You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
jātigocaravijñānasāmānyād ekadhātutā
dvitve ’pi cakṣurādīnaṃ
 
偈曰。類境識同故。雖二成一(11)界。 
(28)類境識同故 雖二界體一 
| mig la sogs pa gñis mod kyi | | rigs daṅ spyod yul (35a1) rnam par śes |
| ’dra ba’i phyir na khams gcig ñid |
 
 
tatra jātisāmānyam ubhayoś cakṣuḥsvabhāvatvāt |  gocarasāmānyam ubhayo rūpaviṣayatvāt |  vijñānasāmānyam ubhayor ekacakṣurvijñānāśrayatvāt | tasmad eka eva cakṣurdhātuḥ |  evaṃ śrotraghrāṇayor api yojyam | 
釋曰。此中同類者。此二同眼性類故。  同(12)境者。此二同縁色故。  同識者。此二共爲一眼(13)識依止故。是故眼根雖二共成一界。  於耳鼻(14)應知亦爾。 
(29)論曰。類同者。謂二處同是眼自性故。  境同者。(4c1)謂二處同用色爲境故。  識同者。謂二處同(2)爲眼識依故。由此眼界雖二而一。  耳鼻亦(3)應如是安立。 
| de la rigs ’dra ba ni gñi ga mig gi raṅ bźin yin pa’i phyir ro |  | spyod yul ’dra ba ni gñi ga’i yul gzugs yin pa’i phyir ro |  | rnam par śes pa ’dra ba ni gñi ga mig gi rnam par śes pa gcig gi (2)rten yan pa’i phyir te | de lta bas na mig gi khams ni gcig pa ñid do |  | de bźin du rna ba daṅ | sna dag la yaṅ sbyar par bya’o | 
       
śobhārthaṃ tu dvayodbhavaḥ || 1.19 || 
偈曰。若爾云何二。爲莊嚴生二。 
若爾何縁生依二處。頌曰(4)
然爲令端嚴 眼等各生二 
| mdzes bya’i phyir na gñis ’byuṅ ṅo | 
 
ekadhātutve ’pi tu cakṣurādīnaṃ dvayoḥ saṃbhava āśrayasya śobhārtham |  anyathā hy ekacakṣuḥśrotrādhiṣṭhānaikanāsikāvilasaṃbhavāt mahad vairupyaṃ syād iti |  uktāḥ skandhāyatanadhātavaḥ 
(15)釋曰。若實如此。眼等一界云何生二。爲莊嚴(16)依止故。  若不爾。一眼耳一依處生。一鼻一孔(17)生。此身則大醜陋。是義不然。若本來如此。(18)及猫狸鴝鵒等。生二眼耳鼻有何莊嚴。若爾(19)生二何爲。爲助成識故。如人閉一眼開一眼。(20)或開一眼半閉一眼。見色皆不明了。爲莊嚴(21)識令成就故。三根各須二處。  説陰入界已。 
(5)論曰。爲所依身相端嚴故。界體雖一而兩處(6)生。  若眼耳根處唯生一。鼻無二穴身不端(7)嚴。此釋不然。若本來爾誰言醜陋。又猫鵄(8)等雖生二處有何端嚴。若爾三根何縁生(9)二。爲所發識明了端嚴。現見世間。閉一目(10)等了別色等便不分明。是故三根各生二(11)處。  已説諸蘊及處界攝。 
| mig la sogs pa khams gcig pa ñid yin yaṅ rten mdzes par bya ba’i phyir gñis ’byuṅ ṅo |  | (3)de lta ma yin te | mig daṅ rna ba’i rten gcig daṅ | | sna’i bu ga gcig tu gyur na śin tu mi mdzes par ’gyur ro |  | phuṅ po daṅ | khams daṅ | skye mched dag bśad zin to | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login