You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
sarvair ebhir yathoktaiś caittair middham aviruddhaṃ kuśalākuśalāvyākṛtatvāt |  ato tatra tat syāt tatrādhikaṃ tad veditavyam |  yatra dvāviṃśatis tatra trayoviṃśatir yatra trayoviṃśatis tatra caturviṃśatir ity evamādi |  ya eva kāmadhātau caittānāṃ niyama uktaḥ 
釋曰。睡與如前所(14)説一切心法不相違。由是善惡無記性故。  於(15)五品心中隨若有此應知爲長。  若二十二。并(16)睡成二十三。若二十三。并睡成二十四。  如此(17)等於欲界中。是所説心法定量。 
應知睡眠與(12)前所説一切心品皆不相違。通善不善無記(13)性故。  隨何品有即説此増。  謂二十二至二(14)十三。若二十三至二十四。  不善無記如例(15)應知。已説欲界心所倶生諸品定量。當説(16)上界。 
gñid ni dge ba daṅ | mi dge ba daṅ | luṅ du ma bstan pa daṅ yin pa’i phyir ji skad bśad pa’i sems thams cad daṅ mi ’gal bas |  (68a1) de’i phyir gaṅ la de yod pa de la des bsnan par rig par bya ste |  gaṅ la ñi śu rtsa gñis ’byuṅ ba de la ni ñi śu rtsa gsum mo || gaṅ la ñi śu rtsa gsum ’byuṅ ba de la ni ñi śu rtsa bźi’o źes bya ba de lta bu la sogs pa’o ||  gaṅ de ltar ’dod pa’i khams kyi sems las (2) byuṅ ba ṅes par bśad pa | 
       
kaukṛtyamiddhākuśalāny ādye dhyāne na santyataḥ | 
偈曰。惡作睡(18)諸惡。於初定皆無。 
頌曰(17)初定除不善 及惡作睡眠
(18)中定又除尋 上兼除伺等 
de las ’gyod gñid mi dge rnams || bsam gtan daṅ po dag na med || 
 
ato yathoktāt kaukṛtyaṃ middhaṃ ca sarvathā nāsti prathame dhyāne yat kiñcid akuśalam |  pratighaḥ śāṭhyamadamāyāvarjyāś ca krodhādaya āhrīkyānapatrāpye ca | anyat sarva tathaiva |  ya eva prathame dhyāne na santi ta eva 
釋曰。於如前所説中。惡(19)作及睡。初定一向無諸惡隨一。  譬如瞋離諂(20)醉誑。謂嫌等及無慚無羞。悉無所餘一切皆(21)有此諸法。  於初定不有。 
(19)論曰。初靜慮中於前所説諸心所法。除唯不(20)善惡作睡眠。餘皆具有。  唯不善者。謂瞋煩惱(21)除諂誑憍所餘忿等及無慚愧。  餘皆有(22)者。如欲界説。 
bsam gtan daṅ po na ni ji skad bśad pa de las ’gyod pa daṅ gñid daṅ | gaṅ yaṅ cuṅ zad mi dge ba ’di lta ste |  g-yo daṅ sgyu daṅ rgyags pa ma gtogs pa khro ba la sogs pa daṅ | (3) khoṅ khro ba daṅ ṅa cha med pa daṅ khrel med pa dag thams cad du med de | gźan thams cad ni de daṅ ’dra’o ||  bsam gtan daṅ po na med pa gaṅ dag yin pa de dag kho na daṅ | 
     
dhyānāntare vitarkaś ca 
偈曰。於中定無覺。 
rtog pa’aṅ bsam gtan khyad par can na 
 
nāsti | śeṣaṃ tathaiva | 
(22)釋曰。此法及覺。於中間定。亦如此無。所餘(23)亦如此有。 
中間靜慮除前所除。又更除(23)尋。餘皆具有。 
med de |lhag ma ni de daṅ ’dra’o || 
 
vicāraś cāpy ataḥ param || 2.31 || 
偈曰。過此又無觀。 
de yi goṅ na dpyod pa yaṅ || 
 
dhyānāntarāt pareṇa dvitīyādiṣu dhyāneṣv ārūpyeṣu ca yathāpratiṣiddhaṃ nāsti vicāraś ca |  māyā śāṭhyaṃ cety apiśabdāt | śeṣaṃ tathaiva |  brahmaṇo hi yāvac chāṭhyaṃ paṭhyate parṣatsambandhatvān nordhvam |  sa hi svasyāṃ parṣady aśvajitā bhikṣuṇā praśnaṃ pṛṣṭaḥ “kutremāni brahman catavāri mahābhūtāny apariśeṣaṃ nirudhyante” iti |  aprajānan kṣepam akārṣīt |  “aham asmi1 brahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhūtānām” iti |  uktam etad yasyāṃ bhūmau yatra citte yāvantaś caittāḥ || 
釋曰。度中間(24)定以上。於第二定等乃至無色界。如所遮皆(25)無觀。  及諂誑亦無。所餘皆有。  何以故。此諂(26)曲。佛説乃至極大梵處與梵衆相應故。上去(27)則無。  此梵王於自大集中。阿輸實比丘問。是(28)四大何處滅無餘。  梵王不解。作詭言答。  我(29)是大梵自在。作者化者起者。一切所有我爲(180a1)本因。  説隨地如心法數量義已。如毘婆沙中(2)所立。 
第二靜慮以上乃至無色界(24)中除前所除。  又除伺等。等者顯除諂誑。(25)餘皆如前具有。  經説。諂誑極至梵天。衆相(26)依故。上地無有。  以大梵王處自梵衆。忽被(27)馬勝苾芻問言。此四大種當於何位盡滅(28)無餘。  梵王不知無餘滅位。便矯亂答。  我於(29)此梵衆是大梵自在作者化者生者養者。是(21a1)一切父。  作是語已。引出衆外諂言愧謝。令(2)還問佛。如是已説於諸界地諸心品中心(3)所數量。 
(4) bsam gtan khyad par can las goṅ ma bsam gtan gñis pa la sogs pa daṅ | gzugs med pa dag na ni ji skad rtog pa daṅ | dpyod pa yaṅ med do ||  yaṅ źes bya ba’i sgras ni g-yo daṅ sgyu yaṅ med de | lhag ma ni de daṅ ’dra’o ||  tshaṅs pa’i bar du sgyu yod par ’byuṅ gi | ’khor (5) daṅ ’brel ba ma yin pa’i phyir goṅ na ni med de |  de ni raṅ gi ’khor gyi naṅ du dge sloṅ rta thul gyis ’byuṅ ba chen po ’di dag yoṅs su ma lus par gaṅ du ’gag par ’gyur źes dri ba  dris pa daṅ | mi śes pas  kho bo ni tshaṅs pa’o || tshaṅs pa chen po’o || dbaṅ phyug go || byed pa (6) po’o || sprul pa po’o || ’byin par byed pa po’o || ’byin pa po’o || dṅos po rnams kyi pha lta bu yin no źes gtam rluṅ la bskur ro ||  sa gaṅ na sems gaṅ la sems las byuṅ ba ji sñed cig ’byuṅ ba de ni bśad zin to || 
             
idānīṃ keṣāñcid eva caittānāṃ tantravihitaṃ nānākāraṇaṃ vakṣyate |  āhrīkyasyānapatrāpyasya ca kiṃ nānākāraṇam | 
心法及異相今當説。  無羞與無慚異相(3)云何。 
今次當説於前所辯諸心所中少(4)分差別。  無慚無愧愛之與敬差別云何。 
da ni gźuṅ la sems las byuṅ ba kha cig gi tha dad du bya ba ’byuṅ ba (7) brjod par bya ste |  ṅo tsha med pa daṅ khrel med pa la tha dad du bya ba ci źig yod ce na | 
   
ahrīr agurutā 
偈曰。無羞不重徳。 
頌曰(5)無慚愧不重 於罪不見怖
(6)愛敬謂信慚 唯於欲色有 
ma gus ṅo tsha med | 
 
guṇeṣu guṇavatsu cāgauravatā apratīśatā abhayam avaśavartitā āhrīkyaṃ gauravapratidvandvo dharmaḥ || 
釋曰。於功徳及有(4)徳人不尊重於他無自在心。無敬畏心。無隨(5)屬他心。説名無羞。此心對治尊重。 
(7)論曰。此中無慚無愧別者於諸功徳及有徳(8)者無敬無崇無所忌難無所隨屬説名(9)無慚。即是恭敬所敵對法。 
yon tan rnams daṅ yon tan can rnams la ma gus pa ñid de | bkur ba med pa ñid daṅ | ’jigs pas dbaṅ mi sgyur ba ñid ni ṅo tsha med pa ñid de gus pa’i mi mthun pa’i phyogs (68b1) so || 
 
avadye bhayādarśitvam atrapā | 
偈曰。非(6)讃不見怖。無慚。 
See the full verse quoted previously. 
khrel med | kha na ma tho ’jigs mi lta || 
 
avadyaṃ nāma yad vigarhitaṃ sadbhiḥ | tatraābhayadarśitā ’napatrāpyam |  bhayamatrāniṣṭaṃ phalaṃ bhīyate ’smād iti |  katham idaṃ vijñātavyam abhayasya darśanam abhayadarśitā āhosvit bhayasyādarśanam |  kiṃcātaḥ |  abhayasya darśanaṃ cet prajñā vijñāsyate bhayasyādarśanaṃ ced avidyā vijñāsyate |  naiva hi darśanaṃ darśitā nāpy adarśanam adarśitā | kiṃ tarhi |  yas tayor nimittam upakleśas tac cānapatrāpyam iti |  anye punar āhuḥ |  ātmāpekṣayā doṣair alajjana māhrīkyaṃ parāpekṣayā ’napatrāpyam iti |  evam api dve apekṣe yugapat kathaṃ setsyataḥ |  na khalūcyate yugapad ātmānaṃ paraṃ cāpekṣata ity api tv asty asau kadācid alajjā yā ātmānam apekṣamāṇasya_ api pravartate sā āhrīkyam |  asti yā param apekṣamāṇasya pravarttate sā ’napatrāpyam |  viparyayeṇa hrīrapatrāpyaṃ ca veditavyam |  prathamena tāvat kalpena sagauravatā sapratīśatā na bhayavaśavrtitā hrīḥ |  avadyeṣv abhayadarśatā ’patrāpyam |  dvitīyena kalpenātmaparāpekṣābhyāṃ lajjane | 
釋曰。非讃謂若事善人所(7)訶。是名非讃。於中不見怖。是名無慚。  此中(8)怖謂非所愛果。能生怖畏故。  云何得知。如此(9)爲不見怖名不見怖。爲見不怖名不見怖。  若(10)爾何爲。  若不見怖應成無明若見不怖應成(11)智慧。  不見怖者。我不説不見。亦不説見。何(12)者爲是。  有小惑爲此二因。説名無慚。  有餘師(13)説。  觀自身由過失不恥名無羞。觀他名無慚。  (14)若爾二觀一時云何得成。  不説如此一時觀(15)自觀他。何者有非恥類。若觀自身生起。説名(16)無羞。有非恥類。  若觀他生起。説名無慚。  翻(17)此名慚羞。  由第一解。顯有尊重有自在有敬(18)畏有隨屬名有羞。  於非讃見有怖名有慚。  由(19)第二解。顯觀自他生起恥心説名慚羞。 
爲諸善士所(10)訶厭法説名爲罪。於此罪中不見怖畏説(11)名無愧。  此中怖言。顯非愛果。能生怖故。  (12)不見怖言欲顯何義。爲見而不怖名不見(13)怖。爲不見彼怖名不見怖。  若爾何失。二倶(14)有過。  若見而不怖應顯智慧。若不見彼(15)怖應顯無明。  此言不顯見與不見。何所(16)顯耶。  此顯有法是隨煩惱。爲彼二因説名(17)無愧。  有餘師説。  於所造罪自觀無恥名曰(18)無慚。觀他無恥説名無愧。  若爾此二所觀(19)不同。云何倶起。  不説此二一時倶起別觀自(20)他然有無恥。觀自時勝説名無慚。  復有無(21)恥。觀他時増説爲無愧。  慚愧差別翻此應(22)知。  謂翻初釋有敬有崇有所忌難有所(23)隨屬説名爲慚。  於罪見怖説名爲愧。  翻第(24)二釋於所造罪。自觀有恥説名爲慚。觀他(25)有恥説名爲愧。 
kha na ma tho ba źes bya ba ni dam pa rnams kyis smad pa ste | de la ’jigs par mi lta ba ni khrel med pa’o ||  ’dir ’jigs pa ni mi ’dod pa’i ’bras bu ste | ’di las ’jigs par ’gyur ba’i phyir ro ||  ’di ji ltar śes par bya | mi (2) ’jigs par lta ba ’jigs par mi lta ba ñid yin nam ’on te ’jigs par mi lta ba ñid yin |  de las cir ’gyur źe na |  gal te mi ’jigs par lta ba yin na ni śes rab yin par śes par ’gyur ro || gal te ’jigs par mi lta ba yin na ni ma rig par śes par ’gyur ro ||  lta ba yaṅ (3) lta ba ñid ma yin la mi lta ba yaṅ mi lta ba ñid ma yin no || ’o na ci źe na |  de gñis kyi rgyu mtshan ñe ba’i ñon moṅs pa gaṅ yin pa ste | de ni khrel med pa źes bya’o ||  gźan dag na re ni  bdag la ltos nas ñes pa rnams kyis mi ’dzem pa ni ṅo tsha med pa yin te | gźan la ltos nas ni khrel med (4) pa yin no źes zer ro ||  de lta na yaṅ ltos pa gñis cig car ji ltar ’grub par ’gyur źe na | bdag daṅ gźan la ltos pa cig car ro źes ni mi zer ro ||  ’on kyaṅ mi ’dzem pa kha cig bdag la ltos nas kyaṅ ’jug pa yod pa gaṅ yin pa de ni ṅo tsha med pa yin no ||  gźan la ltos nas (5) ’jug pa yod pa gaṅ yin pa de ni khrel med pa yin no ||  bzlog pa ni ṅo tsha śes pa daṅ khrel yod pa yin par rig par bya ste |  re źig rtog pa daṅ po ltar na gus pa daṅ bcas pa ñid de | bkur ba daṅ bcas pa ñid daṅ | ’jigs pas dbaṅ sgyur ba daṅ bcas pa ñid ni ṅo tsha śes pa yin (6) la |  kha na ma tho ba dag la ’jigs par lta ba ñid ni khrel yod pa yin no ||  rtog pa gñis pa ltar na ni bdag daṅ gźan la ltos ba dag las ’dzem pa dag yin no || 
                               
