You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ya eva rūpaskandhasvabhāvā uktāḥ 
是法前已説。色陰爲性。 
變礙名色理得成就。 
gzugs kyi phuṅ po’i ṅo bo ñid bstan pa gaṅ dag yin pa | 
 
indriyārthas ta eveṣṭā daśāyatanadhātavaḥ | 
偈曰。(9)此根塵復説。十入及十界。 
頌(21)曰
(22)此中根與境 許即十處界
(23)論曰。此前所説色蘊性中。許即根境爲十處(24)界。 
dbaṅ don de dag kho na la | | skye (5)mched daṅ ni khams bcur ’dod | 
 
āyatanavyavasthāyāṃ daśāyatanāni cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanam iti |  dhātuvyavasthāyāṃ ta eva daśadhātavaś cakṣur dhātū rūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti |  ukto rūpaskandhas tasya cāyatanavyavasthānam |  vedanādayo vaktavyaḥ |  tatra 
釋曰。若安立入(10)門屬十八。  謂眼入色入。乃至身入觸入。  若(11)安立界門屬十界。謂眼界色界。乃至身界觸(12)界。  説色陰及安立入界已。  次當説受等諸陰。  (13)此中偈曰。 
謂於處門立爲十處。  眼處色處廣説乃(25)至身處觸處。  若於界門立爲十界。眼界色(26)界廣説乃至身界觸界。  已説色蘊并立處(27)界。  當説受等三蘊處界。  頌曰 
| skye mched rnam par gźag pa ni skye mched bcu ste |  mig gi skye mched daṅ gzugs kyi skye mched nas | lus kyi skye mched daṅ reg bya’i skye mched kyi bar yin no |  | khams rnam par gźag pa ni de dag ñid khams bcu ste | mig gi (6)khams daṅ | gzugs kyi khams nas | lus kyi khams daṅ reg bya’i khams kyi bar yin no |  | gzugs kyi phuṅ po daṅ | de’i skye mched daṅ | khams rnam par gźag pa bśad zin to |  | tshor ba la sogs pa brjod par bya ste |  de la 
           
vedanā ’nubhavaḥ  
受陰領隨觸。 
(28)受領納隨觸 想取像爲體
(29)四餘名行蘊 如是受等三
(4a1)及無表無爲 名法處法界 
tshor ba myoṅ ba | 
 
trividho ’nubhavo vedanāskandhaḥ | sukho duḥkho ’duḥkhāsukhaś ca |  sa punar bhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvan manaḥsaṃsparśajā vedaneti | 
釋曰。有三種領隨(14)觸。説名受陰。何者爲三。謂能領隨樂苦不樂(15)不苦觸。是名三受。  復次若分別此受。則成六(16)受聚。謂眼觸所生受。乃至意觸所生受。 
(2)論曰。受蘊謂三。領納隨觸。即樂及苦不苦(3)不樂。  此復分別成六受身。謂眼觸所生受乃(4)至意觸所生受。 
myoṅ ba (7)rnam pa gsum ni tshor ba’i phuṅ po ste | bde ba daṅ | sdug bsṅal ba daṅ | sdug bsṅal yaṅ ma yin bde ba yaṅ ma yin pa’o |  | de yaṅ dbye na tshor ba’i tshogs drug ste | mig gi ’dus te reg pa las byuṅ ba’i tshor ba nas | yid kyi ’dus te reg pa las byuṅ ba’i tshor ba’i (33b1)bar ro | 
   
saṃjñā nimittodgrahaṇātmikā || 1.14 || 
偈(17)曰。想陰別執相。 
想蘊謂能取像爲體。 
| ’du śes ni | mtshan mar ’dzin pa’i bdag ñid do | 
 
yāvannīlapītadīrghahrasvastrīpuruṣamitrāmitrasukhaduḥkhādinimittodgrahaṇam asau saṃjñāskandhaḥ |  sa punar bhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat || 
釋曰。青黄長短男女親怨(18)樂苦等相差別執。是名想陰。  復次若分別此(19)想。有六如受。 
即能(5)執取青黄長短男女怨親苦樂等相。  此復分(6)別成六想身。應如受説。 
| gaṅ sṅon po daṅ | ser po daṅ | riṅ po daṅ | thuṅ du daṅ | pho daṅ | mo daṅ | mdza’ bśes daṅ | mdza’ bśes ma yin pa daṅ | bde ba daṅ | sdug bsṅal ba la sogs pa’i raṅ bźin gyi khyad par la mtshan (2)mar ’dzin ba de ni ’du śes kyi phuṅ po’o |  | de yaṅ dbye na ’du śes kyi tshogs drug ste | tshor ba bźin no | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login