api tadbhūmikāni |  dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyataḥ kāyarūpe svabhūmike cakṣus tadbhūmikaṃ vijñānaṃ prathamadhyānabhūmikam |  prathamadhyānabhūmīni paśyato vijñānarupe tadbhūmike kāyaḥ kāmāvacaraś cakṣur dvitīyadhyānabhūmikam |  dvitīyadhyānabhūmīni paśyataś cakṣūarūpe tadbhūmike kāyaḥ kāmāvacaro vijñānaṃ prathamabhūmīkam |  evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhumikāni rūpāṇi paśyato yojayitavyam |  prathmadhyānopapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikamadharāṇi paśyataḥ trayaṃ svabhūmikaṃ |  dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatas trayaṃ svabhūmikaṃ cakṣus tadbhūmikam |  kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike rūpāṇy adharāṇi cakṣus tadbhūmikam |  dvitīyadhyānabhūmīni paśyataś cakṣūrūpe tadbhūmike śeṣaṃ svabhūmikam |  evaṃ tṛtīyadhyānacakṣuṣā yojyam |  dvitīyādidhyānopapannasya svaparacakṣurbhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāyogaṃ yojayitavyam | 
(3)若人在此身中。由眼見色。是身眼色識。爲是(4)一地。爲是別地。  一切皆異。  若人生欲界。由(5)自地眼見自地色。此四種同在自地。  若此人(6)由初定眼見自地色。身及色倶在自地。眼及(7)識屬初定。若見初定色。則三種屬初定。  若由(8)二定眼見自地色。身及色在自地。眼屬二定。(9)識屬初定。  若見初定色。色及識屬初定。身在(10)自地。眼屬二定。  若見二定色。眼及色屬二(11)定。身在自地。識屬初定。  如此由三定四定。(12)眼若見自地及下地色。應如理推合。  若人生(13)在初定地。由自地眼見自地色。此四皆屬自(14)地。若見下地色。則三種在自地。  若由二定眼(15)見自地色。則三種在自地。  若見欲界色。身及(16)識在自地。色在下界。眼屬二定。  若見二定(17)色。眼及色屬二定。餘二在自地。  由三定等眼。(18)亦應如理推合。  若生二定等地。由自地眼(19)若見自他地色。亦應如理推合。 
隨身所(3)住眼見色時。身眼色識地爲同不。  應言此(4)四或異或同。  謂生欲界。若以自地眼見自(5)地色。四皆自地。  若以初靜慮眼見欲界色。(6)身色欲界眼識初定。見初定色。身屬欲界(7)三屬初定。  若以二靜慮眼見欲界色。身色(8)欲界眼屬二定識屬初定。  見初定色。身屬(9)欲界眼屬二定色識初定。  見二定色。身屬(10)欲界眼色二定識屬初定。  如是若以三四(11)靜慮地眼。見下地色或自地色。如理應思。  (12)生初靜慮若以自地眼見自地色。四皆同(13)地。見欲界色。三屬初定色屬欲界。  若以二(14)靜慮眼見初定色。三屬初定眼屬二定。  見(15)欲界色。身識初定色屬欲界眼屬二定。  見(16)二定色。身識初定眼色二定。  如是若以三四(17)靜慮地眼。見自地色或下上色。如理應思。  (18)如是生二三四靜慮。以自他地眼。見自他(19)地色。如理應思。餘界亦應如是分別。 
| yaṅ lus dag la gnas te mig gis gzugs rnams la lta ba nas | ci lus daṅ mig daṅ gzugs daṅ rnam par śes pa de rnams gcig pa kho na źig yin nam | ’on te gźan gyis pa yaṅ yin źe na |  smras pa | thams cad la bye brag yod de |  ’dod pa’i (2)khams su skyes pa raṅ gi mig gis raṅ gi gzugs rnams la lta ba ni thams cad raṅ gis pa yin no |  | de ñid raṅ gi gzugs rnams la bsam gtan daṅ po’i mig gis lta ba na lus daṅ gzugs dag ni raṅ gi sa pa yin la | rnam par śes pa daṅ mig dag ni de’i sa pa yin no | | bsam gtan daṅ po’i (3)sa pa dag la lta na ni gzugs rnams kyaṅ de’i sa pa yin no |  | raṅ gi gzugs rnams kyaṅ bsam gtan gñis pa’i mig gis lta ba na lus daṅ gzugs dag ni raṅ gis pa yin la | mig ni de’i sa pa yin no | | mig gi rnam par śes pa’i sa ni bsam gtan daṅ pho’i sa pa yin no |  | bsam gtan daṅ (4)po’i sa pa dag la lta ba na rnam par śes pa daṅ gzugs dag ni de’i sa pa yin la | lus ni ’dod pa na spyod pa yin no |  | mig ni bsam gtan gñis pa’i sa pa yin no | | bsam gtan gñis pa’i sa pa dag la lta ba na mig daṅ gzugs dag ni de’i sa pa yin la | lus ni ’dod pa na spyod pa yin no | | rnam (5)par śas pa ni bsam gtan daṅ po’i sa pa yin te |  de ltar bsam gtan gsum pa daṅ | bsam gtan bźi pa’i sa pa’i mig gis de dag gis pa daṅ | sa ’og ma pa’i gzugs rnams la lta ba yaṅ de bźin du sbyar bar bya’o |  | bsam gtan daṅ po’i skyes pa raṅ gi mig gis raṅ gi gzugs rnams la (6)lta ba na thams cad raṅ gis pa yin no | | ’og ma rnams la lta ba ni gsum raṅ gis pa yin no |  | raṅ gi gzugs rnams la bsam gtan gñis pa’i mig gis lta ba na gsum ni raṅ gis pa yin la | mig ni de’i sa pa yin no |  | ’dod pa na spyod pa rnams la lta ba na lus daṅ rnam par śes pa dag na raṅ gi (7)sa pa yin la | gzugs rnams ni ’og ma pa yin no | | mig ni de’i sa pa yin no |  | bsam gtan gñis pa rnams la lta ba na mig daṅ gzugs ni de’i sa pa yin la | lhag ma ni raṅ gis pa yin te |  bsam gtan gsum pa la sogs pa’i mig gis lta ba’i yaṅ de bźin du sbyar ro |  | bsam (52a1) gtan gñis pa la sogs par skyes pa raṅ daṅ gźan gyi mig dag gis raṅ daṅ gźan gyis pa’i gzugs rnams la lta ba la yaṅ ci rigs par sbyar bar bya’o | 
                           