premṇo gauravasya ca kiṃ nānākāraṇam | 
愛樂(20)及信此二異相云何。 
已説無慚無愧差別。愛敬別(26)者。愛謂愛樂。 
dga’ ba daṅ gus pa la tha dad du bya ba ci źig yod ce na | 
 
prema śraddhā | 
偈曰。樂名信。 
體即是信。 
dga’ daṅ źes bya ba smos te | 
 
dvividhaṃ hi prema kliṣṭam akliṣṭaṃ ca | tatra kliṣṭaṃ tṛṣṇā yathā putradārādiṣu |  akliṣṭaṃ śraddhā śāstṛguruguṇānviteṣu |  syāc chraddhā na prema |  duḥkhasamudayālambanā śraddhā |  syāt prema na śraddhā | kliṣṭaṃ prema |  ubhayaṃ nirodhamārgālambanā śraddhā |  nobhayam etān ākārān sthāpayitvā |  pudgaleṣu tu prema na gauravaṃ putradārasārdhaṃ vihāryante vāsiṣu |  gauravaṃ na prema anyaguruṣu | ubhayaṃ svaguruṣu |  nobhayam etān ākārān sthāpayitvā |  śraddhā hi nāma guṇasaṃbhāvanā | tatpūrvikā ca priyatā prema |  tasmān na saiva premety apare | 
釋曰。愛(21)樂有二種。一有染汚。一無染汚。此中若有(22)染汚名愛樂。如於妻子等。  若無染汚名信。如(23)於自師尊長及有徳人處  有信非愛樂。  是信(24)縁苦集起。  有愛樂非信。謂有染汚愛樂。  有(25)具二。謂縁滅道生信。  有非二。謂除前三句。  (26)有餘師説。  信謂於徳決期。以此爲先後則生(27)愛。  故信非愛。復有餘師説。 
然愛有二。一有染(27)汚。二無染汚。有染謂貪如愛妻子等。  無染(28)謂信如愛師長等。  有信非愛  謂縁苦集信。  (29)有愛非信謂諸染汚愛。  有通信愛。謂縁滅(21b1)道信。  有非信愛謂除前三相。  有説。信者(2)忍許有徳。由此爲先方生愛樂。故愛非信。(3)敬謂敬重。體即是慚。如前解慚謂有敬等。(4)有慚非敬謂縁苦集慚。有通慚敬謂縁(5)滅道慚。有説。敬者有所崇重。由此爲先方(6)生慚恥。故敬非慚。望所縁境補特伽羅。(7)愛敬有無應作四句。有愛無敬。謂於妻子(8)共住門人等。  有敬無愛。謂於他師有徳貴(9)人等。有愛有敬。謂於自師父母伯叔等。  無(10)愛無敬。謂除前三相。  See the full verse quoted previously.  See the full verse quoted previously. 
dga’ ba ni rnam pa gñis te | ñon moṅs (7) pa can daṅ | ñon moṅs pa can ma yin pa’o || de la ñon moṅs pa can ni sred pa ste | dper na bu daṅ chuṅ ma la sogs pa dag la dga’ ba lta bu’o ||  ñon moṅs pa can ma yin pa ni dad pa ste | dper na ston pa daṅ bla ma daṅ yon tan can rnams la dga’ ba lta bu’o ||  dad pa yin la dga’ ba (69a1) ma yin pa yaṅ yod de |  sdug bsṅal daṅ kun ’byuṅ ba la dmigs pa’i dad pa lta bu’o ||  dga’ ba yin la dad pa ma yin pa yaṅ yod de | dga’ ba ñon moṅs pa can lta bu’o ||  gñi ga yin pa ni ’gog pa daṅ lam la dmigs pa’i dad pa lta bu’o ||  gñi ga ma (2) yin pa ni rnam pa de dag ma gtogs pa’o ||  gaṅ zag dag la ltos nas ni dga’ ba yin la gus pa ma yin pa ni bu daṅ chuṅ ma daṅ | lhan cig gnas pa daṅ | ñe gnas dag la dga’ ba lta bu’o ||  gus pa yin la dga’ ba ma yin pa ni bla ma gźan dag la gus pa lta bu’o || gñi ga (3) yin pa ni raṅ gi bla ma dag la gus pa lta bu’o ||  de gñi ga ma yin pa ni rnam pa de dag ma gtogs pa’o ||  gźan dag na re dad pa źes bya ba ni yon tan la yid ches pa yin la | de sṅon du ’gro ba’i dga’ ba ni dga’ pa yin te |  de lta bas na de ñid dga’ ba yin no źes zer ro || 
                       
gurutvaṃ hrīḥ | 
偈曰。重羞。 
See the full verse quoted previously. 
gus ñid ṅo (4) tsha śes | 
 
gauravaṃ hi nāma sapratīśatā | tatpūrvikā ca lajjā hrīḥ |  ato na gauravam eva hrīr ity apare | 
釋(28)曰。如前説。以重爲羞此何相。不即重名羞。(29)於他起自在心名重。以此爲先後則生恥。説(180b1)恥爲羞。  是故尊重異羞。 
See the full verse quoted previously.  See the full verse quoted previously. 
gus pa ni ṅo tsha śes pa ji skad bśad pa yin no || gźan dag na re gus pa źes bya ba ni bkur ba daṅ bcas pa ñid yin la | de sṅon du ’gro ba’i ’dzem pa ni ṅo tsha śes pa yin te |  de’i phyir gus pa ñid ṅo tsha śes pa ma yin no źes zer ro || 
   
te punaḥ kāmarūpayoḥ || 2.32 || 
偈曰。欲色有。 
如是愛敬欲色界有。 
de gñis ’dod daṅ gzugs (5) dag na || 
 
ārūpyadhātau premagaurave na staḥ |  nanu ca śraddhā hrīś ca kuśalamahābhūmikatvāt tatrāpi vidyete |  dvividhā hi śraddhā dharmeṣu pudgaleṣu ca | evaṃ sapratīśatā ’pi |  tatra ye pudgalālambane śraddhāhriyau te tatra na staḥ |  te ceha premagaurave abhiprete | 
釋曰。(2)於無色界無愛樂及尊重。  此義云何。信及羞(3)是善大地故。於彼既有前二。云何無羞。  信有(4)二種。一信法。二信人。尊重亦爾。  信及羞。若(5)縁人起。彼處則無。  此二名愛及重。 
(11)無色界無。  豈不信慚大善地法無色亦有。  愛(12)敬有二。謂縁於法補特伽羅。縁法愛敬通(13)三界有。  此中意説縁補特伽羅者故欲色(14)有。無色界無。  如是已説愛敬差別。 
gzugs med pa’i khams na ni dga’ ba daṅ gus pa dag med do ||  dad pa daṅ ṅo tsha śes pa dge pa’i sa maṅ po pa yin pa’i phyir de na yaṅ yod pa ma yin nam źe na |  dad pa ni rnam pa gñis te | chos dag daṅ gaṅ zag la dad pa yin la | bkur ba daṅ bcas pa ñid kyaṅ de (6) daṅ ’dra’o ||  de la gaṅ dag gaṅ zag la dmigs pa’i dad pa daṅ ṅo tsha śes pa de dag de na med de |  ’dir ni dga’ ba daṅ gus pa de dag la bsams pa yin no || 
         
vitarkavicārayoḥ kiṃ nānākāraṇam | 
覺與觀異(6)相云何。 
尋伺慢(15)憍差別云何。 
rtogs pa daṅ dpyod pa dag la tha dad du bya ba ci źig yod ce na | 
 
vitarkacārāv audāryasūkṣmate | 
偈曰。覺觀謂麁細。 
頌曰(16)尋伺心麁細 慢對他心擧
(17)憍由染自法 心高無所顧 
rtog daṅ dpyod pa rtsiṅ źib ñid || 
 
