You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
kati dhātavo bhūtasvabhāvāḥ kati bhautikāḥ | 
幾界四(24)大爲性。幾界四大所造爲性。 
如是已説有執受(28)等。十八界中幾大種性幾所造性。幾可積集(29)幾非積集。 
| khams ṅa dag gcig ni ’byuṅ ba’i ṅo bo ñid yin | du dag gcig ni ’byuṅ ba las gyur pa yin źe na 
 
spraṣṭavyaṃ dvividhaṃ  
偈曰。觸界有二(25)種。 
頌曰
(8c1)觸界中有二 餘九色所造
(2)法一分亦然 十色可積集 
| reg bya rnam pa gñis yin te | 
 
bhūtāni bhautikaṃ ca | tatra bhūtāni catvāri | bhautikaṃ ślakṣṇatvādi saptavidham |  bhūteṣu bhavatvāt | 
釋曰。觸有四大及四大所造。堅等四觸(26)是四大。軟滑等七觸是四大所造。  依四大生(27)故名所造。 
(3)論曰。觸界通二。謂大種及所造。大種有四。(4)謂堅性等。所造有七。謂滑性等。  依大種生(5)故名所造。 
’byuṅ ba dag daṅ | ’byuṅ ba las gyur pa’o | | de la ’byuṅ ba dag ni bźi’o | | ’byuṅ ba (43b1)las gyur pa ni ’jam pa ñid la sogs pa rnam pa bdun ta |  ’byuṅ ba dag la yod pa’i phyir ro | 
   
śeṣā rūpiṇo nava bhautikāḥ | 
偈曰。九有色所造。 
餘九色界唯是所造。 
| lhag ma gzugs can dgu po ni |
| ’byuṅ gyur |
 
 
pañcendriyadhātavaś ca catvāro viṣayāḥ | ete nava dhātavo bhautikā eva | 
釋曰。五根界(28)四塵界。此九但是所造。 
謂五色根色(6)等四境。 
dbaṅ po lṅa’i khams dag daṅ yul bźi ste | khams dgu po de rnams ni ’byuṅ ba las gyur pa dag kho na’o | 
 
dharmadhātvekadeśaś ca 
偈曰。及法界一分。 
See the full verse quoted previously 
| chos khams phyogs gcig kyaṅ | 
 