ayaṃ tu niyamaḥ | 
此中是決(20)判。 
今當(20)略辯此決定相。 
| ’di ni ṅes pa yin te 
 
na kāyasyādharaṃ cakṣuḥ | 
偈曰。眼無下身義。 
頌曰
(21)眼不下於身 色識非上眼
(22)色於識一切 二於身亦然
(23)如眼耳亦然 次三皆自地
(24)身識自下地 意不定應知 
| lus la ’og ma’i mig ma yin | 
 
pañcabhūmikāni hi kāyacakṣūrūpāṇi kāmāvacarāṇi yāvac caturthadhyānabhūmikāni |  dvibhūmikaṃ cakṣurvijñānaṃ kāmāvacaraṃ prathamadhyānabhūmikaṃ ca |  tatra yadbhūmikaḥ kāyas tadbhūmikaṃ cakṣur ūrdhvabhūmikaṃ vā cakṣurbhavati na tv adharabhūmikam |  yadbhūmikaṃ cakṣus tadbhūmikam adharabhūmikaṃ vā rūpaṃ viṣayo bhavati | 
釋曰。身眼色有五地。(21)謂欲界地乃至第四定地。  眼識有二地。謂欲(22)界及初定。  此中隨身地。眼根或等地或上地。(23)定無下地。  隨眼根地。色或等地或下地。是眼(24)境界。 
(25)論曰。身眼色三皆通五地。謂在欲界四靜慮(26)中。  眼識唯在欲界初定。  此中眼根望身生地(27)或等或上終不居下。  色識望眼等下非上。 
lus daṅ mig daṅ gzugs rnams ni ’dod pa na spyod pa nas (2)bsam gtan bźi pa’i bar sa lṅa pa yin no |  | mig gi rnam par śes pa ni ’dod pa na spyod pa daṅ | bsam gtan daṅ po’i sa pa daṅ | sa gñis pa yin no |  | de las gaṅ ba’i lus yin pa sa dpe ’am | sa goṅ ma pa’i mig yin gyi sa ’og ma pa ni ma yin no |  | ’di’i mig gi yul ni de’i sa pa ’am | sa (3)’og ma pa’i gzugs yin gyi 
       