kasya | cetasa iti paścād vakṣyati | cittaudārikatā vitarkaḥ | cittasūkṣmatā vicāraḥ |  kathaṃ punaḥ anayor ekatra citte yogaḥ |  kecid āhuḥ |  yathā ’psu niṣṭhyūtaṃ sarpiḥ sūryaraśmibhir upariṣṭāt spṛṣṭaṃ nātiśyāyate nātivilīyate evaṃ vitarkavicārayogāc cittaṃ nātisūkṣmaṃ bhavati nātyaudārikam ity ubhayor api tatrāsti vyāpāraḥ |  evaṃ tarhi nimiṭtabhūtau vitarkavicārāv audārikasūkṣmatayoḥ prāpnuto yathā payaścā tapaś ca sarpiṣaḥ śyānatva vilīnatvayor na tu punas tatsvabhāvau |  āpekṣikī caudārikasūkṣmatā bhūmiprakārabhedād ity ābhavāgrādvitarkavicārau syātām |  na caudārikasūkṣmātayā jātibhedo yukataḥ ||  anye punar āhuḥ |  vāksaṃskārā vitarkavicārāḥ sūtra uktāḥ |  “vitarkya vicārya vācaṃ bhāṣate nāvitarkyāvicāryeti” |  tatra ye audārikās te vitarkāḥ ye sūkṣmās te vicārāḥ |  yadi caikatra citte ’nyo dharma audāriko ’nyaḥ sūkṣmaḥ ko ’tra virodha iti |  na syād virodho yadi jātibhedaḥ syād vedanāsaṃjñāvat |  ekasyāṃ jātau mṛdvadhimātratā yugapan na saṃbhavati |  jātibhedo ’py asti | sa tarhi vaktavyaḥ | durvaco hy asāvato mṛdvadhimātratayā vyajyate |  naivaṃ vyakto bhavati | pratyekaṃ jātīnāṃ mṛdvadhimātratavāt |  naiva hi vitarkavicārāv ekatra citte bhavata ity apare |  katham idānīṃ prathamaṃ dhyānaṃ pañcāṅgayuktam |  bhūmitas tat pañcāṅgayukataṃ na kṣaṇataḥ || 
釋曰。麁細屬何(7)法。謂心麁細。心麁名覺。心細名觀。  此二於(8)一心云何倶起。  此中有餘師説。  譬如酥浮水(9)上。於上爲日光所觸。非凝非釋。如此由覺(10)觀相應故。心不過細。亦不過麁。是故此二(11)於一心中倶有事用。  若爾此覺觀。但是麁細(12)因。非自麁細。譬如水及日光。是*酥凝釋因。(13)非自凝釋。  麁細由觀他成。由地品類差別故。(14)乃至有頂應有覺觀。復次同類生以麁細爲(15)差別。此義不應成。  是故不可由麁細分別覺(16)觀性異。  有餘師説。  言語行名覺觀。如經言。  (17)已覺已觀方有言説非未覺未觀。  此中若麁(18)名覺。若細名觀。  若於一心中。有別法名麁。(19)有別法名細。此有何妨無妨。  若有種類差別(20)於一生類中。下上二品不得倶起。  種類亦有(21)異。  若爾汝今應説。此不可説。是故由上下品(22)種類異。則可顯示若爾則不可顯示。  各各自(23)種類有上下故。  有餘師説。覺觀於一心不並(24)起。  若爾云何。初定説具五分。  約地説五分。(25)不由刹那。 
(18)論曰。尋伺別者。謂心麁細。心之麁性名尋。(19)心之細性名伺。  云何此二一心相應。  有作是(20)釋。  如冷水上浮以熟酥上烈日光之所照(21)觸。酥因水日非釋非凝。如是一心有尋有(22)伺。心由尋伺不遍細麁。故於一心倶有(23)作用。  若爾尋伺是麁細因。非麁細體。如(24)水日光是凝釋曰體非凝釋。  又麁細性相(25)待而立。界地品別上下相形。乃至有頂應有(26)尋伺。又麁細性無別體類。  不可依之以別(27)尋伺。  復有釋言。  尋伺二法是語言行。故契經(28)言。  要有尋伺方有語言。非無尋伺此語言(29)行。  麁者名尋。細者名伺。  於一心内別法是(21c1)麁別法是細。於理何違。  若有別體類理實(2)無違。然無別體類故成違理。一體類中無(3)容上下倶時起故。  若言體類亦有差別。  應(4)説體類別相云何。此二體類別相難説。但(5)由上下顯其別相。  非由上下能顯別相。(6)一一類中有上下故。  由是應知。尋伺二法(7)定不可執一心相應。  若爾云何契經中説(8)於初靜慮具足五支。  具五支言。就一地説(9)非一刹那故無有過。如是已説尋伺差別。 
gaṅ gi źe na | sems (7) kyi’o źes ’og nas ’chad de | rtog pa ni sems rtsiṅ ba’o || dpyod pa ni sems źib pa’o ||  sems gcig la de gñis ji ltar ldan źe na |  kha cig na re  dper na mar sar chu dag gi naṅ du bor ba steṅ nas ñi ma’i ’od zer dag gis reg na ha caṅ yaṅ mi ’khyag la | ha caṅ yaṅ mi ’ju (69b1) ba de bźin du | sems kyaṅ rtog pa daṅ dpyod pa daṅ ldan pa’i phyir ha caṅ źib par yaṅ mi ’gyur | ha caṅ rtsiṅ bar yaṅ mi ’gyur la | de la gñi ga’i bya ba yaṅ yod do źes zer ro ||  de lta na ni ji ltar ñi ma daṅ chu mar sar ’khyag pa ñid daṅ ’ju ba ñid dag gi rgyu mtshan ñid yin (2) gyi de dag gi ṅo bo ñid ni ma yin pa ltar rtog pa daṅ dpyod pa dag kyaṅ rtsiṅ ba daṅ źib pa ñid dag gi rgyu mtshan du gyur pa yin no |  rtsiṅ ba daṅ źib pas daṅ rnam pa’i bye brag gis ltos pa can yaṅ yin pas srid pa’i rtse mo’i bar du rtog pa daṅ | dpyod pa dag yod par ’gyur ro ||  rtsiṅ ba daṅ (3) źib pa ñid kyis raṅ bźin tha dad par yaṅ rigs pa ma yin no ||  gźan dag na re  mdo las rtog pa daṅ dpyod pa dag ni ṅag mṅon par ’du byed pa yin par gsuṅs te |  brtags śiṅ dpyad nas tshig tu smra’i ma brtags ma dpyad par ni ma yin no źes ’byuṅ ṅo ||  de la rtsiṅ ba gaṅ dag (4) yin pa de dag ni rtog pa yin no || źib pa gaṅ dag yin pa de dag na dpyod pa yin no źer zer ro ||  gal te sems rtse gcig la rtsiṅ ba yaṅ chos gźan yin | źib pa yaṅ chos gźan yin na ’di la ’gal ba ci źig yod |  gal te tshor ba daṅ ’du śes bźin du rigs tha dad pa źig (5) yin na ni ’gal ba med do ||  rigs gcig pa ni chuṅ du daṅ chen pa ñid cig car ’byuṅ ba mi srid do ||  rigs tha dad pa yaṅ yod do || ’o na ni de brjod par bya dgos so || de brjod par ni dka’ ste | de’i phyir chuṅ du daṅ chen po’i ñid kyis gsal bar ’gyur ro ||  de lta na ni gsal bar mi ’gyur (6) te | rigs re re la yaṅ chuṅ du daṅ chen po yod pa’i phyir ro ||  gźan dag na re sems gcig la rtog pa daṅ dpyod pa dag mi ’byuṅ ba ñid do źes zer ro ||  da ni ji ltar bsam gtan daṅ po yan lag la par bśad ce na |  sa las de yan lag lṅa par bśad kyi skad cig las ni ma yin no || 
                                     
mānamadayoḥ kiṃ nānākāraṇam | 
慢與醉異相云何。 
(10)慢憍別者。 
(7) ṅa rgyal daṅ rgyags pa dag la tha dad du bya ba ci źig yod ce na | 
 
māna unnatiḥ | madaḥ svadharme raktasya paryādānaṃ tu cetasaḥ || 2.33 || 
偈曰。心高説爲(26)慢。醉愛著自法。心起變異亂。 
ṅa rgyal kheṅs pa rgyags pa ni ||
raṅ gi chos la chags pa yi || sems ni yoṅs su gtugs pa’o || 
 
yena kenacit parato viśeṣaparikalpena cetasa unnatiḥ mānaḥ |  madas tu svadharmeṣv eva raktasya yac cetasaḥ paryādānam |  yathā madyaja evaṃ rāgajaḥ |  saṃprahaṛśaṇaviśeṣo mada ity apare | 
釋曰。由隨類(27)所分別勝徳。心高於他説名慢。  醉者此人於(28)自法起愛著。其心亂味。  如飮酒惛迷。  心歡(29)喜差別。從貪欲生説名醉。餘師説如此。 
慢謂對他心自擧性。稱量自他徳(11)類差別。心自擧恃陵蔑於他故名爲慢。  (12)憍謂染著自法爲先令心傲逸無所顧性。  (13)有餘師説。如因酒生欣擧差別説名爲醉。  (14)如是貪生欣擧差別説名爲憍。是謂慢憍差(15)別之相。 
pha rol po las gaṅ yaṅ ruṅ pa’i khyad par źig yoṅs su brtags nas sems kheṅs pa ni ṅa rgyal lo ||  (70a1) rgyags pa ni raṅ gi chos rnams kho na la chags pa’i sems yoṅs su gtugs pa gaṅ yin pa’o ||  gźan dag na re chaṅ las skyes pa ji lta ba de bźin du rgyags pa yaṅ ’dod chags las skyes pa’i  kun tu dga’ ba’i bye brag yin no źas zer ro || 
       
uktāḥ saha cittena caittāḥ prakāraśas teṣāṃ punar imāḥ saṃjñāḥ paribhāṣyante |  pravacana etābhiḥ sadvyavahārāt | 
説心(180c1)法與心共別異已。如是等法。佛世尊假立衆(2)名。  於正法中。由此説教故。云何釋異。 
如是已説諸心心所品類不同倶生(16)異相。然心心所於契經中隨義建立種種(17)名想。  今當辯此名義差別。頌曰 
sems las byuṅ ba (2) rnams sems daṅ bcas te rnam pa re re nas bśad zin to ||  gsuṅ rab las ’di dag gis tha sñad du ’dogs pa’i phyir de dag gi miṅ ’di dag brjod de | 
   
cittaṃ mano ’tha vijñānam ekārthaṃ 
偈曰。(3)心意識一義。 
(18)心意識體一 心心所有依
(19)有縁有行相 相應義有五 
sems daṅ yid daṅ rnam śes ni don gcig ’byed pas na sems so || 
 
cinotīti cittam | manuta iti manaḥ | vijānātīti vijñānam |  cittaṃ śubhāśubhair dhātubhir iti cittam |  tad evāśrayabhutaṃ manaḥ | āśritabhūtaṃ vijñānam ity apare |  yathā cittaṃ mano vijñānam ity eko ’rthaḥ |  evaṃ | 
釋曰。心以増長爲義。能解故名(4)意。能別故名識。  善惡諸界所増長故名心。(5)*或能増長彼故名心。  此心爲他作依止説名(6)意。若能依止説名識。  如心意識三名一義  如(7)此。 
(20)論曰。集起故名心。思量故名意。了別故(21)名識。  復有釋言。淨不淨界種種差別故名(22)爲心。  即此爲他作所依止故名爲意。作能(23)依止故名爲識。  故心意識三名所詮。義雖(24)有異而體是一。  如 
śes pas na yid do || rnam par śes pa nas rnam par śes (3) pa’o ||  kha cig na re dge ba daṅ mi dge ba’i khams dag gis bsags pas na sems so |  de ñid rten du gyur pa ni yid do || rten par gyur pa ni rnam par śes pa’o źes zer ro ||  ji ltar sems daṅ yid daṅ rnam par śes pa źes bya ba don gcig pa  de bźin du 
         
cittacaitasāḥ |
sāśrayālambanākārāḥ saṃprayuktāś ca |
 
偈曰。心及餘心法。有依境界相。相應。 
心意識三名所詮義異(25)體一諸心心所名有所依所縁行相相應亦(26)爾。 
sems daṅ sems byuṅ (4) daṅ ||
rten daṅ dmigs daṅ rnam bcas daṅ || mtshuṅs par ldan ba’aṅ || 
 
