You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
yadi pañca vijñānakāyāḥ savitarkāḥ savicārāḥ katham avikalpakā ity ucyante | 
若五識聚有覺觀。云何説(29)無分別。 
若五識身有尋有伺。如何得説無(28)分別耶。 
| gal te rnam par śes pa’i tshogs ba lṅa po rnams rtog pa daṅ dpyod pa daṅ bcas pa dag yin na | ji ltar na rnam par rtog pa med pa (5)dag ces bya źe na | 
 
nirūpaṇānusmaraṇavikalpenāvikalpakāḥ | 
偈曰。顯示及憶念。由二無分別。 
頌曰
(29)説五無分別 由計度隨念
(8b1)以意地散慧 意諸念爲體 
ṅes par rtog daṅ rjes dran pa’i | | rnam par rtog pa rnams mi rtog | 
 
trividhaḥ kila vikalpaḥ | svabhāvābhinirūpaṇānusmaraṇavikalpaḥ |  tad eṣāṃ svabhāvavikalpo ’sti |  netarau | tasmād avikalpakā ity ucyante |  yathā ekapādako ’śvo ’pādaka iti |  tatra svabhāvavikalpo vitarkaḥ | sa caitteṣu paścān nirdekṣyate |  itarau punaḥ kiṃsvabhāvau |  yathākramaṃ 
釋(168b1)曰。彼説分別有三。一自性分別。二顯示分(2)別。三憶念分別。  五識唯有自性分別。  無餘二(3)分別。故説無分別。  如馬一足説言無足。  此中(4)自性分別。即是覺觀。此後明心法中當説。  後(5)二分別。其相云何  次第。 
(2)論曰。傳説。分別略有三種。一自性分別。二(3)計度分別。三隨念分別。  由五識身雖有自(4)性  而無餘二。説無分別。  如一足馬名爲無(5)足。  自性分別體唯是尋。後心所中自當辯釋。  (6)餘二分別  如其次第。 
rnam par rtog pa ni rnam pa gsum mo źes grag ste | ṅo bo ñid daṅ | ṅes par rtog pa daṅ | rjes su dran ba’i rnam par rtog pa’o |  | de bas na de dag la ṅo bo ñid kyi rtog pa yod kyi gźan dag yin te |  de lta (6)bas na rnam par rtog pa med pa dag ces bya ste |  dper na rta rkaṅ gcig pa la rkaṅ med ces bya ba bźin no |  | de la ṅo po ñid kyi rnam par rtog pa ni rtog pa yin te | de ni ’og nas sems las byuṅ ba dag gi naṅ nas ston to |  | gźan dag gi raṅ bźin ci źe na |  rim bźin du | 
             
tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī || 1.33 || 
偈曰。二是散心智。(6)諸念唯心地。 
See the full verse quoted previously 
de dag yid kyi śes rab (7)g-yeṅ | | yid gyi dran ba thams cad ñid | 
 
manovijñānasaṃprayuktā prajñā mānasīty ucyate | asamāhitā vyagrety ucyate |  sā hy abhinirūpaṇāvikalpaḥ |  mānasy eva sarvā smṛtiḥ samāhitā cāsamāhitā cānusmaraṇavikalpaḥ | 
釋曰。此智與意識相應。故名心(7)智。非寂定故名散。  此智即是顯示分別。  一切(8)憶念與意識相應。若定若散。名憶念分別。 
意地散慧諸念爲體。散(7)謂非定。  意識相應散慧。名爲計度分別。  若(8)定若散意識相應諸念。名爲隨念分別。 
| yid kyi rnam par śes pa daṅ mtshuṅs par ldan pa’i śes rab ni yid kyi źes bya’o | | mñam par gźag pa ma yin ba ni g-yeṅ bźes bya ste |  de ni ṅes par rtog pa’i rnam par rtog pa’o |  | yid kyi dran ba ñid mñam par gźag pa daṅ mñam par gźag pa (43a1) ma yin ba [?] thams cad ni rjes su dran pa’i rnam par [?] rtog pa yin no | 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login