avijñaptisaṃjñako bhautikaḥ |  śeṣāḥ cittadhātavo dharmadhātuś cāvijñaptivarjyo nobhayathā |  bhūtamātraṃ daśāyatanānīti bhadanta buddhadevaḥ |  tac ca naivaṃ bhūtānāṃ catuṣṭva khakkhaṭādilakṣaṇāvadhāraṇāt sūtre |  teṣāṃ spraṣṭavyatvāt |  na hi kāṭhinyādīni cakṣurādibhir gṛhyante nāpi varṇādayaḥ kāyendriyeṇa |  uktaṃ ca sūtre cakṣurbhikṣo ādhyātmikam āyatanaṃ catvāri mahābhūtāny upādāya rūpaprasādo arupyanidarśanaṃ sapratighaṃ evaṃ yāvat kāyaḥ  rūpāṇi bhikṣo bāhyam āyatanaṃ catvāri mahābhūtāny upādāya rūpi sanidarśanaṃ sapratigham |  śabdo bhikṣo bāhyam āyatanaṃ catvāri mahābhūtāny upādāya rūpy anidarśanaṃ sapratigham |  evaṃ gandharasāḥ |  spraṣṭavyāni bhikṣo bāhyam āyatanaṃ catvāri mahābhūtāni catvāri mahābhūtāny upādāya rūpy anidarśanaṃ sapratigham iti |  spraṣṭavyāyatanikadeśenaiva bhūtānāṃ saṃgrahāccheṣaṃ na bhūtānīti spaṣṭam ādarśitam |  yat tarhi sūtre uktaṃ yac cakṣuṣi māṃsapiṇḍe khakkhaṭaṃ kharagatam iti  tenāvinirbhadivarttino māṃsapiṇḍasyaiṣa upadeśaḥ |  ṣaḍdhātur ayaṃ bhikṣo puruṣa iti garbhāvakrāntau maulasattvadravyasaṃdarśanārtham |  punaḥ ṣaṭsparśāyatanavacanāc caittābhāvaprasaṅgāc ca |  na ca yuktaṃ cittam eva caittā ity abhyupetum |  saṃjñā ca vedanā ca caitasika eṣa dharmaś cittānvayāc cittaniśrita iti sūtre vacanāt sarāgacittādi vacanāc ca |  tasmād yathoktaṃ dhātūnaṃ bhūtabhautikatvam | 
(29)釋曰。法界中無教色。彼説亦是所造。  所餘七(168c1)識界法界中除無教。非二種。  佛陀提婆説。十(2)入唯四大。  此執不然。於經中由決了説四大(3)及堅等四相故。  此四大唯是觸故。  此堅等四(4)相非眼等所見。色等四塵非身根所覺。  是故(5)此執不如經中。佛世尊説。比丘。眼根者是内(6)入依四大。是四大所造淨色。有色無顯有礙。(7)乃至身根亦爾。  比丘。色者是外入依四大。是(8)四大所造。有色有顯有礙。  比丘。聲者是外入(9)依四大。是四大所造。有色無顯有礙。  乃至味(10)亦爾。  比丘。觸者是外入是四大。或依四大。(11)是四大所造。有色無顯有礙。  如此經中。由觸(12)一分攝四大皆盡。所餘非四大。此義明了可(13)知。  復次經中説。眼謂肉丸。於中是堅是堅(14)類。  如此等經。但説肉丸與眼根不相離。不説(15)眼根。  於入胎經中説。比丘。入者謂唯六界。(16)此説爲顯成就衆生根本。  復於此經由佛説(17)六種觸入故。若不爾。於汝亦應無受等心法。  (18)若汝言心法即是心。是義不然。  想受是心法(19)依心生。由此經言及説心爲本故。故此執不(20)如由説心與欲相應。  是故如前説。諸界有(21)四大及四大所造。是義得成。幾界微聚成。 
法界一分無表業色亦唯所造。  餘七(7)心界法界一分。除無表色倶非二種。  尊者(8)覺天作如是説。十種色處唯大種性。  彼説不(9)然。契經唯説堅等四相爲大種故。  此四大(10)種唯觸攝故。  非堅濕等眼等所取。非色聲等(11)身根所覺。  是故彼説理定不然。又契經説。苾(12)芻當知。眼謂内處四大種所造淨色。有色無(13)見有對。乃至身處廣説亦爾。  苾芻當知。色謂(14)外處四大種所造。有色有見有對。  聲謂外處(15)四大種所造。有色無見有對。  香味二處廣説(16)亦爾。  觸謂外處。是四大種及四大種所造。有(17)色無見有對。  如是經中唯説觸處攝四大(18)種。分明顯示餘有色處皆非大種。  若爾何(19)故。契經中言謂於眼肉團中若内各別堅(20)性堅類。乃至廣説。  彼説不離眼根肉團有(21)堅性等。無相違過。  入胎經中。唯説六界(22)爲士夫者。爲顯能成士夫本事。  非唯爾(23)所。彼經復説六觸處故。又諸心所應非有(24)故。  亦不應執心所即心。  以契經言想受等(25)心所法依止心故。又亦説有貪心等故。  由(26)此如前所説諸界大種所造差別義成。 