eko ’rthaḥ | ta eva hi cittacaittāḥ sāśrayā ucyante indriyāśritatvāt |  sālambanā viṣayagrahaṇāt |  sākārās tasyaivālambanasya prakāraśa ākaraṇāt |  samprayuktāḥ samaṃ prayuktatvāt |  kena prakāreṇa samaṃ parayuktā ity āha 
釋(8)曰。此四種名亦通一義。此心及心法。或説(9)有依由依根起故。  或説有境。皆能取境故。  或(10)説有相。是所縁境隨類差別能分別故。  或説(11)相應。平等聚集故。  云何平等聚集名相應。偈(12)曰。 
名義雖殊而體是一。謂心心所皆名有所(27)依託所依根故。  或名有所縁取所縁境故。  (28)或名有行相即於所縁品類差別等起行(29)相故。  或名相應等和合故。  依何義故名等(22a1)和合。 
don gcig ste | sems daṅ sems las byuṅ ba de dag ñid dbaṅ po la brten pa’i phyir rten daṅ bcas pa dag ces bya’o ||  yul la ’dzin pa’i phyir dmigs pa daṅ bcas pa dag go ||  dmigs pa de ñid la (5) rnam pa re re nas bye brag tu gcod pa’i phyir rnam pa daṅ bcas pa dag go ||  mñam par ldan pa’i phyir mtshuṅs par ldan ba dag go ||  rnam pa gaṅ dag gis mtshuṅs par ldan źe na | 
         
pañcadhā || 2.34 || 
義有五。 
See the full verse quoted previously. 
rnam pa lṅas || 
 
pañcabhiḥ samatāprākārair āśrayālambanākārakāladravyasamatābhiḥ | keyaṃ samatā |  yathaiva hy ekaṃ cittam evaṃ caittā apy ekaikā iti |  nirdiṣṭāś cittacaittāḥ savistaraprabhedāḥ | 
釋曰。有五種平等類爲相應義。(13)謂依止境界取相時物平等等。何法爲物平(14)等。  如心一物。如此心法亦各各一物。  説心及(15)心法廣義及差別義已。 
有五義故。謂心心所五義平等故説(2)相應。所依所縁行相時事皆平等故。  事平等(3)者。一相應中如心體一。諸心所法各各亦爾。  (4)已説心心所廣分別義。 
mtshuṅs pa rnam pa lṅa po rten daṅ dmigs pa daṅ rnam pa daṅ dus daṅ rdzas mtshuṅs pa dag (6) gis mtshuṅs par ldan no || rdzas mtshuṅs pa gaṅ źe na |  ji ltar sems gcig kho na yin pa de bźin du sems las byuṅ ba rnams kyaṅ re re yin pa’o ||  sems daṅ sems las byuṅ ba rgyas pa daṅ | rab tu dbye ba daṅ bcas pa dag bstan zin to || 
     
viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā |
āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca
|| 2.35 ||
nāmakāyādayaś ceti 
偈曰。不相應諸行。至(16)非至同分。無想處二定。壽命及諸相。名聚等。 
心不相應行何者是(5)耶。頌曰
(6)心不相應行 得非得同分
(7)無想二定命 相名身等類 
mi ldan pa yi ’du byed rnams || thob daṅ (7) ma thob skal mñam daṅ ||
’du śes med sñoms ’jug dag daṅ || srog daṅ mtshan ñid rnams daṅ ni ||
miṅ gi tshogs la sogs pa yaṅ || 
 
ime saṃskārā na cittena asaṃprayuktā na ca rūpasvabhāvā iti cittaviprayuktā ucyante |  tatra tāvat 
(17)釋曰。如此等有爲法。與心不相應。非是色(18)性。説名不相應行。  偈曰。於中。 
(8)論曰。如是諸法心不相應非色等性。行蘊(9)所攝。是故名心不相應行。於中且辯得非(10)得相。  頌曰 
’du byed ’di dag ni sems daṅ mtshuṅs par ldan pa yaṅ ma yin la gzugs kyi ṅa bźin yaṅ ma yin bas sems daṅ ldan pa ma yin pa dag (70b1) ces bya’o ||  de la re źig 
   
praptir lābhaḥ samanvayaḥ | 
至得及同(19)隨。 
(11)得謂獲成就 非得此相違
(12)得非得唯於 自相續二滅 
thob pa rñed daṅ ldan pa’o || 
 
dvividhā hi prāptir aprāptavihīnasya ca lābhaḥ pratilabdhena ca samanvāgamaḥ |  viparyayād aprāptir iti siddham | kasya punar ime prāptyaprāptī | 
釋曰。得有二種。謂未至得已失得。與正得(20)同隨。  翻此名非至。義至自成。此至非至屬(21)何法。 
(13)論曰。得有二種。一者未得已失今獲。二者(14)得已不失成就。  應知非得與此相違。於何(15)法中有得非得。 
thob pa ni rnam pa gñis te | ma thob pa daṅ rnam par ñams pa las rñed pa daṅ | thob nas ldan pa’o ||  bzlog pa ni ma thob pa źes bya bar grub bo || thob pa daṅ ma thob pa ’di dag gaṅ gi yin źe na | 
   
prāptyaprāptī svasaṃtāna patitānāṃ 
偈曰。至非至屬帶。自相續。 
See the full verse quoted previously. 
thob daṅ ma thob daṅ rgyud du || gtogs (2) pa rnams kyi’o || 
 
na parasaṃtānapatitānām | na hi parakīryaiḥ kaścit samanvāgataḥ nāpy asaṃtatipatitānām |  na hy asatatvasaṃkhyātaiḥ kaścit samanvāgataḥ | eṣa tāvat saṃskṛteṣu niyamaḥ |  asaṃskṛteṣu punaḥ prāptyaprāptī 
釋曰。若法(22)墮他相續。無至非至。何以故。無衆生與他法(23)相應。及與非墮相續法相應。  何以故。無有衆(24)生。與非衆生數法相應故。於有爲法如此決(25)定。  若於無爲法至非至云何。 
於自相續及二滅中。謂有(16)爲法若有墮在自相續中有得非得。非他(17)相續。無有成就他身法故。非非相續。  無(18)有成就非情法故。且有爲法決定如是。  無(19)爲法中唯於二滅有得非得。 
gźan gyi rgyud du gtogs pa rnams kyi ni ma yin te | gźan gyi dag daṅ ni ’gal yaṅ ldan pa med do || rgyud du ma gtogs pa rnams kyi yaṅ ma yin te |  sems can du mi bgraṅ ba dag daṅ ni ’ga’ yaṅ ldan pa med do || ’di ni re źig ’dus ma byas dag gi ṅes pa (3) yin no ||  ’dus ma byas rnams kyi thob pa daṅ ma thob pa dag ni | 
     
nirodhayoḥ || 2.36 || 
偈曰。二滅。 
See the full verse quoted previously. 
’gog gñis kyi | 
 
