You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
vijñānaṃ prati vijñaptiḥ  
偈曰。識陰對對視。 
頌曰
(19)識謂各了別 此即名意處
(20)及七界應知 六識轉爲意 
| rnam śes so sor rnam rig pa | 
 
viṣayaṃ viṣayaṃ prati vijñaptir upalabdhir skandha ity ucyate |  sa punaḥ ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ yāvan manovijñānam iti |  ya eṣa vijñānaskandha ukta āyatanavyavasthāyāṃ 
釋曰。對對諸塵意(3)識心是名識陰。  復次若分別此識則成六識(4)聚。謂眼識乃至意識。  是所説識陰。若安立(5)入。 
(21)論曰。各各了別彼彼境界。總取境相故名(22)識蘊。  此復差別有六識身。謂眼識身至意識(23)身。  應知如是所説識蘊。於處門中立爲意(24)處。於界門中立爲七界。 
| yul daṅ yul la so sor rnam par rig ciṅ dmigs pa ni rnam par śes pa’i phuṅ po źes bya’o |  | de yaṅ rnam par śes pa’i (34a1)tshogs drug ste | mig gi rnam par śes pa nas | yid kyi rnam par śes pa’i bar ro |  | rnam par śes pa’i phuṅ po bstan pa gaṅ yin pa de skye mched rnam par gźag pa ni | 
     
manaāyatanaṃ ca tat | 
偈曰。或説爲意入。 
See the full verse quoted previously 
yid kyi skye mched kyaṅ de yin | 
 
dhātuvyavasthāyāṃ sa eva 
釋曰。若安立界偈曰。 
 
khams rnam par gźag pa (2)yaṅ de dag ñid | 
 
dhātavaḥ sapta ca matāḥ  
(6)或説爲七界。 
See the full verse quoted previously 
khams bdun dag tu’aṅ ’dod pa ste | 
 
katame sapta | 
釋曰。何者爲七。 
 
bdun gaṅ źe na | 
 
ṣaḍ vijñānānyatho manaḥ || 1.16 || 
偈曰。謂六識(7)意根。 
See the full verse quoted previously 
rnam par śes pa drug daṅ yid | 
 
cakṣurvijñānadhātur yāvan manovijñānadhātumanodhātuś ca |  evam atra pañca skandhā dvādaśāyatanāni aṣṭādaśa dhātavo nirddiṣṭā bhavaṇti |  avijñaptivarjyo rūpaskandho daśāyatanāni daśa dhatavaḥ |  vedanādayaḥ skandhās trayo vijñaptir asaṃskṛtāni ca dharmāyatanaṃ dharmadhātuś ca vijñānaskandho mana āyatanaṃ ṣaḍ vijñānadhātavo manodhātuś ceti || 
釋曰。眼識界乃至意識界及意界。  此中(8)五陰。已説爲十二入及十八界。  除無教色。是(9)色陰立爲十入十界。  受想行陰無教無爲。立(10)爲法入法界。是識陰即是意入及六識界并(11)意界。 
謂眼識界至意識(25)界。即此六識轉爲意界。  如是此中所説五蘊。(26)即十二處并十八界。  謂除無表諸餘色蘊(27)即名十處。亦名十界。  受想行蘊無表無爲總(28)名法處。亦名法界。應知識蘊即名意處。亦(29)名七界。謂六識界及與意界。 
| mig gi rnam par śes pa’i khams nas yid kyi rnam par śes pa’i khams daṅ | yid kyi khams kyi par ro |  | de ltar na ’dir phuṅ po lṅa daṅ | skye mched bcu (3)gñis daṅ | khams bco brgyad du bstan par ’gyur te |  rnam par rig byed ma yin pa ma gtogs pa gzugs kyi phuṅ po’i skye mched bcu daṅ | khams bcu dag go |  tshor ba la sogs pa phuṅ po gsum daṅ | rnam par rig byed ma yin pa daṅ | ’dus ma byas dag ni chos (4)gyi skye mched daṅ | chos kyi khams so | | rnam par śes pa’i phuṅ po ni yid kyi skye mched daṅ | rnam par śes pa’i khams drug daṅ | yid kyi khams so | 
       
nanu ca ṣaḍ vijñānakāyā vijñānaskandha ity uktam |  atha ko yaṃ punas tebhyo ’nyo manodhātuḥ na khalu kaścid anyaḥ |  kiṃ tarhi | teṣām eva 
爲不如此耶。前説唯六識爲識陰。  若(12)爾異此六識。何法名意界。無別意界異六(13)識。  雖然是諸識中。 
豈不識蘊唯六(4b1)識身。  異此説何復爲意界。更無異法。  即於(2)此中頌曰 
| rnam par śes pa’i tshogs drug ni rnam par śes pa’i phuṅ por bśad pa ma yin nam |  yaṅ de dag las (5)gźan pa yid kyi khams de gaṅ źe na | gźan ni  gaṅ yaṅ med do | | ’o na ci źe na | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login