You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
āyatanadhātūnāṃ ṣaṇṇāṃ cakṣurādīnām anukramo vaktavyaḥ |  tadvaśenaiva hi tadviṣayavijñānānāṃ kramaḥ | teṣāṃ ca punaḥ ṣaṇṇāṃ | 
入界(22)中眼等六應説次第。  何以故。由隨此塵及識(23)次第易知故此眼等六。 
處(20)界門中應先7辨説六根次第。  由斯境識次(21)第可知。 
| mig la sogs pa’i khams daṅ skye mched drug gi ge rims brjod par bya ste |  de’i dbaṅ ñid kyis na de’i yul daṅ rnam par śes pa rnams kyi go rims su ’gyur ro | | drug po de dag las 
   
prāk pañca vārttamānārthyāt 
偈曰。前五現塵故。 
頌曰
(22)前五境唯現 四境唯所造
(23)餘用遠速明 或隨處次第 
| da lta’i don phyir daṅ por (4)lṅa | 
 
cakṣurādīni pañca varttamānaviṣayatvāt pūrvam uktāni | manas tv aniyataviṣayam  kiñcid varttamānaviṣayaṃ kiñcit vyadhvānadhraviṣayam | 
釋(24)曰。眼等五根縁現在塵。是故先説。意根境界(25)不定。  有意根縁現在塵有縁三世及非三世(26)塵。 
(24)論曰。於六根中。眼等前五唯取現境。是故(25)先説。意境不定。三世無爲。  或唯取一或二三(26)四。 
| mig la sogs pa lṅa’i yul ni da ltar yin pa’i phyir sṅar smos so | | yid kyi yul ma ṅes pa can yin te |  kha cig gi yul ni da ltar yin pa nas | kha cig gi yul ni dus gsum daṅ dus ma yin pa’i par yin no | 
   
bhautikārthyāc catuṣṭayam | 
偈曰。四所造塵故。 
所言四境唯所造者。 
| ’byuṅ ba las gyur don phyir bźi | 
 
prāg iti varttate | pañcānāṃ punaś catvāri pūrvam uktāni | bhautikaviṣayatvāt |  kāyasya tvaniyato viṣayaḥ  kadācid bhūtāni kadācid bhautikam kadācid ubhayam | 
釋曰。前言流至此五(27)中。四在前説。所造色爲塵故。  身塵不定。或  (28)身縁四大。或縁所造。或復倶縁。 
前流至此。五中前(27)四境唯所造。是故先説。  身境不定。  或取大(28)種。或取造色。或二倶取。 
| daṅ por źes bya (5)bar sñegs so | | lṅa rnams las kyaṅ bźir sṅar smos pa ni yul ’byuṅ ba las gyur pa yin pa’i phyir ro |  | lus kyi yul ni ma ṅes te |  res ’ga’ ni ’byuṅ ba dag yin la | res ’ga’ ni ’byuṅ ba las gyur pa dag yin no | | res ’ga’ ni gñig yin no | 
     
dūrāśutaravṛttyā ’nyat 
偈曰。餘遠(29)急明事。 
See the full verse quoted previously 
| gźan (6)ni ches riṅ myur ’jug phyir | 
 
śeṣaṃ punar itarasmād yathāyogaṃ dūrāśutaravṛttyā pūrvam uktam | cakṣuḥśrotraṃ hi dūraviṣayam |  tat pūrvam uktaṃ dvayāt | tayor api cakṣuṣo dūratare vṛttiḥ |  paśyato ’pi dūrān nadīṃ tacchabdāśravaṇād atas tat pūrvam uktam |  ghrāṇasya tu nāsti dūre vṛttiḥ | jihvāyāś ca |  tayor āśutaravṛttitvāt ghrāṇaṃ pūrvam uktamaprāptasyaiva jihvā bhojyasya gandhagrahaṇāt | 
釋曰。餘者謂前四根。此次第前説。(166b1)由遠急明事故眼耳縁遠境。  於後二前説。於(2)前二中。眼事最遠。  遠見江河。不聞聲故。故(3)眼在前。後有急緩事。如先見人撃鼓後方(4)聞聲。  鼻舌無遠事。  鼻事急故前説。如飮食未(5)到舌。鼻已知香故。又鼻事明了。能縁味細香(6)故。舌則不爾。 
餘謂前四。如其所(29)應用遠速明。是故先説。謂眼耳根取遠境(6a1)故。  在二先説。二中眼用遠故先説。  遠見山(2)河不聞聲故。又眼用速。先遠見人撞撃鍾(3)皷後聞聲故。  鼻舌兩根用倶非遠。  先説鼻(4)者。由速明故。如對香美諸飮食時。鼻先(5)嗅香舌後甞味。 
| lhag ma ni ci rigs par ches rgyaṅ riṅ ba daṅ myur bar ’jug pas gźan bas sṅar smos te | mig daṅ rna ba’i yul rgyaṅ riṅ ba’i phyir  gñis pas de dag sṅar smos so | | de gñis las kyaṅ mig ni ches rgyaṅ riṅ po la ’jug ste |  chu kluṅ (7)rgyaṅ riṅ po nas mthoṅ yaṅ de’i sgra mi thos pas de’i phyir de sṅar smos so |  | sna daṅ lce ni rgyaṅ riṅ po la ’jug pa med mod kyi |  de gñis las kyaṅ sna ni ches myur bar ’jug pa’i phyir sṅar smos te | zas lce daṅ ma phrad pa ñid kyi dri ’dzin pa’i phyir ro | 
         
yathāsthānaṃ kramo ’thavā || 1.23 || 
偈曰。復隨處次第。 
See the full verse quoted previously 
| yaṅ na ji ltar gnas bźin (38a1)rim | 
 
athavā asmin śarīre cakṣuṣo ’dhiṣṭhānam upāriṣṭāt niviṣṭam | tasmād adhaḥ śrotrasya |  tasmād adho ghrāṇasya | tasmāt jihvāyāḥ | tasyāḥ kāyasya bahulyena |  manaḥ punas tāny eva niśritam adeśasthaṃ ceti yathāsthānam eṣāṃ kramaḥ syāt | 
釋曰。復次(7)於身中。眼根依止在上。耳根次下。  鼻又下(8)耳。舌又下鼻。身多下舌。  意根依止其中。無(9)有的處。故如處所。立彼次第。 
或於身中隨所依處上下(6)差別説根次第。謂眼所依最居其上。次耳  (7)鼻舌身多居下。  意無方處。有即依止諸根(8)生者。故最後説。 
| yaṅ na lus ’di la mig gi rten ni daṅ po na gnas so | | de’i ’og na ni rna ba’i ’o |  | de’i ’og na ni sna’i ’o | | de’i ’og na ni lce’i ’o | | lus kyi ni phal cher de’i ’o na’o |  | yid ni de dag la brten pa daṅ yul na mi gnas pa’i phyir te | de dag gi go rims (2)ni ji ltar gnas pa bźin yin no | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login