You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi tan manaḥ | 
偈曰。六中無間謝。説識(14)名意根。 
(3)由即六識身 無間滅爲意 
drug po de dag | ñid las ’das ma thag pa yi | | rnam śes gaṅ yin de yod do | 
 
yad yat samanantaraniruddhaṃ vijñānaṃ tan manodhātur ity ucyeta |  tad yathā sa eva putro ’nyasya pitā bhavati tad eva phalam anyasya bījam iti |  evaṃ tarhi dravyataḥ saptadaśa dhātavo bhavanti dvādaśa vā ṣaḍvijñānadhātumanodhātūnām itaretarāntarbhāvād iti kasmād aṣṭādāśa vyavasthāpyante |  yady apy evaṃ tathāpi 
釋曰。六識中隨一無間滅。此識説名(15)意界。  譬如一人先爲子後爲父。又如先爲果(16)後成種子。識亦如是。先爲六識後成意界。  若(17)爾實物唯十七界或十二界。何以故。六識界(18)及意界互相攝故。若爾云何安立爲十八界。  (19)雖然偈曰。 
(4)論曰。即六識身無間滅已。能生後識故名(5)意界。  謂如此子即名餘父。又如此果即名(6)餘種。  若爾實界應唯十七或唯十二。六識(7)與意更相攝故。何縁得立十八界耶。  頌曰 
| rnam par śes pa gaṅ daṅ gaṅ ’gags ma thag pa de ñid ni yid kyi khams źes bya ste |  dper (6)na bu de ñid gźan gyi phar ’gyur ba daṅ | ’bras bu de ñid gźan gyi sa bon yin pa lta bu’o |  | de lta na ’o na ni rnam par śes pa’i khams drag daṅ yid kyi khams rnams gcig gi naṅ du gcig ’dus pa’i phyir rdzas su na khams bcu bdun nam bcu gñis su ’gyur na ci’i (7)phyir khams bco brgyad du rnam par gźag ce na |  de lta’aṅ yin mod kyi | ’on kyaṅ | 
       
ṣaṣṭhāśrayaprasiddhyartha dhātavo ’ṣṭādaśa smṛtāḥ || 1.17 || 
爲成第六依。故界成十八。 
(8)成第六依故 十八界應知 
drug pa’i rten ni rab bsgrub phyir | | khams ni bco brgyad dag tu ’dod | 
 
pañcānāṃ vijñānadhātūnāṃ cakṣurdhātvāyatanādayaḥ pañcāśrayāḥ |  ṣaṣṭhasya manovijñānadhātor āśrayo ’nyo nāsti |  atas tadāśrayaprasiddhyarthaṃ manodhātur upadiṣṭaḥ |  evam āśrayāśritālambanāṣṭakavyavasathānād aṣṭādaśa dhātavo bhavantīti |  arhatas tarhi caramaṃ cittam na mano bhaviṣyati |  na hi tad asti yasya tatsamanantarātītaṃ syād iti | na |  tasyāpi manobhāvenāvasthitatvāt |  anyakāraṇavaikalyāt tu nottaravijñānasaṃbhūtiḥ || 
釋曰。(20)是五種識界。以眼等五界爲依。  第六意識界(21)無有別依。  爲成立此依故説意界。  由如此安(22)立依能依境界三六故。界成十八。  若爾阿羅(23)漢最後心。應非意界。  無識在後生。爲此無間(24)滅故成意界。是義不然。  何以故。此已住意性(25)中故。  因縁不具故。後識不生。 
(9)論曰。如五識界。別有眼等五界爲依。  第六(10)意識無別所依。  爲成此依故説意界。  如是(11)所依能依境界。應知各六界成十八。  若爾無(12)學最後念心應非意界。  此無間滅後識不(13)生。非意界故。不爾。  此已住意性故。  闕餘(14)縁故後識不生。 
| rnam par śes pa’i khams lṅa po dag gi rten lṅa ni mig gi khams la sogs pa yin na  drug po yid kyi rnam (34b1)par śes pa’i khams kyi rten ni gźan med de |  de’i phyir de’i rten rab tu bsgrub pa’i phyir yid kyi khams bstan to |  | de ltar na rten pa daṅ dmigs pa drug tshan rnam par gźag pas khams bco brgyad dag tu ’gyur ro |  | ’o na ni dgra bcom pa’i sems tha ma yid (2)ma yin par ’gyur ta |  de gaṅ gis mtshuṅs pa de ma thag pa ’das par ’gyur ba de ni med do źe na |  de yaṅ yid kyi ṅo bor gnas pa’i phyir na ma yin te |  rgyu gźan mtshaṅ ba’i phyir rnam par śes pa phyi ma mi skye bar zad do | 
               
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login