You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ta eva punaḥ saṃskṛtā dharmāḥ | 
復次是有為法 
於此所說有為法中 
| yaṅ ’dus byas de dag ñid | 
 
ye sāsravā upādānaskandhās te 
偈曰 有流名取陰 
頌曰有漏名取蘊亦說為有諍及苦集世間見處三有等 
gaṅ dag zag bcas ñer len pa’i | | phuṅ po’aṅ de dag 
 
ataḥ kiṃ siddhaṃ |  ya upādānaskandhāḥ skandhā api te syuḥ skandhā eva nopādānaskandhāḥ |  anāsravāḥ saṃskārā iti |  tatra upādānāni kleśāḥ |  tatsaṃbhūtatvād upādānaskandhāḥ | tṛṇatuṣāgnivat |  tadvidheyatvād vā rājapuruṣavat |  upādānāni vā tebhyaḥ saṃbhavantīty upādānaskandhāḥ puṣpaphalavṛkṣavat |  ta eva sāsravā dharmā ucyante | 
釋曰 此何所顯  是有取可說名陰有 但陰非取  謂無流有為  此中以惑為取  陰從取生故名取陰 譬如草木糠火  復次隨逐取故 譬如王人  復次諸取從彼生故名取陰 譬如花樹果樹  是有流諸法 
論曰此何所立  謂立取蘊亦名為蘊或有唯蘊而非取蘊  謂無漏行  煩惱名取  蘊從取生故名取蘊如草糠火  或蘊屬取故名取蘊如帝王臣  或蘊生取故名取蘊如花果樹  此有漏法亦名 
’dis ci źig grub par ’gyur źe na |  ñe bar len pa’i phuṅ po lṅa gaṅ dag yin pa de dag ni phuṅ po yaṅ yin no | | phuṅ po dag kho na yin la ñe bar len pa’i phuṅ po ma yin pa dag kyaṅ yod de |  ’du byed zag pa med pa rnams so |  | de la ñe bar len pa dag ni ñon moṅs pa rnams so |  | de dag las byuṅ ba’i phyir ñe bar len pa’i phuṅ po dag ste | dper na rtswa daṅ sog ma’i me bźin pa’am |  de dag la rag lus pa’i phyir rgyal po’i mi bźin no |  | yaṅ na de dag las ñe bar len pa rnams ’byuṅ bas ñe bar len pa’i phuṅ po rnams te | me tog daṅ ’bras bu’i śiṅ ljon pa bźin no |  | zag pa daṅ bcas pa’i chos de dag ñid | 
               
saraṇā api | 
偈曰 或說有鬥爭 
有諍 
’thab bcas kyaṅ źes bya’o | 
 
raṇā hi kleśāḥ | ātmapāravyābādhanāt |  tadanuśayitatvāt saraṇāḥ | sāsravavat | punaḥ 
釋曰 諸惑名鬥爭 能動諸善法 及損害自他  故鬥爭所隨眠故 故說有鬥爭 譬如有流 
煩惱名諍觸動善品故損害自他故  諍隨增故名為有諍猶如有漏 
| ’thab pa ni ñon moṅs pa rnams te | bdag daṅ gźan la gnod pa’i phyir ro |  | de dag gis rgyas par byas pa’i phyir ’thab bcas dag ste zag pa daṅ bcas pa bźin no | 
   
duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaś ca te || 1.8 || 
復次 偈曰 苦集諦世間 [見處及三有] 
[及苦集世間見處三有等
| sdug bsṅal kun ’byuṅ ’jig rten daṅ | | lta gnas srid pa’aṅ de dag yin | 
 
āryāṇāṃ pratikūlatvād duḥkham samudety asmād duḥkham iti samudayaḥ lujyata iti lokaḥ dṛṣṭir asmiṃs tiṣṭhaty anuśayanād iti dṛṣṭisthānam bhavatīti bhavaḥ ity ete sāsravāṇāṃ dharmāṇām anvarthaparyāyāḥ || 
釋曰 違聖人意故名苦  苦從諸見生故名集  破壞故名世間  有對治故 偈曰 見處及三有 釋曰 諸見依中住 由隨順增長故 故是見處  但有令有故名有  如此說有流法 如義別名 
亦名為苦違聖心故  亦名為集能招苦故  亦名世間可毀壞故  有對治故亦名見處見住其中隨增眠故  亦名三有有因有依三有攝故  如是等類是有漏法隨義別名 
| ’phags pa rnams daṅ mi mthun pa’i phyir sdug bsṅal lo |  | ’di las sdug bsṅal kun ’byuṅ bas kun ’byuṅ ba’o |  | ’jig pas na ’jig rten no |  | ’di la lta bas rgyas par ’gyur ba’i sgo nas gnas pas na lta ba’i gnas so |  | ’byuṅ bas na srid pa ste |  de ltar na ’di dag ni zag pa daṅ bcas pa’i chos rnams kyi rnam graṅs don daṅ mthun pa dag go | 
           
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login