You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
kiṃ punar dharmaskandhasya pramāṇam | 
此法陰(166c1)數量云何。 
(4)此諸法蘊其量云何。 
| yaṅ chos kyi phuṅ po’i tshad ji tsam źe na | 
 
śāstrapramāṇa ity eke  
偈曰。説如法陰量。 
頌曰 
kha cig bstan bcos tshad ces zer | 
 
eke tāvat āhur dharmaskandhasaṃjñakasyaivābhidharmaśāstrasyāsya pramaṇam iti |  tac ca ṣaṭsahasrāṇi |  apare punar āhuḥ 
釋曰。有諸師(2)説。有一分阿毘達磨名法陰。  其量有六千偈。(3)八十千中一一法陰。其量皆爾。  復有諸師説。 
(5)有言諸法蘊 量如彼論説
(6)或隨蘊等言 如實行對治 
(7)論曰。有諸師言。八萬法蘊一一量等法蘊(8)足論。謂彼一一有六千頌。如對法中法蘊足(9)説。  或説。 
| kha cig na re de ni chos kyi phuṅ po źes bya ba bstan bcos mṅon pa’i tshad tsam mo źes zer te |  de (4)ni ślo ka drug stoṅ ṅo |  | yaṅ gźan dag na re | 
     
skandhādīnaṃ kathaikaśaḥ | 
(4)偈曰。陰等一一教。 
法蘊隨蘊等言一一差別數有八(10)萬。 
phuṅ po la sogs gtam re yin | 
 
skandhāyatanadhātupratītyasamutpādasatyāhāradhyānāpramāṇārūpyavimokṣābhibhvāyatanakṛtsnāyatanabodhipākṣikābhijñāpratisaṃvitpraṇidhijñānāraṇādīnāṃ kathā prātyekaṃ dharmaskandha iti | 
釋曰。陰入界縁生諦食(5)定無量無色解脱制入遍入覺助通解願智(6)無爭等正教隨一一皆名法陰。 
謂蘊・處・界・縁起・諦・食・靜慮・無量・無色・(11)解脱・勝處・遍處・覺品・神通・無諍・願智・無礙(12)解等。一一教門名一法蘊。 
| źes zer te | phuṅ po daṅ | skye mched daṅ | khams daṅ | rten ciṅ ’brel bar ’byuṅ ba daṅ | bden pa daṅ | zas daṅ | bsam gtan daṅ | tshad med pa daṅ | gzugs med pa daṅ | rnam (5)par thar pa daṅ | zil gyis gnon [?] pa’i skye mched daṅ | zad par gyi skye mched daṅ | byaṅ chub kyi phyogs daṅ mthun pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa daṅ | smon nas śes pa daṅ | ñon moṅs pa med pa la sogs pa’i gtam rgyud re re ni chos kyi (6)phuṅ po’o źes zer ro | 
 
caritapratipakṣas_tu dharmaskandho ’nuvarṇitaḥ || 1.26 || 
偈曰。實判行(7)對治。隨釋法陰爾。 
See the full verse quoted previously 
| spyod pa rnams kyi gñen por ni | | chos kyi phuṅ po mthun par gsuṅs | 
 
evaṃ tu varṇayanty aśītiś caritasahasraṇi sattvānām | rāgadveṣamohamānādicaritabhedena |  teṣāṃ pratipakṣeṇa bhagavatā ’śītir dharmaskandhasahasrāṇy uktāni | 
釋曰。諸師實判如此。衆(8)生有八萬煩惱行類。謂欲瞋癡慢等差別故。  (9)爲對治此行。世尊正説八萬法陰。 
如實説者。所化有(13)情有貪瞋等八萬行別。  爲對治彼八萬行故。(14)世尊宣説八萬法蘊。 
| ’di skad du | sems can rnams kyi spyod pa ’dod chags daṅ | źe sdaṅ daṅ | gti mug daṅ ṅa rgyal la sogs pa spyod pa tha dad pa brgyad khri yod de |  de dag gi gñen por (7)bcom ldan ’das kyis chos kyi phuṅ po brgyad khri gsuṅs so źes brjod do | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login