ūrdhvaṃ rūpaṃ na cakṣuṣaḥ | 
偈曰。上色非下境。 
See the full verse quoted previously 
| mig gi goṅ ma’i gzugs ma yin | 
 
na hi kadācid ūrdhvabhūmikaṃ rūpam adhobhūmikena cakṣuṣā draṣṭuṃ śakyate | 
釋曰。未曾有上地(25)色下地眼能見。 
(28)下眼不能見上色故。 
sa goṅ ma pa’i gzugs sa ’og ma pa’i mig gis mthoṅ bar ni nam yaṅ mi nus so | 
 
vijñānaṃ ca 
偈曰。識。 
See the full verse quoted previously 
| rnam par śes pa’aṅ | 
 
ūrdhva na cakṣuṣo rūpavat | 
釋曰。識。不得在眼(26)上。譬如色。 
上識不依下地眼(29)故。 
goṅ ma ni mig gi ma yin te | gzugs bźin no | 
 
asya rūpaṃ tu kāyasyobhe ca sarvataḥ || 1.46 || 
偈曰。於此色遍於身二一切。 
See the full verse quoted previously 
| de yi gzugs | lus kyi ’aṅ gñi ga thams cad du | 
 
asyety anantaroktasya cakṣurvijñānasya rūpaṃ sarvato viṣayaḥ ūrdhvam adhaḥ svabhūmau ca |  kāyasya cobhe rūpavijñāne sarvato bhavataḥ | yathā cedaṃ cakṣur uktaṃ vistareṇa veditavyam 
釋(27)曰於此。謂於前所説眼識。一切色是其境界。(28)或上或下或等。  二謂識及色。於身此二一切(29)有。如廣説眼根。應知如此。 
色望於識通等上下。  色識於身如色於(13a1)識。廣説耳界應知如眼。 
de’i źes bya ba (4)bśad ma thag pa’i mig gi rnam par śes pa’i yul ni goṅ ma daṅ ’og ma daṅ raṅ gis ba’i gzugs thams cad du yin la |  lus kyi ’aṅ gzugs daṅ | rnam par śes pa dag thams cad du yin no | | ji ltar mig ’di rgyas par bśad pa ltar 
   
tathā śrotraṃ  
偈曰。耳亦爾。 
See the full verse quoted previously 
| rna ba’aṅ de bźin du rig par bya ste | 
 
na kāyasyādharaṃ śrotram ūrdhvaṃ śabdo na ca śruteḥ |
vijñānaṃ cāsya śabdastu kāyasyobhe ca sarvataḥ iti 
釋(172c1)曰耳無下身。義上聲非下境。識於此聲遍於(2)身二一切。 
謂耳不下於身。(2)聲識非上耳。聲於識一切。二於身亦然 
lus la ’og ma’i rna ba (5)yin | | rna ba’i goṅ ma’i sgra ma yin |
| rnam par śes pa’aṅ de’i sgra | | lus kyi’aṅ gñig thams cad du źes 
 
vistareṇa yojyam | 
如理廣説。應知如眼。 
隨(3)其所應廣如眼釋。 
rgyas par sbyar bar bya’o | 
 
trayāṇāṃ tu sarvam eva svabhūmikam | 
偈曰。餘三。(3)一切屬自地。 
See the full verse quoted previously 
| gsum dag ni | thams cad raṅ gis pa ñid | 
 
ghrāṇajihvākāyadhātūnāṃ kāyaviṣayavijñānāni svabhūmikāny eva |  ity utsargaviśeṣeṇa kṛtvā punar viśeṣaṇārtham apavāda ārabhyate | 
釋曰。鼻舌身界。身自塵及識。(4)皆屬自地。  如此已通立無差別。後爲簡別。更(5)立別言。 
鼻舌身三總皆自地。  於(4)中別者。 
| sna daṅ lce daṅ lus kyi khams rnams kyi lus daṅ raṅ gi yul daṅ rnam par śes pa rnams raṅ gis pa kho na yin no |  | de (6)ltar bye brag tu ma phye bar spyir bstan nas | yaṅ bye brag tu dbye ba’i phyir dmigs kyis bsal ba rtsom ste | 
   