sarvasattvā apratisaṃkhyānirodhena samanvāgatāḥ |  ata eva hi cottamabhidharme “anāsravair dharmaḥ kaḥ samanvāgataḥ |  āha |  “sarvasattvā” iti |  pratisaṃkhyānirodhena sakalabandhanādikṣaṇasthavarjyāḥ sarva āryāḥ pṛthagjanāś ca kecitsamanvāgatāḥ |  ākāśena tu nāsti kaścit samanvāgataḥ |  tasmād asya nāsati prāptiḥ |  yasya ca nāsti prāptistas tasyāprāptir api nāstīti siddhāntaḥ |  prāptir nāmāsti kiñcit bhāvāntaram iti | kuta etat |  āha sūtrāt |  sūtre hy uktaṃ “sa eṣāṃ daśānām aśaikṣāṇāṃ dharmāṇām utpādāt pratilambhāt samanvāgamād āryo bhavati pañcāṅgaviprahīṇa” iti vistaraḥ |  tena tarhi asattvākhyair api samanvāgamaḥ prāpnoti parasattvaiś ca | kiṃ kāraṇam |  sūtra vacanāt | “rājā bhikṣavaś cakravarti saptabhī ratnaiḥ samanvāgata” iti vistaraḥ |  vaśitvam atra samanvāgamaśabdenoktam | tasya teṣu ratneṣu vaśitvaṃ kāmacāra iti |  atra vaśitvaṃ samanvāgamo ’nyatra punar dravyāntaram iti | kuta etat kaḥ punar evam ayogaḥ |  ayam ayogaḥ yad asyā naiva svabhāvaḥ prajñāyate rūpaśabdādivad rāgadveṣādivad vā na cāpi kṛtyaṃ cakṣuḥśrotrādivat |  tasmāt dravyadharmāsaṃbhavād ayogaḥ |  utpattihetur dharmāṇāṃ prāptir iti cet |  asaṃskṛtasya na syāt |  ye ca dharmā aprāptā ye ca tyaktā bhūmisaṃcāravairāgyatas teṣāṃ katham utpattiḥ syāt |  sahajaprāptihetukā cet |  jātir idānīṃ kiṅkarī jātijātir vā |  sakalabandhanānāṃ khalv api mṛdumadhyādhimātrakleśotpattibhedo na syāt prāptyabhedāt |  yato vā sa bhedas tata evāstu tadutpattiḥ |  tasmān notpattihetuḥ prāptiḥ |  kaś caivam āhotpattihetuḥ prāptir iti | kiṃ tarhi |  vyavasthā hetuḥ |  asatyāṃ hi prāptau laukikamānasānām āryapṛthagjanānām āryā ime pṛthagjanā ima iti na syād vyavasthānam |  prahīṇāprahīṇa kleśatāviśeṣād etat bhavitum arhati |  etac caiva kathaṃ bhaviṣyaty eṣāṃ prahīṇaḥ kleśa eṣām aprahīṇa iti |  praptau satyām etat sidhyati tadvigamāvigamāt | āśrayaviśeṣād etat sidhyati |  āśrayo hi sa āryāṇāṃ darśanabhāvanāmārgasāmarthyāt tathā parāvṛtto bhavati yathā na punas tatpraheyāṇāṃ kleśānāṃ prarohasamartho bhavati |  ato ’gnidagdhavrīhivadavījībhūte āśraye kleśānāṃ prahīṇakleśa ity ucyate |  upahatabījabhāve vā laukikena mārgeṇa |  viparyayād aprahīṇakleśaḥ |  yaś cāprahīṇas tena samanvāgato yaḥ prahīṇas tenāsamanvāgata iti prajñapyate |  kuśalā api dharmā dviprakārā ayatnabhāvino yatnabhāvinaś ca ye ta ucyante utpattipratilambhikāḥ prāyogikāśceti |  tatrāyatnabhāvibhir āśrayasya tadbījabhāvānupaghātāt samanvāgata upaghātād asamanvāgata ucyate samucchinnakuśalamūlaḥ |  tasya tūpaghāto mithyādṛṣṭyā veditavyaḥ |  na tu khalu kuśalānāṃ dharmāṇāṃ bījabhāvasyātyantaṃ santatau samudghātaḥ |  ye punar yatnabhāvinas tair utpannais tadutpattir vaśitvā vighātāt santateḥ samanvāgata ucyate |  tasmād bījam evātrānapoddhṛtam anupahatam paripṛṣṭaṃ ca vāśitvakāle samanvāgamākhyāṃ labhate nānyad dravyam |  kiṃ punar idaṃ bījaṃ nāma |  yan nāmarūpaṃ phalotpattau samartha sākṣāt pāraṃparyeṇa vā |  santatipariṇāmaviśeṣāt | ko ’yaṃ pariṇāmo nāma |  santater anyathātvam | kā ceyaṃ santatiḥ |  hetuphalabhūtas traiyadhvikāḥ saṃskārāḥ |  yat tūkta “lobhena samanvāgato ’bhavyaś catvāri smṛtyupasthānāni bhāvayitum” iti |  tatrādhivāsanaṃ lobhasyāvinodanaṃ vā samanvāgamaḥ |  yāvad dhi tasyādhivāsako ’vinodako bhavati tāvat bhavyas tāni bhāvayitum |  evam ayaṃ samanvāgamaḥ sarvāthā prajñaptidharmo na tu dravyadharmaḥ |  tasya ca pratiṣedho ’samanvāgama iti |  dravyam eva tu vaibhāṣikāḥ ubhayaṃ varṇayanti |  kiṃ kāraṇam | eṣa hi naḥ siddhānta iti | sā kilaiṣā praptiḥ 
釋(26)曰。一切衆生皆與非擇滅得及同隨相應是。  (27)故於阿毘達磨藏説如此言。何者與無流法(28)相應。  答  一切衆生。  亦與擇滅相應。除具縛及(29)住初刹那人。所餘一切聖人。及所餘凡夫。皆(181a1)與擇滅相應。  無衆生與虚空相應。  於虚空何(2)故無非至。  若法無至。非至亦無。  所謂別法。有(3)別法名至非至。此執從何生。  從經生。  何以(4)故。於經中説。是十種無學法。由生由得由同(5)隨。是聖人與五分相離。  若爾與非衆生數法(181a6)至得亦應成。何以故。  由經言。比丘。轉輪王(7)與七寶相應。謂得同隨。  此經中説自在名得(8)同隨。何以故。是王於寶有自在。謂如意作。  於(9)轉輪王經。汝執自在名得同隨。於彼經汝執(10)別物名得同隨。此執何證得成。此中何執非(11)道理。  是非道理。此至非至自性不可知譬如(12)色聲等又如欲瞋等。其事亦不可知。譬如眼(13)耳等。  離實物法故。立此法爲有。則非道理。  (14)若汝執此至是諸法生因。  於無爲此法應無。  (15)若法未至及已捨。由易地及離欲。此法云何(16)更生。  若汝説共有至得爲生因今立生相。  復(17)何所作及生生。若此即是生因。  具縛衆生下(18)中上惑生差別。不應有至。無差別故。  若由(19)此法餘法。有差別生可從其起。  是故至非生(20)因。有何人説此言。  謂至爲生因。汝説云何  (21)成立差別因。  何以故。此至若無。聖人及凡(22)夫。若同起世心。此人是聖。此人是凡。此差(23)別不可成立。  已滅未滅*惑有差別故。聖凡差(24)別自成。  是義不然。何以故。此差別云何成。此(25)人*惑已滅。此人*惑未滅。  若信有至。如此(26)等事則成。由至非至永滅離故。此事由依止(27)差別故成。  諸聖人依止。由見道修道勝力故。(28)如此迴轉。如不應更生二道所滅諸惑。  譬如(29)火所燋種子。依止亦爾。不更爲惑種子故説(181b1)惑已滅。  惑由世間道。損壞惑種子相續中。説(2)惑已滅。  翻此名未滅。  若法未滅。與此法至得(3)相應。若此法已滅。則無至得相應。此言唯是(4)假説  善法有二種。有不由功力生起有由功(5)力生起。是法説名生得及修得。此中不由功(6)力所生起善。  於依止中善種子不破壞故。説(7)與至得相應。由種子破壞故。説無至得相應。(8)如斷善根人。  此人相續中。由邪見應知  善種(9)子已破壞。於彼相續中。善法種子非永除(10)滅。  若善法由功力所生起。由彼正生故。於彼(11)生中相續自在無礙故。説與彼相應。  是故此(12)種子。未拔除非破壞。増長自在時。此種子(13)得至得名。無別物。  何法名種子。  是名色於生(14)果有能。或現時或當時。  由相續轉異類勝故。(15)何法名轉異。  是相續差別。謂前後不同。何法(16)名相續。  生成因果。三世有爲法。  何者爲勝(17)類與果無間有生果能。有處説如此。若人與(18)貪欲同隨。則無復能修習四念處。  此經中安(19)受貪愛説名同隨。  何以故。此人隨安受貪愛(20)時量。無有功能。修習四念處。  如此至得同隨(21)一切種皆是假名法。  非實有物翻此名非至(22)得同隨。  毘婆沙師説此。至非至實是有物。  何(23)以故。我等悉檀説如此。彼説此至。 
一切有情無(20)不成就非擇滅者。  故對法中傳説。如是誰(21)成無漏法。  謂  一切有情。  除初刹那具縛聖(22)者及餘一切具縛異生。諸餘有情皆成擇滅。  (23)決定無有成就虚空。  故於虚空不言有(24)得。  以得無故非得亦無。  宗明得非得相翻(25)而立故。諸有得者亦有非得。義准可知。故(26)不別釋。何縁知有別物名得。  契經説故。  (27)如契經言。聖者於彼十無學法以生以得(28)以成就故。已斷五支。乃至廣説。  若爾非情(29)及他相續亦應成就。所以者何。  契經説故。(22b1)如契經説。苾芻當知。有轉輪王成就七寶。(2)乃至廣説。  此中自在説名成就。謂轉輪王於(3)彼七寶有自在力。隨樂轉故。  此既自在説(4)名成就。餘復何因知有別物。許有別物(5)有何非理。  如是非理。謂所執得無體可知。(6)如色聲等或貪瞋等。無用可知如眼耳等。  (7)故無容有別物名得。執有別物是爲非(8)理。  若謂此得亦有作用謂作所得諸法生(9)因。  是則無爲應無有得。  又所得法未得已(10)捨界地轉易及離染故。彼現無得。當云何(11)生。  若倶生得爲生因者。  生與生生復何所(12)作。又非情法應定不生。  又具縛者。下中上品(13)煩惱現起差別應無。得無別故。  若由餘因(14)有差別者。即應由彼諸法得生。  得復何用。(15)故彼所言得有作用。謂作所得諸法生因(16)理不成立。  誰言此得作法生因。若爾此得(17)有何作用。  謂於差別爲建立因。  所以者何。(18)若無有得。異生聖者起世俗心。應無異生(19)及諸聖者建立差別。  豈不煩惱已斷未斷有(20)差別故。應有差別。若執無得。  如何可説(21)煩惱已斷及與未斷。許有得者斷未斷成。(22)由煩惱得離未離故。  此由所依有差別故。(23)煩惱已斷未斷義成。  謂諸聖者見修道力。令(24)所依身轉變異本。於彼二道所斷惑中無(25)復功能令其現起。  猶如種子火所焚燒轉(26)變異前無能生用。如是聖者所依身中無(27)生惑能名煩惱斷。  或世間道損所依中煩(28)惱種子亦名爲斷。  與上相違名爲未斷。  諸(29)未斷者説名成就。諸已斷者名不成就。如(22c1)是二種但假非實。  善法有二。一者不由功(2)力修得。二者要由功力修得。即名生得及(3)加行得。不由功力而修得者。  若所依中種(4)未被損名爲成就。若所依中種已被損名(5)不成就。謂斷善者。  由邪見力損所依中善根(6)種子。應知名斷。  非所依中善根種子畢竟(7)被害説名爲斷。  要由功力而修得者。若所(8)依中彼法已起生彼功力自在無損説名成(9)就。與此相違名不成就。如是二種亦假非(10)實。  故所依中唯有種子未拔未損増長自在。(11)於如是位立成就名。無有別物。  此中何法(12)名爲種子。  謂名與色於生自果。所有展轉(13)隣近功能。  此由相續轉變差別。何名轉變。  (14)謂相續中前後異性。何名相續  謂因果性三(15)世諸行。  何名差別謂有無間生果功能。然(16)有處説。若成就貪便不能修四念住者。  (17)彼説。既著貪煩惱者不能厭捨故名成(18)就。  由隨耽著貪愛時分。於四念住必不能(19)修。  如是成就遍一切種唯假非實。  唯遮於(20)此名不成就。亦假非實。  毘婆沙師説。此二(21)種皆有別物實而非假。如是二途皆爲善(22)説。  所以者何。不違理故。我所宗故。已辯自(23)性。差別云何。且應辯得。頌曰 
so sor brtags pa ma yin pas ’gog pa daṅ ni sems can thams cad daṅ ldan no ||  de ñid kyi phyir chos mṅon pa las | zag pa med pa’i chos rnams daṅ su źig ldan źe na |  smras pa |  sems (4) can thams cad do źes ’byuṅ ṅo źes grag go ||  so sor brtags pas ’gog pa daṅ ni ’chiṅ ba mtha’ dag daṅ ldan pa skad cig ma daṅ po la gnas pa ma gtogs pa ’phags pa thams cad daṅ | so so’i skye bo kha cig kyaṅ yin no ||  nam mkha’ daṅ ni ’ga’ yaṅ ldan ba med de |  de bas na (5) ’di la thob pa med de |  gaṅ la thob pa med pa de la ni ma thob pa yaṅ med do źes bya ba ni grub pa’i mtha’ yin no ||  thob pa źes bya ba rdzas gźan cuṅ zad cig yod do źes bya ba ’di gaṅ las |  smras pa mdo las te |  mdo las de mi slob pa’i chos bcu po ’di dag bskyed ciṅ so sor thob (6) pa las kun tu ldan pas na yan lag lṅa rnam par spaṅs pa’i ’phags par gyur ro źes rgyas par gsuṅs so ||  ’o na ni des ni sems can du mi sten pa dag daṅ sems can gźan dag daṅ yaṅ ldan par ’gyur te | ci’i phyir źe na |  mdo las dge sloṅ dag ’khor los sgyur pa’i rgyal po rin (7) po che sna bdun daṅ ldan pa źes rgyas par ’byuṅ ba’i phyir ro ||  der ni dbaṅ ba de ñid la ldan pa’i sgrar gsuṅs te | de rin po che sna bdun dag la dbaṅ ñid dga’ dgur byed pa’i phyir ro |  ldan ba der ni dbaṅ ba ñid yin la | gźan du ni rdzas gźan yin no || źes bya ba ’di dag las | de lta (71a1) na yaṅ mi ruṅ ba ci źig yod |  mi ruṅ ba ’di dag yod de | gaṅ gi phyir gzugs daṅ sgra la sogs pa ltar ram | ’dod chags daṅ źe sdaṅ la sogs pa ltar ’di’i raṅ gi ṅo bo yaṅ mi snaṅ la | mig daṅ rna ba la sogs pa ltar bya ba yaṅ mi snaṅ ba  de’i phyir rdzas kyi chos mi srid (2) pas mi ruṅ ṅo ||  gal te chos rnams skye ba’i rgyu la thob pa’o źes bya’o źe na |  ’dus ma byas kyi ma yin par ’gyur ro ||  chos gaṅ dag ma thob pa rnams daṅ | gaṅ dag sa ’phos pa daṅ ’dod chags daṅ bral bas btaṅ sñoms pa de dag kyaṅ ji ltar skye bar ’gyur ro ||  ’on te lhan cig (3) skyes pa’i thob pa’i rgyu rkyen yin no źe na |  de’i tshe skye ba’am | skye ba’i skye ba ci źig byed par ’gyur |  ’chiṅ ba mtha’ dag daṅ ldan pa rnams kyi ñon moṅs pa chuṅ ṅu daṅ ’briṅ daṅ chen po skye ba’i khyad par du yaṅ mi ’gyur te | thob pa bye brag med pa’i phyir ro ||  ’on te de las de dag gi bye brag (4) tu ’gyur na ni de kho na las de dag skye ba yin no ||  de lta bas na thob pa skye ba’i rgyu ma yin no |  thob pa skye ba’i rgyu yin no źes de skad du su zer | ’o na ci źe na |  rnam par gźag pa’i rgyu yin te |  thob pa med na ’jig rten pa’i yid daṅ ldan pa’i ’phags pa daṅ | so so’i skye bo rnams la (5) ’di dag ni ’phags pa’o || ’di dag ni so so’i skye bo ṅo śes rnam par gźag par mi ’gyur ro ||  de ni ñon moṅs pa spaṅs pa daṅ ma spaṅs pa ñid kyi bye brag las ’gyur bar ’os so ||  ’di dag ni ñon moṅs pa spaṅs pa’o || ’di dag ni ñon moṅs pa ma spaṅs pa’o źes bya ba ’di ñid du (6) yaṅ ji ltar ’gyur |  thob pa yod na ni de daṅ bral ma bral las ’di yaṅ ’grub bo || ’di ni rten gyi bye brag las ’grub par ’gyur te |  ’phags pa rnams kyi gnas de ni mthoṅ ba daṅ bsgom pa’i lam gyi mthus ji ltar de dag gis spaṅ bar bya ba’i ñon moṅs pa rnams yaṅ ’byuṅ bar mi nus pa (7) de ltar gyur pa yin te |  de’i phyir rten ’bru mes tshig pa bźin du ñon moṅs pa rnams kyi sa bon du ma gyur pa’am |  ’jig rten pa’i lam gyi sa bon gyi dṅos po ñams par byas na  ñon moṅs pa spaṅs pa źes bya la | bzlog pa ni ma spaṅs pa ma yin pas  gaṅ ma spaṅs pa de daṅ mi ldan | gaṅ spaṅs (71b1) pa de daṅ ni mi ldan no źes gdags so ||  dge ba’i chos rnams kyaṅ rnam pa gñis te | ma ’bad par skye ba rnams daṅ | ’bad de skye ba rnams te | gaṅ dag skye bas thob pa daṅ | sbyor ba las byuṅ ba źes bya ba de dag yin no ||  de la ma ’bad par skye ba rnams daṅ ni rten de dag gi sa bon gyi (2) dṅos po ñams par ma byas pa’i phyir ldan la | ñams par byas pa’i phyir mi ldan pa źes bya ste | dge ba’i rtsa ba kun tu chad pa yin no ||  de yaṅ log par lta bas yin par rig par bya’o ||  rgyu la dge ba’i chos rnams kyi sa bon gyi dṅos po gtan du yaṅ dag par bcom pa ni ma yin (3) no |  gaṅ dag ’bad de skye ba ni skyes pa de dag daṅ rgyud la de dag skye ba’i dbaṅ ñid thogs pa med pa’i phyir ldan pa źes bya’o ||  de’i phyir ’dir sa bon kho na rtsa nas ma bton pa daṅ | ñams par ma byas pa daṅ | dbaṅ ñid kyi dus na rgyas par gyur pa ni ldan pa źes bya ba’i miṅ ’thob kyi rdzas (4) gźan ni med do ||  sa bon źes bya ba ’di ci źig yin |  ’bras bu bskyed par bya ba la rgyud ’gyur ba’i bye brag gi mṅon sum mam brgyud pas nus pa’i miṅ daṅ gzugs gaṅ yin pa’o ||1   ’gyur ba źes bya ba ’di ci źig yin |  rgyud gźan ñid du ’gyur ba’o || rgyud ces bya ba ’di yaṅ (5) ci źig yin |  ’du byed dus gsum pa rgyu daṅ ’bras bur gyur pa rnams so ||  gaṅ las chags pa daṅ ldan pa ni dran pa ñe bar gźag pa gźi po dag bsgom pa’i skal ba daṅ mi ldan no źes gsuṅs pa  der ni ldan pa chags pa daṅ du len ba’am mi sel ba yin te |  ji srid du de daṅ du len ba’am (6) mi sel ba de srid du de dag bsgom pa’i skal ba daṅ mi ldan no ||  de ltar na ldan pa ’di daṅ de ’gog pa mi ldan pa ni rnam pa thams cad du btags pa’i chos yin gyi rdzas kyi chos ni ma yin no ||    bye brag tu smra ba rnams na re gñi ga rdzas kho na yin no źes brjod do ||  ci’i phyir źe na | ’di ni kho bo (7) cag gis grub pa’i mtha’ yin no źes zer ro || thob pa de ni | 
                                                                                                           