’byuṅ (2)ba las gyur pa ste | rnam par rig byed ma yin ba źes bya’o |  | lhag ma sems kyi khams bdun daṅ | rnam par rig byed ma yin pa ma gtogs pa chos kyi khams ni gñis ga ma yin pa’o |  | btsun pa saṅs rgyas lha na re ni skye mched bcu po dag ni ’byuṅ ba tsam mo źes zer ro |  | de ni de lta ma yin te | (3)mdo las ’byuṅ ba rnams ni bźi ñid daṅ | sra ba la sogs pa’i mtshan ñid du ṅes par gzuṅ ba’i phyir la |  de dag kyaṅ reg bya yin pa’i phyir ro |  | mig la sogs pas kyaṅ sra ba la sogs pa mi ’dzin la | lus kyi dbaṅ pos kyaṅ kha dog la sogs pa ma yin no |  | mdo las kyaṅ dge sloṅ mig ni naṅ (4)gi skye mched yin te | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs daṅ ba gzugs can bstan du med la thogs pa daṅ bcas pa ste lus kyi bar du yaṅ de bźin no |  | dge sloṅ gzugs rnams ni phyi’i skye mched yin te | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs can bstan du yod la thogs pa (5)daṅ bcas pa yin no |  dge sloṅ sgra ni byi’i skye mched yin te | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs can bstan du med la thogs pa daṅ bcas pa ste |  dri daṅ ro yaṅ de bźin no |  | dge sloṅ reg bya rnams ni phyi’i skye mched yin te | ’byuṅ ba chen po bźi dag daṅ | ’byuṅ ba chen po bźi dag rgyur byas (6)pa gzugs can bstan du med la thogs pa daṅ bcas pa’o źes gsuṅs te |  reg bya’i skye mched kyi phyogs gcig kho nas ’byuṅ ba rnams bsdus pa’i phyir lhag ma rnams ni ’byuṅ ba dag ma yin no źes bya bar gsal bar kun du bstan pa yin no |  | ’o na mdo las | gaṅ mig gi śa’i goṅ bu la sra ba mkhraṅ (7)bar gyur pa gaṅ yin pa źes gsuṅs so |  de daṅ tha mi dad par ’jug pa’i śa’i goṅ bu la de skad du bstan par zad do |  | mṅal du ’jug pa las | dge soṅ ’di ni khams drug pa yin no źes gsuṅs so | | sems can gyi rdzas kyi gźi bstan pa’i phyir te |  yaṅ reg pa’i skye mched drug ces gsuṅs pa’i (44a1)phyir daṅ | sems las byuṅ ba rnams med par thal bar ’gyur ba’i phyir ro |  | sems ñid sems las byuṅ ba rnams yin no źes bya bar khas blaṅs par rigs pa yaṅ ma yin te  | mdo las | ’du śes daṅ sems pa’i chos ’di ni sems las byuṅ ba sems la brten pa’o źes ’byuṅ (2)ba’i phyir daṅ | sems ’dod chags daṅ bcas pa la sogs pa ’byuṅ ba’i phyir ro |  | de lta bas na khams rnams kyi ’byuṅ ba daṅ ’byuṅ ba las gyur pa ñid ni ji skad bśad pa bźin yin no | 
                                     
kati saṃcitāḥ katy asaṃcitāḥ | 
幾(22)界非微聚成。 
 
| bsags pa rnams ni du | bsags pa ma yin pa rnams ni du źe na 
 
saṃcitā daśa rūpiṇaḥ || 1.35 || 
偈曰。十有色微聚。 
See the full verse quoted previously 
| gzugs can bcu ni bsags pa’o | 
 
pañcendriyadhātavaḥ pañca viṣayāḥ saṃcitāḥ |  paramāṇusaṃghātatvāt śeṣā na saṃcitā iti siddhaṃ bhavati || 
釋曰。是五(23)根界及五塵界。  微聚所成。隣虚衆所成故
(24)阿毘達磨倶舍釋論卷第一
(169a3)阿毘達磨倶舍釋論卷第二
(4) 婆藪盤豆造(5)
陳天竺三藏眞諦譯
(6)釋論中分別界品之二 
如(27)是已説大種性等。十八界中。五根五境十有(28)色界。是可積集。極微聚故。  義准餘八非可(29)積集。非極微故。 
| dbaṅ (3)po’i khams lṅa daṅ yul lṅa dag ni  rdul phra rab ’dus pa yin pa’i phyir bsags pa dag go | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login