kāyavijñānam adharasvabhūmi  
偈曰。身識下自地。 
See the full verse quoted previously 
lus kyi rnam śes ’og daṅ ni | | raṅ gis | 
 
kāyaḥ kāyadhātuḥ spraṣṭavyaṃ ca svabhūmikāny eva nityaṃ bhavanti |  kāyavijñānaṃ tu keṣāñcit svabhūmikaṃ yathākāmadhātuprathamadhyānopapannāṃ |  keṣāñcid adharabhūmikaṃ yathā dvitīyādidhyānopapannānām iti | 
釋曰。身在欲界。(6)觸亦爾。此三恒在自地。  身識有處屬自地。如(7)人生欲界及初定。  有處屬下地。如人生二定。 
謂身與觸其地必同。  識望觸身或(5)自或下。  自謂若生欲界初定。生上三定謂(6)之爲下。 
lus daṅ lus kyi khams daṅ reg bya ni rtag tu raṅ gis pa dag kho na yin no |  | lus kyi rnam par śes pa ni kha cig gi ni raṅ gis pa yin te | ’di lta ste (7)’dod pa’i khams daṅ bsam gtan daṅ por skyes pa rnams kyi lta bu’o |  | kha cig gi ni sa ’og ma yin pas te | ’di lta ste | bsam gtan gñis pa la sogs par skyes pa rnams kyi lta bu’o | 
     
aniyataṃ manaḥ || 1.47 || 
(8)偈曰。意根地不定。 
See the full verse quoted previously 
| yid ma ṅes te | 
 
kadācit kāyamanovijñānadharmaiḥ samānabhūmikaṃ mano bhavati kadācid ūrdhvādhobhūmikam |  pañcabhūmike ’pi hi kāye sarvabhūmikāni manaādīni bhavanti samāpattyupapattikāle yathāyogam iti vistareṇa samāpattinirdeśe kośasthāna etad ākhyāyiṣyate |  atibahugranthabhāraparihārārthaṃ tu nedānīṃ punar ākhyāyate |  alpaṃ ca prayojanaṃ mahāṃś ca śrama iti samāpta ānuṣaṅgikaḥ prasaṅgaḥ |  idam idānīṃ vicāryate | 
釋曰。有時意根與身意(9)識法。同在一地。有時上下爲地。  於五地身(10)意等屬一切地。謂入觀時。及受生時。如此道(11)理。於分別三摩跋提品中當廣説。  爲離繁重(12)言故。不於此品中説。  何以故。功多用少故。(13)前來往復。與隨所欲説相關竟。  今應思量(14)此義。 
應知意界四事不定。謂意有時與(7)身識法四皆同地。有時上下。  身唯五地。三(8)通一切。於遊等至及受生時隨其所應(9)或同或異。如後定品當廣分別。  爲捨繁文(10)故今未辯。  前後再述用少功多。傍論已周。應(11)辯正論。  今當思擇。 
res ’ga’ ni lus daṅ yid kyi rnam par śes pa daṅ chos dag daṅ mtshuṅs pa’i sa pa’i yid (52b1)yin la | res ’ga’ ni sa goṅ ma daṅ ’og ma pa yin te |  de ñid kyi phyir sa lṅa pa’i lus la yaṅ sñoms par ’jug pa daṅ | skye ba’i tshe yid la sogs pa ci rigs par sa thams cad pa dag yin te | ’di rgyas par ni sñoms par ’jug pa bstan pa’i mdzod kyi gnas nas ’chad par ’gyur ro |  | (2)tshig gi khur ha caṅ maṅs pa yoṅs su spaṅ ba’i phyir da ni mi bśad de |  dgos pa chuṅ la ṅal ba che ba’i phyir ro |  źar la ’oṅs pa’i skabs rdzogs so || 
         
aṣṭādaśānāṃ dhātūnāṃ ṣaṇṇāṃ ca vijñānānāṃ kaḥ kena vijñeyaḥ |  āha | 
於十八界及六識界。何界所知。何識能(15)知。  偈曰。 
十八界中誰六識内幾(12)識所識。幾常幾無常。幾根幾非根。  頌曰 
|| da ni ’di dpyad par bya ste | khams ba cwa brgyad daṅ | rnam par śes pa drug po rnams la gaṅ źig rnam par śes pa gaṅ dag gis rnam par (3)śes par bya ba yin źe na |  smras pa 
   