traiyadhvikānāṃ trividhā 
偈曰。於(24)三世三種。 
(24)三世法各三 善等唯善等
(25)有繋自界得 無繋得通四
(26)非學無學三 非所斷二種 
dus gsum pa’i rnam pa gsum źes grag ste || 
 
atītānāṃ dharmāṇām atītā ’pi prāptir asty anāgatyā ’pi pratyutpannā ’pi |  evam anāgataparatyutpannānāṃ pratyekaṃ trividhā | 
釋曰。過去諸法。有過去至。有未(25)來至。有現在至。  如是未來現在諸法。各有三(26)至。 
(27)論曰。三世法得各有三種。謂過去法有過去(28)得有未來得有現在得。  如是未來及現在(29)法各有三得。 
chos ’das pa rnams kyi thob pa ’das pa yaṅ yod | ma ’oṅs pa daṅ da ltar byuṅ ba yaṅ yod la |  de bźin du ma ’oṅs pa daṅ da ltar byuṅ ba rnams kyi yaṅ so sor rnam pa (72a1) gsum mo || 
   
śubhādīnāṃ śubhādikā | 
偈曰。於善等善等。 
又善等法得唯善等。 
dge la sogs kyi dge la sogs || 
 
kuśalākuśalāvyākṛtānāṃ kuśalākuśalāvyākṛtaiva yathākramaṃ prāptiḥ | 
釋曰。若法善惡無記(27)性。至亦次第隨法同善惡無記性。 
謂善不善(23a1)及無記法。如其次第有善不善無記三得。 
dge ba daṅ mi dge ba daṅ luṅ du ma bstan pa rnams kyi thob pa ni rim pa bźin du dge ba daṅ mi dge ba daṅ luṅ du ma bstan pa kho na yin no || 
 
svadhātukā tadāptānāṃ 
偈曰。隨法(28)界同界。 
See the full verse quoted previously. 
der gtogs rnams kyi raṅ khams pa || 
 
ye dharmās taddhātvāptās teṣāṃ svadhātukā prāptiḥ |  kāmarūpārūpyāvacarāṇāṃ kāmarūpārūpyāvacarī yathākramam | 
釋曰。若法隨與界相應。至得與法(29)同界。  若法在欲色無色界。彼至得亦同。在欲(181c1)色無色界。 
(2)又有繋法得唯自界。  謂欲色界無色界法如(3)其次第唯有欲色無色三得。 
chos gaṅ dag khams gaṅ du (2) gtogs pa de dag gi thob pa ni raṅ gi khams pa yin te |  ’dod pa daṅ gzugs daṅ gzugs med pa na spyod pa rnams kyi thob pa ni rim pa bźin du ’dod pa daṅ gzugs daṅ gzugs med pa na spyod pa yin no || 
   
anāptā nāṃ caturvidhā || 2.37 || 
偈曰。離三界四種 
若無繋法得通(4)四種。 
ma gtogs rnams kyi rnam pa bźi || 
 
anāsravāṇāṃ dharmāṇāṃ caturvidhā praptiḥ | samāsena traidhātukī cānāsravā ca |  tatrāpraptiṃ saṃkhyānirodhasya traidhātukī pratisaṃkhyānirodhasya rūpārūpyāvacarīcānāsravā ca |  mārgasatyasyānāsraveva | seyaṃ samasya caturvidhā bhavati | 
釋曰。離三界(2)法。謂一切無流法。此無流法至得。若略攝有(3)四種。謂三界相應。及無流界相應  此中非擇(4)滅至得有三界。擇滅至得。或在色無色界及(5)無流界。  道諦至得。唯是無流故。此至得若略(6)攝。成有四種。 
謂無漏法。總而言之得有四種。即三(5)界得及無漏得。  別分別者。非擇滅得通三界(6)繋。若擇滅得色無色繋及與無漏。  道諦得(7)唯無漏故。無繋法得有四種。 
zag pa med pa’i chos rnams kyi thob (3) pa ni mdoṅ bsdu na rnam pa bźi ste | khams gsum pa daṅ | zag pa med pa’o ||  de la so sor brtags pa ma yin pas ’gog pa’i ni khams gsum pa yin no || so sor brtags pas ’gog pa’i ni gzugs daṅ gzugs med pa na spyod pa yaṅ yin la | zag pa med pa yaṅ (4) yin no ||  lam gyi bden pa’i zag pa med pa ñid do || de ni mdor bsdus te rnam pa bźi yin no || 
     
śaikṣāṇāṃ dharmāṇāṃ śaikṣaiva prāptiḥ akṣaikṣāṇām aśaikṣānāśaikṣāṇān tu bhedaḥ |  sa nirdiśyate 
有學法至得是有學。無學法至(7)得是無學。非學非無學法至得有差別。  偈曰。 
又有學法得(8)唯有學。若無學法得唯無學。非學非無學得(9)有差別。 
slob pa’i chos rnams kyi thob pa ni slob pa kho na yin no || mi slob pa rnams kyi ni mi slob pa kho na yin no || slob pa yaṅ ma yin mi slob pa yaṅ ma yin pa rnams kyi ni bye brag yod (5) pas  de bstan par bya ste | 
   
tridhā na śaikṣā ’śaikṣāṇāṃ 
(8)非學無學三。 
謂此法得總説有三。 
slob daṅ mi slob min gyi gsum || 
 
naivaśaikṣānāśaikṣā dharmā ucyante sāsravā dharmā asaṃskāṛtaṃ ca |  teṣāṃ śaikṣādibhedena trividhā prāptiḥ |  sāsravāṇāṃ tāvat naivaśaikṣānāśaikṣī prāptiḥ |  apratisaṃkhyānirodhasya ca pratisaṃkhyānirodhasyacānāryeṇa praptasya |  tasyaiva śaikṣeṇa mārgeṇa praptasya śaikṣī aśaikṣeṇāśaikṣī |  darśanabhāvanāheyānāṃ yathākramaṃ darśanabhāvanāheyaiva prāptiḥ |  aheyānāṃ tu bhedaḥ | sa nirdiśyate 
釋曰。非學非無學法。謂有流及(9)無爲。  由有學等差別。此法至得成三種  有流(10)至得。謂非學非無學法。  及非聖人所得非擇(11)滅擇滅至得。  是擇滅學無學道所得。此至得(12)亦是學無學。  見修二道所應滅惑至得。次第(13)應爲見修二道所破。  若非二道所滅法至得。(14)則有差別。今當説。 
別分別者一(10)切有漏及三無爲。  皆名非學非無學法。  且有(11)漏法唯有非學非無學得。  非擇滅得及非聖(12)道所引擇滅得亦如是。  若有學道所引擇滅(13)得即有學。若無學道所引擇滅得即無學。  又(14)見修所斷法如其次第有見修所斷得。  非所(15)斷法得有差別。 
slob pa yaṅ ma yin mi slob pa yaṅ ma yin pa’i chos źes bya ba ni zag pa daṅ bcas pa’i chos rnams daṅ | ’dus ma byas so ||  de dag gi thob pa ni slob pa la sogs pa’i bye brag gis rnam pa gsum ste |  re źig zag (6) pa daṅ bcas pa rnams daṅ |2   so sor brtags pa ma yin pas ’gog pa daṅ | ’phags pa ma yin pas thob pa so sor brtags pas ’gog pa’i thob pa ni slob pa yaṅ ma yin mi slob pa yaṅ ma yin no ||  de ñid slob pa’i lam gyis thob pa’i ni slob pa’o || mi slob pa’i lam gyi sa thob pa’i (7) ni mi slob pa’o ||  mthoṅ ba daṅ bsgom pas spaṅ bar bya ba rnams ni thob pa ni rim pa bźin du mthoṅ bas daṅ bsgom pas spaṅ bar bya ba kho na yin no ||  spaṅ bar bya ba ma yin pa rnams kyi ni bye brag yod pas de bstan par bya ba ste | 
             
aheyānāṃ dvidhā matā | 
偈曰。非所滅二種。 
謂此法得總説有二。 
spaṅ bya min pa’i rnam gñis ’dod || 
 
apraheyā dharmā anāsravāḥ | teṣām apratisaṃkhyānirodhasya bhāvanāheyā prāptiḥ anāryaprāptasya ca pratisaṃkhyānirodhasya |  tasyaivāryamārgaprāptasyānāsravā ’heyā mārgasatyasya ca | 
釋曰。(15)非所滅法。謂無流法。此中非擇滅至得。唯修(16)道所斷。及非聖人所得擇滅至得。  聖人所得(17)擇滅至得。唯是無流故非所滅。道諦至得亦(18)如此。 
別分別(16)者諸無漏法名非所斷。非擇滅得唯修所斷。(17)若非聖道所引擇滅得亦如是。  聖道所引擇(18)滅之得及道諦得皆非所斷。 
spaṅ bar bya ba (72b1) ma yin pa’i chos dag ni zag pa med pa rnams te | de dag las so sor brtags pa ma yin pas ’gog pa daṅ | ’phags pa ma yin pas thob pa so sor brtags pas ’gog pa’i thob pa ni bsgom pas spaṅ bar bya’o ||  de ñid ’phags pa’i lam gyis thob pa’i daṅ | lam gyi bden (2) pa ni zag pa med pa ste spaṅ bar bya ba ma yin pa’o || 
   
