You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ya ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur ity eṣāṃ dvayor lakṣaṇam anuktam |  tat kim ākāśam evākāśadhātur veditavyaḥ sarvaṃ ca vijñānaṃ vijñānadhātuḥ |  nety āha | kiṃ tarhi | dvāravātāyanamukhanāsikādiṣu 
彼中所説六界。謂地界(26)水火風空識界。六中二界未説其相。  此無爲(27)空。爲應知即是空界耶。一切識爲應知即是(28)識界耶。  彼説非。云何非。門風竅鼻口内等。 
且彼經中所(4)説六界。地水火風四界已説。空識二界未説(5)其相。  爲即虚空名爲空界。爲一切識名識(6)界耶。  不爾云何。 
| der gaṅ dag sa’i khams daṅ | chu’i khams daṅ | me’i khams daṅ | rluṅ gi khams daṅ | nam mkha’i khams daṅ | rnam par śes pa’i khams drug bstan pa la | de dag las gñis kyi mtshan ñid ma bśad na |  de ci nam mkha’ ñid (39b1)nam mkha’i khams yin la | rnam par śes pa thams cad kyaṅ rnam par śes pa’i khams yin par rig par bya ’am źe na |  smras pa ma yin no | | ’o na ci źe na | sgo daṅ skar khuṅ daṅ kha daṅ sna la sogs pa’i 
     
chidram ākāśadhātvākhyam  
(29)偈曰。竅穴名空界。 
頌曰
(7)空界謂竅隙 傳説是明闇(8)識界有漏識 有情生所依 
bu ga nam mkha’i khams źes bya | 
 
chidram ity ucyamānaṃ kiṃ veditavyam | 
釋曰。若説竅穴。應知是(167a1)何法。 
(9)論曰。諸有門窓及口鼻等。内外竅隙名爲空(10)界。如是竅隙云何應知。 
bu ga źes bya ba ci źig yin par (2)rig par bya | 
 
ālokatamasī kila | 
偈曰。彼言謂光闇。 
傳説。竅隙即是明(11)闇。 
snaṅ daṅ mun ba dag yin lo | 
 
na hi chidram ālokatamobhyām anyat gṛhyate |  tasmāt kilākāśadhātur ālokatamaḥ svabhāvo rātriṃdivasvabhāvo veditavyaḥ |  sa eva cāghasāmantakaṃ rūpam ity ucyate |  aghaṃ kila cittasthaṃ rūpam | atyarthaṃ ghātāt |  tasya tatsāmantakam iti |  aghaṃ ca tad anyasya rūpasya tatrāpratighātāt sāmantakaṃ cānyasya rūpasyety apare | 
釋曰。何以故。無有(2)竅穴離光闇可見故。  是故彼言空界。唯光闇(3)爲性。晝夜爲位。  此空界説名隣礙色。  彼説礙(4)色者。謂聚集中色最易變壞故。  光闇與礙色(5)相隣故。名隣礙色。  復有餘師釋。此亦是礙(6)他。於此無礙故。與餘色相隣。 
非離明闇竅隙可取。  故説空界明闇爲(12)體。應知此體不離晝夜。  即此説名隣阿伽(13)色。  傳説。阿伽謂積集色。極能爲礙故名阿(14)伽。此空界色與彼相隣。  是故説名隣阿伽(15)色。  有説。阿伽即空界色。此中無礙故名阿(16)伽。即阿伽色餘礙相隣。是故説名隣阿伽色。 
| bu ga ni snaṅ ba daṅ mun pa dag las gźan du gzuṅ du med do |  | de lta bas na nam mkha’i khams ni snaṅ ba daṅ mun pa’i raṅ bźin te | mtshan mo daṅ ñin mo’i raṅ bźin du yin par rig par bya’o źes grag go |  | de ñid thogs pa’i (3)ñe ba’i ’khor gyi gzugs źes bya ste |  thogs ba źes bya ba ni śin tu gnod par byar ruṅ ba’i phyir bsags par gnas pa’i gzugs te |  de ni de’i ’khor ro lo |  | gźan dag na re de la gźan mi thogs pa’i phyir te | de ni thogs med kyaṅ yin la gzugs gźan gyi ñe ’khor yaṅ yin (4)pas thogs med ñe ’khor yin no źes zer ro | 
           
vijñānadhātur vijñānaṃ sāsravaṃ  
偈曰。識界即(7)是識。有流。 
(17)諸有漏識名爲識界。 
| zag pa daṅ bcas pa’i rnam śes ni | rnam śes khams yin | 
 
kasmād anāsravaṃ nocyate | yasmād ime ṣaḍ dhātava iṣṭāḥ | 
釋曰。云何不説無流。由佛許六(8)界。 
云何不説諸無漏識(18)爲識界耶。由許六界 
ci’i phyir zag pa med pa la mi bya źe na | ’di ltar khams drug po ’di dag ni | 
 
janmaniśrayāḥ || 1.28 || 
偈曰。生所依。 
是諸有情生所依故。 
skye ba’i rten yin par ’dod de | 
 
ete hi janmanaḥ pratisandhicittād yāvat cyuticittasādhāraṇabhūtāḥ  anāsravās tu dharmā naivam iti |  tad evaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāv antarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñānadhātuṣv iti | 
釋曰。此六界從初託生心。(9)乃至死墮心生所依止。  若無流法不得如此。  (10)如此六界中。前四觸界攝。第五色界攝。第六(11)七識界攝。 
(19)如是諸界從續生心至命終心恒持生故。  (20)諸無漏法則不如是。  彼六界中。前四即此觸(21)界所攝。第五即此色界所攝。第六即此七心(22)界攝。 
de dag ñid mtshams sbyor ba’i sems nas ’chi ba’i (5)sems kyi bar du skye ba’i gźir gyur pa ste |  zag pa med pa’i chos rnams ni de lta ma yin no |  | de’i phyir de ltar na de dag las khams bźi ni reg bya’i khams kyi naṅ du ’dus so | | lṅa pa ni gzugs kyi khams kyi naṅ du ’dus so | | drug pa ni rnam par śes pa’i khams bdun po dag (6)tu ’dus so | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login