pañca bāhyā dvivijñeyāḥ 
五外二所知。 
(13)五外二所識 常法界無爲
(14)法一分是根 并内界十二 
| gñis kyis rnam par śes phyir lṅa | 
 
rūpaśabdagandharasaspraṣṭavyadhātavo yathāsaṃkhyaṃ cakṣuḥśrotraghrāṇajihvākāyavijñānair anubhūtā manovijñānena vijñāyante |  evam ete pratyekaṃ dvābhyāṃ vijñānābhyāṃ vijñeyā bhavanti |  śeṣās trayodaśa dhātavaḥ pañcānāṃ vijñānakāyānām aviṣayatvād ekena manovijñānena vijñeyā ity ākhyātaṃ bhavati | 
釋曰。色聲香味觸界。(16)如其次第。眼耳鼻舌身識所識。復爲意識所(17)知。  此外塵隨一二識所知。  餘十三界非五識(18)境故。唯一意識界所知。此是義至所顯。 
(15)論曰。十八界中。色等五界如其次第眼等五(16)識各一所識。又總皆是意識所識。  如是五界(17)各六識中二識所識。由此准知。  餘十三界一(18)切唯是意識所識。非五識身所縁境故。 
| gzugs daṅ sgra daṅ dri daṅ ro daṅ reg bya rnams ni graṅs bźin du mig daṅ rna ba daṅ sna daṅ lce daṅ lus kyi rnam par śas pa dag gis ñams su myoṅ nas yid kyi rnam par śes pas rnam par śes te |  de ltar na de dag ni re re źiṅ rnam (4)par śes pa gñis kyis rnam par śes par bya ba yin no |  | khams lhag ma bcu gsum ni rnam par śes pa’i tshogs lṅa’i yul ma yin pa’i phyir yid kyi rnam par śes pa gcig pus rnam par śes par bya ba yin no źes rnam par bśad par ’gyur ro | 
     
eṣām aṣṭādaśānāṃ dhātūnāṃ madhye kati nityāḥ katy anityāḥ |  na kaścit sakalo ’sti nityo dhātur api tu 
十八(19)界中幾界常住幾界無常。  無一界具足常住。(20)雖爾偈曰。 
  十八(19)界中無有一界全是常者。 
| rtag pa rnams ni du | mi rtag pa rnams ni du (5)źe na |  khams gcig ril por rtag pa ni med mod kyi | ’on kyaṅ 
   
nityā dharmā asaṃskṛtāḥ | 
常住法無爲。 
See the full verse quoted previously 
| ’dus ma byas chos rtag pa’o | 
 
tena dhārmadhātvekadeśo nityaḥ śeṣā anityāḥ |  katīndriyaṃ kati nendriyam | 
釋曰無爲是法界一(21)分。即是常住。餘界皆是無常。  幾界是根幾(22)界非根。 
唯法一分無爲是(20)常。義准。無常法餘餘界。   
| des na chos kyi khams kyi phyogs gcig rtag la | lhag ma rnams ni mi rtag pa yin no |  | dbaṅ po rnams ni du | dbaṅ po ma yin pa rnams ni du źe na 
   
dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ || 1.48 || 
偈曰。法界半名根。及十二我依。 
See the full verse quoted previously 
| chos kyi phyed daṅ gaṅ dag ni | | bcu gñis (6)naṅ gi rab śad dbaṅ po | 
 