yad uktaṃ “traiyadhvikānāṃ trividhā” iti tasyotsargasyāyam apavādaḥ 
前説於三世三種。此是總説。爲簡別此(19)總説故説此偈。 
前雖總説三世(19)法各三。今應簡別其中差別相。頌曰 
dus gsum pa’i rnam pa gsum źes spyir bstan pa gaṅ yin pa de’i dmigs kyis bstan pa ni ’di yin te | 
 
avyākṛtāptiḥ sahajā 
偈曰。無記至倶起。 
(20)無記得倶起 除二通變化
(21)有覆色亦倶 欲色無前起 
luṅ bstan min thob lhan cig skye || 
 
anivṛtāvyākṛtānāṃ sahajaiva prāptir nāgrajā na paścātkālajā | durbalatvāt |  tena teṣām atītānām atītaiva yāvat pratyutpannānāṃ pratyutpannaiva |  kiṃ sarvasyaivānivṛtāvyākṛtasya |  na sarvasya | 
釋曰。若(20)無覆無記法至得。但有現在。無過去未來。此(21)法力弱故。  此法若過去。至得則過去。此法若(22)現在。至得則現在。  一切無覆無記至得。皆如(23)此耶。 
(22)論曰。無覆無記得唯倶起。無前後生。勢力劣(23)故。  法若過去得亦過去。法若未來得亦未來。(24)法若現在得亦現在。  一切無覆無記法得皆(25)如是耶。  不爾。 
ma bsgribs la luṅ du ma bstan pa rnams kyi thob pa ni stobs chuṅ ba’i phyir lhan cig skye (3) ba kho na ste | sṅar skye ba yaṅ med la dus phyis skye ba yaṅ med do ||  des na de dag gi ni ’das pa rnams kyi yaṅ ’das pa kho na yin la | da ltar byuṅ ba rnams kyi bar du yaṅ da ltar byuṅ ba kho na yin no ||  ci ma bsgribs la luṅ du ma bstan pa  thams cad kyi de daṅ ’dra’am źe na | 
       
abhijñānair māṇikād ṛte || 2.38 || 
偈曰。除二通變化。 
See the full verse quoted previously. 
mṅon śes (4) sprul pa ma gtogs pa || 
 
dve abhijñe avyākṛte nirmāṇacittaṃ ca varjayitvā |  teṣāṃ hi balavattvāt prayogaviśeṣaniṣpatteḥ pūrva paścāt sahajā prāptiḥ |  śailpasthānikasyāpi kasyacid īryāpathikasyātyartham abhyastasyecchanti | 
釋曰。二通慧是無(24)記。變化亦爾。除此三所餘悉同。  此三勢力強(25)故。由加行勝類成就故。故此至得通三世。  工(26)巧處無記。及別威儀無記。極所數習。有餘師(27)欲此至得同三世。 
云何除眼耳通及能變化。  (26)謂眼耳通慧及能變化心勢力強故。加行差(27)別所成辦故。雖是無覆無記性收。而有前(28)後及倶起得。  若工巧處及威儀路極數習者(29)得亦許爾。 
thams cad kyi de daṅ mi ’dra ste | mṅon par śes pa luṅ du ma bstan pa gñis daṅ | sprul pa’i sems ma gtogs pa’o ||  de dag ni sbyor ba’i khyad par gyis ’grub pas stobs daṅ ldan pa’i phyir sṅar daṅ phyis daṅ lhan cig tu skye ba yaṅ yod do ||  bzo’i (5) gnas pa kha cig daṅ | spyod lam pa śin tu goms pa yaṅ ’dod do || 
     
kim anivṛtāvyākṛtasyaiva sahajā praptir ity āha 
唯無覆無記至得但現在(28)耶。 
唯有無覆無記法得但倶起耶。 
ci ma bsgribs la luṅ du ma bstan pa kho na’i thob pa la lhan cig skye ba yin nam źe na | smras pa | 
 
nivṛtasya ca rūpasya 
偈曰。又覆無記色。 
See the full verse quoted previously. 
bsgribs pa’i gzugs kyi’aṅ | 
 
nivṛtāvyākṛtasyāpi vijñaptirūpasya sahajaiva prāptir adhimātreṇāpy avijñaptyanutthāpanādaurbalyasiddheḥ | 
釋曰。有覆無記有教(29)色至得但現在。何以故。若最上品不能起長(182a1)無教色故。是故力弱。 
(23b1)不爾。云何。有覆無記色得亦爾。謂諸有覆無(2)記表色得亦如前。但有倶起。雖有上品而(3)亦不能發無表故勢力微劣。由此定無法(4)前後得。 
gzugs kyi rnam par rig byed bsgribs la luṅ du ma bstan pa’i thob pa yaṅ lhan (6) cig skye ba kho na ste | chen pos kyaṅ rnam par rig byed ma yin pa mi slob pas stobs chuṅ bas grub pa’i phyir ro || 
 
yathā ’vyākṛtānāṃ dharmāṇām ayaṃ praptibhedaḥ kim evaṃ kuśalākuśalānām api kaścit prāptibhedo ’sti |  astīty āha | 
如無記法至得有差別。(2)善惡法至得。爲有如此差別不。  答有。 
如無記法得有別異善不善得亦有(5)異耶。  亦有。云何。 
ji ltar luṅ du ma bstan pa’i chos rnams kyi thob pa’i bye brag ’di yin pa ltar dge ba daṅ mi dge ba rnams kyi thob pa la yaṅ bye brag ’ga’ źig yod dam źe na |  smras pa | yod (7) de | 
   
kāme rūpasya nāgrajā | 
偈曰。欲(3)界色無前。 
See the full verse quoted previously. 
’dod pa na | gzugs kyi sṅar ni skye ba med | 
 
kāmāvacarasya vijñaptyavijñaptirūpasyāgrajā praptiḥ sarvathā nāsti |  sahajā cāsti paścātkālajā ca | 
釋曰。於欲界色過去一向無至得。  (4)現在及未來皆有至得。 
謂欲界繋善不善色得無(6)前起。  唯有倶生及後起得。 
’dod pa na spyod pa’i gzugs kyi thob pa ni rnam pa thams cad du sṅar skye ba med do ||  lhan cig skye ba daṅ | dus phyis skye ba ni yod do || 
   
kim aprāpter api prāptivat prakārabhedaḥ | nety āha | kiṃ tarhi | 
如至得非至得。亦有(5)如此差別不。答無。何者。 
非得如得亦有(7)如上品類別耶。不爾。云何。頌曰 
ci ma thob pa yaṅ thob pa bźin du rnam pa’i bye brag yod dam | smras pa med do | ’o na ci lta bu źe na 
 
akliṣṭāvyākṛtā ’prāptiḥ 
偈曰。非至無汚記。 
(8)非得淨無記 去來世各三
(9)三界不繋三 許聖道非得
(10)説名異生性 得法易地捨 
(73a1) ma thob ma bsgribs luṅ ma bstan || 
 
aprāptir anivṛtāvyākṛtaiva sarvā | adhvabhedena punaḥ 
(6)釋曰。一切非至。唯無覆無記。約世差別。云(7)何。 
(11)論曰。性差別者。一切非得皆唯無覆無記性(12)攝。世差別者。 
ma thob pa thams cad ni ma bsgribs la luṅ du ma bstan pa kho na yin no || dus kyi bye brag gis ni | 
 
sā ’tītājātayos tridhā || 2.39 || 
偈曰。去來世三種。 
過去未來各有三種。 
’das ma skyes kyi de rnam gsum || 
 
pratyutpannasya nāratyaprāptiḥ pratyutpannā |2   atītānāgatayos tu traiyadhvikī | 
釋曰。現世法非至得(8)但現世。  若過去未來法非至得。各有三世。 
謂現在法(13)決定無有現在非得。  唯有過去未來非得。(14)過去未來一一各有三世非得。 
da ltar byuṅ ba’i ma thob pa da ltar byuṅ ba ni med do ||  ’das pa daṅ ma ’oṅs pa dag (2) gi ni dus gsum pa ma yin no || 
   
kāmādyāptāmalānāṃ ca 
偈(9)曰。欲等無垢有。 
See the full verse quoted previously. 
’dod sogs gtogs daṅ dri med kyi’aṅ || 
 
trividheti varttate | kāmāptānāṃ kāmarūpārūpyāvacarī |  evaṃ rūpārūpyāptānām anāsravāṇāṃ ca nāsty anāsravā kācid aprāptiḥ |  tathā hi | 
釋曰。亦有三種非至。欲界(10)法非至得。或在欲界。或在色無色界。  如此色(11)界無色界無流界。非至得亦爾。無有非至得(12)是無流。  何故如此。 
界差別者。三(15)界繋法及不繋法各三非得。謂欲界繋法有(16)三界非得。  色無色界繋及不繋亦爾。定無非(17)得是無漏者。  所以者何。 
rnam gsum źes bya bar sbyar te | ’dod par gtogs pa rnams kyi ni ’dod pa daṅ gzugs daṅ gzugs med pa na spyod pa yin la |  gzugs daṅ gzugs med par gtogs pa rnams daṅ | ma gtogs (3) pa rnams kyi yaṅ de daṅ ’dra’o || ma thob pa zag pa med pa ni ’ga’ yaṅ med de |  ’di ltar | 
     
mārgasyāprāptir iṣyate |
pṛthagjanatvam
 
偈曰。許聖道非至。凡夫(13)性。 
See the full verse quoted previously. 
lam ma thob pa so so yi || skye bor ’dod do || 
 
