You are here: BP HOME > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
tathā śrotraṃ  
偈曰。耳亦爾。 
See the full verse quoted previously 
| rna ba’aṅ de bźin du rig par bya ste | 
 
na kāyasyādharaṃ śrotram ūrdhvaṃ śabdo na ca śruteḥ |
vijñānaṃ cāsya śabdastu kāyasyobhe ca sarvataḥ iti 
釋(172c1)曰耳無下身。義上聲非下境。識於此聲遍於(2)身二一切。 
謂耳不下於身。(2)聲識非上耳。聲於識一切。二於身亦然 
lus la ’og ma’i rna ba (5)yin | | rna ba’i goṅ ma’i sgra ma yin |
| rnam par śes pa’aṅ de’i sgra | | lus kyi’aṅ gñig thams cad du źes 
 
vistareṇa yojyam | 
如理廣説。應知如眼。 
隨(3)其所應廣如眼釋。 
rgyas par sbyar bar bya’o | 
 
trayāṇāṃ tu sarvam eva svabhūmikam | 
偈曰。餘三。(3)一切屬自地。 
See the full verse quoted previously 
| gsum dag ni | thams cad raṅ gis pa ñid | 
 
ghrāṇajihvākāyadhātūnāṃ kāyaviṣayavijñānāni svabhūmikāny eva |  ity utsargaviśeṣeṇa kṛtvā punar viśeṣaṇārtham apavāda ārabhyate | 
釋曰。鼻舌身界。身自塵及識。(4)皆屬自地。  如此已通立無差別。後爲簡別。更(5)立別言。 
鼻舌身三總皆自地。  於(4)中別者。 
| sna daṅ lce daṅ lus kyi khams rnams kyi lus daṅ raṅ gi yul daṅ rnam par śes pa rnams raṅ gis pa kho na yin no |  | de (6)ltar bye brag tu ma phye bar spyir bstan nas | yaṅ bye brag tu dbye ba’i phyir dmigs kyis bsal ba rtsom ste | 
   
kāyavijñānam adharasvabhūmi  
偈曰。身識下自地。 
See the full verse quoted previously 
lus kyi rnam śes ’og daṅ ni | | raṅ gis | 
 
kāyaḥ kāyadhātuḥ spraṣṭavyaṃ ca svabhūmikāny eva nityaṃ bhavanti |  kāyavijñānaṃ tu keṣāñcit svabhūmikaṃ yathākāmadhātuprathamadhyānopapannāṃ |  keṣāñcid adharabhūmikaṃ yathā dvitīyādidhyānopapannānām iti | 
釋曰。身在欲界。(6)觸亦爾。此三恒在自地。  身識有處屬自地。如(7)人生欲界及初定。  有處屬下地。如人生二定。 
謂身與觸其地必同。  識望觸身或(5)自或下。  自謂若生欲界初定。生上三定謂(6)之爲下。 
lus daṅ lus kyi khams daṅ reg bya ni rtag tu raṅ gis pa dag kho na yin no |  | lus kyi rnam par śes pa ni kha cig gi ni raṅ gis pa yin te | ’di lta ste (7)’dod pa’i khams daṅ bsam gtan daṅ por skyes pa rnams kyi lta bu’o |  | kha cig gi ni sa ’og ma yin pas te | ’di lta ste | bsam gtan gñis pa la sogs par skyes pa rnams kyi lta bu’o | 
     
aniyataṃ manaḥ || 1.47 || 
(8)偈曰。意根地不定。 
See the full verse quoted previously 
| yid ma ṅes te | 
 
kadācit kāyamanovijñānadharmaiḥ samānabhūmikaṃ mano bhavati kadācid ūrdhvādhobhūmikam |  pañcabhūmike ’pi hi kāye sarvabhūmikāni manaādīni bhavanti samāpattyupapattikāle yathāyogam iti vistareṇa samāpattinirdeśe kośasthāna etad ākhyāyiṣyate |  atibahugranthabhāraparihārārthaṃ tu nedānīṃ punar ākhyāyate |  alpaṃ ca prayojanaṃ mahāṃś ca śrama iti samāpta ānuṣaṅgikaḥ prasaṅgaḥ |  idam idānīṃ vicāryate | 
釋曰。有時意根與身意(9)識法。同在一地。有時上下爲地。  於五地身(10)意等屬一切地。謂入觀時。及受生時。如此道(11)理。於分別三摩跋提品中當廣説。  爲離繁重(12)言故。不於此品中説。  何以故。功多用少故。(13)前來往復。與隨所欲説相關竟。  今應思量(14)此義。 
應知意界四事不定。謂意有時與(7)身識法四皆同地。有時上下。  身唯五地。三(8)通一切。於遊等至及受生時隨其所應(9)或同或異。如後定品當廣分別。  爲捨繁文(10)故今未辯。  前後再述用少功多。傍論已周。應(11)辯正論。  今當思擇。 
res ’ga’ ni lus daṅ yid kyi rnam par śes pa daṅ chos dag daṅ mtshuṅs pa’i sa pa’i yid (52b1)yin la | res ’ga’ ni sa goṅ ma daṅ ’og ma pa yin te |  de ñid kyi phyir sa lṅa pa’i lus la yaṅ sñoms par ’jug pa daṅ | skye ba’i tshe yid la sogs pa ci rigs par sa thams cad pa dag yin te | ’di rgyas par ni sñoms par ’jug pa bstan pa’i mdzod kyi gnas nas ’chad par ’gyur ro |  | (2)tshig gi khur ha caṅ maṅs pa yoṅs su spaṅ ba’i phyir da ni mi bśad de |  dgos pa chuṅ la ṅal ba che ba’i phyir ro |  źar la ’oṅs pa’i skabs rdzogs so || 
         
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login