dvāviṃśatir indriyāṇy uktāni sūtre |  cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyaṃ mana-indriyaṃ strīndriyaṃ puruṣendriyaṃ jīvitendriyaṃ sukhendriyaṃ duḥkhendriyaṃ saumanasyendriyaṃ daurmanasyendraiyaṃ upekṣendriyaṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyaṃ anājñātam ājñāsyāmīndriyam ājñendriyaṃ ājñātāvīndriyam iti |  ābhidhārmikās tu ṣaḍāyatanavyavasthānam ādṛtya jīvitendriyānantaraṃ mana-indriyaṃ paṭhanti |  sālambanatvāt |  tatra dharmārdhaṃ jīvitendriyādīny ekādaśendriyāṇi trayāṇāṃ ca bhāgo dharmadhātupradeśatvāt |  dvādaśānām ādhyātmikānāṃ cakṣurādayaḥ pañca svanāmoktāḥ |  sapta cittadhātavo manaindriyaṃ strīpuruṣendriye kāyadhātupradeśa iti paścād vakṣyati |  śeṣāḥ pañca dhātavo dharmadhātupradeśaś ca nendriyam iti siddham || 
釋(23)曰。於經中説。根有二十二。  何者是耶。眼根(24)耳根鼻根舌根身根意根。女根男根。命根樂(25)根苦根喜根憂根捨根。信根精進根念根定(26)根慧根。未知欲知根。知根。知已根。  阿毘達(27)磨師破。安立六内入次第。次命根後説意根。  (28)能縁境故。  此中法界半者。命等十一根。是三(29)根分法界一分故。  十二我依者。眼等五根。如(173a1)自名所説。  七心界名意根。女根男根。是身界(2)一分。後當説。  所餘五界。并法界一分。成立(3)非根(4) 
又經中説二十二根。  (21)謂眼根耳根鼻根舌根身根意根女根男根命(22)根樂根苦根喜根憂根捨根信根勤根念根定(23)根慧根未知當知根已知根具知根。  阿毘達磨(24)諸大論師。皆越經中六處次第。於命根後(25)方説意根。  有所縁故。  如是所説二十二根。(26)十八界中内十二界法一分攝。法一分者。命(27)等十一後三一分。法界攝故。  内十二者。眼等(28)五根如自名攝。  意根通是七心界攝。後三(29)一分意意識攝。女根男根即是身界一分所(13b1)攝。如後當辯。  義准。所餘色等五界法界一(2)分皆體非根 
  | mdo las | mig gi dbaṅ po daṅ | rna ba’i dbaṅ po daṅ | sna’i dbaṅ po daṅ | lce’i dbaṅ po daṅ | lus kyi dbaṅ po daṅ | yid kyi dbaṅ po daṅ | mo’i dbaṅ po daṅ | pho’i dbaṅ po daṅ | srog gi dbaṅ po daṅ | bde ba’i dbaṅ po daṅ | sdug bsṅal gyi dbaṅ po daṅ | yid bde (7)ba’i dbaṅ po daṅ | yid mi bde ba’i dbaṅ po daṅ | btaṅ sñoms kyi dbaṅ po daṅ | dad pa’i dbaṅ po daṅ | brtson ’grus kyi dbaṅ po daṅ | dran pa’i dbaṅ po daṅ | tiṅ ṅe ’dzin gyi dbaṅ po daṅ | śes rab kyi dbaṅ po daṅ | mi śes pa kun śes par byed pa’i dbaṅ po daṅ | kun śes pa’i dbaṅ po daṅ | (53a1)kun śes pa daṅ ldan pa’i dbaṅ po daṅ | dbaṅ po ñi śu rtsa gñis gsuṅs pa la  chos mṅon pa ba rnams ni skye mched drug gi go rims rnam par gźag pa la ma gus pas yid kyi dbaṅ po srog gi dbaṅ po’i mjug thogs su ’don te |  dmigs pa daṅ bcas pa’i phyir ro |  | de la (2)chos kyi phyed ni srog gi dbaṅ po la sogs pa dbaṅ po bcu gcig daṅ | gsum po dag gi cha ste | chos kyi khams kyi phyogs yin pa’i phyir ro |  | naṅ gi bcu gñis ni mig la sogs pa raṅ gi miṅ gis smos pa lṅa daṅ |  yid kyi dbaṅ po ni sems kyi khams bdun no | | pho daṅ mo’i dbaṅ po dag ni lus kyi (3)khams kyi phyogs yin no źes ’og nas ’chad do |  | lhag ma khams lṅa po de dag daṅ chos kyi khams kyi phyogs ni dbaṅ po ma yin pa źes bya ba ’grub bo | 
               
abhidharmakośabhāṣye dhātunirdeśo nāma
prathamaṃ kośasthānaṃ samāptam iti |
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||
likhāpitam idaṃ śrīlāmāvākeneti | 
 
(3)説一切有部倶舍論 
| chos mṅon pa’i mdzod kyi rnam par bśad pa las khams bstan pa źes bya ba ste mdzod kyi gnas daṅ po’o || 
 
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat | teṣāṃ ca yo nirhodha evaṃvādīu mahāśramaṇaḥ || 
 
 
 
 
likhāpitam idaṃ śrīlāmāvākeneti | 
 
 
 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login