“pṛthagjanatvaṃ katamat | āryadharmāṇām alābha” iti śāstrapāṭhaḥ |  alābhaś ca nāmāprāptiḥ |  naca pṛthagjanatvam anāsravaṃ bhavitum arhati |  katam eṣām āryadharmāṇām alābhaḥ |  sarveṣām aviśeṣavacanāt | sa tu yo vinā lābhenālābhaḥ |  anyathā hi buddho ’pi śrāvakapratyekabuddhagotrakair asamanvāgamād anāryaḥ syāt |  evaśabdas tarhi paṭhitavyaḥ |  na paṭhitavyaḥ | ekapadāny api hy avadhāraṇāni bhavanti |  tadyathā abbhakṣo vāyubhakṣa iti |  duḥkhe dharmajñānakṣāntitatsahabhuvām alābha ity apare |  na ca tadyogād anāryatvaprasaṅgaḥ |  tadalābhasyātyantaṃ hatatvāt |  te tarhi trigotrā iti katameṣām alābhaḥ |  sarveṣām | evaṃ tarhi sa eva doṣaḥ | punaḥ sa eva parihāraḥ |  yatnas tarhi vyarthaḥ |  evaṃ tu sādhu yathā sautrāntikānām | kathaṃ ca sautrāntikānām |  “anutpannāryadharmasantatiḥ pṛthagjanatvam” iti | 
釋曰。如發慧阿毘達磨藏説。何法名凡夫(14)性。非至得聖法。  非至得即是非至。  若非至(15)聖法。是凡夫性。凡夫性不應成無流。  不得何(16)聖法。  一切聖法不別説故。非至得者。離實有(17)得。  若不爾。佛世尊與聲聞獨覺性不相應故。(18)應不成聖。  若爾應作決定説。定非至得聖法。  (19)不應説定言。何以故。是直文句能爲決定。  譬(20)如説人食水食風。  有餘師説。不得苦法智忍(21)及倶起法。名凡夫性。  亦不可説由捨此還成(22)凡夫。  何以故。此苦法智忍。及倶起法。非至(23)得永滅除故。  若爾苦法智忍。及倶起法。亦有(24)三性。非至得何法。  一切。若爾如前難過失更(25)至亦如前救。  若爾立文句之功此復何用。  若(26)立如此則爲最勝。如經部師所説。經部執云(27)何。  若未曾起聖法相續。名凡夫性。 
由許聖道非得説(18)名異生性故。如本論言。云何異生性。謂不(19)獲聖法。  不獲即是非得異名。  非説異生性(20)是無漏應理。  不獲何聖法名異生性。  謂不(21)獲一切。不別説故。此不獲言表離於獲。  (22)若異此者。諸佛世尊亦不成就聲聞獨覺種(23)性聖法。應名異生。  若爾彼論應説純言。  (24)不要須説。此一句中含純義故。  如説此類(25)食水食風。  有説。不獲苦法智忍及倶生法(26)名異生性。  不可難言道類智時捨此法故(27)應成非聖。  前已永害彼非得故。  若爾此性(28)既通三乘。不獲何等名異生性。  此亦應言(29)不獲一切。若爾此應同前有難。此難復應(23c1)如前通釋。  若爾重説唐捐其功。  如經部師(2)所説爲善。經部所説其義云何。  謂曾未生(3)聖法相續分位差別名異生性。 
bstan bcos las | so so’i skye bo ñid gaṅ źe na | ’phags pa’i chos rnams kyi ma rñed pa’o źes ’don te |  gal te ma rñed pa źes bya (4) ba ma thob pa yin pas  so so’i skye bo ñid ni zag pa med pa yin par mi ’os so ||  ’phags pa’i chos gaṅ dag gi ma rñed pa yin źe na |  thams cad kyi yin te | khyad par med par ’byuṅ ba’i phyir ro || de ni rñed pa med par ma rñed pa gaṅ yin pa ste |  da lta ma yin na saṅs rgyas kyaṅ ñan (5) thos daṅ raṅ saṅs rgyas kyi rigs can dag daṅ mi ldan pa’i phyir daṅ ’phags pa ma yin par ’gyur ro ||  ’o na ni kho na źes bya ba’i sgra ’don dgos so ||  gdon mi dgos te | tshig gcig pu dag kyaṅ ṅes par ’dzin pa yin te |  dper na chu ’thuṅ ba’o || rluṅ za ba’o źes bya ba (6) bźin no ||  gźan dag na re sdug bsṅal la chos śes pa’i bzod pa daṅ de dag lhan cig ’byuṅ ba rnams kyi’o źes zer ro ||  de dag btaṅ bas ’phags pa ma yin pa ñid du thal bar yaṅ mi ’gyur te |  de dag gi ma rñed pa gtan du bcom pa’i phyir ro ||  ’o na ni de dag kyaṅ rigs gsum (7) pa yin na gaṅ dag gi ma rñed pa yin |  thams cad kyi yin no || ’o na ni ñes pa de ñid du ’gyur ro || lan yaṅ de ñid yin no ||  ’o na ni ’bad pa don med par ’gyur bas  mdo sde pa rnams kyi ji lta ba de lta bu ni legs pa yin no || mdo sde pa rnams kyi ji lta bu yin |  ’phags pa’i chos (73b1) rnams ma skyes pa’i rgyud ni so so’i skye bo ñid yin no źes bya ba’o || 
                                 
atheyam aprāptiḥ kathaṃ vihīyate | yasya yā dharmasya prāptir asau 
復次此非(28)至云何。滅是法是非至得。 
如是非得(4)何時當捨。此法非得得此法時。 
yaṅ ma thob pa ’di ji ltar rnam par ñams par ’gyur źe na | chos gaṅ gi ma thob pa gaṅ yin pa de ni | 
 
tatprāptibhūsaṃcārād vihīyate || 2.40 || 
偈曰。由至度餘地(29)則捨。 
或轉易地(5)捨此非得。 
de thob daṅ | sa ’phos nas ni rnam ñams ’gyur || 
 
yathā tāvad āryamārgasyālābhaḥ pṛthagjanatvaṃ tasya lābhāt tadvihīyate bhūmisaṃcārāc ca |  evam anyeṣām api yojyam |  vihīyata iti tasyā aprāpter aprāptir utpadyate prāptiś chidyate |  kiṃ punar aprāptiprāptyor api prāptyaprāptī bhavataḥ |  ubhayor apy ubhayaṃ bhavatīty āhuḥ |  nanu caivam anavasthā prasaṅgaḥ praptīnām |  nānavasthāprasaṅgaḥ | parasparasamanvāgamāt |  ātmanā tṛtīyo hi dharma utpadyate |  sa ca dharmas tasya prāptiḥ prāptiprāptiś ca |  tatra prāptyutpādāt tena dharmeṇa samanvāgato bhavati prāptiprāptyā ca |  prāptiprāptyutpādāt punaḥ prāptyaiva samanvāgato bhavaty ato nānāvasthā |  evaṃ ca kṛtva ātmanā tṛtīyasya dharmasya kuśalasya kliṣṭasya kliṣṭasya vā dvitīye kṣaṇe tisraḥ prāptayo jāyante |  tāsāṃ ca punas tisro ’nuprāptaya iti ṣaḍ bhavanti |  tṛtīye kṣaṇe prathamadvitīyakṣaṇotpannānāṃ dravyāṇāṃ nava prāptayaḥ sārdham anuprāptibhir ity aṣṭādāśa bhavanti |  evam uttarottaravṛddhiprasaṅgenaitāḥ praptayo visarpantyaḥ sarveṣām atītānāgatānāṃ kleśopakleśakṣaṇānām upapattilābhikānāṃ ca kuśalakṣaṇānāṃ saṃprayoga sahabhuvām anādyantasaṃsāraparyāpannānām anantā ekasya prāṇinaḥ kṣaṇe kṣaṇe upajāyante ity anantadravyāḥ pratisantānam ātmabhāvakṣaṇāḥ sattvānāṃ bhavanti |  atyutsavo vatāyaṃ prāptīnāṃ varttate |  kevalaṃ tu apratighātinyo yato ’vakāśam ākāśe labhante |  itarathā hy ākāśe ’py avakāśo na syāt dvitīyasya prāṇinaḥ || 
釋曰。如非至得聖道名凡夫性。由至得(182b1)聖道。即捨凡夫性。或由度餘地。  所餘諸法非(2)至。  應如此思。非至非至若生起。非至至若斷。  (3)説捨非至。非至及至。爲更有至非至不。  此二(4)各各有二。  若爾於至非至。有無窮過失。  無無(5)窮過失。更互相應。  故法若生以自體爲第三(6)生。  第一本法。第二本法至得。第三至得至(7)得。  此中由至得生相續。與本法相應。及與至(8)得至得相應。  由至得至得生相續。但與至得(9)相應。  若作如此是本法以自體爲第三。若善(10)若染汚。於第二刹那有三至得生。  復有三同(11)隨至得倶生。合成六。  於第三刹那第一第二(12)刹那所生諸法。有九大至得。共同隨至得。成(13)十八物。  如此後後増長生故。諸至得流。一切(14)過去未來。大惑小惑刹那。一切生得善刹那。(15)共相應及倶生法至得。無始無終輪轉生死(16)衆生中。隨一衆生。刹那刹那起成無邊物。隨(17)一一諸衆生身。  相續刹那亦如此。今諸至得。(18)最大集會希有生起。  唯有一徳。謂不相礙。故(19)得處所。  若不爾。於一人虚空亦非其器。何況(20)第二。 
如聖道非得説名異生性。得此(6)聖道時或易地便捨。  餘法非得。  類此應思。(7)若非得得斷。非得非得生。  如是名爲捨於(8)非得。得與非得。豈復有餘得與非得。  應言(9)此二各復有餘得及非得。  若爾豈不有無(10)窮過。  無無窮過。許得展轉更相成故。  以法(11)生時并其自體三法倶起。  第一本法。第二法(12)得。第三得得。  謂相續中法得起故成就本法(13)及與得得。  得得起故。成就法得。是故此中(14)無無窮過。  如是若善若染汚法。一一自體初(15)生起時并其自體三法倶起。  第二刹那六法(16)倶起。謂三法得及三得得。  第三刹那十八倶(17)起。謂於第一第二刹那所生諸法有九法得(18)及九得得。  如是諸得後後轉増。一切過去(19)未來煩惱及隨煩惱并生得善刹那刹那相應(20)倶有無始無終生死輪轉有無邊得。且一有(21)情生死相續刹那刹那起無邊得。如是一切(22)有情相續一一各別。  刹那刹那無量無邊諸(23)得倶起。如是諸得極多集會。  無對礙故互(24)相容受。  若不爾者。一有情得虚空不容。況(25)第二等。
(26)説一切有部倶舍論卷第四(27)(28)(29)(24a1)(2)(3)阿毘達磨倶舍論卷第五(4)尊者世親造(5)三藏法師玄奘奉詔譯(6)分別根品第二之三。 
re źig ’di lta ste | ’phags pa’i lam gyi ma rñed pa ni so so’i skye bo (2) ñid de | de ni de rñed pa daṅ sa ’phos pa las rnam par ñams par ’gyur te |  gźan dag gi yaṅ de bźin du sbyar bar bya’o ||  rnam par ñams par ’gyur źes bya ba ni ma thob pa de ma thob pa skye źiṅ thob pa ’chad par ’gyur ro ||  ci ma thob pa daṅ thob pa dag gi yaṅ thob pa daṅ | (3) ma thob pa yod dam |  smras pa | gñi ga’i yaṅ gñi ga yod do ||  de lta na thob pa rnams thug pa med par thal bar ’gyur ba ma yin nam |  phan tshun ldan pa’i phyir thug pa med par thal bar mi ’gyur ro ||  chos bdag ñid gtogs pa gsum skye ste |  chos de daṅ | de’i thob pa daṅ | (4) thob pa’i thob pa’o ||  de la thob pa skyes pas chos de daṅ | thob pa’i thob pa daṅ ldan par ’gyur la |  thob pa’i thob pa skyes pas thob pa kho na daṅ ldan par ’gyur bas de’i phyir thug pa med pa ma yin no ||  de ltar byas na skad cig ma gñis pa la dge ba’aṅ ruṅ ñon moṅs pa can yaṅ ruṅ (5) chos bdag gñid gtogs par gsum gyi thob pa gsum skye bar ’gyur la |  de dag gi rjes kyi thob pa yaṅ gsum yin pas drug tu ’gyur ro ||  skad cig ma gsum pa la ni skad cig ma daṅ po daṅ gñis pa la skyes pa’i rdzas rnams kyi thob pa dgu po rjes kyi thob pa daṅ bcas pas (6) bco brgyad du ’gyur ro ||  de ltar thob pa rnams goṅ nas goṅ du spel ba’i ’gres kyis bskyed na srog chags gcig la yaṅ skad cig skad cig la ’das pa daṅ ma ’oṅs pa’i ñon moṅs pa daṅ | ñe ba’i ñon moṅs pa daṅ | skyes nas thob pa’i dge ba’i skad cig ma mtshuṅs par ldan pa (7) daṅ lhan cig ’byuṅ bar bcas pa thog ma daṅ tha ma med pa’i ’khor bar gtogs pa thams cad kyi mtha’ yas pa dag skye bar ’gyur bas sems can rnams kyi so so’i rgyud kyi lus kyi skad cig ma la rdzas mtha’ yas pa can dag ’byuṅ ṅo ||  kye ma ’di ni thob pa rnams kyi dga’ ston chen po (74a1) źig ste |  de thogs pa med pas ’di ltar go skabs rñed kyi |  de lta ma yin na srog chags gñis pa’i ni nam mkha’ la go skabs yod par mi ’gyur ro || 
                                   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login